Digital Sanskrit Buddhist Canon

1 nidānaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १ निदानपरिवर्तः
saddharmapuṇḍarīkasūtram|



|| namaḥ sarvabuddhabodhisattvebhyaḥ| namaḥ sarvatathāgatapratyekabuddhāryaśrāvakebhyo'tītānāgatapratyutpannebhyaśca bodhisattvebhyaḥ||



1 nidānaparivartaḥ|

evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairabhijñātābhijñātairmahāśrāvakaiḥ| tadyathā-āyuṣmatā ca ājñātakauṇḍinyena, āyuṣmatā ca aśvajitā, āyuṣmatā ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca mahākāśyapena, āyuṣmatā ca urubilvakāśyapena, āyuṣmatā ca nadīkāśyapena, āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, āyuṣmatā ca revatena, āyuṣmatā ca kapphinena, āyuṣmatā ca gavāṃpatinā, āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, āyuṣmatā ca upanandena, āyuṣmatā ca sundaranandena, āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa, āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena| ebhiścānyaiśca mahāśrāvakaiḥ-āyuṣmatā ca ānandena śaikṣeṇa| anyābhyāṃ ca dvābhyāṃ bhikṣusahasrābhyāṃ śaikṣāśaikṣābhyām| mahāprajāpatīpramukhaiśca ṣaḍbhirbhikṣuṇīsahasraiḥ|



yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā| aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvairavaivartikairekajātipratibaddhairyaduta anuttarāyāṃ samyaksaṃbodhau, dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśataparyupāsitairbahubuddha

śatasahasrāvaropitakuśalamūlairbuddha

śatasahasrasaṃstutairmaitrīparibhāvitakāyacittaistathāgatajñānāvatāraṇakuśalairmahāprajñaiḥ prajñāpāramitāgatiṃgatairbahulokadhātuśatasahasraviśrutairbahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ | tadyathā-mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena, avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa ca pūrṇacandreṇa ca mahāvikrāmiṇā ca anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena, siṃhena ca bodhisattvena mahāsattvena| bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham| tadyathā-bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇīṃdhareṇa ca|



evaṃpramukhairaśītyā ca bodhisattvasahasraiḥ sārdham| śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa | tadyathā-candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samantagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇa avabhāsaprabheṇa ca devaputreṇa| evaṃpramukhairviśatyā ca devaputrasahasraiḥ| caturbhiśca mahārājaiḥ sārdhaṃ triṃśaddevaputrasahasraparivāraiḥ| tadyathā-virūḍhakena ca mahārājena, virūpākṣeṇa ca mahārājena, dhṛtarāṣṭreṇa ca mahārājena, vaiśravaṇena ca mahārājena| īśvareṇa ca devaputreṇa ca maheśvareṇa ca devaputreṇa triṃśaddevaputrasahasraparivārābhyām| brahmaṇā ca sahāṃpatinā sārdhaṃ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa| tadyathā-śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā| evaṃpramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ| aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ| tadyathā-nandena ca nāgarājena, upanandena ca nāgarājena, sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena| caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ| tadyathā-drumeṇa ca kinnararājena, mahādharmeṇa ca kinnararājena, sudharmeṇa ca kinnararājena, dharmadhareṇa ca kinnararājena| caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ| tadyathā-manojñena ca gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa| caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ| tadyathā-balinā ca asurendreṇa, kharaskandhena ca asurendreṇa, vemacitriṇā ca asurendreṇa, rāhuṇā ca asurendreṇa| caturbhiśca garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ| tadyathā-mahātejasā ca garuḍendreṇa, mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca garuḍendreṇa| rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham||



tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito'rcito'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno'bhūdaniñjamānena kāyena sthito'niñjaprāptena ca cittena| samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat, bhagavantaṃ tāśca catasraḥ parṣado'bhyavākiran| sarvāvacca buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūccalitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitam| tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca| te sarve saparivārā bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ||



atha khalu tasyāṃ velāyāṃ bhagavato bhrūvivarāntarādūrṇākośādekā raśmirniścaritā| sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā| tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram| ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma, te sarve'śeṣeṇa saṃdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti ca, te'pi sarve saṃdṛśyante sma| yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti, sa ca sarvo nikhilena śrūyate sma| ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāścāprāptaphalāśca, te'pi sarve saṃdṛśyante sma| ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇairupāyakauśalyairbodhisattvacaryāṃ caranti, te'pi sarve saṃdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāḥ, te'pi sarve saṃdṛśyante sma| ye ca teṣu buddhakṣetreṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ dhātustūpā ratnamayāḥ te'pi sarve saṃdṛśyante sma||



atha khalu maitreyasya bodhisattvasya mahāsattvasyaitadabhūt-mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam| ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtam? bhagavāṃśca samādhiṃ samāpannaḥ| imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma| kiṃ nu khalvahametamarthaṃ paripraṣṭavyaṃ paripṛccheyam? ko nvatra samarthaḥ syādetamarthaṃ visarjayitum? tasyaitadabhūt-ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlo bahubuddhaparyupāsitaḥ| dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanti, anubhūtapūrvāṇi ca mahādharmasāṃkathyāni| yannvahaṃ mañjuśriyaṃ kumārabhūtametamarthaṃ paripṛccheyam||



tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇāmimamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānāmadbhutaprāptānāṃ kautūhalaprāptānāmetadabhavat-kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema?



atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat-ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhayavabhāsaḥ kṛtaḥ, imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante?



atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṃ kumārabhūtamābhirgāthābhiradhyabhāṣata–



kiṃ kāraṇaṃ mañjuśirī iyaṃ hi

raśmiḥ pramuktā naranāyakena|

prabhāsayantī bhramukāntarātu

ūrṇāya kośādiyamekaraśmiḥ||1||



māndāravāṇāṃ ca mahanta varṣaṃ

puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ|

mañjūṣakāṃścandanacūrṇamiśrān

divyān sugandhāṃśca manoramāṃśca||2||



yehī mahī śobhatiyaṃ samantāt

parṣāśca catvāra sulabdhaharṣāḥ|

sarvaṃ ca kṣetraṃ imu saṃprakampitaṃ

ṣaḍbhirvikārehi subhīṣmarūpam||3||



sā caiva raśmī purimādiśāya

aṣṭādaśakṣetrasahasra pūrṇāḥ|

avabhāsayī ekakṣaṇena sarve

suvarṇavarṇā iva bhonti kṣetrāḥ||4||



yāvānavīcī paramaṃ bhavāgraṃ

kṣetreṣu yāvanti ca teṣu sattvāḥ|

ṣaṭsū gatīṣū tahi vidyamānā

cyavanti ye cāpyupapadyi tatra||5||



karmāṇi citrā vividhāni teṣāṃ

gatīṣu dṛśyanti sukhā dukhā ca|

hīnā praṇītā tatha madhyamā ca

iha sthito addaśi sarvametat||6||



buddhāṃśca paśyāmi narendrasiṃhān

prakāśayanto vivaranti dharmam|

praśāsamānān bahusattvakoṭīḥ

udāharanto madhurasvarāṃ giram||7||



gambhīranirghoṣamudāramadbhutaṃ

muñcanti kṣetreṣu svakasvakeṣu |

dṛṣṭāntahetūnayutāna koṭibhiḥ

prakāśayanto imu buddhadharmam||8||



duḥkhena saṃpīḍita ye ca sattvā

jātījarākhinnamanā ajānakāḥ|

teṣāṃ prakāśenti praśāntanirvṛtiṃ

duḥkhasya anto ayu bhikṣave ti||9||



udārasthāmādhigatāśca ye narāḥ

puṇyairupetāstatha buddhadarśanaiḥ|

pratyekayānaṃ ca vadanti teṣāṃ

saṃvarṇayanto ima dharmanetrīm||10||



ye cāpi anye sugatasya putrā

anuttaraṃ jñāna gaveṣamāṇāḥ|

vividhāṃ kriyāṃ kurviṣu sarvakālaṃ

teṣāṃ pi bodhāya vadanti varṇam||11||



śṛṇomi paśyāmi ca mañjughoṣa

iha sthito īdṛśakāni tatra|

anyā viśeṣāṇa sahasrakoṭyaḥ

pradeśamātraṃ tatu varṇayiṣye||12||



paśyāmi kṣetreṣu bahūṣu cāpi

ye bodhisattvā yatha gaṅgavālikāḥ|

koṭīsahasrāṇi analpakāni

vividhena vīryeṇa janenti bodhim||13||



dadanti dānāni tathaiva kecid

dhanaṃ hiraṇyaṃ rajataṃ suvarṇam|

muktāmaṇiṃ śaṅkhaśilāpravālaṃ

dāsāṃśca dāsī rathaaśvaeḍakān||14||



śibikāstathā ratnavibhūṣitāśca

dadanti dānāni prahṛṣṭamānasāḥ|

pariṇāmayanto iha agrabodhau

vayaṃ hi yānasya bhavema lābhinaḥ||15||



traidhātuke śreṣṭhaviśiṣṭayānaṃ

yadbuddhayānaṃ sugatehi varṇitam|

ahaṃ pi tasyo bhavi kṣipra lābhī

dadanti dānāni imīdṛśāni||16||



caturhayairyuktarathāṃśca kecit

savedikān puṣpadhvajairalaṃkṛtān|

savaijayantān ratanāmayāni

dadanti dānāni tathaiva kecit||17||



dadanti putrāṃśca tathaiva putrīḥ

priyāṇi māṃsāni dadanti kecit|

hastāṃśca pādāṃśca dadanti yācitāḥ

paryeṣamāṇā imamagrabodhim||18||



śirāṃsi kecinnayanāni kecid

dadanti kecitpravarātmabhāvān|

datvā ca dānāni prasannacittāḥ

prārthenti jñānaṃ hi tathāgatānām||19||



paśyāmyahaṃ mañjuśirī kahiṃcit

sphītāni rājyāni vivarjayitvā|

antaḥpurān dvīpa tathaiva sarvān

amātyajñātīṃśca vihāya sarvān||20||



upasaṃkramī lokavināyakeṣu

pṛcchanti dharmaṃ pravaraṃ śivāya|

kāṣāyavastrāṇi ca prāvaranti

keśāṃśca śmaśrūṇyavatārayanti||21||



kāṃścicca paśyāmyahu bodhisattvān

bhikṣū samānāḥ pavane vasanti|

śūnyānyaraṇyāni niṣevamāṇān

uddeśasvādhyāyaratāṃśca kāṃścit||22||



kāṃścicca paśyāmyahu bodhisattvān

girikandareṣu praviśanti dhīrāḥ|

vibhāvayanto imu buddhajñānaṃ

paricintayanto hyupalakṣayanti||23||



utsṛjya kāmāṃśca aśeṣato'nye

paribhāvitātmāna viśuddhagocarāḥ|

abhijña pañceha ca sparśayitvā

vasantyaraṇye sugatasya putrāḥ||24||



pādaiḥ samaiḥ sthitviha keci dhīrāḥ

kṛtāñjalī saṃmukhi nāyakānām|

abhistavantīha harṣaṃ janitvā

gāthāsahasrehi jinendrarājam||25||



smṛtimanta dāntāśca viśāradāśca

sūkṣmāṃ cariṃ keci prajānamānāḥ|

pṛcchanti dharmaṃ dvipadottamānāṃ

śrutvā ca te dharmadharā bhavanti||26||



paribhāvitātmāna jinendraputrān

kāṃścicca paśyāmyahu tatra tatra|

dharmaṃ vadanto bahuprāṇakoṭināṃ

dṛṣṭāntahetūnayutairanekaiḥ||27||



prāmodyajātāḥ pravadanti dharmaṃ

samādapento bahubodhisattvān|

nihatya māraṃ sabalaṃ savāhanaṃ

parāhanantī imu dharmadundubhim||28||



paśyāmi kāṃścit sugatasya śāsane

saṃpūjitānnaramaruyakṣarākṣasaiḥ|

avismayantān sugatasya putrān

anunnatān śāntapraśāntacārīn||29||



vanaṣaṇḍa niśrāya tathānyarūpā

avabhāsu kāyātu pramuñcamānāḥ|

abhyuddharanto narakeṣu sattvāṃ-

stāṃścaiva bodhāya samādapenti||30||



vīrye sthitāḥ keci jinasya putrā

middhaṃ jahitvā ca aśeṣato'nye|

caṃkramyayuktāḥ pavane vasanti

vīryeṇa te prasthita agrabodhim||31||



ye cātra rakṣanti sadā viśuddhaṃ

śīlaṃ akhaṇḍaṃ maṇiratnasādṛśam|

paripūrṇacārī ca bhavanti tatra

śīlena te prasthita agrabodhim||32||



kṣāntībalā keci jinasya putrā

adhimānaprāptāna kṣamanti bhikṣuṇām|

ākrośa paribhāṣa tathaiva tarjanāṃ

kṣāntyā hi te prasthita agrabodhim||33||



kāṃścicca paśyāmyahu bodhisattvān

krīḍāratiṃ sarva vivarjayitvā|

bālān sahāyān parivarjayitvā

āryeṣu saṃsargaratān samāhitān||34||



vikṣepacittaṃ ca vivarjayantān

ekāgracittān vanakandareṣu |

dhyāyanta varṣāṇa sahasrakoṭyo

dhyānena te prasthita agrabodhim||35||



dadanti dānāni tathaiva kecit

saśiṣyasaṃgheṣu jineṣu saṃmukham|

khādyaṃ ca bhojyaṃ ca tathānnapānnaṃ

gilānabhaiṣajya bahū analpakam||36||



vastrāṇa koṭīśata te dadanti

sahasrakoṭīśatamūlya kecit|

anarghamūlyāṃśca dadanti vastrān

saśiṣyasaṃghāna jināna saṃmukham||37||



vihāra koṭīśata kārayitvā

ratnāmayāṃśco tatha candanāmayān|

prabhūtaśayyāsanamaṇḍitāṃśca

niryātayanto sugatāna saṃmukham||38||



ārāma caukṣāṃśca manoramāṃśca

phalairupetān kusumaiśca citraiḥ|

divāvihārārtha dadanti kecit

saśrāvakāṇāṃ puruṣarṣabhāṇām||39||



dadanti dānānimamevarūpā

vividhāni citrāṇi ca harṣajātāḥ|

datvā ca bodhāya janenti vīryaṃ

dānena te prasthita agrabodhim||40||



dharmaṃ ca kecit pravadanti śāntaṃ

dṛṣṭāntahetūnayutairanekaiḥ|

deśenti te prāṇasahasrakoṭināṃ

jñānena te prasthita agrabodhim||41||



nirīhakā dharma prajānamānā

dvayaṃ pravṛttāḥ khagatulyasādṛśāḥ|

anopaliptāḥ sugatasya putrāḥ

prajñāya te prasthita agrabodhim||42||



bhūyaśca paśyāmyahu mañjughoṣa

parinirvṛtānāṃ sugatāna śāsane|

utpanna dhīrā bahubodhisattvāḥ

kurvanti satkāru jināna dhātuṣu||43||



stūpāna paśyāmi sahasrakoṭyo

analpakā yathariva gaṅgavālikāḥ|

yebhiḥ sadā maṇḍita kṣetrakoṭiyo

ye kāritā tehi jinātmajehi||44||



ratnāna saptāna viśiṣṭa ucchritāḥ

sahasra pañco paripūrṇa yojanā|

dve co sahasre pariṇāhavanta-

śchatradhvajāsteṣu sahasrakoṭayaḥ||45||



savaijayantāḥ sada śobhamānā

ghaṇṭāsamūhai raṇamāna nityam|

puṣpaiśca gandhaiśca tathaiva vādyaiḥ

saṃpūjitā naramaruyakṣarākṣasaiḥ||46||



kārāpayantī sugatasya putrā

jināna dhātuṣviha pūjamīdṛśīm|

yebhirdiśāyo daśa śobhitā yaḥ

supuṣpitairvā yatha pārijātaiḥ||47||



ahaṃ cimāśco bahuprāṇakoṭya

iha sthitāḥ paśyiṣu sarvametat|

prapuṣpitaṃ lokamimaṃ sadevakaṃ

jinena muktā iyamekaraśmiḥ||48||



aho prabhāvaḥ puruṣarṣabhasya

aho'sya jñānaṃ vipulaṃ anāsravam|

yasyaikaraśmiḥ prasṛtādya loke

darśeti kṣetrāṇa bahū sahasrān||49||



āścaryaprāptāḥ sma nimitta dṛṣṭvā

imamīdṛśaṃ cādbhutamaprameyam|

vadasva mañjusvara etamarthaṃ

kautūhalaṃ hyapanaya buddhaputra||50||



catvārimā parṣa udagracittā-

stvāṃ cābhivīkṣantiha māṃ ca vīra|

janehi harṣaṃ vyapanehi kāṅkṣāṃ

tvaṃ vyākarohī sugatasya putra||51||



kimarthameṣaḥ sugatena adya

prabhāsa etādṛśako vimuktaḥ|

aho prabhāvaḥ puruṣarṣabhasya

aho'sya jñānaṃ vipulaṃ viśuddham||52||



yasyaikaraśmī prasṛtādya loke

darśeti kṣetrāṇa bahūn sahasrān|

etādṛśo artha ayaṃ bhaviṣyati

yenaiṣa raśmī vipulā pramuktā||53||



ye agradharmā sugatena spṛṣṭā-

stada bodhimaṇḍe puruṣottamena|

kiṃ teha nirdekṣyati lokanātho

atha vyākariṣyatyayu bodhisattvān||54||



analpakaṃ kāraṇametta bheṣyati

yaddarśitāḥ kṣetrasahasra neke|

sucitracitrā ratanopaśobhitā

buddhāśca dṛśyanti anantacakṣuṣaḥ||55||



pṛccheti maitreyu jinasya putra

spṛhenti te naramaruyakṣarākṣasāḥ|

catvārimā parṣa udīkṣamāṇā

mañjusvaraḥ kiṃ nviha vyākariṣyati||56||



atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma-mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ, mahādharmavṛṣṭhayabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ| yathā mama kulaputrāḥ pratibhāti, yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt, teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso'bhut| tenaivaṃ prajānāmi-mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ, yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān| tatkasya hetoḥ? sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato'rhan samyaksaṃbuddhaḥ, yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati||



anusmarāmyahaṃ kulaputrā atīte'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt-tena kālena tena samayena candrasūryapradīpo nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam| svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma| yaduta śrāvakāṇāṃ caturāryasatyasaṃprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam| bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharmaṃ deśayati sma||



tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ candrasūryapradīpa eva nāmnā tathāgato'rhan samyaksaṃbuddho loka udapādi| iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmekanāmadheyānāmakekulagotrāṇāṃ yadidaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan|

tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ, so'pi candrasūryapradīpanāmadheya eva tathāgato'bhūdarhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| so'pi dharmaṃ deśitavān ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam| svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān| yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam| bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharma deśitavān||



tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan| tadyathā-matiśca nāma rājakumāro'bhūt| sumatiśca nāma rājakumāro'bhūt| anantamatiśca nāma, ratnamatiśca nāma, viśeṣamatiśca nāma, vimatisamuddhāṭī ca nāma, ghoṣamatiśca nāma, dharmamatiśca nāma rājakumāro'bhūt| teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasyaputrāṇāṃ vipularddhirabhūt| ekaikasya catvāro mahādvīpāḥ paribhogo'bhūt| teṣveva ca rājyaṃ kārayāmāsuḥ| te taṃ bhagavantamabhiniṣkrāntagṛhāvāsaṃ viditvā anuttarāṃ ca samyaksaṃbodhimabhisaṃbuddhaṃ śrutvā sarvarājyaparibhogānutsṛjya taṃ bhagavantamanu pravrajitāḥ| sarve ca anuttarāṃ samyaksaṃbodhimabhisaṃprasthitā dharmabhāṇakāścābhuvan| sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan||



tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno'bhūdaniñjamānena kāyena sthitena aniñjamānena cittena| samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat| taṃ bhagavantaṃ saparṣadamabhyavākirat, sarvāvacca tad buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūt calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitam| tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca, te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ| atha khalu tasyāṃ velāyāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā| sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā| tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma, tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṃdṛśyante||



tena khalu punarajita samayena tasya bhagavato viṃśatibodhisattvakoṭyaḥ samanubaddhā abhuvan| ye tasyāṃ parṣadi dharmaśravaṇikāḥ, te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā||



tena khalu punarajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo'bhūt| tasyāṣṭau śatānyantevāsināmabhūvan| sa ca bhagavāṃstataḥ samādhervyutthāya taṃ varaprabhaṃ bodhisattvamārabhya saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ saṃprakāśayāmāsa| yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo'saṃpravedhamānena kāyena aniñjamānena cittena| sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṃstasya bhagavato'ntikāddharmaṃ śṛṇoti sma| na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklamatho'bhūt, na ca cittaklamathaḥ||



atha sa bhagavāṃścandrasūryapradīpastathāgato'rhan samyaksaṃbuddhaḥ ṣaṣṭayantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇamārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt-adya bhikṣavo'syāmeva rātryāṃ madhyame yāme tathāgato'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti||



atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato'rhan samyaksaṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvamanuttarāyāṃ samyaksaṃbodhau vyākṛtya tāṃ sarvāvatīṃ parṣadamāmantrayate sma-ayaṃ bhikṣavaḥ śrīgarbho bodhisattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| vimalanetro nāma tathogato'rhan samyaksaṃbuddho bhaviṣyati||



atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato'rhan samyaksaṃbuddhastasyāmeva rātryāṃ madhyame yāme'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| taṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān| aśītiṃ cāntarakalpāṃstasya bhagavataḥ parinirvṛtasya śāsanaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṃprakāśitavān| tatra ajita ye tasya bhagavato'ṣṭau putrā abhūvan, matipramukhāḥ, te tasyaiva varaprabhasya bodhisattvasyāntevāsino'bhūvan| te tenaiva paripācitā abhūvannanuttarāyāṃ samyaksaṃbodhau| taiśca tataḥ paścādbahūni buddhakoṭīnayutaśatasahasrāṇi dṛṣṭāni satkṛtāni ca| sarve ca te'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ| paścimakaśca teṣāṃ dīpaṃkaro'bhūttathāgato'rhan samyaksaṃbuddhaḥ||



teṣāṃ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo'dhimātraṃ lābhaguruko'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ| tasyoddiṣṭoddiṣṭāni padavyañjanānyantardhīyante na saṃtiṣṭhante sma| tasya yaśaskāma ityeva saṃjñābhūt| tenāpi tena kuśalamūlena bahūni buddhakoṭīnayutaśatasahasrāṇyārāgitānyabhūvan| ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni| syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo'bhūddharmabhāṇakaḥ| na khalu punarevaṃ draṣṭavyam| tatkasya hetoḥ ? ahaṃ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo'bhūddharmabhāṇakaḥ| yaścāsau yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ, tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ| iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse, yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ||



atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata-



atītamadhvānamanusmarāmi

acintiye aparimitasmi kalpe|

yadā jino āsi prajāna uttama-

ścandrasya sūryasya pradīpa nāma||57||



saddharma deśeti prajāna nāyako

vineti sattvāna anantakoṭyaḥ|

samādapetī bahubodhisattvā-

nacintiyānuttami buddhajñāne||58||



ye cāṣṭa putrāstada tasya āsan

kumārabhūtasya vināyakasya|

dṛṣṭvā ca taṃ pravrajitaṃ mahāmuniṃ

jahitva kāmāllaghu sarvi prāvrajan||59||



dharmaṃ ca so bhāṣati lokanātho

anantanirdeśavaraṃ ti sūtram|

nāmeva vaipulyamidaṃ pravucyati

prakāśayī prāṇisahasrakoṭinām||60||



samanantaraṃ bhāṣiya so vināyakaḥ

paryaṅka bandhitva kṣaṇasmi tasmin|

anantanirdeśavaraṃ samādhiṃ

dharmāsanastho muniśreṣṭha dhyāyī||61||



divyaṃ ca māndāravavarṣamāsī-

daghaṭṭitā dundubhayaśca neduḥ|

devāśca yakṣāśca sthitāntarīkṣe

kurvanti pūjāṃ dvipadottamasya||62||



sarvaṃ ca kṣetraṃ pracacāla tatkṣaṇam

āścaryamatyadbhutamāsi tatra|

raśmiṃ ca ekāṃ pramumoca nāyako

bhruvāntarāttāmatidarśanīyām||63||



pūrvāṃ ca gatvā diśa sā hi raśmi-

raṣṭādaśakṣetrasahasra pūrṇā|

prabhāsayaṃ bhrājati sarvalokaṃ

darśeti sattvāna cyutopapādam||64||



ratnāmayā kṣetra tathātra keci-

dvaiḍūryanirbhāsa tathaiva kecit|

dṛśyanti citrā atidarśanīyā

raśmiprabhāsena vināyakasya||65||



devā manuṣyāstatha nāga yakṣā

gandharva tatrāpsarakinnarāśca|

ye cābhiyuktāḥ sugatasya pūjayā

dṛśyanti pūjenti ca lokadhātuṣu||66||



buddhāśca dṛśyanti svayaṃ svayaṃbhuvaḥ

suvarṇayūpā iva darśanīyāḥ|

vaiḍūryamadhye ca suvarṇabimbaṃ

parṣāya madhye pravadanti dharmam||67||



tahi śrāvakāṇāṃ gaṇanā na vidyate

te cāpramāṇāḥ sugatasya śrāvakāḥ|

ekaikakṣetrasmi vināyakānāṃ

raśmiprabhā darśayate hi sarvān||68||



vīryairupetāśca akhaṇḍaśīlā

acchidraśīlā maṇiratnasādṛśāḥ|

dṛśyanti putrā naranāyakānāṃ

viharanti ye parvatakandareṣu||69||



sarvasvadānāni parityajantaḥ

kṣāntībalā dhyānaratāśca dhīrāḥ|

bahubodhisattvā yatha gaṅgavālikāḥ

sarve'pi dṛśyanti tayā hi raśmyā||70||



aniñjamānāśca avedhamānāḥ|

kṣāntau sthitā dhyānaratāḥ samāhitāḥ|

dṛśyanti putrāḥ sugatasya aurasā

dhyānena te prasthita agrabodhim||71||



bhūtaṃ padaṃ śāntamanāsravaṃ ca

prajānamānāśca prakāśayanti|

deśenti dharmaṃ bahulokadhātuṣu

sugatānubhāvādiyamīdṛśī kriyā||72||



dṛṣṭvā ca tā parṣa catasra tāyina-

ścandrārkadīpasya imaṃ prabhāvam|

harṣasthitāḥ sarvi bhavitva tatkṣaṇa-

manyonya pṛcchanti kathaṃ nu etat||73||



acirācca so naramaruyakṣapūjitaḥ

samādhito vyutthita lokanāyakaḥ|

varaprabhaṃ putra tadādhyabhāṣata

yo bodhisattvo vidu dharmabhāṇakaḥ||74||



lokasya cakṣuśca gatiśca tvaṃ vidu-

rvaiśvāsiko dharmadharaśca mahyam|

tvaṃ hyatra sākṣī mama dharmakośe

yathāhu bhāṣiṣyi hitāya prāṇinām||75||



saṃsthāpayitvā bahubodhisattvān

harṣitva saṃvarṇiya saṃstavitvā|

prabhāṣate tajjina agradharmān

paripūrṇa so antarakalpa ṣaṣṭim||76||



yaṃ caiva so bhāṣati lokanātho

ekāsanasthaḥ pravarāgradharmam|

taṃ sarvamādhārayi so jinātmajo

varaprabho yo abhu dharmabhāṇakaḥ||77||



so co jino bhāṣiya agradharmaṃ

praharṣayitvā janatāmanekām|

tasmiṃśca divase vadate sa nāyakaḥ

purato hi lokasya sadevakasya||78||



prakāśitā me iya dharmanetrī

ācakṣito dharmasvabhāva yādṛaśaḥ|

nirvāṇakālo mama adya bhikṣavo

rātrīya yāmasmiha madhyamasmin||79||



bhavathāpramattā adhimuktisārā

abhiyujyathā mahya imasmi śāsane|

sudurlabhā bhonti jinā maharṣayaḥ

kalpāna koṭīnayutāna atyayāt||80||



saṃtāpajātā bahubuddhaputrā

duḥkhena cogreṇa samarpitābhavan|

śrutvāna ghoṣaṃ dvipadottamasya

nirvāṇaśabdaṃ atikṣiprametat||81||



āśvāsayitvā ca narendrarājā

tāḥ prāṇakoṭyo bahavo acintiyāḥ|

mā bhāyathā bhikṣava nirvṛte mayi

bhaviṣyatha buddha mamottareṇa||82||



śrīgarbha eṣo vidu bodhisattvo

gatiṃ gato jñāni anāsravasmin|

spṛśiṣyate uttamamagrabodhiṃ

vimalāgranetro ti jino bhaviṣyati||83||



tāmeva rātriṃ tada yāmi madhyame

parinirvṛto hetukṣaye va dīpaḥ|

śarīra vaistāriku tasya cābhūt

stūpāna koṭīnayutā anantakā||84||



bhikṣuśca tatrā tatha bhikṣuṇīyo

ye prasthitā uttamamagrabodhim|

analpakāste yatha gaṅgabālikā

abhiyukta tasyo sugatasya śāsane||85||



yaścāpi bhikṣustada dharmabhāṇako

varaprabho yena sa dharma dhāritaḥ|

aśīti so antarakalpa pūrṇāṃ

tahi śāsane bhāṣati agradharmān||86||



aṣṭāśataṃ tasya abhūṣi śiṣyāḥ

paripācitā ye tada tena sarve|

dṛṣṭā ca tebhirbahubuddhakoṭyaḥ

satkāru teṣāṃ ca kṛto maharṣiṇām||87||



caryāṃ caritvā tada ānulomikīṃ

buddhā abhūvan bahulokadhātuṣu

parasparaṃ te ca anantareṇa

anyonya vyākarṣu tadāgrabodhaye||88||



teṣāṃ ca buddhāna paraṃpareṇa

dīpaṃkaraḥ paścimako abhūṣi|

devātidevo ṛṣisaṃghapūjito

vinītavān prāṇisahasrakoṭyaḥ||89||



yaścāsi tasyo sugatātmajasya

varaprabhasyo tada dharma bhāṣataḥ|

śiṣyaḥ kusīdaśca sa lolupātmā

lābhaṃ ca jñānaṃ ca gaveṣamāṇaḥ||90||



yaśorthikaścāpyatimātra āsīt

kulākulaṃ ca pratipannamāsīt|

uddeśa svādhyāyu tathāsya sarvo

na tiṣṭhate bhāṣitu tasmi kāle||91||



nāmaṃ ca tasyo imamevamāsīd

yaśakāmanāmnā diśatāsu viśrutaḥ|

sa cāpi tenākuśalena karmaṇā

kalmāṣabhūtenabhisaṃskṛtena||92||



ārāgayī buddhasahasrakoṭyaḥ

pūjāṃ ca teṣāṃ vipulāmakārṣīt|

cīrṇā ca caryā vara ānulomikī

dṛṣṭaśca buddho ayu śākyasiṃhaḥ||93||



ayaṃ ca so paścimako bhaviṣyati

anuttarāṃ lapsyati cāgrabodhim|

maitreyagotro bhagavān bhaviṣyati

vineṣyati prāṇasahasrakoṭyaḥ||94||



kausīdyaprāptastada yo babhūva

parinirvṛtasya sugatasya śāsane|

tvameva so tādṛśako babhūva

ahaṃ ca āsīttada dharmabhāṇakaḥ||95||



imena haṃ kāraṇahetunādya

dṛṣṭvā nimittaṃ idamevarūpam|

jñānasya tasya prathitaṃ nimittaṃ

prathamaṃ mayā tatra vadāmi dṛṣṭam||96||



dhruvaṃ jinendro'pi samantacakṣuḥ

śākyādhirājaḥ paramārthadarśī|

tameva yaṃ icchati bhāṣaṇāya

paryāyamagraṃ tadadyo mayā śrutaḥ||97||



tadeva paripūrṇa nimittamadya

upāyakauśalya vināyakānām|

saṃsthāpanaṃ kurvati śākyasiṃho

bhāṣiṣyate dharmasvabhāvamudrām||98||



prayatā sucittā bhavathā kṛtāñjalī

bhāṣiṣyate lokahitānukampī |

varṣiṣyate dharmamanantavarṣaṃ

tarpiṣyate ye sthita bodhihetoḥ||99||



yeṣāṃ ca saṃdehagatīha kācid

ye saṃśayā yā vicikitsa kācit|

vyapaneṣyate tā vidurātmajānāṃ

ye bodhisattvā iha bodhiprasthitāḥ||100||



ityāryasaddharmapuṇḍarīke dhamaparyāye nidānaparivarto nāma prathamaḥ||1||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project