Digital Sanskrit Buddhist Canon

10 dharmabhāṇakaparivartaḥ

Technical Details
10 dharmabhāṇakaparivartaḥ|



atha khalu bhagavan bhaiṣajyarājaṃ bodhisattvaṃ mahāsattvamārabhya tānyaśītiṃ bodhisattvasahasrāṇyāmantrayate sma-paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayāniyān bodhisattvayānīyāṃśca, yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ? āha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-sarve svalvete bhaiṣajyarāja bodhisattvā mahāsattvāḥ, yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutā, ekapadamapi śrutam, yairvā punarantaśa ekacittotpādenāpyanumoditamidaṃ sūtram| sarvā etā ahaṃ bhaiṣajyarāja catasraḥ parṣado vyākaromyanuttarāyāṃ samyaksaṃbodhau| ye'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanti, antaśa ekagāthāmapi śrutvā, antaśa ekenāpi cittotpādena abhyamumodayiṣyanti, tānapyahaṃ bhaiṣajyarāja kulaputrān va kuladuhitṛrvā vyākaromyanuttarāyāṃ samyaksaṃbodhau| paripūrṇabuddhakoṭīnayutaśatasahasraparyupāsitāvinaste bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaiṣyanti| buddhakoṭīnayutaśatasahasrakṛtapraṇidhānāste bhaiṣajyarājakulaputrā vā kuladuhitaro vā bhaviṣyanti| sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyāḥ, ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti, likhitvā cānusmariṣyanti, kālena ca kālaṃ vyavalokayiṣyanti| tasmiṃśca pustake tathāgatagauravamutpādayiṣyanti, śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti| taṃ ca pustakaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyādibhirnamaskārāñjalikarmabhiśca pūjayiṣyanti| ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā, sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau||



tatra bhaiṣajyarāja yaḥ kaścidanyataraḥ puruṣo vā strī vā evaṃ vadet-kīdṛśāḥ khalvapi te sattvā bhaviṣyantyanāgate'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā iti? tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyaḥ, ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye| ayaṃ sa kulaputro vā kuladuhitā vā, yo hyanāgate'dhvani tathāgato'rhan samyaksaṃbuddho bhaviṣyati| evaṃ paśya| tatkasya hetoḥ? sa hi bhaiṣajyarāja kulaputro vā kuladuhitā va tathāgato veditavyaḥ sadevakena lokena| tasya ca tathāgatasyaivaṃ satkāraḥ kartavyaḥ, yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet, kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāpta mudgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā, likhitvā cānusmaret| tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ| pariniṣpannaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau veditavyaḥ| tathāgatadarśī ca veditavyaḥ| lokasya hitānukampakaḥ praṇidhānavaśenopapanno'smin jambudvīpe manuṣyeṣu asya dharmaparyāyasya saṃprakāśanatāyaiḥ| yaḥ svayamudāraṃ dharmābhisaṃskāramudārāṃ ca buddhakṣetropapattiṃ sthāpayitvā asya dharmaparyāyasya saṃprakāśanahetormayi parinirvṛte sattvānāṃ hitārthamanukampārthaṃ ca ihopapanno veditavyaḥ| tathāgatadūtaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ| tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyaḥ, ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayet, antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā||



yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣet, yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vā, ida māgāḍhataraṃ pāpakaṃ karmeti vadāmi| tatkasya hetoḥ? tathāgatabhāraṇapratimaṇḍitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ| tathāgataṃ sa bhaiṣajyarāja aṃsena pariharati, ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ kṛtvā aṃsena pariharati| sa yena yenaiva prakrāmet, tena tenaiva sattvairañjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo'rcayitavyo'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānairagraprāptaiśca divyai ratnarāśibhiḥ| sa dharmabhāṇakaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ, divyāśca ratnarāśayastasya dharmabhāṇakasyopanāmayitavyāḥ| tatkasya hetoḥ? apyeva nāma ekavāramapi imaṃ dharmaparyāyaṃ saṃśrāvayet, yaṃ śrutvā aprameyā asaṃkhyeyāḥ sattvāḥ kṣipramanuttarāyāṃ samyaksaṃbodhau pariniṣpadyeyuḥ||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



buddhatve sthātukāmena svayaṃbhūjñānamicchatā|

satkartavyāśca te sattvā ye dhārenti imaṃ nayam||1||



sarvajñatvaṃ ca yo icchet kathaṃ śīrghaṃ bhavediti|

sa imaṃ dhārayet sūtraṃ satkuryādvāpi dhārakam||2||



preṣito lokanāthena sattvavaineyakāraṇāt|

sattvānāmanukampārthaṃ sūtraṃ yo vācayedidam||3||



upapattiṃ śūbhāṃ tyaktvā sa dhīra iha āgataḥ|

sattvānāmanukampārthaṃ sūtraṃ yo dhārayedidam||4||



upapatti vaśā tasya yena so dṛśyate tahi|

paścime kāli bhāṣanto idaṃ sūtraṃ niruttaram||5||



divyehi puṣpehi ca satkareta

mānuṣyakaiścāpi hi sarvagandhaiḥ|

divyehi vastrehi ca chādayeyā

ratnehi abhyokiri dharmabhāṇakam||6||



kṛtāñjalī tasya bhaveta nityaṃ

yathā jinendrasya svayaṃbhuvastathā|

yaḥ paścime kāli subhairave'smin

parinirvṛtasya ida sutra dhārayet||7||



khādyaṃ ca bhojyaṃ ca tathānnapānaṃ

vihāraśayyāsanavastrakoṭyaḥ|

dadeya pūjārtha jinātmajasya

apyekavāraṃ pi vadeta sūtram||8||



tathāgatānāṃ karaṇīya kurvate

mayā ca so preṣita mānuṣaṃ bhavam|

yaḥ sūtrametaccarimasmi kāle

likheya dhāreya śruṇeya vāpi||9||



yaścaiva sthitveha jinasya saṃmukhaṃ

śrāvedavarṇaṃ paripūrṇakalpam|

praduṣṭacitto bhṛkuṭiṃ karitvā

bahuṃ naro'sau prasaveta pāpam||10||



yaścāpi sūtrāntadharāṇa teṣāṃ

prakāśayantāniha sūtrametat|

avarṇamākrośa vadeya teṣāṃ

bahūtaraṃ tasya vadāmi pāpam||11||



naraśca yo saṃmukha saṃstaveyā

kṛtāñjalī māṃ paripūrṇakalpam|

gāthāna koṭīnayutairanekaiḥ

paryeṣamāṇo imamagrabodhim||12||



bahuṃ khu so tatra labheta puṇyaṃ

māṃ saṃstavitvāna praharṣajātaḥ|

ataśca so bahutarakaṃ labheta

yo varṇa teṣāṃ pravadenmanuṣyaḥ||13||



aṣṭādaśa kalpasahasrakoṭyo

yasteṣu pusteṣu karoti pūjām|

śabdehi rūpehi rasehi cāpi

divyaiśca gandhaiśca sparśaiśca divyaiḥ||14||



karitva pustāna tathaiva pūjāṃ

aṣṭādaśa kalpasahasrakoṭyaḥ|

yadi śruṇo ekaśa eta sūtraṃ

āścaryalābho'sya bhavenmahāniti||15||



ārocayāmi te bhaiṣajyarāja, prativedayāmi te| bahavo hi mayā bhaiṣajyarāja dharmaparyāyā bhāṣitāḥ, bhāṣāmi bhāṣiṣye ca| sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ| tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitamapratibhinnapūrvamanācakṣitapūrvamanākhyātamidaṃ sthānam| bahujanapratikṣipto'yaṃ bhaiṣajyarāja dharmaparyāyastiṣṭhato'pi tathāgatasya, kaḥ punarvādaḥ parinirvṛtasya||



api tu khalu punarbhaiṣajyarāja tathāgatacīvaracchannāste kulaputrā vā kuladuhitaro vā veditavyāḥ| anyalokadhātusthitaiśca tathāgatairavalokitāśca adhiṣṭhitāśca| pratyātmikaṃ ca teṣāṃ śraddhābalaṃ bhaviṣyati, kuśalamūlabalaṃ ca praṇidhānabalaṃ ca| tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti, tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti, ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti||



yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā, tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam| na ca tasminnavaśyaṃ tathāgataśarīrāṇi pratiṣṭhāpayitavyāni| tatkasya hetoḥ? ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati, yasmin pṛthivīpradeśe'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet| tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ| sarvagītavādyanṛtyatūryatālāvacarasaṃgītisaṃpravāditaiḥ pūjā karaṇīyā| ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā, sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ| tatkasya hetoḥ? bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti, na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā| na tāvatte bhaiṣajyarāja bodhisattvacaryāyāṃ kuśalā bhavanti, yāvannemaṃ dharmaparyāyaṃ śṛṇvanti| ye tvimaṃ dharmaparyāyaṃ śṛṇvanti, śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti, tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau, abhyāśībhūtāḥ||



tadyathāpi nāma bhaiṣajyarāja kaścideva puruṣo bhavedudakārthī udakagaveṣī| sa udakārthamujjaṅgale pṛthivīpradeśe udapānaṃ khānayet| sa yāvat paśyecchuṣkaṃ pāṇḍaraṃ pāṃsuṃ nirvāhyamānam, tāvajjānīyāt, dūra itastāvadūdakamiti| atha pareṇa samayena sa puruṣa ārdrapaṃsumudakasaṃniśraṃ kardamapaṅkabhutamudakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet, tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān, atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ-āsannamidaṃ khalūdakamiti| evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau, yāvannemaṃ dharmaparyāyaṃ śṛṇvanti, nodgṛhṇanti nāvataranti nāvagāhante na cintayanti| yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhavayanti, tadā te'bhyāśībhūtā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau| sattvānāmito bhaiṣajyarāja dharmaparyāyādanuttarā samyaksaṃbodhirājāyate| tatkasya hetoḥ? paramasaṃdhābhāṣitavivaraṇo hyayaṃ dharmaparyāyastathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ| dharmanigūḍhasthānamākhyātaṃ bodhisattvānāṃ mahāsattvānāṃ pariniṣpattihetoḥ| yaḥ kaścid bhaiṣajyarāja bodhisattvo'sya dharmaparyāyasyotraset saṃtraset saṃtrāsamāpadyet, navayānasaṃprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ| sacet punaḥ śrāvakayānīyo'sya dharmaparyāyasyotraset saṃtraset saṃtrāsamāpadyeta, adhimānikaḥ sa bhaiṣajyarāja śrāvakayānikaḥ pudgalo veditavyaḥ||



yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet, tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ| katamaśca bhaiṣajyarāja tathāgatalayanam? sarvasattvamaitrīvihāraḥ svalu punarbhaiṣajyarāja tathāgatalayanam| tatra tena kulaputreṇa praveṣṭavyam| katamacca bhaiṣajyarāja tathāgatacīvaram? mahākṣāntisauratyaṃ khalu punarbhaiṣajyarāja tathāgatacīvaram| tattena kulaputreṇa vā kuladuhitrā vā prāvaritavyam| katamacca bhaiṣajyarāja tathāgatasya dharmāsanam? sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tathāgatasya dharmāsanam| tatra tena kulaputreṇa niṣattavyam, niṣadya cāyaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ| anavalīnacittena bodhisattvena purastādbodhisattvagaṇasya bodhisattvayānasaṃprasthitānāṃ catasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ| anyalokadhātusthitaścāhaṃ bhaiṣajyarāja tasya kulaputrasya nirmitaiḥ parṣadaḥ samāvartayiṣyāmi| nirmitāṃśca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃpreṣayiṣyāmi dharmaśravaṇāya| te tasya dharmabhāṇakasya bhāṣitaṃ na pratibādhiṣyanti, na pratikṣepsyanti| sacetkhalu punararaṇyagato bhaviṣyati, tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya| anyalokadhātusthitaścāhaṃ bhaiṣajyarāja tasya kulaputrasya mukhamupadarśayiṣyāmi| yāni ca asya asmāddharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti, tāni tasya svādhyāyataḥ pratyuccārayiṣyāmi||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



līyanāṃ sarva varjitvā śṛṇuyāt sūtramīdṛśam|

durlabho vai śravo hyasya adhimuktī pi durlabhā||16||



udakārthī yathā kaścit khānayet kūpa jaṅgale|

śuṣkaṃ ca pāṃsu paśyeta khānyamāne punaḥ punaḥ||17||



so dṛṣṭvā cintayettatra dūre vāri ito bhavet|

idaṃ nimittaṃ dūre syāt śuṣkapāṃsuritotsṛtaḥ||18||



yadā tu ārdraṃ paśyeta pāṃsuṃ snigdhaṃ punaḥ punaḥ |

niṣṭhā tasya bhavettatra nāsti dūre jalaṃ iha||19||



evameva tu te dūre buddhajñānasya tādṛśāḥ|

aśṛṇvanta idaṃ sūtramabhāvitvā punaḥ punaḥ|| 20||



yadā tu gambhīramidaṃ śrāvakāṇāṃ viniścayam|

sūtrarājaṃ śruṇiṣyanti cintayiṣyanti vā sakṛt||21||



te bhonti saṃnikṛṣṭā vai buddhajñānasya paṇḍitāḥ|

yathaiva cārdre pāṃsusmin āsannaṃ jalamucyate||22||



jinasya lenaṃ praviśitvā prāvaritvā mi cīvaram|

mamāsane niṣīditvā abhīto bhāṣi paṇḍitaḥ||23||



maitrībalaṃ ca layanaṃ kṣāntisauratya cīvaram|

śūnyatā cāsanaṃ mahyamatra sthitvā hi deśayet||24||



loṣṭaṃ daṇḍaṃ vātha śaktī ākrośa tarjanātha vā|

bhāṣantasya bhavettatra smaranto mama tā sahet||25||



kṣetrakoṭīsahasresu ātmabhāvo dṛḍho mama|

deśemi dharma sattvānāṃ kalpakoṭīracintiyāḥ||26||



ahaṃ pi tasya vīrasya yo mahya parinirvṛte|

idaṃ sūtraṃ prakāśeyā preṣeṣye bahu nirmitān||27||



bhikṣavo bhikṣuṇīyā ca upāsakā upāsikāḥ|

tasya pūjāṃ kariṣyanti parṣadaśca samā api||28||



loṣṭaṃ daṇḍāṃstathākrośāṃstarjanāṃ paribhāṣaṇām|

ye cāpi tasya dāsyanti vāreṣyanti sma nirmitāḥ||29||



yadāpi caiko viharan svādhyāyanto bhaviṣyati|

narairvirahite deśe aṭavyāṃ parvateṣu vā||30||



tato'sya ahaṃ darśiṣye ātmabhāva prabhāsvaram|

skhalitaṃ cāsya svādhyāyamuccāriṣye punaḥ punaḥ||31||



tahiṃ ca sya viharato ekasya vanacāriṇaḥ|

devān yakṣāṃśca preṣiṣye sahāyāṃstasya naikaśaḥ||32||



etādṛśāstasya guṇā bhavanti

caturṇa parṣāṇa prakāśakasya|

eko vihāre vanakandareṣu

svādhyāya kurvantu mamāhi paśyet||33||



pratibhāna tasya bhavatī asaṅgaṃ

nirukti dharmāṇa bahū prajānāti|

toṣeti so prāṇisahasrakoṭyaḥ

yathāpi buddhena adhiṣṭhitatvāt||34||



ye cāpi tasyāśrita bhonti sattvā-

ste bodhisattvā laghu bhonti sarve-

tatsaṃgatiṃ cāpi niṣevamāṇāḥ

paśyanti buddhāna yatha gaṅgavālikāḥ||35||



ityāryasaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakaparivarto nāma daśamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project