Digital Sanskrit Buddhist Canon

6 vyākaraṇaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ६ व्याकरणपरिवर्तः
6 vyākaraṇaparivartaḥ|



atha khalu bhagavānimā gāthā bhāṣitvā sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-ārocayāmi vo bhikṣavaḥ, prativedayāmi| ayaṃ mama śrāvakaḥ kāśyapo bhikṣustriṃśato buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati, teṣāṃ ca buddhānāṃ bhagavatāṃ saddharmaṃ dhārayiṣyati| sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| dvādaśa cāsyāntarakalpānāyuṣpramāṇaṃ bhaviṣyati| viṃśatiṃ cāsyāntarakalpān saddharmaḥ sthāsyati| viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati| taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyamapagataśvabhraprapātamapagatasyandanikāgūtholigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam| bahūni ca tatra bodhisattvaśatasahasrāṇyutpatsyante| aprameyāṇi ca tatra śrāvakakoṭīnayutaśatasahasrāṇi bhaviṣyanti| na ca tatra māraḥ pāpīyānavatāraṃ lapsyate, na ca māraparṣat prajñāsyate| bhaviṣyanti tatra khalu punarmāraśca māraparṣadaśca| api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



paśyāmyahaṃ bhikṣava buddhacakṣuṣā

sthaviro hyayaṃ kāśyapa buddha bheṣyati|

anāgate'dhvāni asaṃkhyakalpe

kṛtvāna pūjāṃ dvipadottamānām||1||



triṃśatsahasrāḥ paripūrṇakoṭyo

jinānayaṃ drakṣyati kāśyapo hyayam|

cariṣyatī tatra ca brahmacaryaṃ

bauddhasya jñānasya kṛtena bhikṣavaḥ||2||



kṛtvāna pūjāṃ dvipadottamānāṃ

samudāniya jñānamidaṃ anuttaram|

sa paścime cocchrayi lokanātho

bhaviṣyate apratimo maharṣiḥ||3||



kṣetraṃ ca tasya pravaraṃ bhaviṣyati

vicitra śuddhaṃ śubha darśanīyam|

manojñarūpaṃ sada premaṇīyaṃ

suvarṇasūtraiḥ samalaṃkṛtaṃ ca||4||



ratnāmayā vṛkṣa tahiṃ vicitrā

aṣṭāpadasmiṃ tahi ekameke|

manojñagandhaṃ ca vimuñcamānā

bheṣyanti kṣetrasmi imasmi bhikṣo||5||



puṣpaprakāraiḥ samalaṃkṛtaṃ ca

vicitrapuṣpairupaśobhitaṃ ca|

śvabhraprapātā na ca tatra santi

samaṃ śivaṃ bheṣyati darśanīyam||6||



tahi bodhisattvāna sahasrakoṭyaḥ

sudāntacittāna maharddhikānām|

vaipulyasūtrāntadharāṇa tāyināṃ

bahū bhaviṣyanti sahasra neke||7||



anāsravā antimadehadhāriṇo

bheṣyanti ye śrāvaka dharmarājñaḥ|

pramāṇu teṣāṃ na kadāci vidyate

divyena jñānena gaṇitva kalpān||8||



so dvādaśa antarakalpa sthāsyati

saddharma viṃśāntarakalpa sthāsyati|

pratirūpakaścāntarakalpa viṃśatiṃ

raśmiprabhāsasya viyūha bheṣyati||9||



atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃśca subhūtirāyuṣmāṃśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma| tasyāṃ ca velāyāṃ pṛthak pṛthaṅamanaḥsaṃgītyā imā gāthā abhāṣanta—



arhanta he mahāvīra śākyasiṃha narottama|

asmākamanukampāya buddhaśabdamudīraya||10||



avaśyamavasaraṃ jñātvā asmākaṃ pi narottama|

amṛteneva siñcitvā vyākuruṣva vibhojana||11||



durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam|

pratīkṣa bhūya ucyeta hastaprāptasmi bhojane||12||



evamevotsukā asmo hīnayānaṃ vicintaya|

duṣkālabhuktasattvā vā buddhajñānaṃ labhāmahe||13||



na tāvadasmān saṃbuddho vyākaroti mahāmuniḥ|

yathā hastasmi prakṣiptaṃ na tadbhuñjīta bhojanam||14||



evaṃ ca utsukā vīra śrutvā ghoṣamanuttaram|

vyākṛtā yada bheṣyāmastadā bheṣyāma nirvṛtāḥ||15||



vyākarohi mahāvīra hitaiṣī anukampakaḥ|

api dāridryacittānāṃ bhavedanto mahāmune||16||



atha khalu bhagavāṃsteṣā mahāśrāvakāṇāṃ sthavirāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| tatra ca brahmacaryaṃ cariṣyati, bodhiṃ ca samudānayiṣyati| evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| ratnasaṃbhavaṃ ca nāmāsya tad buddhakṣetraṃ bhaviṣyati| ratnāvabhāsaśca nāma sa kalpo bhaviṣyati| samaṃ ca tad buddhakṣetraṃ bhaviṣyati, ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam| kūṭāgāraparibhogeṣu cātra puruṣā vāsaṃ kalpayiṣyanti| bahavaścāsya śrāvakā bhaviṣyantyaparimāṇāḥ, yeṣāṃ na śakyaṃ gaṇanayā paryanto'dhigantum| bahūni cātra bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti| tasya ca bhagavato dvādaśāntarakalpānāyuṣpramāṇaṃ bhaviṣyati| viṃśatiṃ cāntarakalpān saddharmaḥ sthāsyati| viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati| sa ca bhagavān vaihāyasamantarīkṣe sthitvā abhīkṣṇaṃ dharmaṃ deśayiṣyati, bahūni ca bodhisattvaśatasahasrāṇi bahūni ca śrāvakaśatasahasrāṇi vineṣyati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



ārocayāmi ahamadya bhikṣavaḥ

prativedayāmyadya mamā śṛṇotha|

sthaviraḥ subhūtirmama śrāvako'yaṃ

bhaviṣyate buddha anāgate'dhvani||17||



buddhāṃśca paśyitva mahānubhāvān

triṃśacca pūrṇānayutāna koṭīḥ|

cariṣyate carya tadānulomikī-

mimasya jñānasya kṛtena caiṣaḥ||18||



sa paścime vīra samucchrayasmin

dvātriṃśatīlakṣaṇarūpadhārī|

suvarṇayūpapratimo maharṣi-

rbhaviṣyate lokahitānukampī||19||



sudarśanīyaṃ ca sukṣetra bheṣyati

iṣṭaṃ manojñaṃ ca mahājanasya|

vihariṣyate yatra sa lokabandhu-

stāritva prāṇīnayutāna koṭīḥ||20||



bahubodhisattvātra mahānubhāvā

avivartyacakrasya pravartitāraḥ|

tīkṣṇendriyāstasya jinasya śāsane

ye śobhayiṣyanti ta buddhakṣetram||21||



bahuśrāvakāstasya na saṃkhya teṣāṃ

pramāṇu naivāsti kadāci teṣām|

ṣaḍabhijña traividya maharddhikāśca

aṣṭāvimokṣeṣu pratiṣṭhitāśca||22||



acintiyaṃ ṛddhibalaṃ ca bheṣyati

prakāśayantasyimamagrabodhim|

devā manuṣyā yatha gaṅgavālikā

bheṣyanti tasyo satataṃ kṛtāñjalī||23||



so dvādaśo antarakalpa sthāsyapi

saddharmu viṃśāntarakalpa sthāsyati|

pratirūpako viṃśatimeva sthāsyati|

kalpāntarāṇi dvipadottamasya||24||



atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-ārocayāmi vo bhikṣayaḥ, prativedayāmi| ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśad yojanāni pariṇāhena saptānāṃ ratnānām| tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmargabhasya musāragalvasya saptamasya ratnasya| teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca| tataśca bhūyaḥ pareṇa paratareṇa punarviśatīnāṃ buddhakoṭīnāmantike evarūpameva satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavan| pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrācchoḍitaṃ puṣpasaṃstarasaṃstṛtamapagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam| dvādaśa cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati| viṃśatiṃ cāsya antarakalpān saddharmaḥ sthāsyati| viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



śṛṇotha me bhikṣava adya sarve

udāharantasya girāmananyathām|

kātyāyanaḥ sthaviru ayaṃ mi śrāvakaḥ

kariṣyate pūja vināyakānām||25||



satkāru teṣāṃ ca bahuprakāraṃ

bahūvidhaṃ lokavināyakānām|

stūpāṃśca kārāpayi nirvṛtānāṃ

puṣpehi gandhehi ca pūjayiṣyati||26||



labhitva so paścimakaṃ samucchrayaṃ

pariśuddhakṣetrasmi jino bhaviṣyati|

paripūrayitvā imameva jñānaṃ

deśeṣyate prāṇisahasrakoṭinām||27||



sa satkṛto loki sadevakasmin

prabhākaro buddha vibhurbhaviṣyati|

jāmbūnadābhāsu sa cāpi nāmnā

saṃtārako devamanuṣyakoṭinām||28||



bahubodhisattvāstatha śrāvakāśca

amitā asaṃkhyā pi ca tatra kṣetre|

upaśobhayiṣyanti ti buddhaśāsanaṃ

bhavaprahīṇā vibhavāśca sarve||29||



atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-ārocayāmi vo bhikṣavaḥ, prativedayāmi| ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano'ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati, teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| parinirvṛtānāṃ ca teṣāṃ buddhānāṃ bhagavatāṃ stūpān kārayiṣyati saptaratnamayān| tadyathā suvarṇasya rūpyasya vaidūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya| yojanasahasraṃ samucchrayeṇa pañcayojanaśatāni pariṇāhena| teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ|



tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| manobhirāmaṃ ca nāmāsya tadbuddhakṣetraṃ bhaviṣyati| ratiprapūrṇaśca nāma sa kalpo bhaviṣyati| pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati, samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca| caturviśatiṃ cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati| catvāriṃśacca antarakalpān saddharmaḥ sthāsyati| catvāriṃśadeva antarakalpān saddharmapratirūpakaḥ sthāsyati||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



maudgalyagotro mama śrāvako'yaṃ

jahitva mānuṣyakamātmabhāvam|

viṃśatsahasrāṇi jināna tāyinā-

manyāṃśca aṣṭau virajāna drakṣyati||30||



cariṣyate tatra ca brahmacaryaṃ

bauddhaṃ imaṃ jñāna gaveṣamāṇaḥ|

satkāru teṣāṃ dvipadottamānāṃ

vividhaṃ tadā kāhi vināyakānām||31||



saddharmu teṣāṃ vipulaṃ praṇītaṃ

dhāretva kalpāna sahasrakoṭyaḥ|

pūjāṃ ca stūpeṣu kariṣyate tadā

parinirvṛtānāṃ sugatāna teṣām||32||



ratnāmayān stūpa savaijayantān

kariṣyate teṣa jinottamānām|

puṣpehi gandhehi ca pūjayanto

vādyehi vā lokahitānukampinām||33||



tatpaścime caiva samucchrayasmin

priyadarśane tatra manojñakṣetre|

bhaviṣyate lokahitānukampī

tamālapatracandanagandha nāmnā||34||



caturviśapūrṇāntarakalpa tasya

āyuṣpramāṇaṃ sugatasya bheṣyati|

prakāśayantasyima buddhanetrīṃ

manujeṣu deveṣu ca nityakālam||35||



bahuśrāvakātasya jinasya tatra

koṭī sahasrā yatha gaṅgavālikāḥ|

ṣaḍabhijña traividya maharddhikāśca

abhijñaprāptāḥ sugatasya śāsane||36||



avaivartikāśco bahubodhisattvā

ārabdhavīryāḥ sada saṃprajānāḥ|

abhiyuktarūpāḥ sugatasya śāsane

teṣāṃ sahasrāṇi bahūni tatra||37||



parinirvṛtasyāpi jinasya tasya

saddharmu saṃsthāsyati tasmi kāle|

viṃśacca viṃśāntarakalpa pūrṇā

etatpramāṇaṃ pratirūpakasya||38||



maharddhikāḥ pañca mi śrāvakā ye

nirdiṣṭa ye te maya agrabodhaye|

anāgate'dhvāni jināḥ svayaṃbhuva-

steṣāṃ ca caryāṃ śṛṇuthā mamāntikāt||39||



ityāryasaddharmapuṇḍarīke dharmaparyāye vyākaraṇaparivarto nāma ṣaṣṭhaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project