Digital Sanskrit Buddhist Canon

2 upāyakauśalyaparivartaḥ

Technical Details
2 upāyakauśalyaparivartaḥ|



atha khalu bhagavān smṛtimān saṃprajānaṃstataḥ samādhervyutthitaḥ| vyutthāya āyuṣmantaṃ śāriputramāmantrayate sma-gambhīraṃ śāriputra durdṛśaṃ duranubodhaṃ buddhajñānaṃ tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pratibuddham, durvijñeyaṃ sarvaśrāvakapratyekabuddhaiḥ| tatkasya hetoḥ? bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ||



durvijñeyaṃ śāriputra saṃdhābhāṣyaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām| tatkasya hetoḥ? svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhistairupāyakauśalyaistasmiṃstasmiṃ

llagnān sattvān pramocayitum| mahopāyakauśalyajñānadarśanaparamapāramitāprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ| asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharma

samanvāgatā vividhadharmasaṃprakāśakāḥ| mahāścaryādbhutaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ| alaṃ śāriputra etāvadeva bhāṣituṃ bhavatu-paramāścaryaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ| tathāgata eva śāriputra tathāgatasya dharmān deśayet, yān dharmāṃstathāgato jānāti| sarvadharmānapi śāriputra tathāgata eva deśayati| sarvadharmānapi tathāgata eva jānāti, ye ca te dharmāḥ, yathā ca te dharmāḥ, yādṛśāśca te dharmāḥ, yallakṣaṇāśca te dharmāḥ, yatsvabhāvāśca te dharmāḥ, ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti| teṣu dharmeṣu tathāgata eva pratyakṣo'parokṣaḥ||



atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata—



aprameyā mahāvīrā loke samarumānuṣe|

na śakyaṃ sarvaśo jñātuṃ sarvasattvairvināyakāḥ||1||



balā vimokṣā ye teṣāṃ vaiśāradyāśca yādṛśāḥ|

yādṛśā buddhadharmāśca na śakyaṃ jñātu kenacit||2||



pūrve niṣevitā caryā buddhakoṭīna antike|

gambhīrā caiva sūkṣmā ca durvijñeyā sudurdṛśā||3||



tasyāṃ cīrṇāya caryāyāṃ kalpakoṭyo acintiyā|

phalaṃ me bodhimaṇḍasmin dṛṣṭaṃ yādṛśakaṃ hi tat||4||



ahaṃ ca tatprajānāmi ye cānye lokanāyakāḥ|

yathā yad yādṛśaṃ cāpi lakṣaṇaṃ cāsya yādṛśam||5||



na taddarśayituṃ śakyaṃ vyāhāro'sya na vidyate|

nāpyasau tādṛśaḥ kaścit sattvo lokasmi vidyate||6||



yasya taṃ deśayeddharma deśitaṃ cāpi jāniyāt|

anyatra bodhisattvebhyo adhimuktīya ye sthitāḥ||7||



ye cāpi te lokavidusya śrāvakāḥ

kṛtādhikārāḥ sugatānuvarṇitāḥ|

kṣīṇāsravā antimadehadhāriṇo

na teṣa viṣayo'sti jināna jñāne||8||



sa caiva sarvā iya lokadhātu

pūrṇā bhavecchārisutopamānām|

ekībhavitvāna vicintayeyuḥ

sugatasya jñānaṃ na hi śakya jānitum||9||



saceha tvaṃ sādṛśakehi paṇḍitaiḥ

pūrṇā bhaveyurdaśā pi ddiśāyo|

ye cāpi mahyaṃ imi śrāvakānye

teṣāṃ pi pūrṇā bhavi evameva||10||



ekībhavitvāna ca te'dya sarve

vicintayeyuḥ sugatasya jñānam|

na śakta sarve sahitā pi jñātuṃ

yathāprameyaṃ mama buddhajñānam||11||



pratyekabuddhāna anāsravāṇāṃ

tīkṣṇendriyāṇāntimadehadhāriṇām|

diśo daśaḥ sarva bhaveyuḥ pūrṇā

yathā naḍānāṃ vanaveṇunāṃ vā||12||



eko bhavitvāna vicintayeyu-

rmamāgradharmāṇa pradeśamātram|

kalpāna koṭīnayutānanantā-

nna tasya bhūtaṃ parijāni artham||13||



navayānasaṃprasthita bodhisattvāḥ

kṛtādhikārā bahubuddhakoṭiṣu|

suviniścitārthā bahudharmabhāṇakā-

steṣāṃ pi pūrṇā daśimā diśo bhavet||14||



naḍāna veṇūna va nityakāla-

macchidrapūrṇo bhavi sarvalokaḥ|

ekībhavitvāna vicintayeyu-

ryo dharma sākṣāt sugatena dṛṣṭaḥ||15||



anucintayitvā bahukalpakoṭyo

gaṅgā yathā vālika aprameyāḥ|

ananyacittāḥ sukhumāya prajñayā

teṣāṃ pi cāsmin viṣayo na vidyate||16||



avivartikā ye bhavi bodhisattvā

analpakā yathariva gaṅgavālikāḥ|

ananyacittāśca vicintayeyu-

steṣāṃ pi cāsmin viṣayo na vidyate||17||



gambhīra dharmā sukhumā pi buddhā

atarkikāḥ sarvi anāsravāśca|

ahaṃ ca jānāmiha yādṛśā hi te

te vā jinā loki daśaddiśāsu||18||



yaṃ śāriputro sugataḥ prabhāṣate

adhimuktisaṃpanna bhavāhi tatra|

ananyathāvādi jino maharṣī

cireṇa pī bhāṣati uttamārtham||19||



āmantrayāmī imi sarvaśrāvakān

pratyekabodhāya ca ye'bhiprasthitāḥ|

saṃsthāpitā ye maya nirvṛtīya

saṃmokṣitā duḥkhaparaṃparātaḥ||20||



upāyakauśalya mametadagraṃ

bhāṣāmi dharmaṃ bahu yena loke|

tahiṃ tahiṃ lagna pramocayāmi

trīṇī ca yānānyupadarśayāmi||21||



atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasaṃprasthitāḥ, teṣāṃ sarveṣāmetadabhavat-ko nu hetuḥ kiṃ kāraṇaṃ yad bhagavānadhimātramupāyakauśalyaṃ tathāgatānāṃ saṃvarṇayati? gambhīraścāyaṃ mayā dharmo'bhisaṃbuddha iti saṃvarṇayati? durvijñeyaśca sarvaśrāvakapratyekabuddhairiti saṃvarṇayati? yathā tāvad bhagavatā ekaiva vimuktirākhyātā, vayamapi buddhadharmāṇāṃ lābhino nirvāṇaprāptāḥ| asya ca vayaṃ bhagavato bhāṣitasyārtha na jānīmaḥ||



atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat-ko bhagavan hetuḥ, kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānāmupāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati-gambhīraśca me dharmo'bhisaṃbuddha iti| durvijñeyaṃ ca saṃghābhāṣyamiti punaḥ punaḥ saṃvarṇayati| na ca me bhagavato'ntikādevaṃrūpo dharmaparyāyaḥ śrutapūrvaḥ| imāśca bhagavaṃścatasraḥ parṣado vicikitsākathaṃkathāprāptāḥ| tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti||



atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata–



cirasyādya narāditya īdṛśīṃ kurute kathām|

balā vimokṣā dhyānāśca aprameyā mi sparśitāḥ||22||



bodhimaṇḍaṃ ca kīrtesi pṛcchakaste na vidyate|

saṃdhābhāṣyaṃ ca kīrtesi na ca tvāṃ kaści pṛcchati||23||



apṛcchito vyāharasi caryāṃ varṇesi cātmanaḥ|

jñānādhigama kīrtesi gambhīraṃ ca prabhāṣase||24||



adyeme saṃśayaprāptā vaśībhūtā anāsravāḥ|

nirvāṇaṃ prasthitā ye ca kimetad bhāṣate jinaḥ||25||



pratyekabodhiṃ prārthentā bhikṣuṇyo bhikṣavastathā|

devā nāgāśca yakṣāśca gandharvāśca mahoragāḥ||26||



samālapanto anyonyaṃ prekṣante dvipadottamam|

kathaṃkathī vicintentā vyākuruṣva mahāmune||27||



yāvantaḥ śrāvakāḥ santi sugatasyeha sarvaśaḥ|

ahamatra pāramīprāpto nirdiṣṭaḥ paramarṣiṇā||28||



mamāpi saṃśayo hyatra svake sthāne narottama|

kiṃ niṣṭhā mama nirvāṇe atha caryā mi darśitā||29||



pramuñca ghoṣaṃ varadundubhisvarā

udāharasvā yatha eṣa dharmaḥ|

ime sthitā putra jinasya aurasā

vyavalokayantaśca kṛtāñjalī jinam||30||



devāśca nāgāśca sayakṣarākṣasāḥ

koṭīsahasrā yatha gaṅgavālikāḥ|

ye cāpi prārthenti samagrabodhiṃ

sahasraśītiḥ paripūrṇa ye sthitāḥ||31||



rājāna ye mahipati cakravartino

ye āgatāḥ kṣetrasahasrakoṭibhiḥ|

kṛtāñjalī sarvi sagauravāḥ sthitāḥ

kathaṃ nu caryāṃ paripūrayema||32||



evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-alaṃ śāriputra| kimanenārthena bhāṣitena? tatkasya hetoḥ?utrasiṣyati śāriputra ayaṃ sadevako loko'sminnarthe vyākriyamāṇe| dvaitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma-bhāṣatāṃ bhagavān, bhāṣatāṃ sugata etamevārtham| tatkasya hetoḥ? santi bhagavaṃstasyāṃ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti, yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti||



atha khalvāyuṣmān śāriputro bhagavantamanayā gāthayādhyabhāṣata—



vispaṣṭu bhāṣasva jināna uttamā

santīha parṣāya sahasra prāṇinām|

śrāddhāḥ prasannāḥ sugate sagauravā

jñāsyanti ye dharmamudāhṛtaṃ te||33||



atha khalu bhagavān dvaitīyakamapyāyuṣmantaṃ śāriputrametadavocat-alaṃ śāriputra anenārthena prakāśitena| utrasiṣyati śāriputra ayaṃ sadevako loko'sminnarthe vyākriyamāṇe| abhimānaprāptāśca bhikṣavo mahāprapātaṃ prapatiṣyanti||



atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata—



alaṃ hi dharmeṇiha bhāṣitena

sūkṣmaṃ idaṃ jñānamatarkikaṃ ca|

abhimānaprāptā bahu santi bālā

nirdiṣṭadharmasmi kṣipe ajānakāḥ||34||



traitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma-bhāṣatāṃ bhagavān, bhāṣatāṃ sugata etamevārtham| mādṛśānāṃ bhagavanniha parṣadi bahūni prāṇiśatāni saṃvidyante, anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi, yāni bhagavatā pūrvabhaveṣu paripācitāni, tāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgahīṣyanti| teṣāṃ tadbhabhaviṣyati dīrgharātramarthāya hitāya sukhāyeti||



atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata—



bhāṣasva dharmaṃ dvipadānamuttamā

ahaṃ tvāmadhyeṣami jyeṣṭhaputraḥ|

santīha prāṇīna sahasrakoṭayo

ye śraddadhāsyanti te dharma bhāṣitam||35||



ye ca tvayā pūrvabhaveṣu nityaṃ

paripācitāḥ sattva sudīrgharātram|

kṛtāñjalī te pi sthitātra sarve

ye śraddadhāsyanti tavaita dharmam||36||



asmādṛśā dvādaśime śatāśca

ye cāpi te prasthita agrabodhaye|

tān paśyamānaḥ sugataḥ prabhāṣatāṃ

teṣāṃ ca harṣaṃ paramaṃ janetu||37||



atha khalu bhagavāṃstraitīyakamapyāyuṣmataḥ śāriputrasyādhyeṣaṇāṃ viditvā āyuṣmantaṃ śāriputrametadavocat-yadidānīṃ tvaṃ śāriputra yāvatraitīyakamapi tathāgatamadhyeṣase| evamadhyeṣamāṇaṃ tvāṃ śāriputra kiṃ vakṣyāmi ? tena hi śāriputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṃ te||



samanantarabhāṣitā ceyaṃ bhagavatā vāk, atha khalu tataḥ parṣada ābhimānikānāṃ bhikṣūṇāṃ bhikṣuṇīnāmupāsakānāmupāsikānāṃ pañcamātrāṇi sahasrāṇyutthāya āsanebhyo bhagavataḥ pādau śirasābhivanditvā tataḥ parṣado'pakrāmanti sma, yathāpīdamabhimānākuśalamūlena aprāpte prāptasaṃjñino'nadhigate'dhigatasaṃjñinaḥ| te ātmānaṃ savraṇaṃ jñātvā tataḥ parṣado'pakrāntāḥ| bhagavāṃśca tūṣṇīṃbhāvenādhivāsayati sma||



atha khalu bhagavānāyuṣmantaṃ śāriputramāmantrayate sma-nippalāvā me śāriputra parṣat apagataphalguḥ śraddhāsāre pratiṣṭhitā| sādhu śāriputra eteṣāmābhimānikānāmato'pakramaṇam| tena hi śāriputra bhāṣiṣye etamartham| sādhu bhagavannityāyuṣmān śāriputro bhagavataḥ pratyaśrauṣīt||



bhagavānetadavocat-kadācit karhicicchāriputra tathāgata evaṃrūpāṃ dharmadeśanāṃ kathayati| tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate, evameva śāriputra tathāgato'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati| śraddadhata me śāriputra, bhūtavādyahamasmi, tathāvādyahamasmi, ananyathāvādyahamasmi| durbodhyaṃ śāriputra tathāgatasya saṃdhābhāṣyam| tatkasya hetoḥ? nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṃprakāśitaḥ| atarko'tarkāvacarastathāgatavijñeyaḥ śāriputra saddharmaḥ| tatkasya hetoḥ? ekakṛtyena śāriputra ekakaraṇīyena tathāgato'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena| katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato'rhan samyaksaṃbuddho loka utpadyate? yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate| tathāgatajñānadarśanasaṃdarśanahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate| tathāgatajñānadarśanāvatāraṇahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate| tathāgatajñānapratibodhanahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate| tathāgatajñānadarśanamārgāvatāraṇahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate|



idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya| iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyam, tattathāgataḥ karoti| tatkasya hetoḥ? tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra, tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra, tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra, tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra, tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra| ekamevāhaṃ śāriputra yānamārabhya sattvānāṃ dharma deśayāmi yadidaṃ buddhayānam| na kiṃcicchāriputra dvitīyaṃ vā tṛtīyaṃ vā yānaṃ saṃvidyate| sarvatraiṣā śāriputra dharmatā daśadigloke| tatkasya hetoḥ? ye'pi tu śāriputra atīta'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca| ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśitavantaḥ| te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ, yadidaṃ buddhayānaṃ sarvajñatāparyavasānam, yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ| yairapi śāriputra sattvaisteṣāmatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt saddharmaḥ śrutaḥ, te'pi sarve'nuttarāyāḥ samyaksaṃbodherlābhino'bhūvan||



ye'pi te śāriputra anāgate'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca, ye ca nānābhirnihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśayiṣyanti, te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānam, yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti| ye'pi te śāriputra sattvāsteṣāmanāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śroṣyanti, te'pi sarve'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti||



ye'pi te śāriputra etarhi pratyutpanne'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti ghriyante yāpayanti, dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca, ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśayanti, te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānam, yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti| ye'pi te śāriputra sattvāsteṣāṃ pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śṛṇvanti, te'pi sarve'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti||



ahamapi śāriputra etarhi tathāgato'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśayāmi| ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānam, yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayāmi| ye'pi te śāriputra sattvā etarhi mamemaṃ dharmaṃ śṛṇvanti, te'pi sarve'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti| tadanenāpi śāriputra paryāyeṇa evaṃ veditavyaṃ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ, kutaḥ punastṛtīyasya||



api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhā kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante| evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti| tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādapanāṃ na śṛṇvanti nāvataranti nāvabudhyanti, na te śāriputra tathāgatasya śrāvakā veditavyāḥ, nāpyarhanto nāpi pratyekabuddhā veditavyāḥ| api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyāt, anuttarāyāṃ samyaksaṃbodhau praṇidhānamaparigṛhya ucchinno'smi buddhayānāditi vadet, etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vadet, ābhimānikaṃ taṃ śāriputra prajānīyāḥ| tatkasya hetoḥ? asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃḥ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya| tatkasya hetoḥ? na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṃrūpāṇāṃ sūtrāntānāṃ dhārakā vā deśakā vā bhaviṣyanti| anyeṣu punaḥ śāriputra tathāgateṣvarhatsu samyaksaṃbuddheṣu niḥsaṃśayā bhaviṣyanti| imeṣu buddhadharmeṣu śraddadhādhvaṃ me śāriputra pattīyata avakalpayata| na hi śāriputra tathāgatānāṃ mṛṣāvādaḥ saṃvidyate| ekamevedaṃ śāriputra yānaṃ yadidaṃ buddhayānam||



atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata—



athābhimānaprāptā ye bhikṣubhikṣuṇyupāsakāḥ|

upāsikāśca aśrāddhāḥ sahasrāḥ pañcanūnakāḥ||38||



apaśyanta imaṃ doṣaṃ chidraśikṣāsamanvitāḥ|

vraṇāṃśca parirakṣantaḥ prakrāntā bālabuddhayaḥ||39||



parṣatkaṣāyatāṃ jñātvā lokanātho'dhivāsayi|

tatteṣāṃ kuśalaṃ nāsti śṛṇuyurdharma ye imam||40||



śuddhā ca niṣpalāvā ca susthitā pariṣanmama|

phalguvyapagatā sarvā sārā ceyaṃ pratiṣṭhitā||41||



śṛṇohi me śārisutā yathaiṣa

saṃbuddha dharmaḥ puruṣottamehi|

yathā ca buddhāḥ kathayanti nāyakā

upāyakauśalyaśatairanekaiḥ||42||



yathāśayaṃ jāniya te cariṃ ca

nānādhimuktāniha prāṇakoṭinām|

citrāṇi karmāṇi viditva teṣāṃ

purākṛtaṃ yatkuśalaṃ ca tehi||43||



nānāniruktīhi ca kāraṇehi

saṃprāpayāmī ima teṣa prāṇinām|

hetūhi dṛṣṭāntaśatehi cāhaṃ

tathā tathā toṣayi sarvasattvān||44||



sūtrāṇi bhāṣāmi tathaiva gāthā

itivṛttakaṃ jātakamadbhutaṃ ca|

nidāna aupamyaśataiśca citrai-

rgeyaṃ ca bhāṣāmi tathopadeśān||45||



ye bhonti hīnābhiratā avidvasū

acīrṇacaryā bahubuddhakoṭiṣu|

saṃsāralagnāśca suduḥkhitāśca

nirvāṇa teṣāmupadarśayāmi||46||



upāyametaṃ kurute svayaṃbhū-

rbauddhasya jñānasya prabodhanārtham|

na cāpi teṣāṃ pravade kadācid

yuṣme'pi buddhā iha loki bheṣyatha||47||



kiṃ kāraṇaṃ kālamavekṣya tāyī

kṣaṇaṃ ca dṛṣṭvā tatu paśca bhāṣate|

so'yaṃ kṣaṇo adya kathaṃci labdho

vadāmi yeneha ca bhūtaniścayam||48||



navāṅgametanmama śāsanaṃ ca

prakāśitaṃ sattvabalābalena|

upāya eṣo varadasya jñāne

praveśanārthāya nidarśito me||49||



bhavanti ye ceha sadā viśuddhā

vyaktā śucī sūrata buddhaputrāḥ|

kṛtādhikārā bahubuddhakoṭiṣu

vaipulyasūtrāṇi vadāmi teṣām||50||



tathā hi te āśayasaṃpadāya

viśuddharūpāya samanvitābhūn|

vadāmi tān buddha bhaviṣyatheti

anāgate'dhvāni hitānukampakāḥ||51||



śrutvā ca prītisphuṭa bhonti sarve

buddhā bhaviṣyāma jagatpradhānāḥ|

punaśca haṃ jāniya teṣa caryāṃ

vaipulyasūtrāṇi prakāśayāmi||52||



ime ca te śrāvaka nāyakasya

yehi śrutaṃ śāsanametamagryam|

ekāpi gāthā śruta dhāritā vā

sarveṣa bodhāya na saṃśayo'sti||53||



ekaṃ hi yānaṃ dvitiyaṃ na vidyate

tṛtiyaṃ hi naivāsti kadāci loke|

anyatrupāyā puruṣottamānāṃ

yadyānanānātvupadarśayanti||54||



bauddhasya jñānasya prakāśanārthaṃ

loke samutpadyati lokanāthaḥ|

ekaṃ hi kāryaṃ dvitiyaṃ na vidyate

na hīnayānena nayanti buddhāḥ||55||



pratiṣṭhito yatra svayaṃ svayaṃbhū-

ryaccaiva buddhaṃ yatha yādṛśaṃ ca|

balāśca ye dhyānavimokṣa-indriyā-

statraiva sattvā pi pratiṣṭhapeti||56||



mātsaryadoṣo hi bhaveta mahyaṃ

spṛśitva bodhiṃ virajāṃ viśiṣṭām|

yadi hīnayānasmi pratiṣṭhapeya-

mekaṃ pi sattvaṃ na mamate sādhu||57||



mātsarya mahyaṃ na kahiṃci vidyate

īrṣyā na me nāpi ca chandarāgaḥ|

ucchinna pāpā mama sarvadharmā-

stenāsmi buddho jagato'nubodhāt||58||



yathā hyahaṃ citritu lakṣaṇehi

prabhāsayanto imu sarvalokam|

puraskṛtaḥ prāṇiśatairanekai-

rdeśemimāṃ dharmasvabhāvamudrām||59||



evaṃ ca cintemyahu śāriputra

kathaṃ nu evaṃ bhavi sarvasattvāḥ|

dvātriṃśatīlakṣaṇarūpadhāriṇaḥ

svayaṃprabhā lokavidū svayaṃbhūḥ||60||



yathā ca paśyāmi yathā ca cintaye

yathā ca saṃkalpa mamāsi pūrvam|

paripūrṇametat praṇidhānu mahyaṃ

buddhā ca bodhiṃ ca prakāśayāmi||61||



sacedahaṃ śārisutā vadeyaṃ

sattvāna bodhāya janetha chandam|

ajānakāḥ sarva bhrameyuratra

na jātu gṛhṇīyu subhāṣitaṃ me||62||



tāṃścaiva haṃ jāniya evarūpān

na cīrṇacaryāḥ purimāsu jātiṣu|

adhyoṣitāḥ kāmaguṇeṣu saktā-

stṛṣṇāya saṃmūrchita mohacittāḥ||63||



te kāmahetoḥ prapatanti durgatiṃ

ṣaṭsū gatīṣū parikhidyamānāḥ|

kaṭasī ca vardhenti punaḥ punaste

duḥkhena saṃpīḍita alpapuṇyāḥ||64||



vilagna dṛṣṭīgahaneṣu nitya-

mastīti nāstīti tathāsti nāsti|

dvāṣaṣṭi dṛṣṭīkṛta niśrayitvā

asanta bhāvaṃ parigṛhya te sthitāḥ||65||



duḥśodhakā mānina dambhinaśca

vaṅkāḥ śaṭhā alpaśrutāśca bālāḥ|

te naiva śṛṇvanti subuddhaghoṣaṃ

kadāci pi jātisahasrakoṭiṣu||66||



teṣāmahaṃ śārisutā upāyaṃ

vadāmi duḥkhasya karotha antam|

duḥkhena saṃpīḍita dṛṣṭva sattvān

nirvāṇa tatrāpyupadarśayāmi||67||



evaṃ ca bhāṣāmyahu nityanirvṛtā

ādipraśāntā imi sarvadharmāḥ|

caryāṃ ca so pūriya buddhaputro

anāgate'dhvāni jino bhaviṣyati||68||



upāyakauśalya mamaivarūpaṃ

yat trīṇi yānānyupadarśayāmi|

ekaṃ tu yānaṃ hi nayaśca eka

ekā ciyaṃ deśana nāyakānām||69||



vyapanehi kāṅkṣāṃ tatha saṃśayaṃ ca

yeṣāṃ ca keṣāṃ ciha kāṅkṣa vidyate|

ananyathāvādina lokanāyakā

ekaṃ idaṃ yānu dvitīyu nāsti||70||



ye cāpyabhūvan purimāstathāgatāḥ

parinirvṛtā buddhasahasra neke|

atītamadhvānamasaṃkhyakalpe

teṣāṃ pramāṇaṃ na kadāci vidyate||71||



sarvehi tehi puruṣottamehi

prakāśitā dharma bahū viśuddhāḥ|

dṛṣṭāntakaiḥ kāraṇahetubhiśca

upāyakauśalyaśatairanekaiḥ||72||



sarve ca te darśayi ekayāna-

mekaṃ ca yānaṃ avatārayanti|

ekasmi yāne paripācayanti

acintiyā prāṇisahasrakoṭyaḥ||73||



anye upāyā vividhā jinānāṃ

yehī prakāśentimamagradharmam|

jñātvādhimuktiṃ tatha āśayaṃ ca

tathāgatā loki sadevakasmin||74||



ye cāpi sattvāstahi teṣa saṃmukhaṃ

śṛṇvanti dharmaṃ atha vā śrutāvinaḥ|

dānaṃ ca dattaṃ caritaṃ ca śīlaṃ

kṣāntyā ca saṃpādita sarvacaryāḥ||75||



vīryeṇa dhyānena kṛtādhikārāḥ

prajñāya vā cintita eti dharmāḥ|

vividhāni puṇyāni kṛtāni yehi

te sarvi bodhāya abhūṣi lābhinaḥ||76||



parinirvṛtānāṃ ca jināna teṣāṃ

ye śāsane kecidabhūṣi sattvāḥ|

kṣāntā ca dāntā ca vinīta tatra

te sarvi bodhāya abhūṣi lābhinaḥ||77||



ye cāpi dhātūna karonti pūjāṃ

jināna teṣāṃ parinirvṛtānām|

ratnāmayān stūpasahasra nekān

suvarṇarūpyasya ca sphāṭikasya||78||



ye cāśmagarbhasya karonti stūpān

karketanāmuktamayāṃśca kecit|

vaiḍūryaśreṣṭhasya tathendranīlān

te sarvi bodhāya abhūṣi lābhinaḥ||79||



ye cāpi śaileṣu karonti stūpān

ye candanānāmagurusya kecit|

ye devadārūsya karonti stūpān

ye dārusaṃghātamayāṃśca kecit||80||



iṣṭāmayān mṛttikasaṃcitān vā

prītāśca kurvanti jināna stūpān|

uddiśya ye pāṃsukarāśayo'pi

aṭavīṣu durgeṣu ca kārayanti||81||



sikatāmayān vā puna kūṭa kṛtvā

ye keciduddiśya jināna stūpān|

kumārakāḥ krīḍiṣu tatra tatra

te sarvi bodhāya abhūṣi lābhinaḥ||82||



ratnāmayā bimba tathaiva kecid

dvātriṃśatīlakṣaṇarūpadhāriṇaḥ|

uddiśya kārāpita yehi cāpi

te sarvi bodhāya abhūṣi lābhinaḥ||83||



ye saptaratnāmaya tatra kecid

ye tāmrikā vā tatha kāṃsikā vā|

kārāpayīṣu sugatāna bimbā

te sarvi bodhāya abhūṣi lābhinaḥ||84||



sīsasya lohasya ca mṛttikāya vā

kārāpayīṣu sugatāna vigrahān|

ye pustakarmāmaya darśanīyāṃ-

ste sarvi bodhāya abhūṣi lābhinaḥ||85||



ye citrabhittīṣu karonti vigrahān

paripūrṇagātrān śatapuṇyalakṣaṇān|

likhetsvayaṃ cāpi likhāpayedvā

te sarvi bodhāya abhūṣi lābhinaḥ||86||



ye cāpi kecittahi śikṣamāṇāḥ

krīḍāratiṃ cāpi vinodayantaḥ|

nakhena kāṣṭhena kṛtāsi vigrahān

bhittīṣu puruṣā ca kumārakā vā||87||



sarve ca te kārūṇikā abhūvan

sarve'pi te tārayi prāṇikoṭyaḥ|

samādapentā bahubodhisatvāṃ-

ste sarvi bodhāya abhūṣi lābhinaḥ||88||



dhātūṣu yaiścāpi tathāgatānāṃ

stūpeṣu vā mṛttikavigraheṣu vā|

ālekhyabhittīṣvapi pāṃsustūpe

puṣpā ca gandhā ca pradatta āsīt||89||



vādyā ca vādāpita yehi tatra

bheryo'tha śaṅkhāḥ paṭahāḥ sughoṣakāḥ|

nirnāditā dundubhayaśca yehi

pūjāvidhānāya varāgrabodhinām||90||



vīṇāśca tālā paṇavāśca yehi

mṛdaṅga vaṃśā tuṇavā manojñāḥ|

ekotsavā vā sukumārakā vā

te sarvi bodhāya abhūṣi lābhinaḥ||91||



vādāpitā jhallariyo'pi yehi

jalamaṇḍakā carpaṭamaṇḍakā vā|

sugatāna uddiśyatha pūjanārthaṃ

gītaṃ sugītaṃ madhuraṃ manojñam||92||



sarve ca te buddha abhūṣi loke

kṛtvāna tāṃ bahuvidhadhātupūjām|

kimalpakaṃ pi sugatāna dhātuṣu

ekaṃ pi vādāpiya vādyabhāṇḍam||93||



puṣpeṇa caikena pi pūjayitvā

ālekhyabhittau sugatāna bimbān|

vikṣiptacittā pi ca pūjayitvā

anupūrva drakṣyanti ca buddhakoṭyaḥ||94||



yaiścāñjalistatra kṛto'pi stūpe

paripūrṇa ekā talasaktikā vā|

unnāmitaṃ śīrṣamabhūnmuhūrta-

mavanāmitaḥ kāyu tathaikavāram||95||



namo'stu buddhāya kṛtaikavāraṃ

yehī tadā dhātudhareṣu teṣu|

vikṣiptacittairapi ekavāraṃ

te sarvi prāptā imamagrabodhim||96||



sugatāna teṣāṃ tada tasmi kāle

parinirvṛtānāmatha tiṣṭhatāṃ vā|

ye dharmanāmāpi śruṇiṃsu sattvā-

ste sarvi bodhāya abhūṣi lābhinaḥ||97||



anāgatā pī bahubuddhakoṭyo

acintiyā yeṣu pramāṇu nāsti|

te pī jinā uttamalokanāthāḥ

prakāśayiṣyanti upāyametam||98||



upāyakauśalyamanantu teṣāṃ

bhaviṣyati lokavināyakānām|

yenā vineṣyantiha prāṇakoṭyo

bauddhasmi jñānasmi anāsravasmin||99||



eko'pi sattvo na kadāci teṣāṃ

śrutvāna dharmaṃ na bhaveta buddhaḥ|

praṇidhānametaddhi tathāgatānāṃ

caritva bodhāya carāpayeyam||100||



dharmāmukhā koṭisahasra neke

prakāśayiṣyanti anāgate'dhve|

upadarśayanto imamekayānaṃ

vakṣyanti dharmaṃ hi tathāgatatve||101||



sthitikā hi eṣā sada dharmanetrī

prakṛtiśca dharmāṇa sadā prabhā[sate]|

viditva buddhā dvipadānamuttamā

prakāśayiṣyanti mamekayānam||102||



dharmasthitiṃ dharmaniyāmatāṃ ca

nityasthitāṃ loki imāmakampyām|

buddhāśca bodhiṃ pṛthivīya maṇḍe

prakāśayiṣyanti upāyakauśalam||103||



daśasū diśāsū naradevapūjitā-

stiṣṭhanti buddhā yatha gaṅgavālikāḥ|

sukhāpanārthaṃ iha sarvaprāṇināṃ

te cāpi bhāṣantimamagrabodhim||104||



upāyakauśalya prakāśayanti

vividhāni yānānyupadarśayanti|

ekaṃ ca yānaṃ paridīpayanti

buddhā imāmuttamaśāntabhūmim||105||



caritaṃ ca te jāniya sarvadehināṃ

yathāśayaṃ yacca purā niṣevitam|

vīryaṃ ca sthāmaṃ ca viditva teṣāṃ

jñātvādhimuktiṃ ca prakāśayanti||106||



dṛṣṭāntahetūn bahu darśayanti

bahukāraṇān jñānabalena nāyakāḥ|

nānādhimuktāṃśca viditva sattvān

nānābhinirhārupadarśayanti||107||



ahaṃ pi caitarhi jinendranāyako

utpanna sattvāna sukhāpanārtham|

saṃdarśayāmī ima buddhabodhiṃ

nānābhinirhārasahasrakoṭibhiḥ||108||



deśemi dharmaṃ ca bahuprakāraṃ

adhimuktimadhyāśaya jñātva prāṇinām|

saṃharṣayāmī vividhairupāyaiḥ

pratyātmikaṃ jñānabalaṃ mamaitat||109||



ahaṃ pi paśyāmi daridrasattvān

prajñāya puṇyehi ca viprahīṇān|

praskanna saṃsāri niruddha durge

magnāḥ punarduḥkhaparaṃparāsu||110||



tṛṣṇāvilagnāṃścamarīva bāle

kāmairihāndhīkṛta sarvakālam|

na buddhameṣanti mahānubhāvaṃ

na dharma mārganti dukhāntagāminam||111||



gatīṣu ṣaṭsu pariruddhacittāḥ

kudṛṣṭidṛṣṭīṣu sthitā akampyāḥ|

duḥkhātu duḥkhānupradhāvamānāḥ

kāruṇya mahyaṃ balavantu teṣu||112||



so'haṃ viditvā tahi bodhimaṇḍe

saptāha trīṇi paripūrṇa saṃsthitaḥ|

arthaṃ vicintemimamevarūpaṃ

ullokayan pādapameva tatra||113||



prekṣāmi taṃ cānimiṣaṃ drumendraṃ

tasyaiva heṣṭhe anucaṃkramāmi |

āścaryajñānaṃ ca idaṃ viśiṣṭaṃ

sattvāśca mohāndha avidvasū ime||114||



brahmā ca māṃ yācati tasmi kāle

śakraśca catvāri ca lokapālāḥ|

maheśvaro īśvara eva cāpi

marudgaṇānāṃ ca sahasrakoṭayaḥ||115||



kṛtāñjalī sarvi sthitāḥ sagauravā

arthaṃ ca cintemi kathaṃ karomi|

ahaṃ ca bodhīya vadāmi varṇān

ime ca duḥkhairabhibhūta sattvāḥ||116||



te mahya dharmaṃ kṣipi bālabhāṣitaṃ

kṣipitva gaccheyurapāyabhūmim|

śreyo mamā naiva kadāci bhāṣituṃ

adyaiva me nirvṛtirastu śāntā||117||



purimāṃśca buddhān samanusmaranto

upāyakauśalyu yathā ca teṣām|

yaṃ nūna haṃ pi ima buddhabodhiṃ

tridhā vibhajyeha prakāśayeyam||118||



evaṃ ca me cintitu eṣa dharmo

ye cānye buddhā daśasu ddiśāsu|

darśiṃsu te mahya tadātmabhāvaṃ

sādhuṃ ti ghoṣaṃ samudīrayanti||119||



sādhū mune lokavināyakāgra

anuttaraṃ jñānamihādhigamya|

upāyakauśalyu vicintayanto

anuśikṣase lokavināyakānām||120||



vayaṃ pi buddhāya paraṃ tadā padaṃ

tṛdhā ca kṛtvāna prakāśayāmaḥ|

hīnādhimuktā hi avidvasū narā

bhaviṣyathā buddha na śraddadheyuḥ||121||



tato vayaṃ kāraṇasaṃgraheṇa

upāyakauśalya niṣevamāṇāḥ|

phalābhilāṣaṃ parikīrtayantaḥ

samādapemo bahubodhisattvān||122||



ahaṃ cudagrastada āsi śrutvā

ghoṣaṃ manojñaṃ puruṣarṣabhāṇām|

udagracitto bhaṇi teṣa tāyināṃ

na mohavādī pravarā maharṣī||123||



ahaṃ pi evaṃ samudācariṣye

yathā vadantī vidu lokanāyakāḥ|

ahaṃ pi saṃkṣobhi imasmi dāruṇe

utpanna sattvāna kaṣāyamadhye||124||



tato hyahaṃ śārisutā viditvā

vārāṇasīṃ prasthitu tasmi kāle|

tahi pañcakānāṃ pravadāmi bhikṣuṇāṃ

dharmaṃ upāyena praśāntabhūmim||125||



tataḥ pravṛttaṃ mama dharmacakraṃ

nirvāṇaśabdaśca abhūṣi loke |

arhantaśabdastatha dharmaśabdaḥ

saṃghasya śabdaśca abhūṣi tatra||126||



bhāṣāmi varṣāṇi analpakāni

nirvāṇabhūmiṃ cupadarśayāmi|

saṃsāraduḥkhasya ca eṣa anto

evaṃ vadāmī ahu nityakālam||127||



yasmiṃśca kāle ahu śāriputra

paśyāmi putrān dvipadottamānām|

ye prasthitā uttamamagrabodhiṃ

koṭīsahasrāṇi analpakāni||128||



upasaṃkramitvā ca mamaiva antike

kṛtāñjalīḥ sarvi sthitāḥ sagauravāḥ|

yehī śruto dharma jināna āsīt

upāyakauśalyu bahuprakāram||129||



tato mamā etadabhūṣi tatkṣaṇaṃ

samayo mamā bhāṣitumagradharmam|

yasyāhamarthaṃ iha loki jātaḥ

prakāśayāmī tamihāgrabodhim||130||



duḥśraddadhaṃ etu bhaviṣyate'dya

nimittasaṃjñāniha bālabuddhinām|

adhimānaprāptāna avidvasūnāṃ

ime tu śroṣyanti hi bodhisattvāḥ||131||



viśāradaścāhu tadā prahṛṣṭaḥ

saṃlīyanāṃ sarva vivarjayitvā|

bhāṣāmi madhye sugatātmajānāṃ

tāṃścaiva bodhāya samādapemi||132||



saṃdṛśya caitādṛśabuddhaputrāṃ-

stavāpi kāṅkṣā vyapanīta bheṣyati|

ye cā śatā dvādaśime anāsravā

buddhā bhaviṣyantimi loki sarve||133||



yathaiva teṣāṃ purimāṇa tāyināṃ

anāgatānāṃ ca jināna dharmatā|

mamāpi eṣaiva vikalpavarjitā

tathaiva haṃ deśayi adya tubhyam||134||



kadāci kahiṃci kathaṃci loke

utpādu bhoti puruṣarṣabhāṇām|

utpadya cā loki anantacakṣuṣaḥ

kadācidetādṛśu dharma deśayuḥ||135||



sudurlabho īdṛśu agradharmaḥ

kalpāna koṭīnayutairapi syāt|

sudurlabhā īdṛśakāśca sattvāḥ

śratvāna ye śraddadhi agradharmam||136||



audumbaraṃ puṣpa yathaiva durlabhaṃ

kadāci kahiṃci kathaṃci dṛśyate|

manojñarūpaṃ ca janasya tadbhave-

dāścaryu lokasya sadevakasya||137||



ataśca āścaryataraṃ vadāmi

śrutvāna yo dharmamimaṃ subhāṣitam|

anumodi ekaṃ pi bhaṇeya vācaṃ

kṛta sarvabuddhāna bhaveya pūjā||138||



vyapanehi kāṅkṣāmiha saṃśayaṃ ca

ārocayāmi ahu dharmarājā|

samādapemi ahamagrabodhau

na śrāvakāḥ kecidihāsti mahyam||139||



tava śāriputraitu rahasyu bhotu

ye cāpi me śrāvaka mahya sarve|

ye bodhisattvāśca ime pradhānā

rahasyametanmama dhārayantu||140||



kiṃ kāraṇaṃ pañcakaṣāyakāle

kṣudrāśca duṣṭāśca bhavanti sattvāḥ|

kāmairihāndhīkṛta bālabuddhayo

na teṣa bodhāya kadāci cittam||141||



śrutvā ca yānaṃ mama etadekaṃ

prakāśitaṃ tena jinena āsīt|

anāgate'dhvāni bhrameyu sattvāḥ

sūtraṃ kṣipitvā narakaṃ vrajeyuḥ||142||



lajjī śucī ye ca bhaveyu sattvāḥ

saṃprasthitā uttamamagrabodhim|

viśārado bhūtva vademi teṣā-

mekasya yānasya anantavarṇān||143||



etādṛśī deśana nāyakānā-

mupāyakauśalyamidaṃ variṣṭham|

bahūhi saṃdhāvacanehi coktaṃ

durbodhyametaṃ hi aśikṣitehi||144||



tasmāddhi saṃdhāvacanaṃ vijāniyā

buddhāna lokācariyāṇa tāyinām|

jahitva kāṅkṣāṃ vijahitva saṃśayaṃ

bhaviṣyathā buddha janetha harṣam||145||



ityāryasaddharmapuṇḍarīke dharmaparyāye upāyakauśalyaparivarto nāma dvitīyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project