Digital Sanskrit Buddhist Canon

Sūtradhāraṇaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सूत्रधारणपरिवर्तः
sūtradhāraṇaparivartaḥ |



atha khalu bhagavāṃścandraprabhasya kumārabhūtasya niviśanarathyāmavagāhamānaścandraprabhasya kumārabhūtasya niveśanaṃ praviṣṭo'bhūt | praviśya ca nyaṣīdat prajñapta evāsane| yathārhe cāsane bodhisattvasaṃgho bhikṣusaṃghaśca niṣaṇṇo'bhūt | atha khalu candraprabhaḥ kumārabhūto bhagavantaṃ bodhisattvasaṃghaṃ bhikṣusaṃghaṃ ca niṣaṇṇaṃ viditvā svayameva śatarasena bhojanena praṇītena prabhūtena khādanīyena bhojanīyena lehyena coṣyeṇa peyena bhagavantaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantamapanītadhautapāṇiṃ viditvā divyena navanavatikoṭīśatasahasramūlyena dūṣyayugena bhagavantamabhicchādayāmāsa | teṣāṃ ca bodhisattvānāṃ bhikṣusaṃghasya ca pratyekaṃ pratyekaṃ tricīvaramadātū ||

atha khalu candraprabhaḥ kumārabhūta ekāṃsamuttarāsaṅga kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya bhagavataḥ pādau śirasābhivandya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhigītena praśnaṃ paripṛcchati sma -

kathaṃ caranto vidu bodhisattvaḥ

svabhāvu dharmāṇa sadā prajānate |

kathaṃ kriyāmācarate vicakṣaṇaḥ

kriyāmācarate bhotāru vadāhi nāyaka || 1 ||

kathaṃ ca jātismaru bhoti nāyaka

na cāpi garbhe upapadyate katham |

kathaṃ parīvāru bhavedabhedya

pratibhānu bhotīha kathamanantakam || 2 ||

sarveṣa sattvāna cariṃ prajānase

sarveṣu dharmeṣu ti jñānu vartate |

anābhibhūtā dvipadānamuttamā

pṛcchāmi praśnaṃ mama vyākarohi || 3 ||

svabhāva dharmāṇamabhāvu jānase

anābhilapyāṃ gira saṃprabhāṣase |

siṃhena vā dharṣita sarva kroṣṭakā

stathaiva buddheniha anyatīrthikāḥ || 4 ||

sarveṣa sattvāna cariṃ prajānase

sarveṣu dharmeṣu jñānānuvartate |

asaṅgajñānī pariśuddhagocarā

taṃ vyākarohi mama dharmasvāmī || 5 ||

atītu jānāsi tathā anāgataṃ

yacca ihā vartati pratyutpannam |

triyadhvajñānaṃ ti asaṅgu vartate

tenāhu pṛcchāmiha śākyasiṃham || 6 ||

triyadhvayuktāna jināna dharmatā

tvaṃ dharmatāṃ jānasi dharmarāja |

dharmasvabhāvakuśalaḥ svayaṃbhū-

stenāhu pṛcchāmiha jñānasāgaram || 7 ||

yat kiṃci dharmaṃ skhalitaṃ na te'sti

tato ti cittaṃ nikhilaṃ prahīṇam |

prahīṇa granthā khilamohasādakā

deśehi me bodhicariṃ narendra || 8 ||

yallakṣaṇā dharma jinena buddhā -

stallakṣaṇaṃ dharma mama prakāśaya |

yallakṣaṇaṃ dharmamahaṃ viditvā

tallakṣaṇaṃ bodhi cariṣyi cārikām || 9 ||

vilakṣaṇāṃ sattvacarīmanantāṃ

kathaṃ carantaścarimotaranti |

carīpraveśaṃ mama deśaya svayaṃ

śrutvā ca sattvāna cariṃ prajāniyām || 10 ||

vilakṣaṇaṃ dharmasvabhāvalakṣaṇaṃ

svabhāvaśūnyaṃ prakṛtīviviktam |

pratyakṣa bhonti katha bodhisattvaḥ

prakāśayasva mama buddhanetrīm || 11 ||

sarveṣu dharmeṣviha pāramiṃgatāḥ

sarveṣu nirdeśapadeṣu śikṣitāḥ |

niḥsaṃśayī saṃśayakāṅkṣakṣachedake

prakāśayāhī mama buddhabodhim || 12 ||

atha khalu bhagavāṃścandraprabhasya kumārabhūtasya cetasaiva cetaḥparivitarkamājñātha candraprabhaṃ kumārabhūtamāmantrayate sma-ekadharmeṇa kumāra samanvāgato bodhisattvo mahāsattvaḥ etān guṇān pratilabhate, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate | katamenaikena dharmeṇa iha kumāra bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ svabhāvaṃ yathābhūtaṃ prajānāti ? kathaṃ ca kumāra bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ svabhāvaṃ jānāti ? iha kumāra bodhisattvo mahāsattvaḥ sarvadharmānanāmakān nāmāpagatān prajānāti | ghoṣāpagatān vākpathāpagatān akṣarāpagatān utpādāpagatān nirodhāpagatān hetuvilakṣaṇān pratyayavilakṣaṇān vipākalakṣaṇānārambhaṇalakṣaṇān vivekalakṣaṇān ekalakṣaṇān yadutālakṣaṇān nimittāpagatān acintyāṃścintāpagatān manopagatān sarvadharmān yathābhūtaṃ prajānāti | atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

eku nirdeśa dharmāṇāṃ sarvadharmā alakṣaṇāḥ |

deśitā varaprajñena yathābhūtaṃ prajānatā || 13 ||

ya evaṃ dharmanirdeśaṃ bodhisattvaḥ prajānati |

na tasya bhoti viṣṭhānaṃ sūtrakoṭyā prabhāṣataḥ || 14 ||

adhiṣṭhito nāyako hi bhūtakoṭīṃ prajānati |

prajānāti ca tāṃ koṭīṃ na cātro kiṃci bhāṣitam || 15 ||

ekena sarvaṃ jānāti sarvamekana paśyati |

kiyad bahuṃ pu bhāṣitvā na tasyotpadyate mahaḥ || 16 ||

tathāsya cittaṃ nidhyāptaṃ sarvadharmā anāmakāḥ |

śikṣito nāmanirdeśe bhūtāṃ vācaṃ prabhāṣate || 17 ||

śṛṇoti ghoṣaṃ yaṃ kaṃcit pūrvāntaṃ tasya jānati |

jñātvā ghoṣasya pūrvāntaṃ ghoṣeṇa hriyate na saḥ || 18 ||

yathā ghoṣasya pūrvāntaṃ evaṃ dharmāṇa lakṣaṇam |

evaṃ dharmān prajānanto na garbheṣūpapadyate || 19 ||

ajātiḥ sarvadharmāṇāmanutpattiṃ prajānati |

prajānan jātinirdeśaṃ bhavejjātismaraḥ sadā || 20 ||

yadā jātismaro bhoti tadā ca carate kriyām |

kriyāmotaramāṇasya parivāro na bhidyate || 21 ||

yaṃ evaṃ śūnyakān dharmān bodhisattvaḥ prajānati |

na tasya kiṃcidajñātameṣā koṭirakiṃcanā || 22 ||

akiṃcanāyāṃ koṭyāṃ hi kiṃcid bālairvikalpitam |

yena te kalpakoṭīyaḥ saṃsaranti punaḥ punaḥ || 23 ||

sacette kalpa jānīyuryathā jānati nāyakaḥ |

na teṣāṃ duḥkhu jāyeta nāpi gaccheyu durgatim || 24 ||

evaṃ pṛthagjanāḥ sarve ajānanta imaṃ nayam |

kṣipanti īdṛśān dharmān yatra duḥkhaṃ nirudhyate || 25 ||

alabdhiḥ sarvadharmāṇāṃ dharmasaṃjñā pravartate |

sā evaṃjātikā saṃjñā saṃjñāmeva vijānatha || 26 ||

vijānanā ca saṃjñā ca bālairetadvikalpitam |

prakalpiteṣu dharmeṣu nātra muhyanti paṇḍitāḥ || 27 ||

paṇḍitānāmiyaṃ bhūmirbālānāṃ nātra gocaraḥ |

gocaro buddhaputrāṇāṃ śūnyā dharmā anāvilāḥ || 28 ||

bodhisattvānāmiyaṃ bhūmirbuddhaputracarī iyam |

buddhadharmāṇalaṃkāro deśitā śānta śūnyatā || 29 ||

yadā ca bodhisattvānāṃ prahīṇā bhoti vāsanā |

na te hriyanti rūpehi buddhagotrasmi te sthitāḥ || 30 ||

asthāna sarvadharmāṇāṃ sthānameṣāṃ na vidyate |

ya evaṃ sthāna jānāti bodhistasya na durlabhā || 31 ||

dānaṃ śīlaṃ śrutaṃ kṣāntiṃ sevitvā mitra bhadrakān |

imāṃ kriyāṃ vijānantaḥ kṣipraṃ bodhiṃ sa budhyate || 32 ||

devātha nāgāḥ sada satkaronti

gandharva yakṣā asurā mahoragāḥ |

sarve ca rājāna suparṇi kinnarā

niśācarāścāsya karonti pūjām || 33 ||

yaśo'sya bhāṣanti ca buddhakoṭiyo

bahukalpakoṭyo'pi adhiṣṭhihantaḥ |

dharma prakāśantiya bhoti varṇo

na śakyu paryantu kṣapetu tasya || 34 ||

yaḥ śūnyatāṃ jānati bodhisattvaḥ

karoti so'rthaṃ bahuprāṇikoṭinām |

deśeti dharmaṃ paryāyasūtrato

śrutvāsya prema janayanti gauravam || 35 ||

jñānaṃ ca teṣāṃ vipulaṃ pravartate

yeneti paśyanti narottamān jinān |

kṣetre ca paśyanti viyūha śobhanaṃ

dharmaṃ ca deśenti te lokanāthāḥ || 36 ||

māyopamān jānatha sarvadharmān

yathāntarīkṣaṃ prakṛtīya śūnyam |

prakṛtiṃ pi so jānati teṣa tādṛśī-

mevaṃ caranto na kahiṃci sajjati || 37 ||

jñānenāsaṅgena karoti so'rthaṃ

loke caranto varabodhicārikām |

jñānena te vīkṣiya sarvadharmān

preṣenti te nirmita anyakṣetrān || 38 ||

te buddhakṛtyaṃ kariyāṇa nirmitā

prakṛtīya gacchanti yathaiva dharmatām |

yathābhiprāyaṃ ca labhanti te'rthaṃ

ye bodhicittasmi narāḥ pratiṣṭhitāḥ || 39 ||

sa bhoti buddhān sadā kṛtajño

yo buddhavaṃśasya sthitīya yujyate |

virocamānena samucchrayeṇa

dvātriṃśa kāye'sya bhavanti lakṣaṇāḥ || 40 ||

anyānanantān bahu ānuśaṃsān

śreṣṭhaṃ samādhau caramāṇu lapsyate |

mahābalo bhoti sadā akampiyo

rājān tasyo na sahanti tejaḥ || 41 ||

prāsādiko bhoti mahābhiṣaṭkaḥ

puṇyena tejena śirīya codgataḥ |

devāpi no tasya sahanti tejo

yo buddhadharmeṣu careya paṇḍitaḥ || 42 ||

mitraṃ sa bhoti sada sarvaprāṇināṃ

yo bodhicittasmi dṛḍhaṃ pratiṣṭhitaḥ |

na cāndhakāro'sya kadāci bhoti

prakāśayantasmi sa buddhabodhim || 43 ||

apagatagiravākpathā anabhilapyā

yatha gaganaṃ tatha tāḥ svabhāvadharmāḥ |

ima gati paramāṃ vijānamāno

tatha tu bhavati pratibhānu akṣayaṃ se || 44 ||

sūtraśatasahasra bhāṣamāṇaḥ

sūkṣma prajānati pūrvikāṃ sa koṭim |

sada vidu bhavatī asaṅgavākyaḥ

susukhuma dharmasvabhāvu jānamānaḥ || 45 ||

nayaśatakuśalaśca nityu bhoti

bahuvidhaghoṣaniruktikovidaśca |

karmaphalavibhakti niścitāśco

bhonti viśiṣṭa viśeṣa evarūpāḥ || 46 ||

avikalaveśadhārī bhoti

daśabalaātmaja paṇḍito mahātmā |

sada sbhṛti pariśuddha tasya bhoti

susukhuma dharmasvabhāvu jānamānaḥ || 47 ||

na śruṇati amanojña śabda jātu

śruṇati praṇīta manāpu nitya śabdān |

sada bhavati manojña tasya vācā

susukhuma dharmasvabhāvu jānamānaḥ || 48 ||

smṛtimatigatiprajñavantu bhoti

tathapi ca cittamanāvilaṃ prasannam |

sūtraśatasahasru bhāṣate anekān

susukhuma dharmasvabhāvu jānamānaḥ || 49 ||

akṣarapadaprabhedakovidaśco

ruta bahu jānati naika anyamanye |

arthakuśala bhoti vyañjano ca

ima guṇa dharmasvabhāvu jānamānaḥ || 50 ||

devamanujanāgarākṣasānām

asuramahoragakinnarāṇa nityam |

teṣa sada priya manāpa bhoti

susukhuma dharmasvabhāvu jānamānaḥ || 51 ||

bhūtagaṇapiśācarākṣasāśco

paramasudāruṇa ye ca māṃsabhakṣāḥ |

te'sya bhayu na jātu saṃjanenti

susukhuma dharmasvabhāvu jānamānaḥ || 52 ||

vipula kathaṃ śruṇitva paṇḍitānāṃ

vipula prajāyati romaharṣa teṣām |

vipula tada janenti buddhapremaṃ

vipula acintiyu teṣu bhoti arthaḥ || 53 ||

puṇyabala na śakyu teṣa vaktuṃ

bahumapi kalpasahasra bhāṣamāṇaiḥ |

aparimita ananta aprameya

imu sugatāna dharetva dharmagañjam || 54 ||

sarva jina atīta pūjitāste

aparimitā ya anāgatāśca buddhāḥ |

daśasu diśāsu ye sthitāśca buddhā

ima vara śānta samādhi dhārayitvā || 55 ||

yatha naru iha kaści puṇyakāmo

daśabala kāruṇikānupasthiheyyā |

aparimita ananta kalpakoṭī-

raparimitaṃ ca janetu prema teṣu || 56 ||

dvitīya naru bhaveta puṇyakāmo

itu paramārthanayāttu gāthamekām |

dhariya carimakāli vartamāne

parimaku puṇyakalā na bhoti tasya || 57 ||

parama iyaṃ viśiṣṭa buddhapūjā

carimaki dāruṇi kāli vartamāne |

catupadamita gāthameku śrutvā

dhārayi pūjita tena sarvabuddhāḥ || 58 ||

parama sada sulabdha tehi lābhā

parama subhuktu sadā va rāṣṭrapiṇḍam |

parama daśabalasya jyeṣṭhaputrā

bahu jina pūjita tehi dīrgharātram || 59 ||

ahamapi iha dṛṣṭa gṛghrakūṭe

tatha maya vyākṛta te'pi buddhajñāne |

api ca maya parītu maitraka syāṃ

punarapi vyākaraṇāya tasmi kāle || 60 ||

tatha punaramitāyu teṣa tatro

bhāṣate buddha aneka ānuśaṃsām |

sarvi imi sukhāvatīṃ praviṣṭo

abhirati gatva akṣobhya paśyi buddham || 61 ||

kalpaśatasahasra aprameyā

na ca vinipātabhayaṃ kadāci bhoti |

imu varu caramāṇu bodhicaryā -

manubhavati sa hi nitya saumanasyam || 62 ||

tasya imu viśiṣṭa evarūpā

ya imu prakāśita śreṣṭha ānuśaṃsām |

pratipadamanuśikṣamāṇa mahyaṃ

paścimi kāli dhareyu eta sūtram || 63 ||



iti śrīsamādhirāje sūtradhāraṇaparivarto nāmaikādaśaḥ || 11 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project