Digital Sanskrit Buddhist Canon

25 śubhavyūharājapūrvayogaparivartaḥ

Technical Details
25 śubhavyūharājapūrvayogaparivartaḥ|



atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayāmāsa-bhūtapūrvaṃ kulaputra atīte'dhvanyasaṃkhyeyaiḥ kalpairasaṃkhyeyatarairyadāsīt| tena kālena tena samayena jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijño nāma tathāgato'rhan samyaksaṃbuddho loka udapādi, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān priyadarśane kalpe vairocanaraśmipratimaṇḍitāyāṃ lokadhātau| tasya khalu punaḥ kulaputrā jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasya pravacane śubhavyūho nāma rājābhūt| tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya vimaladattā nāma bhāryābhūt| tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya dvau putrāvabhūtām-eko vimalagarbho nāma, dvitīyo vimalanetro nāma| tau ca dvau dārakāvṛddhimantau cābhūtām, prajñāvantau ca puṇyavantau ca jñānavantau ca bodhisattvacaryāyāṃ ca abhiyuktāvabhūtām| tadyathā-dānapāramitāyāmabhiyuktāvabhūtām, śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāmupāyakauśalyapāramitāyāṃ maitryāṃ karuṇāyāṃ muditāyāmupekṣāyāṃ yāvat saptatriṃśatsu bodhipakṣikeṣu dharmeṣu| sarvatra pāraṃgatāvabhūtām, vimalasya samādheḥ pāraṃgatau, nakṣatrarājādityasya samādheḥ pāraṃgatau, vimalanirbhāsasya samādheḥ pāraṃgatau, vimalabhāsasya samādheḥ pāraṃgatau, alaṃkāraśubhasya samādheḥ pāraṃgatau, mahātejogarbhasya samādheḥ pāraṃgatāvabhūtām| sa ca bhagavāṃstena kālena tena samayena imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ deśayāmāsa teṣāṃ sattvānāmanukampāyai, tasya ca rājñaḥ śubhavyūhasyānukampāyai| atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārako yena svamātā janayitrī, tenopasaṃkrāmatām|



upasaṃkramya daśanakhamañjaliṃ pragṛhya janayitrīmetadavocatām ehyamba gamiṣyāvastasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sakāśam taṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ darśanāya vandanāya paryupāsanāya| tatkasya hetoḥ? eṣa hyamba sa bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan samyaksaṃbuddhaḥ sadevakasya lokasya purataḥ saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ visteraṇa saṃprakāśayati, taṃ śravaṇāya gamiṣyāvaḥ| evamukte kulaputrā vimaladattā rājabhāryā vimalagarbhaṃ dārakaṃ vimalanetraṃ ca dārakametadavocat-eṣa khalu kulaputrau yuvayoḥ pitā rājā śubhavyūho brāhmaṇeṣvabhiprasannaḥ| tasmānna lapsyatha taṃ tathāgataṃ darśanāyābhigantum| atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārako daśanakhamañjaliṃ pragṛhya tāṃ svamātaraṃ janayitrīmetadavocatām-mithyādṛṣṭikule'sminnāvāṃ jātau? āvāṃ punardharmarājaputrāviti| atha khalu kulaputrā vimaladattā rājabhāryā tau dvau dārakāvetadavocat-sādhu sādhu kulaputrau| yuvāṃ tasya svapitū rājñaḥ śubhavyūhasyānukampāyai kiṃcideva prātihāryaṃ saṃdarśayatam| apyeva nāma yuvayorantike prasādaṃ kuryāt| prasannacittaśca asmākamanujānīyāt tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhamabhigantum||



atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārakastasyāṃ velāyāṃ saptatālamātraṃ vaihāyasamabhyudgamya tasya pitū rājñaḥ śubhavyūhasyānukampāyai buddhānujñātāni yamakāni prātihāryāṇyakurutām| tau tatraivāntarīkṣe gatau śayyāmakalpayatām| tatraivāntarīkṣe caṃkramataḥ, tatraivāntarīkṣe rajo vyadhunītām, tatraivāntarīkṣe'dhaḥkāyādvāridhārāṃ pramumocatuḥ, ūrdhvakāyādagniskandhaṃ prajvālayataḥ sma| ūrdhvakāyādvāridhārāṃ pramumocatuḥ, adhaḥkāyādagniskandhaṃ prajvālayataḥ sma| tau tasminnevākāśe mahāntau bhūtvā khuḍḍakau bhavataḥ, khuḍḍakau bhūtvā mahāntau bhavataḥ| tasminnevāntarīkṣe'ntardhāyataḥ| pṛthivyāmunmajjataḥ| pṛthivyāmunmajjitvā ākāśaunmajjataḥ| iyadbhiḥ khalu punaḥ kulaputrā ṛddhiprātihāryaistābhyāṃ dvābhyāṃ dārakābhyāṃ sa śubhavyūho rājā svapitā vinītaḥ| atha khalu kulaputrāḥ sa rājā śubhavyūhastayordārakayostamṛddhiprātihāryaṃ dṛṣṭvā tasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto daśanakhamañjaliṃ pragṛhya tau dārakāvetadavocat-ko yuvayoḥ kulaputrau śāstā, kasya vā yuvāṃ śiṣyāviti? atha khalu kulaputrāstau dvau dārakau taṃ rājānaṃ śubhavyūhametadavocat-eṣa sa mahārāja bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan samyaksaṃbuddhastiṣṭhati dhriyate yāpayati ratnamaye bodhivṛkṣamūle dharmāsanopaviṣṭaḥ| sadevakasya lokasya purataḥ saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ vistareṇa saṃprakāśayati| sa āvayorbhagavān śāstā| tasyāvāṃ mahārāja śiṣyau| atha khalu kulaputrāḥ sa rājā śubhavyūhastau dārakāvetadavocat-paśyāmo vayaṃ kulaputrau taṃ yuvayoḥ śāstāram| gamiṣyāmo vayaṃ tasya bhagavataḥ sakāśam||



atha khalu kulaputrāstau dvau dārakau tato'ntarīkṣādavatīrya yena svamātā janayitrī tenopasaṃkrāmatām| upasaṃkramya daśanakhamañjaliṃ pragṛhya svamātaraṃ janayitrīmetadavocatām-eṣa āvābhyāmamba vinītaḥ svapitā anuttarāyāṃ samyaksaṃbodhau| kṛtamāvābhyāṃ pituḥ śāstṛkṛtyam| tadidānīmutsraṣṭumarhasi| āvāṃ tasya bhagavataḥ sakāśe pravrajiṣyāva iti||



atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārakastasyāṃ velāyāṃ svamātaraṃ janayitrīṃ gāthābhyāmadhyabhāṣatām-



anujānīhyāvayoramba pravrajyāmanagārikām|

āvāṃ vai pravrajiṣyāvo durlabho hi tathāgataḥ||1||



audumbaraṃ yathā puṣpaṃ sudurlabhataro jinaḥ|

utsṛjya pravrajiṣyāvo durlabhā kṣaṇasaṃpadā||2||



vimaladattā rājabhāryā āha-

utsṛjāmi yuvāmadya gacchathā sādhu dārakau|

vayaṃ pi pravrajiṣyāmo durlabho hi tathāgataḥ||3|| iti||



atha khalu kulaputrāstau dvau dārakāvime gāthe bhāṣitvā tau mātāpitarāvetadavocatām-sādhu amba tāta eta| vayaṃ sarve sahitā bhūtvā gamiṣyāmastasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sakāśam| upasaṃkramiṣyāmastaṃ bhagavantaṃ darśanāya vandanāya paryupāsanāya dharmaśravaṇāya| tatkasya hetoḥ? durlabho hyamba tāta buddhotpādaḥ, udumbarapuṣpasadṛśo mahārṇavyugacchidrakūrmagrīvāpraveśavat| durlabhaprādurbhāvā amba buddhā bhagavantaḥ| tasmāttarhi amba tāta paramapuṇyopastabdhā vayamīdṛśe pravacane upapannāḥ| tat sādhu amba tāta utsṛjadhvam| āvāṃ gamiṣyāvaḥ| tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sakāśe pravrajiṣyāvaḥ| durlabhaṃ hi amba tāta tathāgatānāṃ darśanam| durlabho hyadya kālaḥ| īdṛśo dharmarājā| paramadurlabhedṛśī kṣaṇasaṃpat||



tena khalu punaḥ kulaputrāḥ samayena tasya rājñaḥ śūbhavyūhasya antaḥpurāccaturaśītirantaḥpurikāsahasrāṇi asya saddharmapuṇḍarīkasya dharmaparyāyasya bhājanabhutānyabhūvan| vimalanetraśca dārako'smin dharmaparyāye caritāvī| vimalagarbhaśca dārako bahukalpakoṭīnayutaśatasahasrāṇi sarvasattvapāpajahane samādhau carito'bhūt kimiti sarvasattvāḥ sarvapāpaṃ jaheyuriti| sā ca tayordārakayormātā vimaladattā rājabhāryā sarvabuddhasaṃgītiṃ sarvabuddhadharmaguhyasthānāni ca saṃjānīte sma| atha khalu kulaputrā rājā śubhavyūhastābhyāṃ dvābhyāṃ dārakābhyāṃ tathāgataśāsane vinītaḥ, avatāritaśca, paripācitaśca sarvasvajanaparivāraḥ| sā ca vimaladattā rājabhāryā sarvasvajanaparivārā tau ca dvau dārakau rājñaḥ śubhavyūhasya putrau dvācatvāriṃśadbhiḥ prāṇisahasraiḥ sārdhaṃ sāntapurau sāmātyau sarve sahitāḥ samagrāḥ yena bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan samyaksaṃbuddhaḥ, tenopasaṃkrāman| upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya taṃ bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya ekānte tasthuḥ||



atha khalu kulaputrāḥ sa bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan samyaksaṃbuddho rājānaṃ śubhavyūhaṃ saparivāramupasaṃkrāntaṃ viditvā dhārmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati| atha khalu kulaputrā rājā śubhavyūhastena bhagavatā dhārmyā kathayā sādhu ca suṣṭhu ca saṃdarśitaḥ samādāpitaḥ samuttejitaḥ saṃpraharṣitastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ kanīyaso bhrātuḥ paṭṭaṃ baddhvā rājye pratiṣṭhāpya saputrasvajanaparivāraḥ, sā ca vimaladattā rājabhāryā sarvastrīgaṇaparivārā, tau ca dvau dārakau sārdhaṃ tairdvācatvāriṃśadbhiḥ prāṇisahasraiḥ, sarve sahitāḥ samagrāstasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya pravacane śraddhayā agārādanagārikāṃ pravrajitāḥ| pravrajitvā ca rājā śubhavyūhaḥ saparivāraścaturaśītivarṣasahasrāṇyabhiyukto vijahāra imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ cintayan bhāvayan paryavadāpayan| atha khalu kulaputrāḥ sa rājā śubhavyūhasteṣāṃ caturaśītīnāṃ varṣasahasrāṇāmatyayena sarvaguṇālaṃkāravyūhaṃ nāma samādhiṃ pratilabhate sma| sahapratilabdhāccāsya samādheḥ, atha tāvadeva saptatālamātraṃ vaihāyasamabhyudgacchati sma||



atha khalu kulaputrāḥ sa rājāḥ śubhavyūho gaganatale sthitastaṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat-imau bhagavan mama putrau śāstārau bhavataḥ| yadahamābhyāmṛddhiprātihāryeṇa tasmānmahato dṛṣṭigatādvinivartitaḥ, tathāgataśāsane ca pratiṣṭhapitaḥ, paripācitaśca avatāritaśca, tathāgatadarśanāya ca saṃcoditaḥ| kalyāṇamitrau bhagavan mama tau dvau dārakau putrarūpeṇa mama gṛha upapannau, yaduta pūrvakuśalamūlasmaraṇārtham||



evamukte bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan samyaksaṃbuddhastaṃ rājānaṃ śubhavyūhametadavocat-evametanmahārāja, evametad yathā vadasi| avaropitakuśalamūlānāṃ hi mahārāja kulaputrāṇāṃ kuladuhitṛṇāṃ ca sarveṣu bhavagaticyutyupapattyāyataneṣūpapannānāṃ sulabhāni bhavanti kalyāṇamitrāṇi, yāni śāstṛkṛtyena pratyupasthitāni bhavanti, yānyanuttarāyāṃ samyaksaṃbodhau śāsakānyavatārakāṇi paripācakāni bhavanti| udārametanmahārāja sthānaṃ yaduta kalyāṇamitraparigrahastathāgatadarśanasamādāpakaḥ| paśyasi tvaṃ mahārāja etau dvau dārakau? āha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-etau khalu punarmahārāja kulaputrau pañcaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike pūjāṃ kariṣyataḥ, imaṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ dhārayiṣyataḥ sattvānāmanukampāyai, mithyādṛṣṭīnāṃ ca sattvānāṃ samyagdṛṣṭaye vīryasaṃjananārtham||



atha khalu kulaputrāḥ sa rājā śubhavyūhastato gaganatalādavatīrya daśanakhamañjaliṃ pragṛhya taṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat-tatsādhu bhagavan| nirdiśatu tathāgataḥ-kīdṛśena jñānena samanvāgatastathāgato'rhan samyaksaṃbuddho yena mūrdhni uṣṇīṣo vibhāti, vimalanetraśca bhagavān, bhruvormadhye corṇā vibhāti śaśiśaṅkhapāṇḍarābhā, sā ca samasahitā dantāvalī vadanāntare virājati, bimboṣṭhaśca bhagavāṃścārunetraśca sugataḥ||



atha khalu kulaputrāḥ sa rāja śubhavyūha iyadbhirguṇaistaṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhamabhiṣṭutya anyaiśca guṇakoṭīnayutaśatasahasraistaṃ bhagavantamabhiṣṭutya tasyāṃ velāyāṃ taṃ bhagavantaṃ jaladharagarjitabhoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat-āścaryaṃ bhagavan yāvanmahārthamidaṃ tathāgataśāsanam, acintyaguṇasamanvāgataśca tathāgatapravedito dharmavinayaḥ, yāvat suprajñaptā ca tathāgataśikṣā| adyāgreṇa vayaṃ bhagavanna bhūyaścittasya vaśagā bhaviṣyāmaḥ, na bhūyo mithyādṛṣṭervaśagā bhaviṣyāmaḥ, na bhūyaḥ krodhasya vaśagā bhaviṣyāmaḥ, na bhūyaḥ pāpakānāṃ cittotpādānāṃ vaśagā bhaviṣyāmaḥ| ebhirahaṃ bhagavan iyadbhirakuśalaidharmaiḥ samanvāgato necchāmi bhagavato'ntikamupasaṃkramitum| sa tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrajasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasābhivandya antarīkṣagata evāsthāt||



atha khalu sa rājā śubhavyūhaḥ sā ca vimaladattā rājabhāryā śatasahasramūlyaṃ muktāhāraṃ bhagavata uparyantarīkṣe'kṣaipsīt| samanantarakṣiptaśca sa muktāhārastasya bhagavato mūrdhni muktāhāraḥ kūṭāgāraḥ saṃsthito'bhūccaturasraścatuḥsthūṇaḥ samabhāgaḥ suvibhakto darśanīyaḥ| tasmiṃśca kūṭāgāre paryaṅkaḥ prādurbhūto'nekadūṣyaśatasahasrasaṃstṛtaḥ| tasmiṃśca paryaṅke tathāgatavigrahaḥ paryaṅkabaddhaṃ saṃdṛśyate sma| atha khalu rājñaḥ śubhavyūhasyaitadabhavat-mahānubhāvamidaṃ buddhajñānam, acintyaguṇasamanvāgataśca tathāgataḥ| yatra hi nāma ayaṃ tathāgatavigrahaḥ kūṭāgāramadhyagataḥ saṃdṛśyate prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkaratayā samanvāgataḥ||



atha khalu bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgataścatasraḥ parṣadaḥ āmantrayate sma-paśyatha bhikṣavo yūyaṃ śubhavyūhaṃ rājānaṃ gaganatalasthaṃ siṃhanādaṃ nadantam? āhuḥ- paśyāmo bhagavan| bhagavānāha-eṣa khalu bhikṣavaḥ śubhavyūho rājā mama śāsane bhikṣubhāvaṃ kṛtvā śālendrarājo nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān vistīrṇavatyāṃ lokadhātau| abhyudgatarājo nāma sa kalpo bhaviṣyati| tasya khalu punarbhikṣavaḥ śālendrarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya aprameyo bodhisattvasaṃgho bhaviṣyati, aprameyaḥ śrāvakasaṃghaḥ| samā pāṇitalajātā ca vaidūryamayī sā vistīrṇavatī lokadhāturbhaviṣyati| evamacintyaḥ sa tathāgato'rhan samyaksaṃbuddho bhaviṣyati| syāt khalu punaḥ kulaputrāḥ yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena śubhavyūho nāma rājābhūt? na khalu punaḥ kulaputrā yuṣmābhirevaṃ draṣṭavyam| tatkasya hetoḥ? ayameva sa padmaśrīrbodhisattvo mahāsattvastena kālena tena samayena śubhavyūho nāma rājābhut| syātkhalu punaḥ kulaputrā yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā-anyā sā tena kālena tena samayena vimaladattā nāma rājabhāryābhūt? na khalu punaḥ kulaputrā yuṣmābhirevaṃ draṣṭavyam| tatkasya hetoḥ? ayaṃ sa vairocanaraśmipratimaṇḍitadhvajarājo nāma bodhisattvo mahāsattvastena kālena tena samayena vimaladattā nāma rājabhāryābhut| tasya rājñaḥ śubhavyūhasyānukampāyai teṣāṃ ca sattvānāṃ rājñaḥ śubhavyūhasya bhāryātvamabhyupagato'bhūt| syātkhalu punaḥ kulaputrā yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā-anyau tau tena kālena tena samayena dvau dārakāvabhūtām? na khalu punaḥ kulaputrā yuṣmābhirevaṃ draṣṭavyam| tatkasya hetoḥ? imau tau bhaiṣajyarājaśca bhaiṣajyasamundataśca tena kālena tena samayena tasya rājñaḥ śubhavyūhasya putrāvabhūtām| evamacintyaguṇasamanvāgatau kulaputrā bhaiṣajyarājo bhaiṣajyasamudgataśca bodhisattvau mahāsattvau, bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlau etāvubhāvapi satpuruṣāvacintyadharmasamanvāgatau| ye ca etayoḥ satpuruṣayornāmadheyaṃ dhārayiṣyanti, te sarve namaskaraṇīyā bhaviṣyanti sadevakena lokena||



asmin khalu punaḥ pūrvayogaparivarte bhāṣyamāṇe caturaśītīnāṃ prāṇisahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham||



iti śrīsaddharmapuṇḍarīke dharmaparyāye śubhavyūharājapūrvayogaparivarto nāma pañcaviṃśatimaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project