Digital Sanskrit Buddhist Canon

26 samantabhadrotsāhanaparivartaḥ

Technical Details
26 samantabhadrotsāhanaparivartaḥ|



atha khalu samantabhadro bodhisattvo mahāsattvaḥ pūrvasyāṃ diśi gaṇanāsamatikrāntairbodhisattvairmahāsattvaiḥ sārdhaṃ parivṛtaḥ puraskṛtaḥ prakampadbhiḥ kṣetrai pravarṣadbhiḥ padmaiḥ pravādyamānaistūryakoṭīnayutaśatasahasraiḥ, mahatā bodhisattvānubhāvena mahatyā bodhisattvavikurvayā mahatyā bodhisattvaddharyā mahata bodhisattvamāhātmyena mahatā bodhisattvasamāhitena mahatā bodhisattvatejasā jājvalyamānena, mahatā bodhisattvayānena, mahatā bodhisattvaprātihāryeṇa, mahadbhirdevanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ parivṛtaḥ puraskṛtaḥ evamacintyairṛddhiprātihāryaiḥ samantabhadro bodhisattvo mahāsattva imāṃ lokadhātuṃ saṃprāptaḥ| sa yenagṛdhrakūṭaḥ parvatarājaḥ yena ca bhagavāṃstenopasaṃkrāmat| upasaṃkramya bhagavataḥ pādau śirasābhivandya saptakṛtvaḥ pradakṣiṇīkṛtya bhagavantametadavocat-ahaṃ bhagavaṃstasya bhagavato ratnatejobhyudgatarājasya tathāgatasya buddhakṣetrādihāgataḥ iha bhagavan sahāyāṃ lokadhātāvayaṃ saddharmapuṇḍarīko dharmaparyāyo deśyata iti| tamahaṃ śravaṇāyāgato bhagavataḥ śākyamunestathāgatasya sakāśam|



amūni ca bhagavannetāvanti bodhisattvaśatasahasrāṇi imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ śravaṇāyāgatāni| tatsādhu bhagavān deśayatu tathāgato'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍārīkaṃ dharmaparyāyameṣāṃ bodhisattvānāṃ mahāsattvānāṃ vistareṇa| evamukte bhagavān samantabhadraṃ bodhisattvaṃ mahāsattvametadavocat-uddhaṭitajñā hi kulaputra ete bodhisattvā mahāsattvāḥ| api tvayaṃ saddharmapuṇḍarīko dharmaparyāyo yaduta asaṃbhinnatathatā| te bodhisattvā āhuḥ-evametad bhagavan, evametatsugata| atha khalu yāstasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikāśca saṃnipatitāḥ, tāsāṃ saddharmapuṇḍarīke dharmaparyāye pratiṣṭhāpanārthaṃ punarapi bhagavān samantabhadraṃ bodhisattvaṃ mahāsattvametadavocat-caturbhiḥ kulaputra dharmaiḥ samanvāgatasya mātṛgrāmasya ayaṃ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṣyati| katamaiścaturbhiḥ? yaduta buddhairbhagavadbhiradhiṣṭhito bhaviṣyati, avaropitakuśalamūlaśca bhaviṣyati, nirayarāśivyavasthitaśca bhaviṣyati, sarvasattvaparitrāṇārthamanuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyati| ebhiḥ kulaputra caturbhirdharmaiḥ samanvāgatasya mātṛgrāmasya ayaṃ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṣyati||



atha khalu samantabhadro bodhisattvo mahāsattvo bhagavantametadavocat-ahaṃ bhagavan paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāmevaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ bhikṣūṇāṃ rakṣāṃ kariṣyāmi, svastyayanaṃ kariṣyāmi, daṇḍaparihāraṃ kariṣyāmi, viṣadūṣaṇaṃ kariṣyāmi, yathā na kaścitteṣāṃ dharmabhāṇakānāmavatāraprekṣī avatāragaveṣī avatāraṃ lapsyate| na māraḥ pāpīyānavatāraprekṣī avatāragaveṣī avatāraṃ lapsyate, na māraputrā na mārakāyikā devaputrā na mārakanyā na mārapārṣadyā yāvanna bhūyo māraparyutthito bhaviṣyati| na devaputrā na yakṣā na pretā na pūtanā na kṛtyā na vetālāstasya dharmabhāṇakasyāvatāraprekṣiṇo'vatāragaveṣiṇo'vatāraṃ lapsyante| ahaṃ bhagavaṃstasya dharmabhāṇakasya satatasamitaṃ nityakālaṃ rakṣāṃ kariṣyāmi| yadā ca sa dharmabhāṇako'smin dharmaparyāye cintāyogamanuyuktaścaṃkramābhirūḍho bhaviṣyati, tadāhaṃ bhagavaṃstasya dharmabhāṇakasyāntike śvetaṣaḍdantaṃ gajarājamabhiruhya tasya dharmabhāṇakasya caṃkramakuṭīmupasaṃkramiṣyāmi bodhisattvagaṇaparivṛto'sya dharmaparyāyasyārakṣāyai| yadā punastasya dharmabhāṇakasya asmin dharmaparyāye cintāyogamanuyuktasya sataḥ ito dharmaparyāyadantaśaḥ padavyañjanaṃ paribhraṣṭaṃ bhaviṣyati, tadāhaṃ tasmin śvetaṣaḍdante gajarāje'bhiruhya tasya dharmabhāṇakasya saṃmukhamupadarśayitvā imaṃ dharmaparyāyamavikalaṃ pratyuccārayiṣyāmi| sa ca dharmabhāṇako mamātmabhāvaṃ dṛṣṭvā imaṃ ca dharmaparyāyamavikalaṃ mamāntikācchrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā asmin dharmaparyāye vīryamārapsyate, āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā asmin dharmaparyāye vīryamārapsyate, mama ca sahadarśanena samādhiṃ pratilapsyate, dhāraṇyāvartāṃ ca nāma dhāraṇīṃ pratilapsyate, koṭīśatasahasrāvartāṃ ca nāma dhāraṇīṃ pratilapsyate, sarvarutakauśalyāvartāṃ ca nāma dhāraṇīṃ pratilapsyate||



ye ca bhagavan paścime kāle paścime samaye paścimāyāṃ pañcāśatyāṃ bhikṣavo vā bhikṣūṇyo vā upāsakā vā upāsikā vā evaṃ sūtrāntadhārakā evaṃ sūtrāntalekhakā evaṃ sūtrāntamārgakā evaṃ sūtrāntavācakā ye paścime kāle paścime samaye paścimāyāṃ pañcaśatyāmasmin dharmaparyāye trisaptāhamekaviṃśatidivasāni caṃkramābhirūḍhā abhiyuktā bhaviṣyanti, teṣāmahaṃ sarvasattvapriyadarśanamātmabhāvaṃ saṃdarśayiṣyāmi| tameva śvetaṃ ṣaḍdantaṃ gajarājamabhiruhya bodhisattvagaṇaparivṛtaḥ ekaviṃśatime divase teṣāṃ dharmabhāṇakānāṃ caṃkramamāgamiṣyāmi| āgatya ca tān dharmabhāṇakān parisaṃharṣayiṣyāmi samādāpayiṣyāmi samuttejayiṣyāmi saṃpraharṣayiṣyāmi| dhāraṇīṃ caiṣāṃ dāsyāmi, yathā te dharmabhāṇakā na kenaciddharṣaṇīyā bhaviṣyanti| na caiṣāṃ manuṣyā vā amanuṣyā vā avatāraṃ lapsyante, na ca nāryo'pasaṃhariaṣyanti| rakṣāṃ caiṣāṃ kariṣyāmi, svastyayanaṃ kariṣyāmi, daṇḍaparihāraṃ kariṣyāmi, viṣadūṣaṇaṃ kariṣyāmi| teṣāṃ vayaṃ bhagavan dharmabhāṇakānāmimāni dhāraṇīpadāni dāsyāmi| tāni bhagavan dhāraṇīpadāni| tadyathā—



adaṇḍe daṇḍapati daṇḍāvartani daṇḍakuśale daṇḍasudhāri sudhārapati buddhapaśyane sarvadhāraṇi āvartani saṃvartani saṃghaparīkṣite saṃghanirghātani dharmaparīkṣite sarvasattvarutakauśalyānugate siṃhavikrīḍite anuvarte vartani vartāli svāhā||



imāni tāni bhagavan dhāraṇīpadāni yasya bodhisattvasya mahāsattvasya śrotrendriyasyāvabhāsamāgamiṣyanti, veditavyametat samantabhadrasya bodhisattvasya mahāsattvasyādhiṣṭhānamiti||



ayaṃ ca bhagavan saddharmapuṇḍarīko dharmaparyāyo'smin jambudvīpe pracaramāṇo yeṣāṃ bodhisattvānāṃ mahāsattvānāṃ hastagato bhaviṣyati, tairbhagavan dharmabhāṇakairevaṃ veditavyam-samantabhadrasya bodhisattvasya mahāsattvasyānubhāvena yadasmākamayaṃ dharmaparyāyo hastagataḥ samantabhadrasya bodhisattvasya mahāsattvasya tejasā| samantabhadrasya bodhisattvasya mahāsattvasya caryāyāste bhagavan sattvā lābhino bhaviṣyanti| bahubuddhāvaropitakuśalamūlāśca te sattvā bhaviṣyanti | tathāgatapāṇiparimārjitamūrdhānaśca te bhagavan sattvā bhaviṣyati| ye idaṃ sūtraṃ likhiṣyanti dhārayiṣyanti, mama tairbhagavan priyaṃ kṛtaṃ bhaviṣyati| ya idaṃ sūtraṃ likhisyanti, ye ca asyārthamanubhotsyante, likhitvā ca te bhagavannidaṃ sūtramitaścyutvā trāyastriṃśatāṃ devānāṃ sabhāgatāya upapatsyante, sahopapannānāṃ caiṣāṃ caturaśītirapsarasāṃ sahasrāṇyupasaṃkramiṣyanti| bherīmātreṇa mukuṭena te devaputrāstāsāmapsarasāṃ madhye sthāsyanti|



īdṛśaḥ kulaputrā imaṃ dharmaparyāyaṃ likhitvā puṇyaskandhaḥ| kaḥ punarvādo ye etamuddekṣyanti svādhyāyiṣyanti cintayiṣyanti manasi kariṣyanti| tasmāttarhi kulaputrāḥ satkṛtya ayaṃ saddharmapuṇḍarīko dharmaparyāyo likhitavyaḥ, sarvadetaḥ samanvāhṛtya| yaśca avikṣiptena manasikāreṇa likhiṣyati, tasya buddhasahasraṃ hastamupanāmayiṣyati, maraṇakāle cāsya buddhasahasraṃ saṃmukhamupadarśanaṃ kariṣyati| na ca durgativinipātagāmī bhaviṣyati| itaścyutaśca tuṣitānāṃ devānāṃ sabhāgatāyopapatsyate, yatra sa maitreyo bodhisattvo mahāsattvastiṣṭhati, dvātriṃśadvaralakṣaṇo bodhisattvasattvagaṇaparivṛto'psaraḥkoṭīnayutaśatasahasrapuraskṛto dharmaṃ deśayati| tasmāttarhi kulaputrāḥ paṇḍitena kulaputreṇa vā kuladuhitā vā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ satkṛtya likhitavyaḥ satkṛtyoddeṣṭavyaḥ, satkṛtya svādhyāyitavyaḥ, satkṛtya manasikartavyaḥ| imaṃ kulaputrā dharmaparyāyaṃ likhitvā uddiśya svādhyāyitvā bhāvayitvā manasikṛtvā evamaprameyā guṇā bhaviṣyanti| tasmāttarhi tena paṇḍitena bhagavan kulaputreṇa vā kuladuhitrā vā ayaṃ saddharmapuṇḍarīko dharmaparyāyo dhārayitavyaḥ| etāvantasteṣāṃ guṇānuśaṃsā bhaviṣyanti| tasmāttarhi bhagavan ahamapi tāvadimaṃ dharmaparyāyamadhiṣṭhāsyāmi, yathā bhagavan mamādhiṣṭhānena ayaṃ dharmaparyāyo'smin jambudvīpe pracariṣyati||



atha khalu tasyāṃ velāyāṃ bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhaḥ samantabhadrāya bodhisattvāya mahāsattvāya sādhukāramadāt-sādhu sādhu samantabhadra, yatra hi nāma tvamevaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya pratipannaḥ| evamacintyadharmasamanvāgato'si mahākaruṇāsaṃgṛhītenādhyāśayena, acintyasaṃgṛhītena cittotpādena, yastvaṃ svayameva teṣāṃ dharmabhāṇakānāmadhiṣṭhānaṃ karoṣi| ye kecit kulaputrāḥ samantabhadrasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṣyanti, veditavyaṃ taiḥ śākyamunistathāgato dṛṣṭa iti| ayaṃ ca saddharmapuṇḍarīko dharmaparyāyastasya bhagavataḥ śākyamunerantikācchrutaḥ| śākyamuniśca tathāgatastaiḥ pūjitaḥ| śākyamuneśca tathāgatasya dharmaṃ deśayataḥ sādhukāro'nupradattaḥ| anumoditaścāyaṃ dharmaparyāyo bhaviṣyati śākyamuninā ca tathāgatena teṣāṃ mūrdhni pāṇiḥ pratiṣṭhāpito bhaviṣyati| bhagavāṃśca śākyamunistaiścīvarairavacchādito bhaviṣyati| tathāgataśāsanaparigrāhakāśca te samantabhadra kulaputrā vā kuladuhitaro vā veditavyāḥ| na ca teṣāṃ lokāyate rucirbhaviṣyati, na kāvyaprasṛtāḥ sattvāsteṣāmabhirucitā bhaviṣyanti, na nṛttakā na mallā na nartakā na śauṇḍikaurabhrikakaukkuṭikasaukarikastrīpoṣakāḥ sattvāsteṣāmabhirucitā bhaviṣyanti|



īdṛśāṃśca sūtrāntān śrutvā likhitvā dhārayitvā vācayitvā vā na teṣāmanyadabhirucitaṃ bhaviṣyati| svabhāvadharmasamanvāgatāśca te sattvā veditavyāḥ| pratyātmikaśca teṣāṃ yoniśomanasikāro bhaviṣyati| svapuṇyabalādhārāśca te sattvā bhaviṣyanti, priyadarśanāśca te bhaviṣyanti sattvānām| evaṃ sūtrāntadhārakāśca ye bhikṣavo bhaviṣyanti, na teṣāṃ rāgo vyābādhiṣyati, na dveṣo na moho nerṣyā na mātsaryaṃ na mrakṣo na māno nādhimāno na mithyāmānaḥ| svalābhasaṃtuṣṭāśca te samantabhadra dharmabhāṇakā bhaviṣyanti| yaḥ samantabhadra paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāmasya saddharmapuṇḍarīkasya dharmaparyāyasya dhārakaṃ bhikṣuṃ paśyet, evaṃ cittamutpādayitavyam-gamiṣyatyayaṃ kulaputro bodhimaṇḍam, nirjeṣyatyayaṃ kulaputro mārakalicakram, pravartayiṣyatyayaṃ dharmacakram, parāhaniṣyatyayaṃ dharmadundubhim, prapūrayiṣyatyayaṃ dharmaśaṅkham, pravarṣayiṣyatyayaṃ dharmavarṣam, abhirokṣyatyayaṃ dharmasiṃhāsanam| ya imaṃ dharmaparyāyaṃ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāṃ dhārayiṣyanti, na te bhikṣavo lubdhā bhaviṣyanti, na cīvaragṛddhā na pātragṛddhā bhaviṣyanti| ṛjukāśca te dharmabhāṇakā bhaviṣyanti| trivimokṣalābhinaśca te dharmabhāṇakā bhaviṣyanti|



dṛṣṭadhārmikaṃ ca teṣāṃ nivartiṣyati| ya evaṃ sūtrāntadhārakāṇāṃ dharmabhāṇakānāṃ bhikṣūṇāṃ mohaṃ dāsyanti, jātyandhāste sattvā bhaviṣyanti| ye caivaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ bhikṣūṇāmavarṇaṃ saṃśrāvayiṣyanti, teṣāṃ dṛṣṭa eva dharme kāyaścitro bhaviṣyati| ya evaṃ sūtrāntalekhakānāmuccagghanaṃ kariṣyanti ullapiṣyanti, te khaṇḍadantāśca bhaviṣyanti, varaladantāśca bhaviṣyanti, bībhatsoṣṭhāśca bhaviṣyanti, cipiṭanāsāśca bhaviṣyanti, viparītahastapādāśca bhaviṣyanti, viparītanetrāśca bhaviṣyanti, durgandhikāyāśca bhaviṣyanti, gaṇḍapiṭakavicarcidadrukaṇḍvākīrṇaśarīrāśca bhaviṣyanti| ye īdṛśānāṃ sūtrāntalekhakānāṃ sūtrāntavācakānāṃ ca sūtrāntadhārakāṇāṃ ca sūtrāntadeśakānāṃ ca apriyāṃ vācaṃ bhūtāmabhūtāṃ vā saṃśrāvayiṣyanti, teṣāmidamāgāḍhataraṃ pāpakaṃ karma veditavyam| tasmāttarhi samantabhadra asya dharmaparyāyasya dhārakāṇāṃ bhikṣūṇāṃ dūrata eva pratyutthātavyam| yathā tathāgatasyāntike gauravaṃ kartavyam, tathā teṣāmeva sūtrāntadhārakāṇāṃ bhikṣūṇāmevaṃ gauravaṃ kartavyam||



asmin khalu punaḥ samantabhadrotsāhanaparivarte nirdiśyamāne gaṅgānadīvālikāsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīśatasahasrāvartāyā dhāraṇyāḥ pratilambho'bhūt||



iti śrīsaddharmapuṇḍarīke dharmaparyāye samantabhadrotsāhanaparivarto nāma ṣaḍviṃśatimaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project