Digital Sanskrit Buddhist Canon

Bhūtaguṇavarṇaprakāśanaparivartaḥ

Technical Details
bhūtaguṇavarṇaprakāśanaparivartaḥ |



tatra bhagavān punarapi candraprabhaṃ kumārabhūtamāmantrayate sma-tasmāttarhiṃ kumāra yo bodhisattvo mahāsattva ākāṅkṣati tathāgatasyārhataḥ samyaksaṃbuddhasya bhūtaṃ buddhaguṇavarṇaṃ saṃprakāśayituṃ no cārthato vā vyañjanato vā paryādānaṃ gantuṃ sarvaṃ ca me vacanaṃ buddhaparigṛhītaṃ niścaritumiti, tena kumāra bodhisattvena mahāsattvena sarvasattvānāmarthāya ayaṃ samādhirudgrahītavyaḥ paryavāptavyo dhārayitavyo vācayitavyaḥ pravartayitavyaḥ uddeṣṭavyaḥ svādhyātavyaḥ araṇābhāvanayā bhāvayitavyo bahulīkartavyaḥ parebhyaśca vistareṇa saṃprakāśayitavyaḥ | katame ca te kumāra tathāgatasya bhūtā buddhaguṇāḥ ? iha kumāra bodhisattvo mahāsattvo'raṇyagato vā vṛkṣamūlagato vā abhyavakāśagato vā śūnyāgāramadhyagato vā evaṃ pratisaṃśikṣate-evaṃ sa bhagavāṃstathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān | niṣyandaḥ sa tathāgataḥ puṇyānām | avipraṇāśaḥ kuśalamūlānām | alaṃkṛtaḥ kṣāntyā | āgamaḥ puṇyanidhānānām | citrito'nuvyañjanaiḥ | kusumito lakṣaṇaiḥ | pratirūpo gocareṇa | apratikūlo darśanena | abhiratiḥ śraddhādhimuktānām | anabhibhūtaḥ prajñayā | anavamardanīyo balaiḥ | śāstā sarvasattvānām | pitā bodhisattvānām | rājā āryapudgalānām | sārthavāha ādikarmikāṇām | aprameyo jñānena | anantaḥ pratibhānena | viśuddhaḥsvareṇa | āsvādanīyo ghoṣeṇa | asecanako rūpeṇa | apratisamaḥ kāyena | aliptaḥ kāmaiḥ | anupalipto rūpaiḥ | asaṃsṛṣṭa ārūpyaiḥ | vimukto duḥkhebhyaḥ | vipramuktaḥ skandhebhyaḥ | visaṃyukto dhātubhiḥ | saṃvṛta āyatanaiḥ | praticchanno granthaiḥ | vimuktaḥ paridāhaiḥ | parimuktastṛṣṇāyāḥ | oghāduttīrṇaḥ | paripūrṇo jñānena | pratiṣṭhito'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ jñāne | apratiṣṭhito nirvāṇe | sthito bhūtakoṭyām | sthitaḥ sarvasattvollokanīyāyāṃ bhūmau | ime te kumāra tathāgatasya bhūtā buddhaguṇāḥ | ebhirbuddhaguṇavarṇaiḥ samanvāgato bodhisattvo mahāsattva imaṃ samādhimāgamya anācchedyena pratibhānena tathāgatasyāhataḥ samyaksaṃbuddhasya bhūtaṃ buddhaguṇavarṇaṃ saṃprakāśayan no cārthato no vyañjanataśca paryādānaṃ gacchati | sarvaṃ cāsya vacanaṃ buddhaparigṛhītaṃ niścarati ||

atha bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-

na sukaru jinavarṇa sarvi vaktuṃ

bahumapi kalpasahasra bhāṣamāṇaiḥ |

tatha guṇa samudānitā jinebhiḥ

imu varu śānta samādhimeṣamāṇaiḥ || 1 ||

paramasu-abhirūpadarśanīyāḥ

kanya alaṃkṛtagātra premaṇīyāḥ |

datta puri adīnamānasena

imu varu śānta samādhimeṣatā me || 2 ||

tatha mayi dhanadhānyadāsidāsā

tatha maṇimuktisuvarṇarūpyakaṃ ca |

tyakta mayi adīnamānasena

imu varu śānta samādhimeṣatā me || 3 ||

maṇiratanavicitramuktahārā

rucira pu vasana śaṅkhasuvarṇasūtrā |

tyakta mayi purā vināyakeṣu

imu varu śānta samādhimeṣatā me || 4 ||

aparimita ananta kalpakoṭyaḥ

paramasugandhika vārṣikāśca |

tyakta mayi jināna cetiyeṣu

paramaniruttaru cittu saṃjanitvā || 5 ||

tathariva mayi dattu dharmadānaṃ

parṣagatena janitva citrikāram |

na ca mama samutpanna jātu cittaṃ

siya mama jñātru daditva dharmadānam || 6 ||

eta guṇa samudānituṃ mi pūrvā

vana varu sevita nityamalpaśabdam |

kṛpabahulu bhavāmi nityakālaṃ

sada mama cittu labheya buddhajñānam || 7 ||

na ca mama kvacidāgraho abhūṣi

priyataravastuna ātmano'pi bhoktum |

dadami ahu prabhūta deyadharmaṃ

sada mama cittu labheya buddhajñānam || 8 ||

akhilamadhurasaṃvibhāgaśīlaḥ

smitavadanaḥ śrutidhāri snigdhaghoṣaḥ |

sumadhuravacanaḥ priyo bahūnāṃ

jana mama sarvi atṛpta darśanena || 9 ||

kṣaṇamapi ca na matsarī bhavāmi

bhavaniyutena na jātu īrṣyamāsīt |

sada ahu paritṛpta piṇḍapāte

sakala nimantraṇa varjitānyaśeṣā || 10 ||

bahuśruta śrutadhāri ye bhavanti

gātha ito dharaye catuṣpadāṃ pi |

te mayi sada satkṛtā abhūvan

parama niruttara prema saṃjanitvā || 11 ||

bahuvidhamananta dānu dattaṃ

tathapi ca rakṣitu śīlu dīrgharātram |

pūja bahu kṛtā vināyakeṣu

imu varu śānta samādhimeṣatā me || 12 ||

pṛthu vividha ananta lokadhātūn

maṇiratanaiḥ paripūrya dānu dadyāt |

itu dharayi samādhitaśca gāthām

imu tatpuṇya viśiṣyate udāram || 13 ||

yāvat pṛthu kecidasti puṣpā

tathariva gandha manoramā udārāḥ |

tehi jinu maheyya puṇyakāmā

bahumapi kalpa ananta aprameyān || 14 ||

yāvat pṛthu kecidasti vādyā

tatha bahu bhojana annapānavastrāḥ |

tehi jinu maheyya puṇyakāmā

bahumapi kalpa ananta aprameyān || 15 ||

yaśca naru janitva bodhicittam

ahu jinu bheṣyu svayaṃbhu dharmarājaḥ |

gāthamimu dhare samāhitaikāṃ

tato viśiṣyate puṇyamudāram || 16 ||

yāvata pṛthu gaṅgavālikāḥ syu-

stāvata kalpa bhaṇeya ānuśaṃsā |

na ca parikṣaya śakyu kīrtyamāne

bahutara puṇyasamādhi dhārayitvā || 17 ||

tasmāttarhi kumāra bodhisattven mahāsattvena udgrahītavyo dhārayitavyo vācayitavyaḥ paryavāptavyaḥ | udgṛhya dhārayitvā vācayitvā paryavāpya araṇābhāvanāyogamanuyuktena ca bhavitavyam | tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | atha khalu bhagavāstasyāṃ velāyāmimā gāthā abhāṣata-

tasmācchrutveti buddhānāmānuśaṃsān subhadrakān |

kṣipramuddiśathā etaṃ samādhiṃ buddhavarṇitam || 18 ||

trisaptatibuddhakoṭyaḥ pūrvajātiṣu satkṛtāḥ |

sarvehi tehi buddhehi idaṃ sūtraṃ prakāśitam || 19 ||

mahākaruṇajetāramidaṃ sūtraṃ nirucyate |

bāhuśrutyasmi śikṣitvā buddhadharmā na durlabhāḥ || 20 ||

bheṣyanti paścime kāle nirvṛte lokanāyake |

bahu asaṃyatā bhikṣu bāhuśrutye anarthikāḥ || 21 ||

śīlasya varṇaṃ vakṣyanti śīlena ca anarthikāḥ |

samādhivarṇaṃ vakṣyanti samādhiya anarthikāḥ || 22 ||

prajñāya varṇaṃ vakṣyanti prajñāya ca anarthikāḥ ||

vimuktyā bahu bhāṣante vimuktyā ca anarthikāḥ || 23 ||

candanasya yathā kaścid bhāṣate puruṣo guṇān |

īdṛśaṃ candanaṃ nāma gandhajātaṃ manoramam || 24 ||

athānyaḥ puruṣaḥ kaścidevaṃ pṛccheta taṃ naram |

gṛhīta candanaṃ kiṃcid yasya vaṇa prabhāṣase || 25 ||

sa naraṃ taṃ pratibrūyād gandhavarṇaṃ bravīmyaham |

jīvikāṃ yena kalpemi taṃ ca gandhaṃ na vedmyaham || 26 ||

evaṃ yoge'pyayuktānāṃ śīlavarṇena jīvikā|

paścime bheṣyate kāle śīlaṃ caiṣāṃ na bheṣyate || 27 ||

evaṃ yoge'pyayuktānāṃ samādhivarṇena jīvikā |

paścime bheṣyate kāle samādhiścaiṣāṃ na bheṣyate || 28 ||

evaṃ yoge'pyayuktānāṃ prajñāvarṇana jīvikā |

bheṣyate paścime kāle prajñā caiṣāṃ na bheṣyate || 29 ||

evaṃ yoge'pyayuktānāṃ vimuktivarṇena jīvikā |

bheṣyate paścime kāle vimuktiścaiṣāṃ na bheṣyate || 30 ||

yatha puruṣu daridru kaścideva

sace paribhūtu bhavenmahājanasya |

sa ca labhati nidhānu paścakāle

dhanapati bhūtva janāna satkareyyā || 31 ||

evamimu na samādhi yāva labdho

na ca bahumato bhavatīha bodhisattvaḥ |

marumanujakumbhāṇḍarākṣasā no

yatha puruṣu daridru arthahīnaḥ || 32 ||

yada punariya labdha bhoti bhūmī

atuliyu dharmanidhānu paṇḍitena |

maru manuja spṛhaṃ janenti tatra

sa ca dhanu deti niruttaraṃ prajānām || 33 ||

tasma imi śruṇitva ānuśaṃsāṃ

paramapraṇītayaḥ kīrtitā jinena |

sarva jahiya jñātralābhasaukhya-

mimu varamuddiśathā samādhi śāntam || 34 ||

ye keci buddhā diśatā sunirvṛtā

anāgatā ye'pi ca pratyutpannāḥ |

sarve ca śikṣitva iha samādhau

bodhiṃ vibuddhā atulāmacintiyām || 35 ||

candraprabhaḥ kumāru hṛṣṭacittaḥ

puratu jinasya sthihitva vāca bhāṣī |

ahu puruṣavarasya nirvṛtasya

sukisari kāli idaṃ dhariṣye sūtram || 36 ||

kāya ahu tyajitva jīvitaṃ ca

tathapi ca saukhya yadasti loke |

tatra ahu mahābhaye'pi kāle

imu varu śānta samādhi dhārayiṣye || 37 ||

mahakaruṇa janitva sattvakāye

sudukhita sattva anātha prāpta dṛṣṭvā |

teṣvahamupasaṃharitva maitrī-

mimu vara śānta samādhi deśayiṣye || 38 ||

pañcaśata anūna tasmin kāle

ya utthita tatra samādhidhārakāṇām |

pūrvaṃgama kumāra teṣa āsī-

diha varasūtraparigrahe udāre || 39 ||



iti śrīsamādhirāje bhūtaguṇavarṇaprakāśanaparivarto nāma tṛtīyaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project