Digital Sanskrit Buddhist Canon

8 pañcabhikṣuśatavyākaraṇaparivartaḥ

Technical Details
8 pañcabhikṣuśatavyākaraṇaparivartaḥ|



atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto'bhūdadbhutaprāpto'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo'bhūt| mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittamutpāditavān-āścaryaṃ bhagavan, āścaryaṃ sugata| paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti, ya imaṃ nānādhātukaṃ lokamanuvartayante, bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti, tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti| kimatra bhagavan asmābhiḥ śakyaṃ kartum? tathāgata evāsmākaṃ jānīte āśayaṃ pūrvayogacaryāṃ ca| sa bhagavataḥ pādau śirasābhivandya ekānte sthito'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ saṃprekṣamāṇaḥ||



atha khalu bhagavānāyuṣmantaḥ pūrṇasya maitrāyaṇīputrasya cittāśayamavalokya sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭaḥ, bahubhiśca bhūtairguṇairabhiṣṭutaḥ, bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ| catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako'klānto dharmadeśanayā, alamasya dharmasyākhyātā, alamanugrahītā sabrahmacāriṇām| muktvā bhikṣavastathāgataṃ nānyaḥ śaktaḥ pūrṇaṃ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum| tatkiṃ manyadhve bhikṣavo mamaivāyaṃ saddharmaparigrāhaka iti? na khalu punarbhikṣavo yuṣmābhirevaṃ draṣṭavyam| tatkasya hetoḥ? abhijānāmyahaṃ bhikṣavo'tīte'dhvani navanavatīnāṃ buddhakoṭīnām, yatra anenaiva teṣāṃ buddhānāṃ bhagavatāṃ śāsane saddharmaḥ parigṛhītaḥ| tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt, sarvatra ca śūnyatāgatiṃ gato'bhūt| sarvatra ca pratisaṃvidāṃ lābhī abhūt, sarvatra ca bodhisattvābhijñāsu gatiṃ gato'bhūt| suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt| teṣāṃ ca buddhānāṃ bhagavatāṃ śāsane yāvadāyuṣpramāṇaṃ brahmacaryaṃ caritavān| sarvatra ca śrāvaka iti saṃjñāyate sma| sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīt, aprameyānasaṃkhyeyāṃśca sattvān paripācitavānanuttarāyāṃ samyaksaṃbodhau| sarvatra ca buddhakṛtyena sattvānāṃ pratyupasthito'bhūt| sarvatra cātmano buddhakṣetraṃ pariśodhayati sma| sattvānāṃ ca paripākāyābhiyukto'bhūt| eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptamaḥ, eṣa evāgryo dharmakathikānāmabhūt||



yadapi tadbhikṣavo bhaviṣyatyanāgate'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasram, teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro'gryo dharmakathikānāṃ bhaviṣyati, saddharmaparigrāhakaśca bhaviṣyati| evamanāgate'dhvani aprameyāṇāmasaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ saddharmamādhārayiṣyati, aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kariṣyati, aprameyānasaṃkhyeyāṃśca sattvān paripācayiṣyatyanuttarāyāṃ samyaksaṃbodhau| satatasamitaṃ cābhiyukto bhaviṣyatyātmano buddhakṣetrapariśuddhaye sattvaparipācanāya| sa imāmevaṃrūpāṃ bodhisattvacaryāṃ paripūrya aprameyairasaṃkhyeyaiḥ kalpairanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| dharmaprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| asminneva buddhakṣetra utpatsyate||



tena khalu punarbhikṣavaḥ samayena gaṅgānadīvālukopamāstrisāhasramahāsāhasralokadhātava ekaṃ buddhakṣetraṃ bhaviṣyati| samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṃ bhaviṣyati| devavimānāni cākāśasthitāni bhaviṣyanti| devā api manuṣyān drakṣyanti, manuṣyā api devān drakṣyanti| tena khalu punarbhikṣavaḥ samayena idaṃ buddhakṣetramapagatapāpaṃ bhaviṣyati apagatamātṛgrāmaṃ ca| sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayairdvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ| tena khalu punarbhikṣavaḥ samayena tasmin buddhakṣetre teṣāṃ sattvānāṃ dvāvāhārau bhaviṣyataḥ| katamau dvau? yaduta dharmaprītyāhāro dhyānaprītyāhāraśca| aprameyāṇi cāsaṃkhyeyāni bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti sarveṣāṃ ca mahābhijñāprāptānāṃ pratisaṃvidgatiṃgatānāṃ sattvāvavādakuśalānām| gaṇanāsamatikrāntāścāsya śrāvakā bhaviṣyanti maharddhikā mahānubhāvā aṣṭavimokṣadhyāyinaḥ| evamaparimitaguṇasamanvāgataṃ tad buddhakṣetraṃ bhaviṣyati| ratnāvabhāsaśca nāma sa kalpo bhaviṣyati| suviśuddhā ca nāma sā lokadhāturbhaviṣyati| aprameyānasaṃkhyeyāṃścāsya kalpānāyuṣpramāṇaṃ bhaviṣyati| parinirvṛtasya ca tasya bhagavato dharmaprabhāsasya tathāgatasyārhataḥ samyaksaṃbuddhasya saddharmaścirasthāyī bhaviṣyati| ratnamayaiśca stūpaiḥ sā lokadhātuḥ sphuṭā bhaviṣyati| evamacintyaguṇasamanvāgataṃ bhikṣavastasya bhagavatastadbuddhakṣetraṃ bhaviṣyati||



idamavocadbhagavān| idaṃ vaditvā sugato hyathāparametaduvāca śāstā—



śṛṇotha me bhikṣava etamarthaṃ

yathā carī mahya sutena cīrṇā|

upāyakauśalyasuśikṣitena

yathā ca cīrṇā iya bodhicaryā||1||



hīnādhimuktā ima sattva jñātvā

udārayāne ca samutrasanti|

tatu śrāvakā bhontimi bodhisattvāḥ

pratyekabodhiṃ ca nidarśayanti||2||



upāyakauśalyaśatairanekaiḥ

paripācayanti bahubodhisattvān|

evaṃ ca bhāṣanti vayaṃ hi śrāvakā

dūre vayaṃ uttamamagrabodhiyā||3||



etāṃ cariṃ teṣvanuśikṣamāṇāḥ

paripāku gacchanti hi sattvakoṭyaḥ|

hīnādhimuktāśca kusīdarūpā

anupūrva te sarvi bhavanti buddhāḥ||4||



ajñānacaryāṃ ca caranti ete

vayaṃ khalu śrāvaka alpakṛtyāḥ|

nirviṇṇa sarvāsu cyutopapattiṣu

svakaṃ ca kṣetraṃ pariśodhayanti||5||



sarāgatāmātmani darśayanti

sadoṣatāṃ cāpi samohatāṃ ca|

dṛṣṭīvilagnāṃśca viditva sattvāṃ-

steṣāṃ pi dṛṣṭiṃ samupāśrayanti||6||



evaṃ caranto bahu mahya śrāvakāḥ

sattvānupāyena vimocayanti|

unmādu gaccheyu narā avidvasū

sa caiva sarvaṃ caritaṃ prakāśayet||7||



pūrṇo ayaṃ śrāvaka mahya bhikṣava-

ścarito purā buddhasahasrakoṭiṣu|

teṣāṃ ca saddharma parigrahīṣīd

bauddhaṃ idaṃ jñāna gaveṣamāṇaḥ||8||



sarvatra caiṣo abhu agraśrāvako

bahuśrutaścitrakathī viśāradaḥ|

saṃharṣakaścā akilāsi nityaṃ

sada buddhakṛtyena ca pratyupasthitaḥ||9||



mahāabhijñāsu sadā gatiṃgataḥ

pratisaṃvidānāṃ ca abhūṣi lābhī|

sattvāna co indriyagocarajño

dharmaṃ ca deśeti sadā viśuddham||10||



saddharma śreṣṭhaṃ ca prakāśayantaḥ

paripācayī sattvasahasrakoṭyaḥ|

anuttarasminniha agrayāne

kṣetraṃ svakaṃ śreṣṭhu viśodhayantaḥ||11||



anāgate cāpi tathaiva adhve

pūjeṣyatī buddhasahasrakoṭyaḥ|

saddharma śreṣṭhaṃ ca parigrahīṣyati

svakaṃ ca kṣetraṃ pariśodhayiṣyati||12||



deśeṣyatī dharma sadā viśārado

upāyakauśalyasahasrakoṭibhiḥ|

bahūṃśca sattvān paripācayiṣyati

sarvajñajñānasmi anāsravasmin||13||



so pūja kṛtvā naranāyakānāṃ

saddharma śreṣṭhaṃ sada dhārayitvā|

bhaviṣyatī buddha svayaṃbhu loke

dharmaprabhāso diśatāsu viśrutaḥ||14||



kṣetraṃ ca tasya suviśuddha bheṣyatī

ratnāna saptāna sadā viśiṣṭam|

ratnavabhāsaśca sa kalpu bheṣyatī

suviśuddha so bheṣyati lokadhātuḥ||15||



bahubodhisattvāna sahasrakoṭyo

mahāabhijñāsu sukovidānām|

yehi sphuṭo bheṣyati lokadhātuḥ

suviśuddha śuddhehi maharddhikehi||16||



atha śrāvakāṇāṃ pi sahasrakoṭyaḥ

saṃghastadā bheṣyati nāyakasya|

maharddhikānaṣṭavimokṣadhyāyināṃ

pratisaṃvidāsū ca gatiṃgatānām||17||



sarve ca sattvāstahi buddhakṣetre

śuddhā bhaviṣyanti ca brahmacāriṇaḥ|

upapādukāḥ sarvi suvarṇavarṇā

dvātriṃśatīlakṣaṇarūpadhāriṇaḥ||18||



āhārasaṃjñā ca na tatra bheṣyati

anyatra dharme rati dhyānaprītiḥ|

na mātṛgrāmo'pi ca tatra bheṣyati

na cāpyapāyāna ca durgatībhayam||19||



etādṛśaṃ kṣetravaraṃ bhaviṣyati

pūrṇasya saṃpūrṇaguṇānvitasya|

ākīrṇa sattvehi subhadrakehi

yatkiṃcimātraṃ pi idaṃ prakāśitam||20||



atha khalu teṣāṃ dvādaśānāṃ vaśībhūtaśatānāmetadabhavat-āścaryaprāpta sma, adbhutaprāptāḥ sma| sacedasmākamapi bhagavān yatheme'nye mahāśrāvakā vyākṛtāḥ, evamasmākamapi tathāgataḥ pṛthak pṛthag vyākuryāt| atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ mahākāśyapamāmantrayate sma-imāni kāśyapa dvādaśa vaśībhūtaśatāni, yeṣāmahametarhi saṃmukhībhūtaḥ| sarvāṇyetānyahaṃ kāśyapa dvādaśa vaśībhūtaśatānyanantaraṃ vyākaromi| tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti| ataḥ pañca mahāśrāvakaśatāni sarvāṇyanantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante| sarvāṇyeva samantaprabhāsanāmadheyāni bhaviṣyanti| tadyathā gayākāśyapo nadīkāśyapaḥ urubilvakāśyapaḥ kālaḥ kālodāyī aniruddho revataḥ kapphiṇo bakkulaścundaḥ svāgataḥ ityevaṃpramukhāni pañca vaśībhūtaśatāni||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



kauṇḍinyagotro mama śrāvako'yaṃ

tathāgato bheṣyati lokanāthaḥ|

anāgate'dhvāni anantakalpe

vineṣyate prāṇisahasrakoṭyaḥ||21||



samantaprabho nāma jino bhaviṣyati

kṣetraṃ ca tasya pariśuddha bheṣyati|

anantakalpasmi anāgate'dhvani

dṛṣṭvāna buddhān bahavo hyanantān||22||



prabhāsvaro buddhabalenupeto

vighuṣṭaśabdo daśasu ddiśāsu|

puraskṛtaḥ prāṇisahasrakoṭibhi-

rdeśeṣyatī uttamamagrabodhim||23||



tatu bodhisattvā abhiyuktarūpā

vimānaśreṣṭhānyabhiruhya cāpi|

viharanta tatra anucintayanti

viśuddhaśīlā sada sādhuvṛttayaḥ||24||



śrutvāna dharmaṃ dvipadottamasya

anyāni kṣetrāṇyapi co sadā te|

vrajanti te buddhasahasravandakāḥ

pūjāṃ ca teṣāṃ vipulāṃ karonti||25||



kṣeṇena te cāpi tadāsya kṣetraṃ

pratyāgamiṣyanti vināyakasya|

prabhāsanāmasya narottamasya

caryābalaṃ tādṛśakaṃ bhaviṣyati||26||



ṣaṣṭiḥ sahasrā paripūrṇakalpā-

nāyuṣpramāṇaṃ sugatasya tasya|

tataśca bhūyo dviguṇena tāyinaḥ

parinirvṛtasyeha sa dharma sthāsyati||27||



pratirūpakaścāsya bhaviṣyate puna-

striguṇaṃ tato ettakameva kālam|

saddharmabhraṣṭe tada tasya tāyino

dukhitā bhaviṣyanti narā marū ca||28||



jināna teṣāṃ samanāmakānāṃ

samantaprabhāṇāṃ puruṣottamānām|

paripūrṇa pañcāśata nāyakānāṃ

ete bhaviṣyanti paraṃparāya||29||



sarveṣa etādṛśakāśca vyūhā

ṛddhibalaṃ ca tatha buddhakṣetram|

gaṇaśca saddharma tathaiva īdṛśaḥ

saddharmasthānaṃ ca samaṃ bhaviṣyati||30||



sarveṣametādṛśakaṃ bhaviṣyati

nāmaṃ tadā loki sadevakasmin|

yathā mayā pūrvi prakīrtitāsīt

samantaprabhāsasya narottamasya||31||



paraṃparā eva tathānyamanyaṃ

te vyākariṣyanti hitānukampī|

anantarāyaṃ mama adya bheṣyati

yathaiva śāsāmyahu sarvalokam||32||



evaṃ khu ete tvamihādya kāśyapa

dhārehi pañcāśatanūnakāni|

vaśibhūta ye cāpi mamānyaśrāvakāḥ

kathayāhi cānyeṣvapi śrāvakeṣu||33||



atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasa pramuditāḥ prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntāḥ| upasaṃkramya bhagavataḥ pādayoḥ śirobhirnipatya evamāhuḥ-atyayaṃ vayaṃ bhagavan deśayāmo yairasmābhirbhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam-idamasmākaṃ parinirvāṇam| parinirvṛtā vayamiti| yathāpīdaṃ bhagavan avyaktā akuśalā avidhijñāḥ| tatkasya hetoḥ? yairnāma asmābhirbhagavaṃstathāgatajñāne'bhisaṃboddhavye evaṃrūpeṇa parīttena jñānena paritoṣaṃ gatāḥ sma| tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro'narghamaṇiratnaṃ vastrānte badhnīyāt-asyedaṃ maṇiratnaṃ bhavatviti| atha khalu bhagavan sa puruṣa utthāyāsanāt prakāmet| so'nyaṃ janapadapradeśaṃ prapadyeta| sa tatra kṛcchraprāpto bhavet| āhāracīvaraparyeṣṭihetoḥ kṛcchramāpadyeta| mahatā ca vyāyāmena kathaṃcit kaṃcidāhāraṃ pratilabheta| tena ca saṃtuṣṭo bhavedāttamanaskaḥ pramuditaḥ| atha khalu bhagavaṃstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddham, sa taṃ punareva paśyet| tamevaṃ vadet-kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetoḥ, yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham| niryātitaṃ te bhoḥ puruṣa mamaitanmaṇiratnam| tadevamupanibaddhameva bhoḥ puruṣa vastrānte maṇiratnam| na ca nāma tvaṃ bhoḥ puruṣa pratyavekṣase-kiṃ mama baddhaṃ yena vā baddhaṃ ko hetuḥ kiṃnidānaṃ vā baddhametat? bālajātīyastvaṃ bhoḥ puruṣa yastvaṃ kṛcchreṇa āhāracīvaraṃ paryeṣamāṇastuṣṭimāpadyase| gaccha tvaṃ bhoḥ puruṣa etanmaṇiratnaṃ grahāya mahānagaraṃ gatvā parivartayastva| tena ca dhanena sarvāṇi dhanakaraṇīyāni kuruṣveti||



evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan| tāni ca vayaṃ bhagavan na jānīmo na budhyāmahe| te vayaṃ bhagavan arhadbhūmau nirvṛtāḥ sma iti saṃjānīmaḥ| vayaṃ kṛcchraṃ jīvāmaḥ, yadvayaṃ bhagavan evaṃ parīttena jñānena paritoṣamāpadyāmaḥ| sarvajñajñānapraṇidhānena sadā avinaṣṭena| te vayaṃ bhagavaṃstathāgatena saṃbodhyamānāḥ-mā yūyaṃ bhikṣava etannirvāṇaṃ manyadhvam| saṃvidyante bhikṣavo yuṣmākaṃ saṃtāne kuśalamūlāni yāni mayā pūrvaṃ paripācitāni| etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve| evaṃ ca vayaṃ bhagavatā saṃbodhayitvā adyānuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ||



atha khalu tāni pañca vaśībhūtaśatānyājñātakauṇḍinyapramukhāni tasyāṃ velāyamimā gāthā abhāṣanta—



hṛṣṭā prahṛṣṭā sma śruṇitva etāṃ

āśvāsanāmīdṛśikāmanuttarām|

yaṃ vyākṛtāḥ sma paramāgrabodhaye

namo'stu te nāyaka nantacakṣuḥ||34||



deśemahe atyayu tubhyamantike

yathaiva bālā avidū ajānakāḥ|

yaṃ vai vayaṃ nirvṛtimātrakeṇa

parituṣṭa āsīt sugatasya śāsane||35||



yathāpi puruṣo bhavi kaścideva

praviṣṭa sa syādiha mitraśālam|

mitraṃ ca tasya dhanavantamāḍhyaṃ

so tasya dadyād bahū khādyabhojyam||36||



saṃtarpayitvāna ca bhojanena

anekamūlyaṃ ratanaṃ ca dadyāt|

baddhvāntarīye vasanānti granthiṃ

datvā ca tasyeha bhaveta tuṣṭaḥ||37||



so cāpi prakrāntu bhaveta bālo

utthāya so'nyaṃ nagaraṃ vrajeta|

so kṛcchraprāptaḥ kṛpaṇo gaveṣī

āhāra paryeṣati khidyamānaḥ||38||



paryeṣitaḥ bhojananirvṛtaḥ syād

bhaktaṃ udāraṃ avicintayantaḥ|

taṃ cāpi ratnaṃ hi bhaveta vismṛtaṃ

baddhvāntarīye smṛtirasya nāsti||39||



tameva so paśyati pūrvamitro

yenāsya dattaṃ ratanaṃ gṛhe sve|

tameva suṣṭhū paribhāṣayitvā

darśeti ratnaṃ vasanāntarasmin||40||



dṛṣṭvā ca so paramasukhaiḥ samarpito

ratnasya tasyo anubhāva īdṛśaḥ|

mahādhanī kośabalī ca so bhavet

samarpitaḥ kāmaguṇehi pañcahi||41||



emeva bhagavan vayamevarūpam

ajānamānā praṇidhānapūrvakam|

tathāgatenaiva idaṃ hi dattaṃ

bhaveṣu pūrveṣviha dīrgharātram||42||



vayaṃ ca bhagavanniha bālabuddhayo

ajānakāḥ smo sugatasya śāsane|

nirvāṇamātreṇa vayaṃ hi tuṣṭā

na uttarī prārthayi nāpi cintayī||43||



vayaṃ ca saṃbodhita lokabandhunā

na eṣa etādṛśa kāci nirvṛtiḥ|

jñānaṃ praṇītaṃ puruṣottamānāṃ

yā nirvṛtīyaṃ paramaṃ ca saukhyam||44||



idaṃ cudāraṃ vipulaṃ bahūvidhaṃ

anuttaraṃ vyākaraṇaṃ ca śrutvā|

prītā udagrā vipulā sma jātāḥ

parasparaṃ vyākaraṇāya nātha||45||



ityāryasaddharmapuṇḍarīke dharmaparyāye pañcabhikṣuśatavyākaraṇaparivarto nāmāṣṭamaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project