Digital Sanskrit Buddhist Canon

11 stūpasaṃdarśanaparivartaḥ

Technical Details
11 stūpasaṃdarśanaparivartaḥ|



atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena| abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ| tena ca gandhena sarvāvatīyaṃ lokadhātuḥ saṃmūrcchitābhūt| chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī, tadyathā-suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya| tasmiṃśca stūpe trāyastriṃśatkāyikā devaputrā divyairmāndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti adhyavakiranti abhiprakiranti| tasmācca ratnastūpādevaṃrūpaḥ śabdo niścarati sma-sādhu sādhu bhagavan śākyamune| subhāṣitaste'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ| evametat bhagavan, evametat sugata||



atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo'ñjaliṃ pragṛhyāvasthitāḥ||



atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat-ko bhagavan hetuḥ, kaḥ pratyayaḥ, asyaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya? ko vā bhagavan asmānmahāratnastūpādevaṃrūpaṃ śabdaṃ niścārayati? evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat-asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ| tasyaiṣa stūpaḥ| sa eṣa śabdaṃ niścārayati| asti mahāpratibhāna adhastāyāṃ diśi asaṃkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya ratnaviśuddhā nāma lokadhātuḥ| tasyāṃ prabhūtaratno nāma tathāgato'rhan samyaksaṃbuddho'bhūt| tasyaitadbhagavataḥ purvapraṇidhānamabhūt-ahaṃ khalu pūrvaṃ bodhisattvacaryāṃ caramāṇo na tāvanniryāto'nuttarāyāṃ samyaksaṃbodhau, yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto'bhūt|



yadā tu mayā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śrutaḥ, tadā paścādahaṃ pariniṣpanno'bhūvamanuttarāyāṃ samyaksaṃbodhau| tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam-mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ| śeṣāḥ punaḥ stūpā mamoddiśya kartavyāḥ| tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasyaitadadhiṣṭhānamabhūt-ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta, teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet| taistairbuddhairbhagavadbhirasmin saddharmapuṇḍarīke dharmaparyāye bhāṣyamāṇe parṣanmaṇḍalasyopari vaihāyasaṃ tiṣṭhet| teṣāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇānāmayaṃ mamātmabhāvavigrahastūpaḥ sādhukāraṃ dadyāt| tadayaṃ mahāpratibhāna tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpaḥ| asyāṃ sahāyāṃ lokadhātau asmin saddharmapuṇḍarīke dharmaparyāye mayā bhāṣyamāṇe'smāt parṣanmaṇḍalamadhyādabhyudgamya uparyantarīkṣe vaihāyasaṃ sthitvā sādhukāraṃ dadāti sma||



atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat-paśyāma vayaṃ bhagavan etaṃ tathāgatavigrahaṃ bhagavato'nubhāvena| evamukte bhagavān mahāpratibhānaṃ bodhisattvaṃ mahāsattvametadavocat-tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya praṇidhānaṃ gurukamabhūt| etadasya praṇidhānam-yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyuḥ, tadāyaṃ mamātmabhāvavigrahastūpo'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam| yadā punaste buddhā bhagavanto mamātmabhāvavigrahamuddhāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām, atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyāḥ, teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti, tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samuddhāṭya upadarśayitavyaścatasṛṇāṃ parṣadām| tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitāḥ, ye daśasu dikṣvanyonyeṣu buddhakṣetreṣu lokadhātusahasreṣu sattvānāṃ dharmaṃ deśayanti| te sarve khalvihānayitavyā bhaviṣyanti||



atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat-tānapi tāvad bhagavaṃstathāgatātmabhāvāṃstathāgatanirmitān sarvān vandāmahai||



atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcat, yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma, te sarve saṃdṛśyante sma| tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante sma, ratnavṛkṣaiśca citrāṇi saṃdṛśyante sma, dūṣyapaṭṭadāmasamalaṃkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni| teṣu teṣu buddhā bhagavanto madhureṇa valgunā svareṇa sattvānāṃ dharmaṃ deśayamānāḥ saṃdṛśyante sma| bodhisattvaśatasahasraiśca paripūrṇāni tāni buddhakṣetrāṇi saṃdṛśyante sma| evaṃ pūrvadakṣiṇasyāṃ diśi| evaṃ dakṣiṇasyāṃ diśi| evaṃ dakṣiṇapaścimāyāṃ diśi| evaṃ paścimāyāṃ diśi| evaṃ paścimottarāyāṃ diśi| evamuttarāyāṃ diśi| evamuttarapūrvasyāṃ diśi| evamadhastāyāṃ diśi| evamūrdhvāyāṃ diśi| evaṃ samantāddaśasu dikṣu ekaikasyāṃ diśi bahūni gaṅgānadīvālukopamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi bahuṣu gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavantastiṣṭhanti, te sarve saṃdṛśyante sma||



atha khalu te daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ svān svān bodhisattvagaṇānāmantrayanti sma-gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātum, bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikam, prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya| atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma| iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūt, apagatedavamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā| iti hi tasmin samaye ye'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvāḥ, te sarve'nyeṣu lokadhātuṣūpanikṣiptā abhūvan, sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan| atha khalu te buddhā bhagavanta upasthāyakadvitīyā upasthāyakatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma| āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṃhāsanamupaniśritya viharanti sma| ekaikaśca ratnavṛkṣaḥ pañcayojanaśatānyuccaistvenābhūt anupūrvaśākhāpatrapalāśapariṇāhaḥ puṣpaphalapratimaṇḍitaḥ| ekaikasmiṃśca ratnavṛkṣamūle siṃhāsanaṃ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam| tasminnekaikastathāgataḥ paryaṅkaṃ baddhvā niṣaṇṇo'bhūt| anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan||



tena khalu punaḥ samayena iyaṃ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt| na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan| atha khalu punarbhagavān śākyamunistathāgato'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇāmāgatāgatānāmavakāśaṃ nirmimīte sma| samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni| sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇyapagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni| tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam| teṣāṃ ca ratnavṛkṣāṇāṃ pañcayojanaśatānyārohapariṇāho'nupūrvaśākhāpatrapuṣpaphalopetaḥ| sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt| teṣu ratnavṛkṣamūleṣvāgatāgatāstathāgatāḥ siṃhāsaneṣu paryaṅkaṃ baddhvā niṣīdante sma| anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayutaśatasahasrāṇyekaikasyāṃ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṃ tathāgatānāmāgatānāmavakāśārtham|



tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇyaikaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni| te ca sarvasattvā anyeṣu lokadhātuṣūpanikṣiptāḥ| tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni| sarve ca te ratnavṛkṣāḥ pañcayojanaśatapramāṇāḥ| pañcayojanapramāṇāni ca siṃhāsanānyabhinirmitāni| tataste tathāgatā niṣīdante sma pṛthak pṛthak siṃhāsaneṣu ratnavṛkṣamūleṣu paryaṅkaṃ baddhvā||



tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu, te sarve samāgatā daśabhyo digbhyaḥ| te cāgatā aṣṭāsu dikṣu niṣaṇṇā abhūvan| tena khalu punaḥ samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan| atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam| ratnapuṣpapuṭān datvā evaṃ vadanti sma-gacchata yūyaṃ gṛdhrakūṭaṃ parvatam| gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanādalpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena| anena ca ratnarāśinā abhyavakiradhvam, evaṃ ca vadadhvam-dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samuddhāṭane| evaṃ te tathāgatāḥ sarve svān svānupasthāyakān saṃpreṣayāmāsuḥ||



atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā, pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā, tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā, chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā, tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe'tiṣṭhat| tāśca sarvāścatasraḥ pariṣadaḥ utthāyāsanebhyo'ñjalīḥ parigṛhya bhagavato mukhamullokayantyastasthuḥ| atha khalu bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samuddhāṭayati sma| samuddhāṭya ca dve bhittī pravisārayati sma| tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete, evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samuddhāṭya apāvṛṇoti sma| samanantaravivṛtasya khalu punastasya mahāratnastūpasya, atha khalu bhagavān prabhūtaratnastathāgato'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma| evaṃ ca vācamabhāṣata-sādhu sādhu bhagavan śākyamune| subhāṣitaste'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ| sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase| asyaivāhaṃ bhagavan saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāyehāgataḥ||



atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan| tasyāṃ velāyāṃ taṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddha taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma| atha khalu bhagavān prabhūtaratnastathāgato'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane'rdhāsanamadāsīt, tasyaiva mahāratnastūpābhyantare, evaṃ ca vadati-ihaiva bhagavān śākyamunistathāgato niṣīdatu| atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham| ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete||



atha khalu tāsāṃ catasṛṇāṃ parṣadāmetadabhavat-dūrasthā vayamābhyāṃ tathāgatābhyām| yannūnaṃ vayamapi tathāgatānubhāvena vaihāyasamabhyudgacchema iti| atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma| atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ tāścatasraḥ parṣada āmantrayate sma-ko bhikṣavo yuṣmākamutsahate tasyāṃ sahāyāṃ lokadhātau imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśayitum? ayaṃ sa kālaḥ, ayaṃ sa samayaḥ| saṃmukhībhūtastathāgataḥ| parinirvāyitukābho bhikṣavastathāgata imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamupanikṣipya||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



ayamāgato nirvṛtako maharṣī

ratanāmayaṃ stūpa praviśya nāyakaḥ|

śravaṇārtha dharmasya imasya bhikṣavaḥ

ko dharmahetorna janeta vīryam||1||



bahukalpakoṭīparinirvṛto'pi

so nāma adyāpi śṛṇoti dharmam|

tahiṃ tahiṃ gacchati dharmahetoḥ

sudurlabho dharma yamevarūpaḥ||2||



praṇidhānametasya vināyakasya

niṣevitaṃ pūrvabhave yadāsīt|

parinirvṛto'pī imu sarvalokaṃ

paryeṣatī sarvadaśaddiśāsu||3||



ime ca sarve mama ātmabhāvāḥ

sahasrakoṭyo yatha gaṅgavālikāḥ|

te dharmakṛtyasya kṛtena āgatāḥ

parinirvṛtaṃ ca imu draṣṭu nātham||4||



choritva kṣetrāṇi svakasvakāni

tatha śrāvakāntara marutaśca sarvān|

saddharmasaṃrakṣaṇahetu sarve

kathaṃ ciraṃ tiṣṭhiya dharmanetrī||5||



eteṣu buddhāna niṣīdanārthaṃ

bahulokadhātūna sahasrakoṭyaḥ|

saṃkrāmitā me tatha sarvasattvā

ṛddhībalena pariśodhitāśca||6||



etādṛśī utsukatā iyaṃ me

kathaṃ prakāśediya dharmanetrī|

ime ca buddhā sthita aprameyā

drumāṇa mūle yatha padmarāśiḥ||7||



drumamūlakoṭīya analpakāyo

siṃhāsanasthehi vināyakehi|

śobhanti tiṣṭhanti ca nityakālaṃ

hutāśaneneva yathāndhakāram||8||



gandho manojño daśasū diśāsu

pravāyate lokavināyakānām|

yenā ime mūrcchita sarvasattvā

vāte pravāte iha nityakālam||9||



mayi nirvṛte yo etaṃ dharmaparyāyu dhārayet|

kṣipraṃ vyāharatāṃ vācaṃ lokanāthāna saṃmukham||10||



parinirvṛto hi saṃbuddhaḥ prabhūtaratano muniḥ|

siṃhanādaṃ śruṇe tasya vyavasāyaṃ karoti yaḥ||11||



ahaṃ dvitīyo bahavo ime ca

ye koṭiyo āgata nāyakānām|

vyavasāya śroṣyāmi jinasya putrāt

yo utsaheddharmamimaṃ prakāśitum||12||



ahaṃ ca tena bhavi pūjitaḥ sadā

prabhūtaratnaśca jinaḥ svayaṃbhūḥ|

yo gacchate diśavidiśāsu nityaṃ

śravaṇāya dharmaṃ imamevarūpam||13||



ime ca ye āgata lokanāthā

vicitritā yairiya śobhitā bhūḥ|

teṣāṃ pi pūjā vipula analpakā

kṛtā bhavetsūtraprakāśanena||14||



ahaṃ ca dṛṣṭo iha āsanasmin

bhagavāṃśca yo'yaṃ sthitu stūpamadhye|

ime ca anye bahulokanāthā

ye āgatāḥ kṣetraśatairanekaiḥ||15||



cintetha kulaputrāho sarvasatvānukampayā|

suduṣkaramidaṃ sthānamutsahanti vināyakāḥ||16||



bahusūtrasahasrāṇi yathā gaṅgāya vālikāḥ|

tāni kaścitprakāśeta na tadbhavati duṣkaram||17||



sumeruṃ yaśca hastena adhyālambitva muṣṭinā|

kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram||18||



yaśca imāṃ trisāhasrīṃ pādāṅguṣṭhena kampayet|

kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram||19||



bhavāgre yaśca tiṣṭhitvā dharmaṃ bhāṣennaro iha|

anyasūtrasahasrāṇi na tadbhavati duṣkaram||20||



nirvṛtasmiṃstu lokendre paścātkāle sudāruṇe|

ya idaṃ dhārayet sūtraṃ bhāṣedvā tatsuduṣkaram||21||



ākāśadhātuṃ yaḥ sarvāmekamuṣṭiṃ tu nikṣipet|

prakṣipitvā ca gaccheta na tadbhavati duṣkaram||22||



yastu īdṛśakaṃ sūtraṃ nirvṛtasmiṃstadā mayi|

paścātkāle likheccāpi idaṃ bhavati duṣkaram||23||



pṛthivīdhātuṃ ca yaḥ sarvaṃ nakhāgre saṃpraveśayet|

prakṣipitvā ca gaccheta brahmalokaṃ pi āruhet||24||



na duṣkaraṃ hi so kuryānna ca vīryasya tattakam|

taṃ duṣkaraṃ karitvāna sarvalokasyihāgrataḥ||25||



ato'pi duṣkarataraṃ nirvṛtasya tadā mama|

paścātkāle idaṃ sūtraṃ vadeyā yo muhūrtakam||26||



na duṣkaramidaṃ loke kalpadāhasmi yo naraḥ|

madhye gacchedadahyantastṛṇabhāraṃ vaheta ca||27||



ato'pi duṣkarataraṃ nirvṛtasya tadā mama|

dhārayitvā idaṃ sūtramekasattvaṃ pi śrāvayet||28||



dharmaskandhasahasrāṇi caturaśīti dhārayet|

sopadeśān yathāproktān deśayet prāṇikoṭinām||29||



na hyetaṃ duṣkaraṃ bhoti tasmin kālasmi bhikṣuṇām|

vinayecchrāvakān mahyaṃ pañcābhijñāsu sthāpayet||30||



tasyedaṃ duṣkarataraṃ idaṃ sūtraṃ ca dhārayet|

śraddadhedadhimucyedvā bhāṣedvāpi punaḥ punaḥ||31||



koṭīsahasrān bahavaḥ arhattve yo'pi sthāpayet|

ṣaḍabhijñān mahābhāgān yathā gaṅgāya vālikāḥ||32||



ato bahutaraṃ karma karoti sa narottamaḥ|

nirvṛtasya hi yo mahyaṃ sūtraṃ dhārayate varam||33||



lokadhātusahasreṣu bahu me dharma bhāṣitāḥ|

adyāpi cāhaṃ bhāṣāmi buddhajñānasya kāraṇāt||34||



idaṃ tu sarvasūtreṣu sūtramagraṃ pravucyate|

dhāreti yo idaṃ sūtraṃ sa dhāre jinavigraham||35||



bhāṣadhvaṃ kulaputrāho saṃmukhaṃ vastathāgataḥ|

ya utsahati vaḥ kaścit paścātkālasmi dhāraṇam||36||



mahatpriyaṃ kṛtaṃ bhoti lokanāthāna sarvaśaḥ|

durādhāramidaṃ sutraṃ dhārayedyo muhūrtakam||37||



saṃvarṇitaśca so bhoti lokanāthehi sarvadā|

śūraḥ śauṭīryavāṃścāpi kṣiprābhijñaśca bodhaye||38||



dhurāvāhaśca so bhoti lokanāthāna aurasaḥ|

dāntabhūmimanuprāptaḥ sūtraṃ dhāreti yo idam||39||



cakṣubhūtaśca so bhoti loke sāmaramānuṣe|

idaṃ sutraṃ prakāśitvā nirvṛte naranāyake||40||



vandanīyaśca so bhoti sarvasattvāna paṇḍitaḥ|

paścime kāli yo bhāṣet sūtramekaṃ muhūrtakam||41||



atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantraya etadavocat-bhūtapūrvaṃ bhikṣavo'tīte'dhvani ahamaprameyāsaṃkhyeyān kalpān saddharmapuṇḍarīkaṃ sūtraṃ paryeṣitavānakhinno'viśrāntaḥ| pūrvaṃ ca ahamanekān kalpānanekāni kalpaśatasahasrāṇi rājābhūvamanuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānaḥ| na ca me cittavyāvṛttirabhūt| ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbham

usāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarma-

karapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā| na ca me kadācidāgrahacittamutpannam| tena ca samayena ayaṃ loko dīrghāyurabhat| anekavarṣaśatasahasrajīvitena ca ahaṃ kālena dharmārthaṃ rājyaṃ kāritavān, na viṣayārtham| so'haṃ jyeṣṭhaṃ kumāraṃ rājye'bhiṣicya caturdiśaṃ jyeṣṭhadharmagaveṣaṇāya udyukto'bhūvam| evaṃ ghaṇṭayā ghoṣāpayitavān-yo me jyeṣṭhaṃ dharmamanupradāsyati, arthaṃ cākhyāsyati, tasyāhaṃ dāso bhūyāsam| tena ca kālena ṛṣirabhūt| sa māmetadavocat-asti mahārāja saddharmapuṇḍarīkaṃ nāma sutraṃ jyeṣṭhadharmanirdeśakam| tadyadi dāsyamabhyupagacchasi, tataste'haṃ taṃ dharmaṃ śrāvayiṣyāmi| so'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān| upetyāvocat-yatte dāsena karma karaṇīyaṃ tatkaromi| so'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān, yāvad dvārādhyakṣo'pyahamāsam| divasaṃ caivaṃvidhaṃ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi| na ca me kāyaklamo na cetasi klamo'bhūt| evaṃ ca me kurvataḥ paripūrṇaṃ varṣāsahasraṃ gatam||



atha khalu bhagavāṃstasyāṃ velāyāmetamevārthaṃ paridyotayannimā gāthā abhāṣata—



kalpānatītān samanusmarāmi

yadāhamāsaṃ dhārmiko dharmarājā|

rājyaṃ came dharmahetoḥ kṛtaṃ ta-

nna ca kāmahetorjyeṣṭhadharmahetoḥ||42||



caturdiśaṃ me kṛta ghoṣaṇo'yaṃ

dharmaṃ vadedyastasya dāsyaṃ vrajeyam|

āsīdṛṣistena kālena dhīmān

sūtrasya saddharmanāmnaḥ pravaktāḥ||43||



sa māmavocadyadi te dharmakāṅkṣā

upehi dāsyaṃ dharmamataḥ pravakṣye|

tuṣṭaścāhaṃ vacanaṃ taṃ niśāmya

karmākaroddāsayogyaṃ tadā yam||44||



na kāyacittaklamatho spṛśenmāṃ

saddharmahetordāsamāgatasya|

praṇidhistadā me bhavi sattvaheto-

rnātmānamuddiśya na kāmahetoḥ||45||



sa rāja āsīttadā abdhavīryo

ananyakarmāṇi daśaddiśāsu|

paripūrṇa kalpāna sahasrakhinno

yāvatsūtraṃ labdhavān dharmanāmam||46||



tatkiṃ manyadhve bhikṣavaḥ anyaḥ sa tena kālena tena samayena rājābhūt? na khalu punarevaṃ draṣṭavyam| tatkasya hetoḥ? ahaṃ sa tena kālena tena samayena rājābhūvam| syātkhalu punarbhikṣavo'nyaḥ sa tena kālena tena samayenarṣirabhūt? na khalu punarevaṃ draṣṭavyam| ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhut| devadatto hi bhikṣavo mama kalyāṇamitram| devadattameva cāgamya mayā ṣaṭū pāramitāḥ paripūritāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā| dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā, sarvametaddevadattamāgasya| ārocayāmi vo bhikṣavaḥ, prativedayāmi- eṣa devadatto bhikṣuranāgate'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau| devarājasya khalu punarbhikṣavastathāgatasya viṃśatyantarakalpānāyuṣpramāṇaṃ bhaviṣyati| vistareṇa ca dharmaṃ deśayiṣyati| gaṅgānadīvālukāsamāśca sattvāḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyanti|



aneke ca sattvāḥ pratyekabodhau cittamutpādayiṣyanti| gaṅgānadīvālukāsamāśca sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyanti, avaivartikakṣāntipratilabdhāśca bhaviṣyanti| devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṃśatyantarakalpān saddharmaḥ sthāsyati| na ca śarīraṃ dhātubhedena bhetsyate| ekaghanaṃ cāsya śarīraṃ bhaviṣyati saptaratnastūpaṃ praviṣṭam| sa ca stūpaḥ ṣaṣṭiyojanaśatānyuccaistvena bhaviṣyati, catvāriṃśadyojanānyāyāmena| sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhirgāthābhiḥ| tena cābhiṣṭoṣyanti| ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā, teṣāṃ kecidagraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyācāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti||



atha khalu bhagavān punareva bhikṣusaṃghamāmantrayate sma-yaḥ kaścit bhikṣavo'nāgate'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati, śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati, viśuddhacittaścādhimokṣyate, tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati narakatiryagyoniyamalokopapattiṣu na patiṣyati| daśadigbuddhakṣetropapannaścedameva sūtraṃ janmani janmani śroṣyati| devamanuṣyalokopapannasya cāsya viśiṣṭasthānaprāptirbhaviṣyati| yasmiṃśca buddhakṣetra upapatsyate, tasminnaupapāduke saptaratnamaye padme upapatsyate tathāgatasya saṃmukham||



atha khalu tasyāṃ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ| sa taṃ prabhūtaratnaṃ tathāgatametadavocat-gacchāmo bhagavan svakaṃ buddhakṣetram| atha khalu bhagavān śākyamunistathāgataḥ prajñākūṭaṃ bodhisattvametadavocat-muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi| atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato'ntikamupasaṃkrāntaḥ| atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ| upasaṃkramya prajñākūṭena bodhisattvena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāmupasaṃgṛhya ekānte nyaṣīdat| atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtametadavocat-samudramadhyagatena tvayā mañjuśrīḥ kiyān sattvadhāturvinītaḥ? mañjuśrīrāha-anekānyaprameyāṇyasaṃkhyeyāni sattvāni vinītāni| tāvadaprameyāṇyasaṃkhyeyāni yāvadvācā na śakyaṃ vijñāpayituṃ cittena vā cintayitum|



muhūrtaṃ tāvat kulaputra āgamayasva yāvat pūrvanimittaṃ drakṣyasi| samanantarabhāṣitā ceyaṃ mañjuśriyā kumārabhūtena vāk, tasyāṃ velāyāmanekāni padmasahasrāṇi samudramadhyādabhyudgatāni upari vaihāyasam| teṣu ca padmeṣvanekāni bodhisattvasahasrāṇi saṃniṣaṇṇāni| atha te bodhisattvāstenaiva khagapathena yena gṛdhrakūṭaḥ parvatastenopasaṃkrāntāḥ| upasaṃkramya tataścopari vaihāyasaṃ sthitāḥ saṃdṛśyante sma| sarve ca te mañjuśriyā kumārabhūtena vinītā anuttarāyāṃ samyaksaṃbodhau| tatra ye bodhisattvā mahāyānasaṃprasthitāḥ pūrvamabhūvan, te mahāyānaguṇān ṣaṭ pāramitāḥ saṃvarṇayanti| ye śrāvakapūrvā bodhisattvāste śrāvakayānameva saṃvarṇayanti| sarve ca te sarvadharmān śūnyāniti saṃjānanti sma, mahāyānagūṇāṃśca| atha khalu mañjuśrīḥ kumārabhūtaḥ prajñākūṭaṃ bodhisattvametadavocat-sarvo'yaṃ kulaputra mayā samudramadhyagatena sattvavinayaḥ kṛtaḥ| sa cāyaṃ saṃdṛśyate| atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtaṃ gāthābhigītena paripṛcchati—



mahābhadra prajñayā sūranāman

asaṃkhyeyā ye vinītāstvayādya|

sattvā amī kasya cāyaṃ prabhāva-

stadbūhi pṛṣṭo naradeva tvametat||47||



kaṃ vā dharmaṃ deśitavānasi tvaṃ

kiṃ vā sūtraṃ bodhimārgopadeśam|

yacchrutvāmī bodhaye jātacittāḥ

sarvajñatve niścitaṃ labdhagādhāḥ||48||



mañjuśrīrāha-samudramadhye saddharmapuṇḍarīkaṃ sūtraṃ bhāṣitavān, na cānyat| prajñākūṭa āha-idaṃ sūtraṃ gambhīraṃ sūkṣmaṃ durdṛśam, na cānena sutreṇa kiṃcidanyat sūtraṃ samamasti| asti kaścit sattvo ya idaṃ sūtraratnaṃ satkuryādavaboddhumanuttarāṃ samyaksaṃbodhimabhisaṃboddhum? mañjuśrīrāha-asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī| bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā| na ca tebhyaḥ parihīyate| smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate| sā samyaksaṃbodhimabhisaṃboddhuṃ samarthāṃ| prajñākūṭo bodhisattva āha-dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto'nekāni puṇyāni kṛtavān| anekāni ca kalpasahasrāṇi na kadācid vīryaṃ sraṃsitavān| trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ| paścād bodhimabhisaṃbuddha| ka evaṃ śraddadhyāt, yadanayā śakyaṃ muhūrtena anuttarāṃ samyaksaṃbodhimabhisaṃboddhum?



atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitā agrataḥ sthitā saṃdṛśyate sma| sā bhagavataḥ pādau śirasābhivandya ekānte'sthāt| tasyāṃ velāyāmimā gāthā abhāṣata—



puṇyaṃ puṇyaṃ gabhīraṃ ca diśaḥ sphurati sarvaśaḥ|

sūkṣmaṃ śarīraṃ dvātriṃśallakṣaṇaiḥ samalaṃkṛtam||49||



anuvyajanayuktaṃ ca sarvasattvanamaskṛtam|

sarvasattvābhigamyaṃ ca antarāpaṇavadyathā||50||



yathecchayā me saṃbodhiḥ sākṣī me'tra tathāgataḥ|

vistīrṇaṃ deśayiṣyāmi dharmaṃ duḥkhapramocanam||51||



atha khalu tasyāṃ velāyāmāyuṣmān śāriputrastāṃ sāgaranāgarājaduhitarametadavocat-kevalaṃ kulaputri bodhāya cittamutpannam| avivartyāprameyaprajñā cāsi| samyaksaṃbuddhatvaṃ tu durlabham| asti kulaputri strī na ca vīryaṃ sraṃsayati, anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti, ṣaṭ pāramitāḥ paripūrayati, na cādyāpi buddhatvaṃ prāpnoti| kiṃ kāraṇam? pañca sthānāni strī adyāpi na prāpnoti| katamāni pañca? prathamaṃ brahmasthānaṃ dvitīyaṃ śakrasthānaṃ tṛtīyaṃ mahārājasthānaṃ caturthaṃ cakravartisthānaṃ pañcamamavaivartikabodhisattvasthānam||



atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti, yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate| sa ca maṇistayā sāgaranāgarājaduhitrā bhagavate dattaḥ| sa bhagavatā ca anukampāmupādāya pratigṛhītaḥ| atha sāgaranāgarājaduhitā prajñākūṭaṃ bodhisattvaṃ sthaviraṃ ca śāriputrametadavocat-yo'yaṃ maṇirmayā bhagavato dattaḥ, sa ca bhagavatā śīrghraṃ pratigṛhīto veti? sthavira āha-tvayā ca śīghraṃ datto bhagavatā ca śīghraṃ pratigṛhītaḥ| sāgaranāgarājaduhitā āha-yadyahaṃ bhadanta śāriputra maharddhikī syām, śīghrataraṃ samyaksaṃbodhimabhisaṃbudhyeyam| na cāsya maṇeḥ pratigrāhakaḥ syāt||



atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati| tasyāṃ velāyāṃ dakṣiṇāṃ diśaṃ prakrāntaḥ| atha dakṣiṇasyāṃ diśi vimalā nāma lokadhātuḥ| tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma, dvātriṃśallakṣaṇadharaṃ sarvānuvyajanarūpaṃ prabhayā ca daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam| ye ca sahāyāṃ lokadhātau sattvāḥ, te sarve taṃ tathāgataṃ paśyanti sma, sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyairnamasyamānaṃ dharmadeśanāṃ ca kurvantam| ye ca sattvāstasya tathāgatasya dharmadeśanāṃ śṛṇvanti, sarve te'vinivartanīyā bhavantyanuttarāyāṃ samyaksaṃbodhau| sā ca vimalā lokadhātuḥ, iyaṃ ca sahā lokadhātuḥ ṣaḍvikāraṃ prākampat| bhagavataśca śākyamuneḥ parṣanmaṇḍalānāṃ trayāṇāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho'bhūt| trayāṇāṃ ca prāṇiśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilābho'bhūt| atha prajñākūṭo bodhisattvo mahāsattvaḥ sthaviraśca śāriputrastūṣṇīmabhūtām||



ityāryasaddharmapuṇḍarīke dharmaparyāye stūpasaṃdarśanaparivarto nāmaikādaśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project