Digital Sanskrit Buddhist Canon

Samādhiparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version समाधिपरिवर्तः
samādhiparivartaḥ |



tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhi kumāra bodhisattvena mahāsattvena imaṃ samādhimākāṅkṣatā kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmena samādhiparikarma karaṇīyam | tatra kumāra katamat samādhiparikarma ? iha kumāra bodhisattvo mahākaruṇāsaṃprasthitena cittena tiṣṭhatāṃ vā tathāgatānāṃ parinirvṛtānāṃ vā pūjākarmaṇe udyukto bhavati, yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhistūryatālāvacarairvaijayantībhiḥ tacca kuśalamūlaṃ samādhipratilambhāya pariṇamayati | sa na kaṃciddharmamākāṅkṣaṃstathāgataṃ pūjayati na rūpaṃ na kāmān na bhogān na svargān na parivārān | api tu khalu punardharmacittako bhavati | sa ākāṅkṣan dharmakāyato'pi tathāgataṃ nopalabhate, kimaṅga punā rūpakāyata upalapsyate | tasmāttarhi kumāra eṣāṃ sā tathāgatānā pūjā yaduta tathāgatasyādarśanamātmanaścānupalabdhiḥ karmavipākasya cāpratikāṅkṣamāṇatā | anayā kumāra trimaṇḍalapariśuddhayā pūjayā tathāgataṃ pūjayitvā bodhisattvo mahāsattva imaṃ samādhiṃ pratilabhate kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate ||

atha khalu bhagavāṃstasyāṃ velāyāṃ candraprabhasya kumārabhūtasya etadeva samādhiparikarmanirdeśaṃ bhūyasyā mātrayā gāthābhigītena vistareṇa saṃprakāśamati sma-

anantajñānasya daditva gandhān

anantagandho bhavatī narāṇām |

na kalpakoṭīya vrajanti durgatiṃ

durgandhiyaṃ teṣu na jātu bhoti || 1 ||

te kalpakoṭyaścaramāṇu cārikāṃ

pūjitva buddhāna sahasrakoṭiyaḥ |

te jñānagandhena samudgatena

bhavanti buddhā varaśīlagandhikāḥ || 2 ||

sacet punarjānati vāsti sattvo

yo gandha detī tatha yasya dīyate |

etena cittena dadāti gandha-

meṣāsya kṣāntirmṛdu ānulomikī || 3 ||

tasyaitaṃ kṣāntimadhimātra sevataḥ

sacennaraḥ kākaṇicchedyu chidyate |

kalpāna koṭyo yatha gaṅgavālikā

na tasya cittaṃ bhavati vivartiyam || 4 ||

kiṃ kāraṇaṃ vucyati kṣānti nāma

kathaṃ puno vucyati ānulomikī |

avivartiko vucyati kena hetunā

kathaṃ puno vucyati bodhisattvaḥ || 5 ||

kṣāntyasmi dharme prakṛtau nirātmake

nairātmyasaṃjñasya kileśu nāsti |

khaṃ yādṛśaṃ jānati sarvadharmā-

stasmādiha syā kva tu kṣānti nāma || 6 ||

ānulomi sarveṣa jināna śikṣato

na cāsti dharmaścarate vicakṣaṇaḥ |

na buddhadharmeṣu janeti saṃśayā-

niyaṃ sa kṣāntirbhavatānulomikī || 7 ||

evaṃ carantasya ya loki mārā-

ste buddharūpeṇa bhaṇeyya vācā |

sudurlabhā bodhi bhavāhi śrāvakā

na gṛhṇotī vākyu na co vivartate || 8 ||

bodheti sattvān viṣamātu dṛṣṭito

na eṣa mārgo amṛtasya prāptaye |

kumārga varṇitva pathe sthapeti

taṃ kāraṇamucyati bodhisattvaḥ || 9 ||

kṣamiṣyanūlomapathe sthitasya

nairātmyasaṅgāya vibodhitasya |

svapnāntare'pyasya na jātu bhoti

asti naro pudgala jīva sattvaḥ || 10 ||

sace mārakoṭyo yatha gaṅgavālukā-

ste buddharūpeṇa upāgamitvā |

bhaṇeyurabhyantarakāyu jīvo

te maṃ vade nāsti na yūya buddhā || 11 ||

jñānena jānāmyahu skandhaśūnyakaṃ

jñātvā ca kleśehi na saṃvasāmi |

vyāhāramātreṇa ca vyoharāmi

parinirvṛto lokamimaṃ carāmi || 12 ||

yathā hi putra puruṣasya jātu

kṛtaṃsi nāmā ayameva nāma |

nāmaṃ na tasyo diśatā sulabhyate

tathāsya nāmaṃ na kutaścidāgatam || 13 ||

tathaiva nāmaṃ kṛtu bodhisattvo

na cāsya nāmaṃ diśatā sulabhyate |

paryeṣamāṇo ayu bodhisattvo

jānāti yo eṣa sa bodhisattvaḥ || 14 ||

samudramadhye'pi jvaleta agni-

rna bodhisattvasya satkāyadṛṣṭiḥ |

yato'sya bodhāya utpannu citta-

matrāntare tasya na jīvadṛṣṭiḥ || 15 ||

na hyatra jāto na mṛto ca kaści-

dutpanna sattvo manujo naro vā |

māyopamā dharma svabhāvaśūnyā

na śakyate jānitu tīrthikehi || 16 ||

na cāpi āhāravimūrchitehi

lubdhehi gṛddhehi ca pātracīvare |

na coddhatehi napi connatehi

śakyā iyaṃ jānitu buddhabodhiḥ || 17 ||

na styānamiddhābhihataiḥ kusīdaiḥ

stabdhehi mānīhi anātrapehi |

yeṣāṃ na buddhasmi prasādu asti

na śakyate hī varabodhi jānitum || 18 ||

na bhinnavṛttehi pṛthagjanehi

yeṣāṃ na dharmasmi prasādu asti |

sabrahmacārīṣu ca nāsti gauravaṃ

na śakyate hī varabodhi buddhitum || 19 ||

abhinnavṛttā hirimanta lajjino

yeṣāṃ sti buddhe api dharme prema |

sabrahmacārīṣu ca tīvragauravaṃ

te prāpuṇantī varabodhimuttamām || 20 ||

smṛterupasthāna iha yeṣa gocaraḥ

prāmodya prīti śayanamupastṛtam |

dhyānāni cāhāru samādhi pāniyaṃ

budhyanti te'pi varabodhimuttamām || 21 ||

nairātmyasaṃjñā ca divāvihāro

anusmṛtiścaṃkramaśūnyabhāvaḥ |

bodhyaṅgapuṣpā surabhī manoramā

te yujyamānā varabodhi prāpayī || 22 ||

yā bodhisattvāna carī vidūnā-

mabhūmiranyasya janasya tatra |

pratyekabuddhāna ca śrāvakāṇa ca

ko vātra vijño na janeya chandam || 23 ||

sacenmamā āyu bhaveta ettakaṃ

kalpāna koṭyo yatha gaṅgavālukāḥ |

ekasya romasya bhaṇeya varṇaṃ

bauddhena jñānena paryantu nāsti || 24 ||

tasmācchuṇitvā imu ānuśaṃsā-

manābhibhūtena jinena deśitām |

imaṃ samādhiṃ laghu uddiśeyā

na durlabhā bheṣyati agrabodhiḥ || 25 ||



iti śrīsamādhirāje samādhiparivarto nāma ṣaṣṭhaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project