Digital Sanskrit Buddhist Canon

10 sagāthakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १० सगाथकम्
10 sagāthakam |



atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat-

utpādabhaṅgarahito lokaḥ khepuṣpasaṃnibhaḥ |

sadasannopalabdho'yaṃ prajñayā kṛpayā ca te || 1 ||

śāśvatocchedavarjyaśca lokaḥ svapnopamaḥ sadā |

sadasannopalabdho'yaṃ prajñayā kṛpayā ca te || 2 ||

māyopamāḥ sarvadharmāścittavijñānavarjitāḥ |

sadasannopalabdhāste prajñayā kṛpayā ca te || 3 ||

dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā |

viśuddhamanimittena prajñayā kṛpayā ca te || 4 ||

na nirvāsi na nirvāṇe na nirvāṇaṃ tvayi sthitam |

buddhiboddhavyarahitaṃ sadasatpakṣavarjitam || 5 ||

ye paśyanti muniṃ śāntamevamutpattivarjitam |

te bhavantyanupādānā ihāmutra nirañjanāḥ || 6 ||

mṛgatṛṣṇā yathā grīṣme spandate cittamohanī |

mṛgā gṛhṇanti pānīyaṃ vastu tasya na vidyate || 7 ||

evaṃ vijñānabījo'yaṃ spandate dṛṣṭigocare |

bālā gṛhṇanti jāyantaṃ timiraṃ taimirā yathā || 8 ||

dhyātā dhyānaṃ ca dhyeyaṃ ca prahāṇaṃ satyadarśanam |

kalpanāmātramevedaṃ yo budhyati sa mucyati || 9 ||

asārakā ime dharmā manyanāyāḥ samutthitāḥ |

sāpyatra manyanā śūnyā yayā śūnyeti manyate || 10 ||

jalavṛkṣacchāyāsadṛśāḥ skandha vijñānapañcamāḥ |

māyāsvapnopamaṃ dṛśyaṃ vijñaptyā na vikalpayet || 11 ||

māyāvetālayantrābhaṃ svapnaṃ vidyuddhanaṃ sadā |

trisaṃtativyavacchinnaṃ jagatpaśyan vimucyate || 12 ||

ayoniśo vikalpena vijñānaṃ saṃpravartate |

aṣṭaghā navadhā citraṃ taraṃgāṇi mahodadhau || 13 ||

vāsanairbṛṃhitaṃ nityaṃ buddhyā mūlaṃ sthirāśrayam |

bhramate gocare cittamayaskānte yathāyasam || 14 ||

āśritā sarvabhūteṣu gotrabhūstarkavarjitā |

nivartate kriyāmuktā jñānajñeyavivarjitā || 15 ||

māyopamaṃ samādhiṃ ca daśabhūmivinirgatam |

paśyatha cittarājānaṃ saṃjñāvijñānavarjitam || 16 ||

parāvṛttaṃ yadā cittaṃ tadā tiṣṭhati śāśvatam |

vimāne padmasaṃkāśe māyāgocarasaṃbhave || 17 ||

tasmin pratiṣṭhito bhavatyanābhogacariṃ gataḥ |

karoti sattvakāryāṇi viśvarūpāmaṇiryathā || 18 ||

saṃskṛtāsaṃskṛtaṃ nāsti anyatra hi vikalpanāt |

bālā gṛhṇanti dhiṅbhūḍhā vandhyāḥ svapne yathā sutam || 19 ||

naiḥsvābhāvyamanutpādo pudgalaḥ skandha saṃtatiḥ |

pratyayā dhātavo jñeyā śūnyatā ca bhavābhavam || 20 ||

upāyadeśanā mahyaṃ nāhaṃ deśemi lakṣaṇam |

bālā gṛhṇanti bhāvena lakṣaṇaṃ lakṣyameva ca || 21 ||

sarvasya vettā na ca sarvavettā

sarvasya madhye na ca sarvamasti |

bālā vikalpenti budhaśca loko

na cāpi budhyāmi na ca bodhayāmi || 22 ||

prajñaptirnāmamātreyaṃ lakṣaṇena na vidyate |

skandhāḥ keśoṇḍukākārā yatra bālairvikalpyate || 23 ||

nābhūtvā jāyate kiṃcitpratyayairna vinaśyate |

vandhyāsutākāśapuṣpaṃ yadā paśyati saṃskṛtam |

tadā grāhaśca grāhyaṃ ca bhrāntiṃ dṛṣṭvā nivartate || 24 ||

nāhaṃ nirvāmi bhāvena kriyayā lakṣaṇena ca |

vikalpahetuvijñānanivṛtternirvṛto hyaham |

(na vinaśyati lakṣaṇaṃ yatra bālairvikalpyate) || 25 ||

yathā kṣīṇe mahatyoghe taraṃgāṇāmasaṃbhavaḥ |

tathā vijñānavaicitryaṃ niruddhaṃ na pravartate || 26 ||

śūnyāśca niḥsvabhāvāśca māyopamā ajātakāḥ |

sadasanto na vidyante bhāvāḥ svapnopamā ime || 27 ||

svabhāvamekaṃ deśemi tarkavijñaptivarjitam |

āryāṇāṃ gocaraṃ divyaṃ svabhāvadvayavarjitam || 28 ||

khadyotā iva mattasya yathā citrā na santi ca |

dṛśyante dhātusaṃkṣobhādevaṃ lokaḥ svabhāvataḥ || 29 ||

tṛṇakāṣṭhakaṭhalleṣu yathā māyā virājate |

na cāsau vidyate māyā evaṃ dharmāḥ svabhāvataḥ || 30 ||

na grāhako na ca grāhyaṃ na bandhyo na ca bandhanam |

māyāmarīcisadṛśaṃ svapnākhyaṃ timiraṃ yathā || 31 ||

yadā paśyati tattvārthī nirvikalpo nirañjanaḥ |

tadā yogaṃ samāpanno drakṣyate māṃ na saṃśayaḥ || 32 ||

na hyatra kācidvijñaptirnabhe yadvanmarīcayaḥ |

evaṃ dharmān vijānanto na kiṃcitpratijānati || 33 ||

sadasataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ |

bhrāntaṃ traidhātuke cittaṃ vicitraṃ khyāyate yataḥ || 34 ||

svapnaṃ ca lokaṃ ca samasvabhāvaṃ

rūpāṇi citrāṇi hi tatra cāpi |

dṛśyanti bhogaṃ spariśaṃ samānaṃ

dehāntagaṃ lokaguruṃ kriyāṃ ca || 35 ||

cittaṃ hi traidhātukayonireta-

dbhrāntaṃ hi cittamihamutra dṛśyate |

na kalpayellokamasatta eṣā-

metādṛśīṃ lokagatiṃ viditvā || 36 ||

saṃbhavaṃ vibhavaṃ caiva mohātpaśyanti bāliśāḥ |

na saṃbhavaṃ na vibhavaṃ prajñāyukto vipaśyati || 37 ||

akaniṣṭhabhavane divye sarvapāpavivarjite |

nirvikalpāḥ sadā yuktāścittacaittavivarjitāḥ || 38 ||

balābhijñāvaśiprāptāḥ tatsamādhigatiṃgatāḥ |

tatra budhyanti saṃbuddhā nirmitastviha budhyate || 39 ||

nirmāṇakoṭyo hyamitā buddhānāṃ niścaranti ca |

sarvatra bālāḥ śṛṇvanti dharmaṃ tebhyaḥ pratiśrutvā (?) || 40 ||

ādimadhyāntanirmuktaṃ bhāvābhāvavivarjitam |

vyāpinamacalaṃ śuddhamacitraṃ citrasaṃbhavam || 41 ||

vijñaptigotrasaṃchannamālīnaṃ sarvadehinām |

bhrānteśca vidyate māyā na māyā bhrāntikāraṇam || 42 ||

cittasya mohenāpyasti yatkiṃcidapi vidyate |

svabhāvadvayanibaddhamālayavijñānanirmitam |

lokaṃ vijñaptimātraṃ ca dṛṣṭyaughaṃ dharmapudgalam || 43 ||

vibhāvya lokamevaṃ tu parāvṛtto yadā bhavet |

tadā putro bhavenmahyaṃ niṣpannadharmavartakaḥ || 44 ||

uṣṇadravacalakaṭhinā dharmā bālairvikalpitāḥ |

asadbhūtasamāropo nāsti lakṣyaṃ na lakṣaṇam || 45 ||

aṣṭadravyakametattu kāyasaṃsthānamindriyam |

rūpaṃ kalpanti vai bālā bhrāntāḥ saṃsārapañjare || 46 ||

hetupratyayasāmagryā bālāḥ kalpanti saṃbhavam |

ajānānā nayamidaṃ bhramanti tribhavālaye || 47 ||

sarvabhāvāsvabhāvā ca vacanamapi nṛṇām |

kalpanāccāpi nirmāṇaṃ nāsti svapnopamaṃ bhavam |

parīkṣenna saṃsarennāpi nirvāyāt || 48 ||

cittaṃ vicitraṃ bījākhyaṃ khyāyate cittagocaram |

khyātau kalpanti utpattiṃ bālāḥ kalpadvaye ratāḥ || 49 ||

ajñāna tṛṣṇā karmaṃ ca cittacaittā na mārakam |

pravartati tato yasmātpāratantryaṃ hi tanmatam || 50 ||

te ca kalpanti yadvastu cittagocaravibhramam |

kalpanāyāmaniṣpannaṃ mithyābhrāntivikalpitam || 51 ||

cittaṃ pratyayasaṃbaddhaṃ pravartati śarīriṇām |

pratyayebhyo vinirmuktaṃ na paśyāmi vadāmyaham || 52 ||

pratyayebhyo vinirmuktaṃ svalakṣaṇavivarjitam |

na tiṣṭhati yadā dehe tena mahyamagocaram || 53 ||

rājā śreṣṭhī yathā putrān vicitrairmṛgasādṛśaiḥ |

pralobhya krīḍati gṛhe vane mṛgasamāgamam || 54 ||

tathāhaṃ lakṣaṇaiścitrairdharmāṇāṃ pratibimbakaiḥ |

pratyātmavedyāṃ hi sutāṃ bhūtakoṭiṃ vadāmyaham || 55 ||

taraṃgā hyudadheryadvatpavanapratyayoditāḥ |

nṛtyamānāḥ pravartante vyucchedaścaḥ na vidyate || 56 ||

ālayaughastathā nityaṃ viṣayapavaneritaḥ |

citraistaraṃgavijñānairnṛtyamānaḥ pravartate || 57 ||

grāhyagrāhakabhāvena cittaṃ namati dehinām |

dṛśyasya lakṣaṇaṃ nāsti yathā bālairvikalpyate || 58 ||

paramālayavijñānaṃ vijñaptirālayaṃ punaḥ |

grāhyagrāhakāpagamāttathatāṃ deśayāmyaham || 59 ||

nāsti skandheṣvātmā na sattvo na ca pudgalaḥ |

utpadyate ca vijñānaṃ vijñānaṃ ca nirudhyate || 60 ||

nimnonnataṃ yathā citre dṛśyate na ca vidyate |

tathā bhāveṣu bhāvatvaṃ dṛśyate na ca vidyate || 61 ||

gandharvanagaraṃ yadvadyathā ca mṛgatṛṣṇikā |

dṛśyaṃ khyāti tathā nityaṃ prajñayā ca na vidyate || 62 ||

pramāṇendriyanirvṛttaṃ na kāryaṃ nāpi kāraṇam |

buddhiboddhavyarahitaṃ lakṣyalakṣaṇavarjitam || 63 ||

skandhān pratītya saṃbuddho na dṛṣṭaḥ kenacitkvacit |

yo na dṛṣṭaḥ kvacitkena kutastasya vibhāvanā || 64 ||

pratyayairhetudṛṣṭāntaiḥ pratijñā kāraṇena ca |

svapnagandharvacakreṇa marīcyā somabhāskaraiḥ || 65 ||

adṛśyaṃ kulādidṛṣṭāntairutpattiṃ vādayāmyaham |

svapnavibhramamāyākhyaṃ śūnyaṃ vai kalpitaṃ jagat || 66 ||

anāśritaśca trailokye adhyātmaṃ ca bahistathā |

anutpannaṃ bhavaṃ dṛṣṭvā kṣāntyanutpatti jāyate || 67 ||

māyopamasamādhiṃ ca kāyaṃ manomayaṃ punaḥ |

abhijñā vaśitā tasya balā cittasya citritā || 68 ||

bhāvā yeṣāṃ hyanutpannāḥ śūnyā vai asvabhāvakāḥ |

teṣāmutpadyate bhrāntiḥ pratyayaiśca nirudhyate || 69 ||

cittaṃ hi khyāti cittasya bahirdhā khyāti rūpiṇaḥ |

anyanna vidyate dṛśyaṃ yathā bālairvikalpyate || 70 ||

saṃkalā buddhabimbaṃ ca bhūtānāṃ ca vidāraṇam |

adhiṣṭhanti jagaccitraṃ prajñaptyā vai suśikṣitāḥ || 71 ||

dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ |

mana udgrahavijñaptivikalpo grāhakāstrayaḥ || 72 ||

vikalpaśca vikalpyaṃ ca yāvattvakṣaragocaram |

tāvattattvaṃ na paśyanti tārkikāstarkavibhramāt || 73 ||

naiḥsvabhāvyaṃ hi bhāvānāṃ yadā budhyanti prajñayā |

tadā viśramati yogī ānimittapratiṣṭhitaḥ || 74 ||

masimrakṣitako yadvadgṛhyate kurkuṭo'budhaiḥ |

sa evāyamajānānairbālairyānatrayaṃ tathā || 75 ||

na hyatra śrāvakāḥ kecinnāsti pratyekayānikāḥ |

yaccaitaddṛśyate rūpaṃ śrāvakasya jinasya ca |

nirmāṇaṃ deśayantyete bodhisattvāḥ kṛpātmakāḥ || 76 ||

vijñaptimātraṃ tribhavaṃ svabhāvadvayakalpitam |

parāvṛttastu tathatā dharmapudgalasaṃcarāt || 77 ||

somabhāskaradīpārcirbhūtāni maṇayastathā |

nirvikalpāḥ pravartante tathā buddhasya buddhatā || 78 ||

keśoṇḍukaṃ yathā mithyā gṛhyate taimirairjanaiḥ |

tathā bhāvavikalpo'yaṃ mithyā bālairvikalpyate || 79 ||

sthitibhaṅgotpattirahitā nityānityavivarjitāḥ |

saṃkleśavyavadānākhyā bhāvāḥ keśoṇḍukopamāḥ || 80 ||

puttalikaṃ yathā kaścitkanakābhaṃ paśyate jagat |

na hyasti kanakaṃ tatra bhūmiśca kanakāyate || 81 ||

evaṃ hi dūṣitā bālāścittacaittairanādikaiḥ |

māyāmarīciprabhavaṃ bhāvaṃ gṛhṇanti tattvataḥ || 82 ||

ekabījamabījaṃ ca samudraikaṃ ca bījakam |

sarvabījakamapyetaccittaṃ paśyatha citrikam || 83 ||

ekaṃ bījaṃ yadā śuddhaṃ parāvṛttamabījakam |

samaṃ hi nirvikalpatvādudrekājjanmasaṃkaraḥ |

bījamāvahate citraṃ sarvabījaṃ taducyate || 84 ||

na hyatrotpadyate kiṃcitpratyayairna nirudhyate |

utpadyante nirudhyante pratyayā eva kalpitāḥ || 85 ||

prajñaptimātraṃ tribhavaṃ nāsti vastu svabhāvataḥ |

prajñaptivastubhāvena kalpayiṣyanti tārkikāḥ || 86 ||

bhāvasvabhāvajijñāsā na hi bhrāntirnivāryate |

bhāvasvabhāvānutpattirevaṃ dṛṣṭvā vimucyate || 87 ||

na māyā nāstisādharmyādbhāvānāṃ kathyate'stitā |

vitathāśuvidyutsadṛśāstena māyopamāḥ smṛtāḥ || 88 ||

na cotpadyā na cotpannāḥ pratyayo'pi na kecana |

saṃvidyante kvacittena vyavahāraṃ tu kathyate || 89 ||

na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate |

yattu bālā vikalpenti pratyayaiḥ saṃnivāryate || 90 ||

na svabhāvo na vijñaptirna vastu na ca ālayaḥ |

bālairvikalpitā hyete vaśabhūtaiḥ kutārkikaiḥ || 91 ||

cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ |

tadā nairvāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam |

labhante te balābhijñāvaśitaiḥ saha saṃyutam || 92 ||

sarvarūpāvabhāsaṃ hi yadā cittaṃ pravartate |

nātra cittaṃ na rūpāṇi bhrāntaṃ cittamanādikam || 93 ||

tadā yogī hyanābhāsaṃ prajñayā paśyate jagat |

nimittaṃ vastuvijñaptirmanovispanditaṃ ca yat |

atikramya tu putrā me nirvikalpāścaranti te || 94 ||

gandharvanagaraṃ māyā keśoṇḍuka marīcikā |

asatyāḥ satyataḥ khyānti tathā bhāveṣu bhāvanā || 95 ||

anutpannāḥ sarvabhāvā bhrāntimātraṃ hi dṛśyate |

bhrāntiṃ kalpenti utpannāṃ bālāṃ kalpadvaye ratāḥ || 96 ||

aupapattyaṅgikaṃ cittaṃ vicitraṃ vāsanāsaṃbhavam |

pravartate taraṃgaughaṃ tacchedānna pravartate || 97 ||

vicitrālambanaṃ citraṃ yathā citte pravatate |

tathākāśe ca kuḍye ca kasmānnābhipravartate || 98 ||

nimitaṃ kiṃcidālambya yadi cittaṃ pravartate |

pratyayairjanitaṃ cittaṃ cittamātraṃ na yujyate || 99 ||

cittena gṛhyate cittaṃ nāsti kiṃcitsahetukam |

cittasya dharmatā śuddhā gagane nāsti vāsanā || 100 ||

svacittābhiniveśena cittaṃ vai saṃpravartate |

bahirdhā nāsti vai dṛśyamato vai cittamātrakam || 101 ||

cittamālayavijñānaṃ mano yanmanyanātmakam |

gṛhṇāti viṣayān yena vijñānaṃ hi taducyate || 102 ||

cittamavyākṛtaṃ nityaṃ mano hyubhayasaṃcaram |

vartamānaṃ hi vijñānaṃ kuśalākuśalaṃ hi tat || 103 ||

dvāraṃ hi paramārthasya vijñaptidvayavarjitam |

yānatrayavyavasthānaṃ nirābhāse sthitaṃ kutaḥ || 104 ||

cittamātraṃ nirābhāsaṃ vihārā buddhabhūmiśca |

etaddhi bhāṣitaṃ buddhairbhāṣante bhāṣayanti ca || 105 ||

cittaṃ hi bhūmayaḥ sapta nirābhāsā ca aṣṭamī |

dve bhūmayo vihāraśca śeṣā bhūmirmamātmikā || 106 ||

pratyātmavedyā śuddhā ca bhūmiścāpi mamātmikā |

māheśvaraparasthānamakaniṣṭhe virājate || 107 ||

hutāśanasyaiva yathā niścerustasya raśmayaḥ |

citrā manoharāḥ saumyāstribhavaṃ nirmiṇanti ye || 108 ||

nirmāya tribhavaṃ kiṃcitkiṃcidvai pūrvanirmitam |

tatra deśanti yānāni eṣā bhūmirmamātmikā || 109 ||

nāsti kālo hyadhigame bhūmīnāṃ kṣatresaṃkrame |

cittamātramatikramya nirābhāse sthitaṃ phalam || 110 ||

asattā caiva sattā ca dṛśyate ca vicitratā |

bālā grāhaviparyastā viparyāso hi citratā || 111 ||

nirvikalpaṃ yadi jñānaṃ vastvastīti na yujyate |

yasmāccittaṃ na rūpāṇi nirvikalpaṃ hi tena tat || 112 ||

indriyāṇi ca māyākhyā viṣayāḥ svapnasaṃnibhāḥ |

kartā karma kriyā caiva sarvathāpi na vidyate || 113 ||

dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ |

saṃjñānirodho nikhilaścittamātre na vidyate || 114 ||

srotāpattiphalaṃ caiva sakṛdāgāmiphalaṃ tathā |

anāgāmiphalaṃ caiva arhattvaṃ cittavibhramaḥ || 115 ||

śūnyamanityaṃ kṣaṇikaṃ bālāḥ kalpanti saṃskṛtam |

nadīdīpādidṛṣṭāntaiḥ kṣaṇikārtho vikalpyate || 116 ||

nirvyāpāraṃ tu kṣaṇikaṃ viviktaṃ kriyavarjitam |

anutpattiṃ ca dharmāṇāṃ kṣaṇikārthaṃ vadāmyahyam || 117 ||

saccāsato hyanutpādaḥ sāṃkhyavaiśeṣikaiḥ smṛtaḥ |

avyākṛtāni sarvāṇi taireva hi prakāśitam || 118 ||

caturvidhaṃ vyākaraṇamekāṃśaparipṛcchanam |

vibhajyasthāpanīyaṃ ca tīrthavādanivāraṇam || 119 ||

sarvaṃ vidyati saṃvṛtyāṃ paramārthe na vidyate |

dharmāṇāṃ niḥsvabhāvatvaṃ paramārthe'pi dṛśyate |

upalabdhiniḥsvabhāve saṃvṛtistena ucyate || 120 ||

abhilāpahetuko bhāvaḥ svabhāvo yadi vidyate |

abhilāpasaṃbhavo bhāvo nāstīti ca na vidyate || 121 ||

nirvastuko hyabhilāpastatsaṃvṛtyāpi na vidyate |

viparyāsasya vastutvāccopalabdhirna vidyate || 122 ||

vidyate cedviparyāso naiḥsvābhāvyaṃ na vidyate |

viparyāsasya vastutvādyadyadevopalabhyate |

niḥsvabhāvaṃ bhavettaddhi sarvathāpi na vidyate || 123 ||

yadetaddṛśyate citraṃ cittaṃ dauṣṭhulyavāsitam |

rūpāvabhāsagrahaṇaṃ bahirdhā cittavibhramam || 124 ||

vikalpenāvikalpena vikalpo hi prahīyate |

vikalpenāvikalpena śūnyatātattvadarśanam || 125 ||

māyāhastī yathā citraṃ patrāṇi kanakā yathā |

tathā dṛśyaṃ nṛṇāṃ khyāti citte ajñānavāsite || 126 ||

āryo na paśyate bhrāntiṃ nāpi tattvaṃ tadantare |

bhrāntireva bhavettattvaṃ yasmāttattvaṃ tadantare || 127 ||

bhrāntiṃ vidhūya sarvāṃ tu nimittaṃ yadi jāyate |

saiva cāsya bhavedbhrāntiraśuddhaṃ timiraṃ yathā || 128 ||

keśoṇḍukaṃ taimiriko yathā gṛhṇāti vibhramāt |

viṣayeṣu tadvadbālānāṃ grahaṇaṃ saṃpravartate || 129 ||

keśoṇḍukaprakhyamidaṃ marīcyudakavibhramam |

tribhavaṃ svapnamāyābhaṃ vibhāvento vimucyate || 130 ||

vikalpaśca vikalpyaśca vikalpasya pravartate |

bandho bandhyaśca baddhaśca ṣaḍete mokṣahetavaḥ || 131 ||

na bhūmayo na satyāni na kṣetrā na ca nirmitāḥ |

buddhāḥ pratyekabuddhāśca śrāvakāścāpi kalpitāḥ || 132 ||

pudgalaḥ saṃtatiḥ skandhāḥ pratyayā hyaṇavastathā |

pradhānamīśvaraḥ kartā cittamātre vikalpyate || 133 ||

cittaṃ hi sarvaṃ sarvatra sarvadeheṣu vartate |

vicitraṃ gṛhyate'sadbhiścittamātraṃ hyalakṣaṇam || 134 ||

na hyātmā vidyate skandhe skandhāścaiva hi nātmani |

na te yathā vikalpyante na ca te vai na santi ca || 135 ||

astitvaṃ sarvabhāvānāṃ yathā bālairvikalpyate |

yadi te bhavedyathādṛṣṭāḥ sarve syustattvadarśinaḥ || 136 ||

abhāvātsarvadharmaṇāṃ saṃkleśo nāsti śuddhi ca |

na ca te tathā yathādṛṣṭā na ca te vai na santi ca || 137 ||

bhrāntirnimittaṃ saṃkalpaḥ paratantrasya lakṣaṇam |

tasminnimitte yannāma tadvikalpitalakṣaṇam || 138 ||

nāmanimittasaṃkalpo yadā tasya na jāyate |

pratyayāvastusaṃketaṃ pariniṣpannalakṣaṇam || 139 ||

vaipākikāśca ye buddhā jinā nairmāṇikāśca ye |

sattvāśca bodhisattvāśca kṣetrāṇi ca diśe diśe || 140 ||

nisyandadharmanirmāṇā jinā nairmāṇikāśca ye |

sarve te hyamitābhasya sukhāvatyā vinirgatāḥ || 141 ||

yacca nairmāṇikairbhāṣṭaṃ yacca bhāṣṭaṃ vipākajaiḥ |

sūtrāntavaipulyanayaṃ tasya saṃdhiṃ vijānatha || 142 ||

yadbhāṣitaṃ jinasutairyacca bhāṣanti nāyakāḥ |

yaddhi nairmāṇikābhāṣṭaṃ na tu vaipākikairjinaiḥ || 143 ||

anutpannā hyamī dharmā na caivaite na santi ca |

gandharvanagarasvapnamāyānirmāṇasādṛśāḥ || 144 ||

cittaṃ pravartate cittaṃ cittameva vimucyate |

cittaṃ hi jāyate nānyaccittameva nirudhyate || 145 ||

arthābhāsaṃ nṛṇāṃ cittaṃ cittaṃ vai khyāti kalpitam |

nāstyarthaścittamātreyaṃ nirvikalpo vimucyate || 146 ||

anādikālaprapañcadauṣṭhulyaṃ hi samāhitam |

vikalpo bhāvitastena mithyābhāsaṃ pravartate || 147 ||

arthābhāse ca vijñāne jñānaṃ tathatāgocaram |

parāvṛttaṃ nirābhāsamāryāṇāṃ gocare hyasau || 148 ||

arthapravicayaṃ dhyānaṃ dhyānaṃ bālopacārikam |

tathatārambaṇaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham || 149 ||

parikalpitaṃ svabhāvena sarvadharmā ajānakāḥ |

paratantraṃ samāśritya vikalpo bhramate nṛṇām || 150 ||

paratantraṃ yathā śuddhaṃ vikalpena visaṃyutam |

parāvṛttaṃ hi tathatā vihāraḥ kalpavarjitaḥ || 151 ||

mā vikalpaṃ vikalpetha vikalpo nāsti satyataḥ |

bhrāntiṃ vikalpayantasya grāhyagrāhakayorna tu |

bāhyārthadarśanaṃ kalpaṃ svabhāvaḥ parikalpitaḥ || 152 ||

yena kalpena kalpenti svabhāvaḥ pratyayodbhavaḥ |

bāhyārthadarśanaṃ mithyā nāstyarthaṃ cittameva tu || 153 ||

yuktyā vipaśyamānānāṃ grāhagrāhyaṃ nirudhyate |

bāhyo na vidyate hyartho yathā bālairvikalpyate || 154 ||

vāsanairlulitaṃ cittamarthābhāsaṃ pravartate |

kalpadvayanirodhena jñānaṃ tathatagocaram || 155 ||

utpadyate hyanābhāsamacintyamāryagocaram |

nāmanimittasaṃkalpaḥ svabhāvadvayalakṣaṇam |

samyagjñānaṃ hi tathatā pariniṣpannalakṣaṇam || 156 ||

mātāpitṛsamāyogādālayamanasaṃyutam |

ghṛtakumbhe mūṣikā yadvatsaha śukreṇa vardhate || 157 ||

peśīghanārbudaṃ piṭakamaśubhaṃ karmacitritam |

karmavāyumahābhūtaiḥ phalavatsaṃprapadyate || 158 ||

pañcapañcakapañcaiva vraṇāścaiva navaiva tu |

nakhadantaromasaṃchannaḥ sphuramāṇaḥ prajāyate || 159 ||

prajātamātraṃ viṣṭhākṛmiṃ suptabuddheva mānavaḥ |

cakṣuṣā sphurate rūpaṃ vivṛddhiṃ yāti kalpanāt || 160 ||

tālvoṣṭhapuṭasaṃyogādvikalpenāvadhāryate |

vācā pravartate nṝṇāṃ śukasyeva vikalpanā || 161 ||

niścitāstīrthyavādānāṃ mahāyānamaniścitam |

sattvāśrayapravṛtto'yaṃ kudṛṣṭīnāmanāspadam || 162 ||

pratyātmavedyayānaṃ me tārkikāṇāmagocaram |

paścātkāle gate nāthe brūhi ko'yaṃ dhariṣyati || 163 ||

nirvṛte sugate paścātkālo'tīto bhaviṣyati |

mahāmate nibodha tvaṃ yo netrīṃ dhārayiṣyati || 164 ||

dakṣiṇāpathavedalyāṃ bhikṣuḥ śrīmān mahāyaśāḥ |

nāgāhvayaḥ sa nāmnā tu sadasatpakṣadārakaḥ || 165 ||

prakāśya loke madyānaṃ mahāyānamanuttaram |

āsādya bhūmiṃ muditāṃ yāsyate'sau sukhāvatīm || 166 ||

buddhyā vivecyamānānāṃ svabhāvo nāvadhāryate |

yasmāttadanabhilāpyāste niḥsvabhāvāśca deśitāḥ || 167 ||

pratyayotpādite hyarthe nāstyastīti na vidyate |

pratyayāntargataṃ bhāvaṃ ye kalpentyasti nāsti ca |

dūrībhūtā bhavenmanye śāsanāttīrthadṛṣṭayaḥ || 168 ||

abhidhānaṃ sarvabhāvānāṃ janmāntaraśataiḥ sadā |

abhyastamabhyasantaṃ ca parasparavikalpayā || 169 ||

akathyamāne saṃmohaṃ sarvaloka āpadyate |

tasmātkriyate nāma saṃmohasya vyudāsārtham || 170 ||

trividhena vikalpena bālairbhāvā vikalpitāḥ |

bhrāntirnāmavikalpena pratyayairjanitena ca || 171 ||

aniruddhā hyanutpannāḥ prakṛtyā gaganopamāḥ |

abhāvasvabhāvā ye tu te vikalpitalakṣaṇāḥ || 172 ||

pratibhāsabimbamāyābhamarīcyā supinena tu |

alātacakragandharvapratiśrutkāsamodbhavāḥ || 173 ||

advayā tathatā śūnyā bhūtakoṣṭiśca dharmatā |

nirvikalpaśca deśemi ye te niṣpannalakṣaṇāḥ || 174 ||

vākcittagocaraṃ mithyā satyaṃ prajñā vikalpitā |

dvayāntapatitaṃ cittaṃ tasmātprajñā na kalpitā || 175 ||

asti nāsti ca dvāvantau yāvaccittasya gocaraḥ |

gocareṇa vidhūtena samyakcittaṃ nirudhyate || 176 ||

viṣayagrahaṇābhāvānnirodhena ca nāsti ca |

vidyate tathatāvasthā āryāṇāṃ gocaro yathā || 177 ||

bālānāṃ na tathā khyāti yathā khyāti manīṣiṇām |

manīṣiṇāṃ tathā khyāti sarvadharmā alakṣaṇāḥ || 178 ||

hārakūṭaṃ yathā bālaiḥ suvarṇaṃ parikalpyate |

asuvarṇaṃ suvarṇābhaṃ tathā dharmāḥ kutārkikaiḥ || 179 ||

abhūtvā yasya cotpādo bhūtvā cāpi vinaśyati |

pratyayaiḥ sadasaccāpi na te me śāsane sthitāḥ || 180 ||

anādyanidhanābhāvādbhūtalakṣaṇasaṃsthitāḥ |

kāraṇakaravalloke na ca budhyanti tārkikāḥ || 181 ||

atīto vidyate bhāvo vidyate ca anāgataḥ |

pratyakṣo vidyate yasmāttasmādbhāvā ajātakāḥ || 182 ||

pariṇāmakālasaṃsthānaṃ bhūtabhāvendriyeṣu ca |

antarābhavasaṃgrāhaṃ ye kalpanti na te budhāḥ || 183 ||

na pratītyasamutpannaṃ lokaṃ varṇanti vai jināḥ |

kiṃ tu pratyayamevāyaṃ loko gandharvasaṃnibhaḥ || 184 ||

dharmasaṃketa evāyaṃ tasmiṃstadidamucyate |

saṃketācca pṛthagbhūto na jāto na nirudhyate || 185 ||

darpaṇe udake netre bhāṇḍeṣu ca maṇīṣu ca |

bimbaṃ hi dṛśyate teṣu na ca bimbo'sti kutracit || 186 ||

bhāvābhāsaṃ tathā cittaṃ mṛgatṛṣṇā yathā nabhe |

dṛśyate citrarūpeṇa svapne vandhyauraso yathā || 187 |

na me yānaṃ mahāyānaṃ na ghoṣo na ca akṣarāḥ |

na satyā na vimokṣā vai na nirābhāsagocaram || 188 ||

kiṃ tu yānaṃ mahāyānaṃ samādhivaśavartitā |

kāyaṃ manomayaṃ citraṃ vaśitāpuṣpamaṇḍitam || 189 ||

ekatvena pṛthaktvena bhāvo vai pratyaye na tu |

janma samāsamevoktaṃ nirodho nāśa eva hi || 190 ||

ajātaśūnyatā caikamekaṃ jāteṣu śūnyatā |

ajātaśūnyatā śreṣṭhā naśyate jātaśūnyatā || 191 ||

tathatā śūnyatā koṭī nirvāṇaṃ dharmadhātuvat |

kāyo manomayaṃ citraṃ paryāyairdeśitaṃ mayā || 192 ||

sūtravinayābhidharmeṇa viśuddhiṃ kalpayanti ye |

granthato na tu arthena na te nairātmyamāśritāḥ || 193 ||

na tīrthikairna buddhaiśca na mayā na ca kenacit |

pratyayaiḥ sādhitāstitvaṃ kathaṃ nāstirbhaviṣyati || 194 ||

kena prasādhitāstitvaṃ pratyayairyasya nāstitā |

utpādavādadurdṛṣṭyā nāstyastīti vikalpayet || 195 ||

yasya notpadyate kiṃcinna kiṃcittaṃ nirudhyate |

tasyāstināsti nopaiti viviktaṃ paśyato jagat || 196 ||

dṛśyate śaśaviṣāṇākhyaṃ vikalpo vidyate nṛṇām |

ye tu kalpenti te bhrāntā mṛgatṛṣṇāṃ yathā mṛgāḥ || 197 ||

vikalpābhiniveśena vikalpaḥ saṃpravartate |

nirhetukaṃ vikalpaṃ hi vikalpo'pi na yujyate || 198 ||

ajale ca jalagrāho mṛgatṛṣṇā yathā nabhe |

dṛśyate'rtho hi bālānāmāryāṇāṃ na viśeṣataḥ || 199 ||

āryāṇāṃ darśanaṃ śuddhaṃ vimokṣatrayasaṃbhavam |

utpādabhaṅganirmuktaṃ nirābhāsapracāriṇam || 200 ||

gāmbhīryodāryavaipulyaṃ jñānaṃ kṣetrān vibhūti ca |

deśemi jinaputrāṇāṃ śrāvakāṇāmanityatām || 201 ||

anityaṃ tribhavaṃ śūnyamātmātmīyavivarjitam |

śrāvakāṇāṃ ca deśemi tathā sāmānyalakṣaṇam || 202 ||

sarvadharmeṣvasaṃsaktirvivekā hyekacārikā |

pratyekajinaputrāṇāṃ phalaṃ deśemyatarkikam || 203 ||

svabhāvakalpitaṃ bāhyaṃ paratantraṃ ca dehinām |

apaśyannātmasaṃbhrāntiṃ tataścittaṃ pravartate || 204 ||

daśamī tu bhavetprathamī prathamī cāṣṭamī bhavet |

navamī saptamī cāpi saptamī cāṣṭamī bhavet || 205 ||

dvitīyā tu tṛtīyā syāccaturthī pañcamī bhavet |

tṛtīyā tu bhavetṣaṣṭhī nirābhāse kramaḥ kutaḥ || 206 ||

nirābhāso hi bhāvānāmabhāvo nāsti yoginām |

bhāvābhāvasamatvena āryāṇāṃ jāyate phalam || 207 ||

kathaṃ hyabhāvo bhāvānāṃ kurute samatāṃ katham |

yadā cittaṃ na jānāti bāhyamadhyātmikaṃ calam |

tadā tu kurute nāśaṃ samatācittadarśanāt || 208 ||

anādimati saṃsāre bhāvagrāhopagūhitam |

bālaiḥ kīla yathā kīlaṃ pralobhya vinivartate || 209 ||

taddhetukaṃ tadālambyaṃ manogatisamāśrayam |

hetuṃ dadāti cittasya vijñānaṃ ca samāśritam || 210 ||

vaipākikādadhiṣṭhānāṃ nikāyagatisaṃbhavāt |

labhyante yena vai svapne abhijñāśca caturvidhāḥ || 211 ||

svapne ca labhyate yacca yacca buddhaprasādataḥ |

nikāyagatigotrā ye te vijñānavipākajāḥ || 212 ||

vāsanairbhāvitaṃ cittaṃ bhāvābhāsaṃ pravartate |

bālā yadā na budhyante utpādaṃ deśayettadā || 213 ||

yāvadvākyaṃ vikalpeti bhāvaṃ vai lakṣaṇānvitam |

tāvadvibudhyate cittamapaśyan hi svavibhramam || 214 ||

utpādo varṇyate kasmātkasmāddṛśyaṃ na varṇyate |

adṛśyaṃ dṛśyamānaṃ hi kasya kiṃ varṇyate kutaḥ || 215 ||

svacchaṃ cittaṃ svabhāvena manaḥ kaluṣakārakam |

manaśca sahavijñānairvāsanāṃ kṣipate sadā || 216 ||

ālayo muñcate kāyaṃ manaḥ prārthayate gatim |

vijñānaṃ viṣayābhāsaṃ bhrāntiṃ dṛṣṭvā pralabhyate || 217 ||

madīyaṃ dṛśyate cittaṃ bāhyamarthaṃ na vidyate |

evaṃ vibhāvayedbhrāntiṃ tathatāṃ cāpyanusmaret || 218 ||

dhyāyināṃ viṣayaḥ karma buddhamāhātmyameva ca |

etāni trīṇyacintyāni acintyaṃ vijñānagocaram || 219 ||

anāgatamatītaṃ ca nirvāṇaṃ pudgalaṃ vacaḥ |

saṃvṛtyā deśayāmyetān paramārthastvanakṣaraḥ || 220 ||

naikāyikāśca tīrthyāśca dṛṣṭimekāṃśamāśritāḥ |

cittamātre visaṃmūḍhā bhāvaṃ kalpenti bāhiram || 221 ||

pratyekabodhiṃ buddhatvamarhattvaṃ buddhadarśanam |

gūḍhabījaṃ bhavedbodhau svapne vai sidhyate tu yaḥ || 222 ||

kutra keṣāṃ kathaṃ kasmātkimarthaṃ ca vadāhi me |

mayācittamatiśāntaṃ sadasatpakṣadeśanām || 223 ||

cittamātre vimūḍhānāṃ māyānāstyastideśanām |

utpādabhaṅgasaṃyuktaṃ lakṣyalakṣaṇavarjitam || 224 ||

vikalpo mano nāma vijñānaiḥ pañcabhiḥ saha |

bimbaughajalatulyādau cittabījaṃ pravartate || 225 ||

yadā cittaṃ manaścāpi vijñānaṃ na pravartate |

tadā manomayaṃ kāyaṃ labhate buddhabhūmi ca || 226 ||

pratyayā dhātavaḥ skandhā dharmāṇāṃ ca svalakṣaṇam |

prajñaptiṃ pudgalaṃ cittaṃ svapnakeśoṇḍukopamāḥ || 227 ||

māyāsvapnopamaṃ lokaṃ dṛṣṭvā tattvaṃ samāśrayet |

tattvaṃ hi lakṣaṇairmuktaṃ yuktihetuvivarjitam || 228 ||

pratyātmavedyamāryāṇāṃ vihāraṃ tu smaretsadā |

yuktihetuvisaṃmūḍhaṃ lokaṃ tattve niveśayet || 229 ||

sarvaprapañcopaśamādbhrānto nābhipravartate |

prajñā yāvadvikalpante bhrāntistāvatpravartate || 230 ||

naiḥsvabhāvyaṃ ca bhāvaṃ ca śūnyā vai nityānityatā |

utpādavādināṃ dṛṣṭirna tvanutpādavādinām || 231 ||

ekatvamanyatvobhayāmīśvarācca yadṛcchayā |

kālāpradhānādanyebhiḥ pratyayaiḥ kalpyate jagat || 232 ||

saṃsārabījaṃ vijñānaṃ sati dṛśye pravartate |

kuḍye sati yathā citraṃ parijñānānnirudhyate || 233 ||

māyāpuruṣavannṝṇāṃ mṛtajanma pravartate |

mohāttathaiva bālānāṃ bandhamokṣaṃ pravartate || 234 ||

adhyātmabāhyaṃ dvividhaṃ dharmāśca pratyayāni ca |

etadvibhāvayan yogī nirābhāse pratiṣṭhate || 235 ||

na vāsanairbhidyate cittaṃ na cittaṃ vāsanaiḥ saha |

abhinnalakṣaṇaṃ cittaṃ vāsanaiḥ pariveṣṭitam || 236 ||

malavadvāsanā yasya manovijñānasaṃbhavā |

paṭaśuklopamaṃ cittaṃ vāsanairna virājate || 237 ||

yathā na bhāvo nābhāvo gaganaṃ kathyate mayā |

ālayaṃ hi tathā kāye bhāvābhāvavivarjitam || 238 ||

manovijñānavyāvṛttaṃ cittaṃ kāluṣyavarjitam |

sarvadharmāvabodhena cittaṃ buddhaṃ vadāmyaham || 239 ||

trisaṃtativyavacchinnaṃ sattāsattāvivarjitam |

cātuṣkoṭikayā muktaṃ bhavaṃ māyopamaṃ sadā || 240 ||

dve svabhāvo bhavetsapta bhūmayaścittasaṃbhavāḥ |

śeṣā bhaveyurniṣpannā bhūmayo buddhabhūmi ca || 241 ||

rūpī cārūpyadhātuśca kāmadhātuśca nirvṛtiḥ |

asmin kalevare sarvaṃ kathitaṃ cittagocaram || 242 ||

upalabhyate yadā yāvadbhrāntistāvatpravartate |

bhrāntiḥ svacittasaṃbodhānna pravartate na nivartate || 243 ||

anutpāde kāraṇābhāvo bhāve saṃsārasaṃgrahaḥ |

māyādisadṛśaṃ paśyan lakṣaṇaṃ na vikalpayet || 244 ||

triyānamekayānaṃ ca ayānaṃ ca vadāmyaham |

bālānāṃ mandabuddhīnāmāryāṇāṃ ca viviktatām || 245 ||

utpattirdvividhā mahyaṃ lakṣaṇādhigamau ca yā |

caturvidho nayavidhiḥ siddhāntaṃ yuktideśanā || 246 ||

saṃsthānākṛtiviśeṣairbhrāntiṃ dṛṣṭvā vikalpyate |

nāmasaṃsthānavirahātsvabhāvamāryagocaram || 247 ||

vikalpena kalpyate yāvattāvatkalpitalakṣaṇam |

vikalpakalpanābhāvātsvabhāvamāryagocaram || 248 ||

nityaṃ ca śāśvataṃ tattvaṃ gotraṃ vastusvabhāvakam |

tathatā cittanirmuktaṃ kalpanaiśca vivarjitam || 249 ||

yadyadvastu na śuddhiḥ syātsaṃkleśo nāpi kasyacit |

yasmācca śuṃdhyate cittaṃ saṃkleśaścāpi dṛśyate |

tasmāttattvaṃ bhavedvastu viśuddhamāryagocaram || 250 ||

pratyayairjanitaṃ lokaṃ vikalpaiśca vivarjitam |

māyādisvapnasadṛśaṃ vipaśyanto vimucyate || 251 ||

dauṣṭhulyavāsanāścitrāścittena saha saṃyutāḥ |

bahirdhā dṛśyate nṝṇāṃ na hi cittasya dharmatā || 252 ||

cittasya dharmatā śuddhā na cittaṃ bhrāntisaṃbhavam |

bhrāntiśca dauṣṭhulyamayī tena cittaṃ na dṛśyate || 253 ||

bhrāntimātraṃ bhavettattvaṃ tattvaṃ nānyatra vidyate |

na saṃskāre na cānyatra kiṃ tu saṃskāradarśanāt || 254 ||

lakṣyalakṣaṇanirmuktaṃ yadā paśyati saṃskṛtam |

vidhūtaṃ hi bhavettena svacittaṃ paśyato jagat || 255 ||

cittamātraṃ samāruhya bāhyamarthaṃ na kalpayet |

tathatālambane sthitvā cittamātramatikramet || 256 ||

cittamātramatikramya nirābhāsamatikramet |

nirābhāsasthito yogī mahāyānaṃ sa paśyati || 257 ||

anābhogagatiḥ śāntā praṇidhānairviśodhitā |

jñānamanātmakaṃ śreṣṭhaṃ nirābhāse na paśyati || 258 ||

cittasya gocaraṃ paśyetpaśyejjñānasya gocaram |

prajñāyā gocaraṃ paśyellakṣaṇe na pramuhyate || 259 ||

cittasya duḥkhasatyaṃ samudayo jñānagocaraḥ |

dve satye buddhabhūmiśca prajñā yatra pravartate || 260 ||

phalaprāptiśca nirvāṇaṃ mārgamaṣṭāṅgikaṃ tathā |

sarvadharmāvabodhena buddhajñānaṃ viśudhyate || 261 ||

cakṣuśca rūpamāloka ākāśaśca manastathā |

ebhirutpadyate nṝṇāṃ vijñānaṃ hyālayodbhavam || 262 ||

grāhyaṃ grāho grahītā ca nāsti nāma hyavastukam |

nirhetukaṃ vikalpaṃ ye manyanti hi na te budhāḥ || 263 ||

arthe nāma hyasaṃbhūtamartho nāmni tathaiva ca |

hetvahetusamutpannaṃ vikalpaṃ na vikalpayet || 264 ||

sarvabhāvasvabhāvo'san vacanaṃ hi tathāpyasat |

śūnyatāṃ śūnyatārthaṃ vā bālo'paśyan vidhāvati || 265 ||

satyasthitiṃ manyanayā dṛṣṭvā prajñaptideśanā |

ekatvaṃ pañcadhāsiddhamidaṃ satyaṃ prahīyate || 266 ||

prapañcamārabhedyaśca astināsti vyatikramet |

nāsticchando bhave mithyāsaṃjñā nairātmyadarśanāt || 267 ||

śāśvataṃ hi sakartṛtvaṃ vādamātrapravartitam |

satyaṃ paraṃ hyavaktavyaṃ nirodhe dharmadarśanam || 268 ||

ālayaṃ hi samāśritya mano vai saṃpravartate |

cittaṃ manaśca saṃśritya vijñānaṃ saṃpravartate || 269 ||

samāropaṃ samāropya tathatā cittadharmatā |

etadvibhāvayan yogī cittamātrajñatāṃ labhet || 270 ||

manaśca lakṣaṇaṃ vastu nityānitye na manyate |

utpādaṃ cāpyanutpādaṃ yogī yoge na manyate || 271 ||

arthadvayaṃ na kalpenti vijñānaṃ hyālayodbhavam |

ekamarthaṃ dvicittena na jānīte tadudbhavam || 272 ||

na vaktā na ca vācyo'sti na śūnyaṃ cittadarśanāt |

adarśanātsvacittasya dṛṣṭijālaṃ pravartate || 273 ||

pratyayāgamanaṃ nāsti indriyāṇi na kecana |

na dhātavo na ca skandhā na rāgo na ca saṃskṛtam || 274 ||

karmaṇo'gniṃ na vai pūrvaṃ na kṛtaṃ na ca saṃskṛtam |

na koṭi na ca vai śaktirna mokṣo na ca bandhanam || 275 ||

avyākṛto na bhāvo'sti dharmādharmaṃ na caiva hi |

na kālaṃ na ca nirvāṇaṃ dharmatāpi na vidyate || 276 ||

na ca buddho na satyāni na phalaṃ na ca hetavaḥ |

viparyayo na nirvāṇaṃ vibhavo nāsti saṃbhavaḥ || 277 ||

dvādaśāṅgaṃ na caivāsti antānantaṃ na caiva hi |

sarvadṛṣṭiprahāṇāya cittamātraṃ vadāmyaham || 278 ||

kleśāḥ karmapathā dehaḥ kartāraśca phalaṃ ca vai |

marīcisvapnasaṃkāśā gandharvanagaropamāḥ || 279 ||

cittamātravyavasthānādvayāvṛttaṃ bhāvalakṣaṇam |

cittamātrapratiṣṭhānācchāśvatocchedadarśanam || 280 ||

skandhā na santi nirvāṇe na caivātmā na lakṣaṇam |

cittamātrāvatāreṇa mokṣagrāhānnivartate || 281 ||

bhūdṛśyahetuko doṣo bahirdhā khyāyate nṛṇām |

cittaṃ hyadṛśyasaṃbhūtaṃ tena cittaṃ na dṛśyate || 282 ||

dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām |

cittaṃ na bhāvo nābhāvo vāsane na virājate || 283 ||

malo vai khyāyate śukle na śukle khyāyate malaḥ |

ghane hi gaganaṃ yadvattathā cittaṃ na dṛśyate || 284 ||

cittena cīyate karma jñānena ca vicīyate |

prajñayā ca nirābhāsaṃ prabhāvaṃ cādhigacchati || 285 ||

cittaṃ viṣayasaṃbaddhaṃ jñānaṃ tarke pravartate |

nirābhāse viśeṣe ca jñānaṃ vai saṃpravartate || 286 ||

cittaṃ manaśca vijñānaṃ saṃjñā vai kalpavarjitā |

avikalpadharmatāṃ prāptāḥ śrāvakā na jinātmajāḥ || 287 ||

kṣānte kṣānte viśeṣe vai jñānaṃ tāthāgataṃ śubham |

saṃjāyate viśeṣārthaṃ samudācāravarjitam || 288 ||

parikalpitasvabhāvo'sti paratantro na vidyate |

kalpitaṃ gṛhyate bhrāntyā paratantraṃ na kalpyate || 289 ||

cittaṃ hyabhūtasaṃbhūtaṃ na cittaṃ dṛśyate kvacit |

dehabhogapratiṣṭhānaṃ khyāyate vāsanā nṛṇām || 290 ||

na sarvabhautikaṃ rūpamasti rūpamabhautikam |

gandharvasvapnamāyā yā mṛgatṛṣṇā hyabhautikā || 291 ||

prajñā hi trividhā mahyamāryaṃ yena prabhāvitam |

cittaṃ hyadṛśyasaṃbhūtaṃ tena cittaṃ na dṛśyate || 292 ||

dehabhogapratiṣṭhānā khyāyate vāsanā nṛṇām |

lakṣaṇaṃ kalpate yena yaḥ svabhāvān vṛṇoti ca || 293 ||

yānadvayavisaṃyuktā prajñā hyābhāsavarjitā |

saṃbhavābhiniveśena śrāvakāṇāṃ pravartate |

cittamātrāvatāreṇa prajñā tāthāgatī'malā || 294 ||

sato hi asataścāpi pratyayairyadi jāyate |

ekatvānyatvadṛṣṭiśca avaśyaṃ taiḥ samāśritā || 295 ||

vividhāgatirhi nirvṛttā yathā māyā na sidhyati |

nimittaṃ hi tathā citraṃ kalpyamānaṃ na sidhyati || 296 ||

nimittadauṣṭhulyamayaṃ bandhanaṃ cittasaṃbhavam |

parikalpitaṃ hyajānānaiḥ paratantraṃ vikalpyate || 297 ||

ya eva kalpito bhāvaḥ paratantraṃ tadeva hi |

kalpitaṃ hi vicitrābhaṃ paratantraṃ vikalpyate || 298 ||

saṃvṛtiḥ paramārthaśca tṛtīyaṃ nāsti hetukam |

kalpitaṃ saṃvṛtirhyuktā tacchedādāryagocaraḥ || 299 ||

yathā hi yogināṃ vastu citramekaṃ virājate |

na hyasti citratā tatra tathā kalpitalakṣaṇam || 300 ||

yathā hi taimiraiścitraṃ kalpyate rūpadarśanam |

timiraṃ na rūpaṃ nārūpaṃ paratantraṃ tathā budhaiḥ || 301 ||

hemaṃ syāttu yathā śuddhaṃ jalaṃ kaluṣavarjitam |

gaganaṃ hi ghanābhāvāttathā śuddhaṃ vikalpitam || 302 ||

śrāvakastrividho mahyaṃ nirmitaḥ praṇidhānajaḥ |

rāgadveṣavisaṃyuktaḥ śrāvako dharmasaṃbhavaḥ || 303 ||

bodhisattvo'pi trividho buddhānāṃ nāsti lakṣaṇam |

citte citte tu sattvānāṃ buddhabimbaṃ vidṛśyate || 304 ||

nāsti vai kalpito bhāvaḥ paratantraṃ ca vidyate |

samāropāpavādaṃ ca vikalpaṃ no vinaśyati || 305 ||

kalpitaṃ yadyabhāvaḥ syātparatantrasvabhāvataḥ |

vinābhāvena vai bhāvaṃ bhāvaścābhāvasaṃbhavaḥ || 306 ||

parikalpitaṃ samāśritya paratantraṃ pralabhyate |

nimittanāmasaṃbandhājjāyate parikalpitam || 307 ||

atyantaṃ cāpyaniṣpannaṃ kalpitena parodbhavam |

tadā prajñāyate śuddhaḥ svabhāavaḥ pāramārthikaḥ || 308 ||

parikalpitaṃ daśavidhaṃ paratantraṃ ca ṣaḍvidham |

tathatā ca pratyātmagatimato nāsti viśeṣaṇam || 309 ||

pañca dharmā bhavettatvaṃ svabhāvā hi trayastathā |

etadvibhāvayan yogī tathatāṃ nātivartate || 310 ||

nakṣatrameghasaṃsthānaṃ somabhāskarasaṃnibham |

cittaṃ saṃdṛśyate nṝṇāṃ dṛśyābhaṃ vāsanoditam || 311 ||

bhūtālabdhātmakā hyete na lakṣyaṃ na ca lakṣaṇam |

sarve bhūtamayā bhūtā yadi rūpaṃ hi bhautikam || 312 ||

asaṃbhūtā mahābhūtā nāsti bhūteṣu bhautikam |

kāraṇaṃ hi mahābhūtāḥ kāryaṃ bhūsalilādayaḥ || 313 ||

dravyaprajñaptirūpaṃ ca māyājātikṛtaṃ tathā |

svapnagandharvarūpaṃ ca mṛgatṛṣṇā ca pañcamam || 314 ||

icchantikaṃ pañcavidhaṃ gotrāḥ pañca tathā bhavet |

pañca yānānyayānaṃ ca nirvāṇaṃ ṣaḍvidhaṃ bhavet || 315 ||

skandhabhedāścaturviśadrūpaṃ cāṣṭavidhaṃ bhavet |

buddhā bhaveccaturviṃśaddvividhāśca jinaurasāḥ || 316 ||

aṣṭottaraṃ nayaśataṃ śrāvakāśca trayastathā |

kṣetramekaṃ hi buddhānāṃ buddhaścaikastathā bhavet || 317 ||

vimuktayastathā tisraścittadhārā caturvidhā |

nairātmyaṃ ṣaḍvidhaṃ mahyaṃ jñeyaṃ cāpi caturvidham || 318 ||

kāraṇaiśca visaṃyuktaṃ dṛṣṭidoṣavivarjitam |

pratyātmavedyamacalaṃ mahāyānamanuttaram || 319 ||

utpādaṃ cāpyanutpādamaṣṭadhā navadhā bhavet |

ekānupūrvasamayaṃ siddhāntamekameva ca || 320 ||

ārūpyadhātvaṣṭavidhaṃ dhyānabhedaśca ṣaḍvidhaḥ |

pratyekajinaputrāṇāṃ niryāṇaṃ saptadhā bhavet || 321 ||

adhvatrayaṃ na caivāsti nityānityaṃ ca nāsti vai |

kriyā karma phalaṃ caiva svapnakāryaṃ tathā bhavet || 322 ||

antādyāsaṃbhavā buddhāḥ śrāvakāśca jinaurasāḥ |

cittaṃ dṛśyavisaṃyuktaṃ māyādharmopamaṃ sadā || 323 ||

garbhaścakraṃ tathā jātirnaiṣkramyaṃ tuṣitālayam |

sarvakṣetragatāścāpi dṛśyante na ca yonijāḥ || 324 ||

saṃkrāntiṃ saṃcaraṃ sattvaṃ deśanā nirvṛtistathā |

satyaṃ kṣetrāvabodhiśca pratyayaprerito bhavet || 325 ||

lokā vanaspatirdvīpo nairātmyatīrthasaṃcaram |

dhyānaṃ yānālayaprāptiracintyaphalagocaram || 326 ||

candranakṣatragotrāṇi nṛpagotrā surālayam |

yakṣagandharvagotrāṇi karmajā tṛṣṇasaṃbhavā || 327 ||

acintyapariṇāmī ca cyutirvāsanasaṃyutā |

vyucchinnacyutyabhāvena kleśajālaṃ nirudhyate || 328 ||

dhanadhānyaṃ suvarṇaṃ ca kṣetravastu vikalpyate |

gavaiḍakāśca dāsā vai tathā hayagajādayaḥ || 329 ||

talpaviddhe na svaptavyaṃ bhūmiścāpi na lepayet |

sauvarṇarājataṃ pātraṃ kāṃsaṃ tāmraṃ na kārayet || 330 ||

kambalā nīlaraktāśca kāṣāyo gomayena ca |

kardamaiḥ phalapatraiśca śuklān yogī rajetsadā || 331 ||

śailīkaṃ mṛnmayaṃ lohaṃ śāṅkhaṃ vai sphaṭikamayam |

pātrārthaṃ dhārayedyogī paripūrṇaṃ ca māgadham || 332 ||

caturaṅgulaṃ bhavecchastraṃ kubjaṃ vai vastucchedanaḥ |

śilpavidyāṃ na śikṣeta yogī yogaparāyaṇaḥ || 333 ||

krayavikrayo na kartavyo yoginā yogivāhinā |

ārāmikaiśca kartavyametaddharmaṃ vadāmyaham || 334 ||

guptendriyaṃ tathārthajñaṃ sūtrānte vinaye tathā |

gṛhasthairna ca saṃsṛṣṭaṃ yoginaṃ taṃ vadāmyaham || 335 ||

śūnyāgāre śmaśāne vā vṛkṣamūle guhāsu vā |

palāle'bhyavakāśe ca yogī vāsaṃ prakalpayet || 336 ||

trivastraprāvṛto nityaṃ śmaśānādyatrakutracit |

vastrārthaṃ saṃvidhātavyaṃ yaśca dadyātsukhāgatam || 337 ||

yugamātrānusārī syātpiṇḍabhakṣaparāyaṇaḥ |

kusumebhyo yathā bhramarāstathā piṇḍaṃ samācaret || 338 ||

gaṇe ca gaṇasaṃsṛṣṭe bhikṣuṇīṣu ca yadbhavet |

taddhi ājīvasaṃsṛṣṭaṃ na tatkalpati yoginām || 339 ||

rājāno rājaputrāśca amātyāḥ śreṣṭhinastathā |

piṇḍārthe nopadeśeta yogī yogaparāyaṇaḥ || 340 ||

mṛtasūtakulānnaṃ ca mitraprītisamanvitam |

bhikṣubhikṣuṇisaṃsṛṣṭaṃ na tatkalpati yoginām || 341 ||

vihāre yatra vai dhūmaḥ pacyate vidhivatsadā |

uddiśya yatkṛtaṃ cāpi na tatkalpati yoginām || 342 ||

utpādabhaṅganirmuktaṃ sadasatpakṣavarjitam |

lakṣyalakṣaṇasaṃyuktaṃ yogī lokaṃ vibhāvayet || 343 ||

samādhibalasaṃyuktamabhijñairvaśitaiśca vai |

nacirāttu bhavedyogī yadyutpādaṃ na kalpayet || 344 ||

aṇukālapradhānebhyaḥ kāraṇebhyo na kalpayet |

hetupratyayasaṃbhūtaṃ yogī lokaṃ na kalpayet || 345 ||

svakalpakalpitaṃ lokaṃ citraṃ vai vāsanoditam |

pratipaśyetsadā yogī māyāsvapnopamaṃ bhavam || 346 ||

apavādasamāropavarjitaṃ darśanaṃ sadā |

dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpayet || 347 ||

kṛtabhaktapiṇḍo niścitamṛjuṃ saṃsthāpya vai tanum |

buddhāṃśca bodhisattvāṃśca namaskṛtya punaḥ punaḥ || 348 ||

vinayātsūtrayuktibhyāṃ tattvaṃ saṃhṛtya yogavit |

pañcadharmasvacittaṃ ca nairātmyaṃ ca vibhāvayet || 349 ||

pratyātmadharmatāśuddhā bhūmayo buddhabhūmi ca |

etadvibhāvayedyogī mahāpadme'bhiṣicyate || 350 ||

vibhrāmya gatayaḥ sarvā bhavādudvegamānasaḥ |

yogānārabhate citrāṃ gatvā śivapathīṃ śubhām || 351 ||

somabhāskarasaṃsthānaṃ padmapatrāṃśusaprabham |

gaganāgnicitrasadṛśaṃ yogī puñjān prapaśyate || 352 ||

nimittāni ca citrāṇi tīrthyamārgaṃ nayanti te |

śrāvakatve nipātyanti pratyekajinagocare || 353 ||

vidhūya sarvāṇyetāni nirābhāso yadā bhavet |

tadā buddhakarādityāḥ sarvakṣetrasamāgatāḥ |

śiro hi tasya mārjanti nimittaṃ tathatānugāḥ || 354 ||

astyanākārato bhāvaḥ śāśvatocchedavarjitaḥ |

sadasatpakṣavigatāḥ kalpayiṣyanti madhyamam || 355 ||

ahetuvāde kalpyante ahetūcchedadarśanam |

bāhyabhāvāparijñānānnāśayiṣyanti madhyamam || 356 ||

bhāvagrāhaṃ na mokṣyante mā bhūducchedadarśanam |

samāropāpavādena deśayiṣyanti madhyamam || 357 ||

cittamātrāvabodhena bāhyabhāvā vyudāśrayā |

vinivṛttirvikalpasya pratipat saiva madhyamā || 358 ||

cittamātraṃ na dṛśyanti dṛśyābhāvānna jāyate |

pratipanmadhyamā caiṣā mayā cānyaiśca deśitā || 359 ||

utpādaṃ cāpyanutpādaṃ bhāvābhāvaśca śūnyatā |

naiḥsvabhāvyaṃ ca bhāvānāṃ dvayametanna kalpayet || 360 ||

vikalpavṛttyā bhāvo na mokṣaṃ kalpenti bāliśāḥ |

na cittavṛttyasaṃbodhāddvayagrāhaḥ prahīyate || 361 ||

svacittadṛśyasaṃbodhāddvayagrāhaḥ prahīyate |

prahāṇaṃ hi parijñānaṃ vikalpyasyāvināśakam || 362 ||

cittadṛśyaparijñānādvikalpo na pravartate |

apravṛttirvikalpasya tathatā cittavarjitā || 363 ||

tīrthyadoṣavinirmuktā pravṛttiryadi dṛśyate |

sā vidvadbhirbhaveddhāhyā nivṛttiścāvināśataḥ || 364 ||

asyāvabodhādbuddhatvaṃ mayā buddhaiśca deśitam |

anyathā kalpyamānaṃ hi tīrthyavādaḥ prasajyate || 365 ||

ajāḥ prasūtajanmā vai acyutāśca cyavanti ca |

yugapajjalacandrābhā dṛśyante kṣetrakoṭiṣu || 366 ||

ekadhā bahudhā bhūtvā varṣanti ca jvalanti vai |

citte cintamayā bhūtvā cittamātraṃ vadanti te || 367 ||

citteṣu cittamātraṃ ca acittā cittasaṃbhavā |

vicitrarūpasaṃsthānāścittamātre gatiṃgatāḥ || 368 ||

maunīndraiḥ śrāvakai rūpaiḥ pratyekajinasādṛśaiḥ |

anyaiśca vividhai rūpaiścittamātraṃ vadanti te || 369 ||

ārūpyarūpaṃ hyārūpairnārakāṇāṃ ca nārakam |

rūpaṃ darśyanti sattvānāṃ cittamātrasya kāraṇam || 370 ||

māyopamaṃ samādhiṃ ca kāyaṃ cāpi manomayam |

daśa bhūmīśca vaśitāḥ parāvṛttā labhanti te || 371 ||

svavikalpaviparyāsaiḥ prapañcaspanditaiśca vai |

dṛṣṭaśrutamatajñāte bālā badhyanti saṃjñayā || 372 ||

nimittaṃ paratantraṃ hi yannāma tatra kalpitam |

parikalpitanimittaṃ pāratantryātpravartate || 373 ||

buddhyā vivecyamānaṃ hi na tantraṃ nāpi kalpitam |

niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā prakalpyate || 374 ||

niṣpanno vidyate bhāvo bhāvābhāvavivarjitaḥ |

bhāvābhāvavinirmuktau dvau svabhāvau kathaṃ bhavet || 375 ||

parikalpite svabhāve ca svabhāvau dvau pratiṣṭhitau |

kalpitaṃ dṛśyate citraṃ viśuddhamāryagocaram || 376 ||

kalpitaṃ hi vicitrābhaṃ paratantre vikalpyate |

anyathā kalpyamānaṃ hi tīrthyavādaṃ samāśrayet || 377 ||

kalpanā kalpanetyuktaṃ darśanāddhetusaṃbhavam |

vikalpadvayanirmuktaṃ niṣpannaṃ syāttadeva hi || 378 ||

kṣetraṃ buddhāśca nirmāṇā ekaṃ yānaṃ trayaṃ tathā |

na nirvāṇamahaṃ sarve śūnyā utpattivarjitāḥ || 379 ||

ṣaṭtriṃśadbuddhabhedāśca daśa bhedāḥ pṛthakpṛthak |

sattvānāṃ cittasaṃtānā ete kṣetrāṇyabhājanam || 380 ||

yathā hi kalpitaṃ bhāvaṃ khyāyate citradarśanam |

na hyasti citratā tatra buddhadharmaṃ tathā jagat || 381 ||

dharmabuddho bhavedbuddhaḥ śeṣā vai tasya nirmitāḥ |

sattvāḥ svabījasaṃtānaṃ paśyante buddhadarśanaiḥ || 382 ||

bhrāntinimittasaṃbandhādvikalpaḥ saṃpravartate |

vikalpā tathatā nānyā na nimittā vikalpanā || 383 ||

svābhāvikaśca saṃbhogo nirmitaṃ pañcanirmitam |

ṣaṭtriṃśakaṃ buddhagaṇaṃ buddhaḥ svābhāviko bhavet || 384 ||

nīle rakte'tha lavaṇe śaṅkhe kṣīre ca śārkare |

kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 385 ||

na cānye na ca nānanye taraṃgā hyudadhāviva |

vijñānāni tathā sapta cittena saha saṃyutā || 386 ||

udadheḥ pariṇāmo'sau taraṃgāṇāṃ vicitratā |

ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate || 387 ||

cittaṃ manaśca vijñānaṃ lakṣaṇārthaṃ prakalpyate |

abhinnalakṣaṇānyaṣṭau na ca lakṣyaṃ na lakṣaṇam || 388 ||

udadheśca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |

vijñānānāṃ tathā citte pariṇāmo na labhyate || 389 ||

cittena cīyate karma manasā ca vicīyate |

vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ || 390 ||

nīlaraktaprakāra hi vijñānaṃ khyāyate nṛṇām |

taraṃgacittasādharmyaṃ vada kasmānmahāmune || 391 ||

nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate |

vṛttiśca varṇyate citte lakṣaṇārthaṃ hi bāliśāḥ || 392 ||

na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam |

grāhye sati hi vai grāhastaraṃgaiḥ saha sādhyate || 393 ||

dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |

tenāsya dṛśyate vṛttistaraṃgaiḥ sahasādṛśā || 394 ||

uadadhistaraṃgabhāvena nṛtyamāno vibhāvyate |

ālayasya tathā vṛttiḥ kasmādbuddhyā na gṛhyate || 395 ||

bālānāṃ buddhivaikalyādālayaṃ hyudadheryathā |

taraṃgavṛttisādharmyā dṛṣṭāntenopanīyate || 396 ||

udeti bhāskaro yadvatsamaṃ hīnottame jane |

tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān || 397 ||

kṛtvā dharmeṣvavasthānaṃ kasmāttattvaṃ na bhāṣase |

bhāṣase yadi tattvaṃ vai tattvaṃ citte na vidyate || 398 ||

udadheryathā taraṃgāṇi darpaṇe supine yathā |

dṛśyante yugapatkāle tathā cittaṃ svagocare |

vaikalyādviṣayāṇāṃ hi kramavṛttyā pravartate || 399 ||

vijñānena vijānāti manasā manyate punaḥ |

pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite || 400 ||

citrācāryo yathā kaściccitrāntevāsiko'pi vā |

citrārthe nāmayedraṅgaṃ deśanāpi tathā mama || 401 ||

raṅge na vidyate citraṃ na kuḍye na ca bhājane |

sattvānāṃ karṣaṇārthāya raṅgaiścitraṃ vikalpyate || 402 ||

deśanāvyabhicārī ca tattvaṃ hyakṣaravarjitam |

kṛtvā dharme vyavasthānaṃ tattvaṃ deśemi yoginām || 403 ||

tattvaṃ pratyātmagatikaṃ kalpyakalpanavarjitam |

deśemi jinaputrāṇāṃ bālānāṃ deśanānyathā || 404 ||

vicitrā hi yathā māyā dṛśyate na ca vidyate |

deśanā hi tathā citrā dṛśyate'vyabhicāriṇī || 405 ||

deśanā hi yadanyasya tadanyasyāpyadeśanā |

āture āture yadvadbhiṣagdravyaṃ prayacchati |

buddhā hi tadvatsattvānāṃ cittamātraṃ vadanti te || 406 ||

bāhyavāsanabījena vikalpaḥ saṃpravartate |

tantraṃ hi yena gṛhṇāti yadgṛhṇāti sa kalpitam || 407 ||

bāhyamālambanaṃ gṛhyaṃ cittaṃ cāśritya jāyate |

dvidhā pravartate bhrāntistṛtīyaṃ nāsti kāraṇam || 408 ||

yasmācca jāyate bhrāntiryadāśritya ca jāyate |

ṣaḍdvādaśāṣṭādaśakaṃ cittameva vadāmyaham || 409 ||

svabījagrāhyasaṃbandhādātmagrāhaḥ prahīyate |

cittakalpāvatāreṇa dharmagrāhaḥ prahīyate || 410 ||

yattu ālayavijñānaṃ tadvijñānaṃ pravartate |

ādhyātmikaṃ hyāyatanaṃ bhavedbāhyaṃ yadābhayā || 411 ||

nakṣatrakeśagrahaṇaṃ svapnarūpaṃ yathābudhaiḥ |

saṃskṛtāsaṃskṛtaṃ nityaṃ kalpyate na ca vidyate || 412 ||

gandharvanagaraṃ māyā mṛgatṛṣṇāmbhasāṃ yathā |

asanto vā vidṛśyante paratantraṃ tathā bhavet || 413 ||

ātmendriyopacāraṃ hi tricitte deśayāmyaham |

cittaṃ manaśca vijñānaṃ svalakṣaṇavisaṃyutā || 414 ||

cittaṃ manaśca vijñānaṃ nairātmyaṃ syāddvayaṃ tathā |

pañca dharmāḥ svabhāvā hi buddhānāṃ gocaro hyayam || 415 ||

lakṣaṇena bhavetrīṇī ekaṃ vāsanahetukāḥ |

raṅgaṃ hi yathāpyekaṃ kuḍye citraṃ vidṛśyate || 416 ||

nairātmyamadvayaṃ cittaṃ manovijñānameva ca |

pañca dharmāḥ svabhāvā hi mama gotre na santi te || 417 ||

cittalakṣaṇanirmuktaṃ vijñānamanavarjitam |

dharmasvabhāvavirahaṃ gotraṃ tāthāgataṃ labhet || 418 ||

kāyena vācā manasā na tatra kriyate śubham |

gotraṃ tāthāgataṃ śuddhaṃ samudācāravarjitam || 419 ||

abhijñairvaśitaiḥ śuddhaṃ samādhibalamaṇḍitam |

kāyaṃ manomayaṃ cittaṃ gotraṃ tāthāgataṃ śubham || 420 ||

pratyātmavedyaṃ hyamalaṃ hetulakṣaṇavarjitam |

aṣṭamī buddhabhūmiśca gotraṃ tāthāgataṃ bhavet || 421 ||

dūraṃgamā sādhumatī dharmameghā tathāgatī |

etaddhi gotraṃ buddhānāṃ śeṣā yānadvayāvahā || 422 ||

sattvasaṃtānabhedena lakṣaṇārthaṃ ca bāliśām |

deśyante bhūmayaḥ sapta buddhaiścittavaśaṃ gatāḥ || 423 ||

vākkāyacittadauṣṭhulyaṃ saptamyāṃ na pravartate |

aṣṭamyāṃ hyāśrayastasya svapnaughasamasādṛśaḥ || 424 ||

bhūmyaṣṭamyāṃ ca pañcamyāṃ śilpavidyākalāgamam |

kurvanti jinaputrā vai nṛpatvaṃ ca bhavālaye || 425 ||

utpādamatha notpādaṃ śūnyāśūnyaṃ na kalpayet |

svabhāvamasvabhāvatvaṃ cittamātre na vidyate || 426 ||

idaṃ tathyamidaṃ tathyamidaṃ mithyā vikalpayet |

pratyekaśrāvakāṇāṃ ca deśanā na jinaurasām || 427 ||

saccāsacca sato naiva kṣaṇikaṃ lakṣaṇaṃ na vai |

prajñaptidravyasannaiva cittamātre na vidyate || 428 ||

bhāvā vidyanti saṃvṛtyā paramārthe na bhāvakāḥ |

niḥsvabhāveṣu yā bhrāntistatsatyaṃ saṃvṛtirbhavet || 429 ||

asatsu sarvadharmeṣu prajñaptiḥ kriyate mayā |

abhilāpo vyavahāraśca bālānāṃ tattvavarjitaḥ || 430 ||

abhilāpasaṃbhavo bhāvo vidyate hyarthagocaraḥ |

abhilāpasaṃbhavo bhāvo dṛṣṭvā vai nāsti vidyate || 431 ||

kuḍyābhāve yathā citraṃ chāyāyāṃ sthāṇuvarjite |

ālayaṃ tu tathā śuddhaṃ taraṃge na virājate || 432 ||

naṭavattiṣṭhate cittaṃ mano vidūṣasādṛśam |

vijñānapañcakaiḥ sārdhaṃ dṛśyaṃ kalpati raṅgavat || 433 ||

deśanādharmaniṣyando yacca niṣyandanirmitam |

buddhā hyete bhavetpaurāḥ śeṣā nirmāṇavigrahāḥ || 434 ||

dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyātpramuhyate |

dehabhogapratiṣṭhānamālayaṃ khyāyate nṛṇām || 435 ||

cittaṃ manaśca vijñānaṃ svabhāvaṃ dharmapañcakam |

nairātmyaṃ dvitayaṃ śuddhaṃ prabhāṣante vināyakāḥ || 436 ||

tārkikāṇāmaviṣayaṃ śrāvakāṇāṃ na caiva hi |

yaṃ deśayanti vai nāthā pratyātmagatigocaram || 437 ||

dīrghahrasvādisaṃbaddhamanyonyataḥ pravartate |

astitvasādhakā nāsti asti nāstitvasādhakam || 438 ||

aṇuśo vibhajya dravyaṃ na vai rūpaṃ vikalpayet |

cittamātravyavasthānaṃ kudṛṣṭyā na prasīdati || 439 ||

mā śūnyatāṃ vikalpetha māśūnyamiti vā punaḥ |

nāstyasti kalpanaiveyaṃ kalpyamarthaṃ na vidyate || 440 ||

guṇāṇudravyasaṃghātai rūpaṃ bālairvikalpyate |

ekaikamaṇuśo nāsti ato'pyarthaṃ na vidyate || 441 ||

svacittaṃ dṛśyasaṃsthānaṃ bahirdhā khyāyate nṛṇām |

bāhyaṃ na vidyate dṛśyamato'pyarthaṃ na vidyate || 442 ||

citraṃ keśoṇḍukaṃ māyāṃ svapna gandharvameva ca |

alātaṃ mṛgatṛṣṇā ca asantaṃ khyāyate nṛṇām || 443 ||

nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā |

anādidoṣasaṃbaddhā bālāḥ kalpenti mohitāḥ || 444 ||

yānavyavasthā naivāsti yānamekaṃ vadāmyaham |

parikarṣaṇārthaṃ bālānāṃ yānabhedaṃ vadāmyaham || 445 ||

vimuktayastathā tisro dharmanairātmyameva ca |

samatājñānakleśākhyā vimuktyā te vivarjitāḥ || 446 ||

yathā hi kāṣṭhamudadhau taraṃgairvipravāhyate |

tathā ca śrāvako mūḍho lakṣaṇena pravāhyate || 447 ||

niṣṭhāgatirna tattasyā na ca bhūyo nivartate |

samādhikāyaṃ saṃprāpya ā kalpānna prabudhyate || 448 ||

vāsanākleśasaṃbaddhā paryutthānairvisaṃyutāḥ |

samādhimadamattāste dhātau tiṣṭhantyanāsrave || 449 ||

yathā hi mattaḥ puruṣo madyābhāvādvibudhyate |

tathā te buddhadharmākhyaṃ kāyaṃ prāpsyanti māmakam || 450 ||

paṅkamagno yathā hastī itastato na dhāvati |

samādhimadamagnā vai tathā tiṣṭhanti śrāvakāḥ || 451 ||

adhiṣṭhānaṃ narendrāṇāṃ praṇīdhānairviśodhitam |

abhiṣekasamādhyādyaṃ prathamā daśamī ca vai || 452 ||

ākāśaṃ śaśaśṛṅgaṃ ca vandhyāyāḥ putra eva ca |

asantaścābhilapyante tathā bhāveṣu kalpanā || 453 ||

vāsanāhetukaṃ lokaṃ nāsanna sadasatkvacit |

ye paśyanti vimucyante dharmanairātmyakovidāḥ || 454 ||

svabhāvakalpitaṃ nāma parabhāvaśca tantrajaḥ |

niṣpannaṃ tathatetyuktaṃ sūtre sūtre sadā mayā || 455 ||

vyañjanaṃ padakāyaṃ ca nāma cāpi viśeṣataḥ |

bālāḥ sajanti durmedhā yathā paṅke mahāgajāḥ || 456 ||

devayānaṃ brahmayānaṃ śrāvakīyaṃ tathaiva ca |

tāthāgataṃ ca pratyekaṃ yānānyetān vadāmyaham || 457 ||

yānānāṃ nāsti vai niṣṭhā yāvaccittaṃ pravartate |

citte tu vai parāvṛtte na yānaṃ na ca yāyinaḥ || 458 ||

cittaṃ vikalpo vijñaptirmano vijñānameva ca |

ālayaṃ tribhavaśceṣṭā ete cittasya paryayāḥ || 459 ||

āyuruṣmātha vijñānamālayo jīvitendriyam |

manaśca manavijñānaṃ vikalpasya viśeṣaṇam || 460 ||

cittena dhāryate kāyo mano manyati vai sadā |

vijñānaṃ cittaviṣayaṃ vijñānaiḥ saha chindati || 561 ||

tṛṣṇā hi mātā ityuktā avidyā ca tathā pitā |

viṣayāvabodhādvijñānaṃ buddha ityupadiśyate || 462 ||

arhanto hyanuśayāḥ skandhāḥ saṃghaḥ skandhakapañcakaḥ |

nirantarāntaracchedātkarma hyānantaraṃ bhavet || 463 ||

nairātmyasya dvayaṃ kleśāstathaivāvaraṇadvayam |

acintyapariṇāminyāścyuterlābhāstathāgatāḥ || 464 ||

siddhāntaśca nayaścāpi pratyātmaṃ śāsanaṃ ca vai |

ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ | 465 ||

na bhāvo vidyate satyaṃ yathā bālairvikalpyate |

abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ || 466 ||

utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ |

dṛṣṭidvayaṃ prapuṣṇanti na ca jānanti pratyayān || 467 ||

ekameva bhavetsatyaṃ nirvāṇaṃ manavarjitam |

kadalīsvapnamāyābhaṃ lokaṃ paśyedvikalpitam || 468 ||

rāgo na vidyate dveṣo mohaścāpi na pudgalaḥ |

tṛṣṇāyā hyuditāḥ skandhā vidyante svapnasādṛśāḥ || 469 ||

yasyāṃ ca rātryāṃ dhigamo yasyāṃ ca parinirvṛtaḥ |

etasminnantare nāsti mayā kiṃcitprakāśitam || 470 ||

pratyātmadharmasthititāṃ saṃdhāya kathitaṃ mayā |

taiśca buddhairmayā caiva na ca kiṃcidviśeṣitam || 471 ||

dravyavadvidyate hyātmā skandhā lakṣaṇavarjitāḥ |

skandhā vidyanti bhāvena ātmā teṣu na vidyate || 472 ||

pratipattiṃ vibhāvanto kleśairmānuṣasaṃgamaiḥ |

mucyate sarvaduḥkhebhyaḥ svacittaṃ paśyato jagat || 473 ||

kāraṇaiḥ pratyayaiścāpi yeṣāṃ lokaḥ pravartate |

cātuṣkoṭikayā yukto na te mannayakovidāḥ || 474 ||

sadasanna jāyate loko nāsanna sadasatkvacit |

pratyayaiḥ kāraṇaiścāpi kathaṃ bālairvikalpyate || 475 ||

na sannāsanna sadasadyadā lokaṃ prapaśyati |

tadā vyāvartate cittaṃ nairātmyaṃ cādhigacchati || 476 ||

anutpannāḥ sarvabhāvā yasmātpratyayasaṃbhavāḥ |

kāryaṃ hi pratyayāḥ sarve na kāryājjāyate bhavaḥ || 477 ||

kāryaṃ na jāyate kāryaṃ dvitvaṃ kārye prasajyate |

na ca dvitvaprasaṅgena kāryābhāvopalabhyate || 478 ||

ālambālambavigataṃ yadā paśyati saṃskṛtam |

nimittaṃ cittamātraṃ hi cittamātraṃ vadāmyaham || 479 ||

mātrāsvabhāvasaṃsthānaṃ pratyayairbhāvavarjitam |

niṣṭhābhāvaparaṃ brahma etāṃ mātrāṃ vadāmyaham || 480 ||

prajñaptisatyato hyātmā dravyaḥ sa hi na vidyate |

skandhānāṃ skandhatā tadvatprajñaptyā na tu dravyataḥ || 481 ||

caturvidhā vai samatā lakṣaṇaṃ hetubhājanam |

nairātmyasamatā caiva caturthā yogayoginām || 482 ||

vyāvṛttiḥ sarvadṛṣṭīnāṃ kalpyakalpanavarjitā |

anupalambho hyajātiśca cittamātraṃ vadāmyaham || 483 ||

na bhāvaṃ nāpi cābhāvaṃ bhāvābhāvavivarjitam |

tathatā cittanirmuktaṃ cittamātraṃ vadāmyaham || 484 ||

tathatā śūnyatā koṭī nirvāṇaṃ dharmadhātukam |

kāyaṃ manomayaṃ cittaṃ cittamātraṃ vadāmyaham || 485 ||

vikalpavāsanābaddhaṃ vicitraṃ cittasaṃbhavam |

bahirdhā jāyate nṝṇāṃ cittamātraṃ hi laukikam || 486 ||

dṛśyaṃ na vidyate bāhyaṃ cittacitraṃ vidṛśyate |

dehabhogapratiṣṭhābhaṃ cittamātraṃ vadāmyaham || 487 ||

śrāvakāṇāṃ kṣayajñānaṃ buddhānāṃ janmasaṃbhavam |

pratyekajinaputrāṇāṃ asaṃkleśātpravartate || 488 ||

bahirdhā nāsti vai rūpaṃ svacittaṃ dṛśyate bahiḥ |

anavabodhātsvacittasya bālāḥ kalpenti saṃskṛtam || 489 ||

bāhyamarthamajānānaiḥ svacittacitradarśanam |

hetubhirvāryate mūḍhaiścātuṣkoṭikayojitaiḥ || 490 ||

na hetavo na koṭyo vai dṛṣṭāntāvayavāni ca |

svacittaṃ hyarthasaṃkrāntaṃ yadi jānanti paṇḍitāḥ || 491 ||

vikalpairna vikalpeta yadvikalpitalakṣaṇam |

kalpitaṃ ca samāśritya vikalpaḥ saṃpravartate || 492 ||

anyonyābhinnasaṃbandhādekavāsanahetukāḥ |

āgantukatvāttaddvayorna cittaṃ jāyate nṛṇām || 493 ||

vikalpaṃ cittacaittārthī tribhave ca pratiṣṭhitāḥ |

yadarthābhāḥ pravartante svabhāvakalpito hi saḥ || 494 ||

ābhāsabījasaṃyogāddvādaśāyatanāni vai |

āśrayālambyasaṃyogātprakriyā varṇyate mayā || 495 ||

yathā hi darpaṇe bimbaṃ keśoṇḍustimirasya vā |

tathā hi vāsanaiśchannaṃ cittaṃ paśyanti bāliśāḥ || 496 ||

svavikalpakalpite hyarthe vikalpaḥ saṃpravartate |

artho na vidyate bāhyo yathā tīrthyairvikalpyate || 497 ||

rajjuṃ yathā hyajānānāḥ sarpaṃ gṛhṇanti bāliśāḥ |

svacittārthamajānānā hyarthaṃ kalpenti bāhiram || 498 ||

tathā hi rajjuṃ rajjutve ekatvānyatvavarjitam |

kiṃ tu svacittadoṣo'yaṃ yena rajjurvikalpyate || 499 ||

na hi yo yena bhāvena kalpyamāno na lakṣyate |

na tannāstyavagantavyaṃ dharmāṇāmeṣa dharmatā || 500 ||

astitvapūrvakaṃ nāsti asti nāstitvapūrvakam |

ato nāsti na gantavyaṃ astitvaṃ na ca kalpayet || 501 ||

kalpitaṃ kalpyamānaṃ hi yadidaṃ na tadātmakam |

anātmakaṃ kathaṃ dṛṣṭvā vikalpaḥ saṃpravartate || 502 ||

rūpaṃ rūpātmanā nāsti tathā ghaṭapaṭādayaḥ |

avidyamāne dṛśye tu vikalpastena jāyate || 503 ||

vikalpaste yadi bhrāntāvanādimati saṃskṛte |

bhāvānāṃ bhāvatā kena bhrāmitā brūhi me mune || 504 ||

bhāvānāṃ bhāvatā nāsti cittamātraṃ ca dṛśyate |

apaśyamānaḥ svacittaṃ vikalpaḥ saṃpravartate || 505 ||

kalpitaṃ yadi vai nāsti yathā kalpati bāliśaḥ |

anyathā vidyate cāsau na ca buddhyāvagamyate || 506 ||

āryāṇāṃ yadi vā so'sti nāsau bālairvikalpitaḥ |

āryāṇāmatha mithyāsau āryā bālaiḥ samaṃ gatāḥ || 507 ||

āryāṇāṃ nāsti vai bhrāntiryasmāccittaṃ viśodhitam |

aśuddhacittasaṃtānā bālāḥ kalpenti kalpitam || 508 ||

mātā yathā hi putrasya ākāśātphalamānayet |

etaddhi putra mā kranda gṛhṇa citramidaṃ phalam || 509 ||

tathāhaṃ sarvasattvānāṃ vicitraiḥ kalpitaiḥ phalaiḥ |

pralobhya deśemi nayaṃ sadasatpakṣavarjitam || 510 ||

abhūtvā yasya vai bhāvaḥ pratyayairna ca saṃkulaḥ |

ajātapūrvaṃ tajjātamalabdhātmakameva ca || 511 ||

alabdhātmakaṃ hyajātaṃ ca pratyayairna vinā kvacit |

utpannamapi te bhāvo pratyayairna vinā kvacit || 512 ||

evaṃ samāsataḥ paśyan nāsanna sadasatkvacit |

pratyayairjāyate bhūtamavikalpyaṃ hi paṇḍitaiḥ || 513 ||

ekatvānyatvakathāḥ kutīrthyāḥ kurvanti bāliśāḥ |

pratyayairna ca jānanti māyāsvapnopamaṃ jagat || 514 ||

abhidhānaviṣayaṃ yānaṃ mahāyānamanuttaram |

arthaṃ sunītaṃ hi mayā na ca budhyanti bāliśāḥ || 515 ||

mātsaryairye praṇītāni śrāvakaistīrthakaistathā |

vyabhicaranti te hyarthaṃ yasmāttarkeṇa deśitāḥ || 516 ||

lakṣaṇaṃ bhāva saṃsthānaṃ nāma caiva caturvidham |

etadālambanīkṛtya kalpanā saṃpravartate || 517 ||

ekadhā bahudhā ye tu brahmakāyavaśaṃgatāḥ |

somabhāskarayorbhāvā ye nāśenti na te sutāḥ || 518 ||

āryadarśanasaṃpannā yathābhūtagatiṃgatāḥ |

saṃjñāvivartakuśalā vijñāne ca paraṃgatāḥ || 519 ||

eṣā hi mudrā muktānāṃ putrāṇāṃ mama śāsane |

bhāvābhāvavinirmuktā gatyāgativivarjitā || 520 ||

vyāvṛtte rūpavijñāne yadi karma vinaśyati |

nityānityaṃ na prāpnoti saṃsāraśca na vidyate || 521 ||

vinirvṛttikāle pradhvastaṃ rūpaṃ deśānnivartate |

nāstyastidoṣanirmuktaṃ karma tiṣṭhati ālaye || 522 ||

pradhvaṃsi patitaṃ rūpaṃ vijñānaṃ ca bhavālaye |

rūpavijñānasaṃbaddhaṃ na ca karma vinaśyati || 523 ||

atha taiḥ saha saṃbaddhaṃ karma vai dhvasyate nṛṇām |

dhvaste tu karmasaṃbandhe na saṃsṛtirna nirvṛtiḥ || 524 ||

atha dhvastamapi taiḥ sārdhaṃ saṃsāre yadi jāyate |

rūpaṃ ca tena saṃbaddhamabhinnatvādbhaviṣyati || 525 ||

nābhinnaṃ na ca vai bhinnaṃ cittaṃ rūpaṃ vikalpanāt |

pradhvaṃso nāsti bhāvānāṃ sadasatpakṣavarjanāt || 526 ||

kalpitaḥ paratantraśca anyonyābhinnalakṣaṇāt |

rūpe hyanityatā yadvadanyonyajanakāśca vai || 527 ||

anyo'nanyavinirmuktaṃḥ kalpito nāvadhāryate |

nāstyasti kathaṃ bhavati rūpe cānityatā yathā || 528 ||

kalpitena sudṛṣṭena paratantro na jāyate |

paratantreṇa dṛṣṭena kalpitastathatā bhavet || 529 ||

kalpitaṃ hi vināśete mama netrī vinaśyate |

samāropāpavādaṃ ca kurvate mama śāsane || 530 ||

evaṃvidhā yadā yasmin kāle syurdharmadūṣakāḥ |

sarve ca te hyasaṃkathyā mama netrīvināśakāḥ || 531 ||

anālapyāśca vidvadbhirbhikṣukāryaṃ ca varjayet |

kalpitaṃ yatra nāśenti samāropāpavādinaḥ || 532 ||

keśoṇḍukamāyābhaṃ svapnagandharvasādṛśam |

marīcyābhadṛśakalpo yeṣāṃ nāstyastidarśanāt || 533 ||

nāsau śikṣati buddhānāṃ yasteṣāṃ saṃgrahe caret |

dvayāntapatitā hyete anyeṣāṃ ca vināśakāḥ || 534 ||

viviktaṃ kalpitaṃ bhāvaṃ ye tu paśyanti yoginaḥ |

bhāvābhāvavinirmuktaṃ teṣāṃ vai saṃgrahe caret || 535 ||

ākarā hi yathā loke suvarṇamaṇimuktijāḥ |

akarmahetukāścitrā upajīvyāśca bāliśām || 536 ||

tathā hi sattvagotrāṇi citrā vai karmavarjitā |

dṛśyābhāvānna karmāsti na ca vai karmajā gatiḥ || 537 ||

bhāvānāṃ bhāvatā nāsti yathā tvāryairvibhāvyate |

kiṃ tu vidyanti vai bhāvā yathā bālairvikalpitāḥ || 538 ||

yadi bhāvā va vidyante yathā bālairvikalpitāḥ |

asatsu sattvabhāveṣu saṃkleśo nāsti kasyacit || 539 ||

bhāvavaicitryasaṃkleśātsaṃsāraṃ indriyopagaḥ |

ajñānatṛṣṇāsaṃbaddhaḥ pravartate śarīriṇām || 540 ||

yeṣāṃ tu bhāvo vai nāsti yathā bālairvikalpitaḥ |

teṣāṃ na vidyate vṛttirindriyāṇāṃ na yoginaḥ || 541 ||

yadi bhāvā na vidyante bhāvasaṃsārahetavaḥ |

ayaṃ tena bhavenmokṣo bālānāṃ kriyavarjitaḥ || 542 ||

bālāryāṇāṃ viśeṣaste bhāvābhāvātkathaṃ bhavet |

āryāṇāṃ nāsti vai bhāvo vimokṣatrayacāriṇām || 543 ||

skandhāśca pudgalā dharmāḥ svasāmānyā alakṣaṇāḥ |

pratyayānīndriyāścaiva śrāvakāṇāṃ vadāmyaham || 544 ||

ahetucittamātraṃ tu vibhūti bhūmayastathā |

pratyātmatathatāṃ śuddhāṃ deśayāmi jinaurasām || 545 ||

bhaviṣyantyanāgate kāle mama śāsanadūṣakāḥ |

kāṣāyavāsovasanāḥ sadasatkāryavādinaḥ || 546 ||

asantaḥ pratyayairbhāvā vidyante hyāryagocaram |

kalpito nāsti vai bhāvaḥ kalpayiṣyanti tārkikāḥ || 547 ||

bhaviṣyantyanāgate kāle kaṇabhugbālajātikāḥ |

asatkāryavādadurdṛṣṭyā janatāṃ nāśayanti ca || 548 ||

aṇubhyo jagadutpannamaṇavaścāpyahetukāḥ |

nava dravyāṇi nityāni kudṛṣṭyā deśayiṣyati || 549 ||

dravyairārabhyate dravyaṃ guṇaiścaiva guṇāstathā |

bhāvānāṃ bhāvatāmanyāṃ satīṃ vai nāśayiṣyati || 550 ||

ādimān hi bhavelloko yadyabhūtvā pravartate |

pūrvā ca koṭirnaivāsti saṃsārasya vadāmyaham || 551 ||

tribhavaḥ sarvasaṃkhyātaṃ yadyabhūtvā pravartate |

śvānoṣṭrakharaśṛṅgāṇāmutpattiḥ syānna saṃśayaḥ || 552 ||

yadyabhūtvā bhaveccakṣū rūpaṃ vijñānameva ca |

kaṭamukuṭapaṭādyānāṃ mṛtpiṇḍātsaṃbhavo bhavet || 553 ||

paṭaiśca vai kaṭo nāsti paṭo vai vīraṇaistathā |

eka ekatrā saṃbhūtaḥ pratyayaiḥ kiṃ na jāyate || 554 ||

tajjīvaṃ taccharīraṃ ca yaccābhūtvā pravartate |

paravādā hyamī sarve mayā ca samudāhṛtāḥ || 555 ||

uccārya pūrvapakṣaṃ ca matisteṣāṃ nivāryate |

nivārya tu matisteṣāṃ svapakṣaṃ deśayāmyaham || 556 ||

atorthaṃ tīrthavādānāṃ kṛtamuccāraṇaṃ mayā |

mā me śiṣyagaṇo mūḍhaḥ sadasatpakṣamāśrayet || 557 ||

pradhānājjagadutpannaṃ kapilāṅgo'pi durmatiḥ |

śiṣyebhyaḥ saṃprakāśeti guṇānāṃ ca vikāritā || 558 ||

na bhūtaṃ nāpi cābhūtaṃ pratyayairna ca pratyayāḥ |

pratyayānāmasadbhāvādabhūtaṃ na pravartate || 559 ||

sadasatpakṣavigato hetupratyayavarjitaḥ |

utpādabhaṅgarahitaḥ svapakṣo lakṣyavarjitaḥ || 560 ||

māyāsvapnopamaṃ lokaṃ hetupratyayavarjitam |

ahetukaṃ sadā paśyan vikalpo na pravartate || 561 ||

gandharvamṛgatṛṣṇābhaṃ keśoṇḍukanibhaṃ sadā |

sadasatpakṣavigataṃ hetupratyayavarjitam |

ahetukaṃ bhavaṃ paśyaṃścittadhārā viśudhyate || 562 ||

vastu na vidyate paśyaṃścittamātraṃ na vidyate |

avastukaṃ kathaṃ cittaṃ cittamātraṃ na yujyate || 563 ||

vastumālambanīkṛtya cittaṃ saṃjāyate nṛṇām |

ahetukaṃ kathaṃ cittaṃ cittamātraṃ na yujyate || 564 ||

tathatā cittamātraṃ ca āryavastunayasya tu |

vidyante na ca vidyante na te mannayakovidāḥ || 565 ||

grāhyagrāhakabhāvena yadi cittaṃ pravartate |

etaddhi laukikaṃ cittaṃ cittamātraṃ na yujyate || 566 ||

dehabhogapratiṣṭhābhaṃ svapnavajjāyate yadi |

dvicittatā prasajyeta na ca cittaṃ dvilakṣaṇam || 567 ||

svadhāraṃ hi yathā khaḍgaṃ svāgraṃ vai aṅguliryathā |

na chindate na spṛśate tathā cittaṃ svadarśane || 568 ||

na paraṃ na ca vai tantraṃ kalpitaṃ vastumeva ca |

pañca dharmā dvicittaṃ ca nirābhāse na santi vai || 569 ||

utpādakaṃ ca utpādyaṃ dvividhaṃ bhāvalakṣaṇam |

utpādakaṃ hi saṃdhāya naiḥsvabhāvyaṃ vadāmyaham || 570 ||

atha vaicitryasaṃsthāne kalpā ca yadi jāyate |

ākāśe śaśaśṛṅge ca arthābhāsaṃ bhaviṣyati || 571 ||

arthābhāsaṃ bhaveccittaṃ tadarthaḥ syādakalpitaḥ |

na ca vai kalpito hyarthaścittādanyo'bhilapyate || 572 ||

anādimati saṃsāre artho vai nāsti kutracit |

apuṣṭaṃ hi kathaṃ cittamarthābhāsaṃ pravartate || 573 ||

yadyabhāvena puṣṭiḥ syācchaśaśṛṅge'pi tadbhavet |

na cābhāvena vai puṣṭo vikalpaḥ saṃpravartate || 574 ||

yathāpi dānīṃ naivāsti tathā pūrve'pi nāstyasau |

anarthe arthasaṃbaddhaṃ kathaṃ cittaṃ pravartate || 575 ||

tathatā śūnyatā koṭirnirvāṇaṃ dharmadhātukam |

anutpādaśca dharmāṇāṃ svabhāvaḥ pāramārthikaḥ || 576 ||

nāstyastipatitā bālā hetupratyayakalpanaiḥ |

ahetukamanutpannaṃ bhavaṃ vai aprajānataḥ || 577 ||

cittaṃ khyāti na dṛśyo'sti viśeṣo'nādihetukaḥ |

anādāvapi nāstyartho viśeṣaḥ kena jāyate || 578 ||

yadyabhāvena puṣṭiḥ syāddaridro dhanavān bhavet |

arthābhāve kathaṃ cittaṃ jāyate brūhi me mune || 579 ||

ahetukamidaṃ sarvaṃ na cittaṃ na ca gocaraḥ |

na ca vai puṣyate cittaṃ tribhavaṃ kriyavarjitam || 580 ||

utpādavinivṛttyarthamanutpādaprasādhanam |

ahetuvādaṃ deśemi na ca bālairvibhāvyate |

anutpannamidaṃ sarvaṃ na ca bhāvā na santi ca || 581 ||

gandharvasvapnamāyākhyā bhāvā vidyantyahetukāḥ |

anutpannān svabhāvāṃśca śūnyāḥ kena vadāsi me || 582 ||

samavāyavinirmukto yadā bhāvo na dṛśyate |

tadā śūnyamanutpannamasvabhāvaṃ vadāmyaham || 583 ||

svapnakeśoṇḍukaṃ māyā gandharva mṛgatṛṣṇikā |

ahetukā pi dṛśyante tathā lokavicitratā || 584 ||

samavāyastathaivaiko dṛśyābhāvānna vidyate |

na tu tīrthyadṛṣṭyā pralayo samavāyo na vidyate || 585 ||

vigṛhyāhetuvādena anutpādaṃ prasādhayet |

anutpādaiḥ prasādhyante mama netrī na naśyati || 586 ||

ahetuvādairdeśyante tīrthyānāṃ jāyate bhayam |

kathaṃ kena kutaḥ kutra saṃbhavo'hetuko bhavet || 587 ||

nāhetukamahetutvaṃ yadā paśyanti paṇḍitāḥ |

tadā vyāvartate dṛṣṭirbhaṅgotpādānuvādinī || 588 ||

kimabhāvo hyanutpāda utpādotpattilakṣaṇam |

atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 589 ||

na ca bhāvo hyanutpādo na ca pratyayalakṣaṇam |

na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 590 ||

yatra śrāvakabuddhānāṃ tīrthyānāṃ ca agocaraḥ |

saptabhūmigatānāṃ ca tadanutpādalakṣaṇam || 591 ||

hetupratyayavyāvṛttiṃ kāraṇasya niṣedhanam |

cittamātravyavasthānamanutpādaṃ vadāmyaham || 592 ||

ahetuvṛttiṃ bhāvānāṃ kalpyakalpavivarjitām |

sadasatpakṣanirmuktamanutpādaṃ vadāmyaham || 593 ||

cittadṛśyavinirmuktaṃ svabhāvadvayavarjitam |

āśrayasya parāvṛttimanutpādaṃ vadāmyaham || 594 ||

na bāhyabhāvaṃ bhāvānāṃ na ca cittaparigraham |

sarvadṛṣṭiprahāṇaṃ yattadanutpādalakṣaṇam || 595 ||

evaṃ śūnyāsvabhāvādyān sarvadharmān vibhāvayet |

na jātu śūnyayā śūnyā kiṃ tvanutpādaśūnyayā || 596 ||

kalāpaḥ pratyayānāṃ hi pravartate nivartate |

kalapācca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 597 ||

bhāvo na vidyate hyanyaḥ kalāpācca pṛthak kvacit |

ekatvena pṛthaktvena yathā tīrthyairvikalpyate || 598 ||

sadasanna jāyate bhāvo nāsanna sadasatkvacit |

anyatra hi kalāpo'yaṃ pravartate nivartate || 599 ||

saṃketamātramevedamanyonyāpekṣasaṃkalāt |

janyamarthaṃ na caivāsti pṛthakpratyayasaṃkalāt || 600 ||

janyābhāvo hyanutpādaḥ tīrthyadoṣavivarjitaḥ |

deśemi saṃkalāmātraṃ na ca bālairvibhāvyate || 601 ||

yasya janyo hi bhāvo'sti saṃkalāyāḥ pṛthak kvacit |

ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 602 ||

pradīpadravyajātīnāṃ vyañjakā saṃkalā bhavet |

yasya bhāvo bhavetkaścitsaṃkalāyāḥ pṛthak kvacit || 603 ||

asvabhāvo hyanutpannaḥ prakṛtyā gaganopamaḥ |

saṃkalāyāḥ pṛthagbhūto yo dharmaḥ kalpito'budhaiḥ || 604 ||

ayamanyamanutpādamāryāṇāṃ prāptidharmatā |

yaśca tasya anutpādaṃ tadanutpādakṣāntiḥ syāt || 605 ||

yadā sarvamimaṃ lokaṃ saṃkalāmeva paśyati |

saṃkalāmātramevedaṃ tadā cittaṃ samādhyate || 606 ||

ajñānatṛṣṇākarmādi saṃkalādhyātmikā bhavet |

khajamṛddaṇḍacakrādi bījabhūtādi bāhiram || 607 ||

parato yasya vai bhāvaḥ pratyayairjāyate kvacit |

na saṃkalāmātramevedaṃ na te yuktyāgame sthitāḥ || 608 ||

yadi janyo na bhāvo'sti syādbuddhiḥ kasya pratyayāt |

anyonyapratyayā hyete te tena pratyayāḥ smṛtāḥ || 609 ||

uṣṇadravacalakaṭhinā bālairdharmā vikalpitāḥ |

kalāpo'yaṃ na dharmo'sti ato vai niḥsvabhāvatā || 610 ||

vaidyā yathāturavaśātkriyābhedaṃ prakurvate |

na tu śāstrasya bhedo'sti doṣabhedastu vidyate || 611 ||

tathāhaṃ sattvasaṃtāne kleśadoṣaiḥ sudūṣitaiḥ |

indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi bāliśān || 612 ||

na kleśendriyabhedena śāsanaṃ bhidyate mama |

ekameva bhavedyānaṃ mārgamaṣṭāṅgikaṃ śivam || 613 ||

ghaṭapaṭamukuṭaviṣāṇahetukaśaśaviṣāṇānāstitvam |

yaddhetusamutpannaṃ sa ca nāsti te'vagantavyam || 614 ||

astitvasādhakaṃ nāsti nāsti nāsti na yujyate |

astitvaṃ nāstyapekṣyaṃ hi anyonyāpekṣakāraṇam || 615 ||

kiṃcidāśritya punaḥ kiṃcitkhyāyate yasya vai matam |

ahetukaṃ yadāśritya kiṃciccāhetukaṃ na tu || 616 ||

atha tadanyamāśritya tadapyanyasya khyāyate |

anavasthā prasajyeta kiṃcicca kiṃ ca no bhavet || 617 ||

āśritya parṇakāṣṭhādīn yathā māyā prasajyate |

vastu tadvatsamāśritya vaicitryaṃ khyāyate nṛṇām || 618 ||

māyājālaṃ na parṇāni na kāṣṭhaṃ na ca śarkarā |

māyaiva dṛśyate bālairmāyākāreṇa cāśrayam || 619 ||

tathā vastu samāśritya yadi kiṃcidvinaśyati |

dṛśyakāle dvayaṃ nāsti kathaṃ kiṃcidvikalpyate || 620 ||

vikalpairvikalpitaṃ nāsti vikalpaśca na vidyate |

vikalpe hyavidyamāne tu na saṃsṛtirna nirvṛtiḥ || 621 ||

vikalpe hyavidyamāne tu vikalpo na pravartate |

apravṛttiṃ kathaṃ cittaṃ cittamātraṃ na yujyate || 622 ||

anekamatibhinnatvācchāsane nāsti sāratā |

sārābhāvānna mokṣo'sti na ca lokavicitratā || 623 ||

bāhyaṃ na vidyate dṛśyaṃ yathā bālairvikalpyate |

bimbavatkhyāyate cittaṃ vāsanairbhramaṇīkṛtam || 624 ||

sarvabhāvā hyanutpannā asatsadasaṃbhavāḥ |

cittamātramidaṃ sarvaṃ kalpanābhiśca varjitam || 625 ||

bālairbhāvāḥ samākhyātāḥ pratyayairna tu paṇḍitaiḥ |

svabhāvacittanirmuktaścittamāryopagaṃ śivam || 626 ||

sāṃkhyā vaiśeṣikā nagnā viprāḥ pāśupatāstathā |

asatsaddṛṣṭipatitā viviktārthavivarjitāḥ || 627 ||

niḥsvabhāvā hyanutpannāḥ śūnyā māyopamāmalāḥ |

kasyaite deśitā buddhaistvayā ca prativarṇitāḥ || 628 ||

yogināṃ śuddhacittānāṃ dṛṣṭitarkavivarjitāḥ |

buddhā deśenti vai yogaṃ mayā ca prativarṇitāḥ || 629 ||

yadi cittamidaṃ sarvaṃ kasmiṃllokaḥ pratiṣṭhitaḥ |

gamanāgamanaṃ kena dṛśyate bhūtale nṛṇām || 630 ||

śakuniryathā gagane vikalpena samīritaḥ |

apratiṣṭhamanālambyaṃ carate bhūtale yathā || 631 ||

tathā hi dehinaḥ sarve vikalpena samīritāḥ |

svacitte caṃkramante te gagane śukaniryathā || 632 ||

dehabhogapratiṣṭhābhaṃ brūhi cittaṃ pravartate |

ābhā vṛttiḥ kathaṃ kena cittamātraṃ vadāhi me || 633 ||

dehabhogapratiṣṭhāśca ābhā vṛttiśca vāsanaiḥ |

saṃjāyate ayuktānāmābhā vṛttirvikalpanaiḥ || 634 ||

viṣayo vikalpito bhāvaścittaṃ viṣayasaṃbhavam |

dṛśyacittaparijñānādvikalpo na pravartate || 635 ||

nāma nāmni visaṃyuktaṃ yadā paśyati kalpitam |

buddhiboddhavyarahitaṃ saṃskṛtaṃ mucyate tadā || 636 ||

etā buddhirbhavedbodhyaṃ nāma nāmni vibhāvanam |

ye tvanyathāvabudhyante na te buddhā na bodhakāḥ || 637 ||

pañca dharmāḥ svabhāvāśca vijñānānyaṣṭa eva ca |

dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ || 638 ||

yadā buddhiśca boddhavyaṃ viviktaṃ paśyate jagat |

nāsti nāma vikalpaśca tadā nābhipravartate || 339 ||

kriyākṣaravikalpānāṃ nivṛttiścittadarśanāt |

adarśanātsvacittasya vikalpaḥ saṃpravartate || 640 ||

catvāro'rūpiṇaḥ skandhāḥ saṃkhyā teṣāṃ na vidyate |

bhūtairvilakṣaṇai rūpaṃ kathaṃ rūpabahutvatā || 641 ||

lakṣaṇasya parityāgānna bhūtaṃ na ca bhautikam |

athānyalakṣaṇai rūpaṃ kasmātskandhairna jāyate || 642 ||

vimuktāyatanaskandhā yadā paśyatyalakṣaṇāḥ |

tadā nivartate cittaṃ dharmanairātmyadarśanāt || 643 ||

viṣayendriyabhedena vijñānaṃ jāyate'ṣṭadhā |

lakṣaṇena bhavetrīṇi nirābhāse nivartate || 644 ||

ālayaṃ hi manasyātmā ātmīyaṃ jñānameva ca |

pravartate dvayagrāhātparijñānānnivartate || 645 ||

anyānanyavinirmuktaṃ yadā paśyatyasaṃcaram |

tadā dvayaṃ na kalpanti ātmā cātmīyameva ca || 646 ||

apravṛttaṃ na puṣṇāti na ca vijñānakāraṇam |

kāryakāraṇanirmuktaṃ niruddhaṃ na pravartate || 647 ||

vikalpaṃ cittamātraṃ ca lokaṃ kena vadāhi me |

kāraṇaiśca visaṃyuktaṃ lakṣyalakṣaṇavarjitam || 648 ||

svacittaṃ dṛśyate citraṃ dṛśyākāraṃ vikalpitam |

cittadṛśyāparijñānādanyaṃ cittārthasaṃgrahāt || 649 ||

nāstitvadṛṣṭirbhavati yadā buddhyā na paśyati |

astitvaṃ hi kathaṃ tasya cittagrāhānna jāyate || 650 ||

vikalpo na bhāvo nābhāvo ato'stitvaṃ na jāyate |

cittadṛśyaparijñānādvikalpo na pravartate || 651 ||

apravṛtti vikalpasya parāvṛtti nirāśrayaḥ |

nivārya pakṣāṃścatvāro yadi bhāvā sahetukāḥ || 652 ||

saṃjñāntaraviśeṣo'yaṃ kṛtaṃ kena na sādhitaḥ |

arthāpattirbhavetteṣāṃ kāraṇādvā pravartate || 653 ||

hetupratyayasaṃyogātkāraṇapratiṣedhataḥ |

nityadoṣo nivāryate anityā yadi pratyayāḥ || 654 ||

na saṃbhavo na vibhavo anityatvāddhi bāliśām |

na hi naśyamānaṃ kiṃcidvai kāraṇatvena dṛśyate || 655 ||

adṛṣṭaṃ hi kathaṃ kena nānityo jāyate bhavaḥ |

saṃgrahaiśca dametsattvān śīlena ca vaśīkaret || 656 ||

prajñayā nāśayeddṛṣṭiṃ vimokṣaiśca vivardhayet |

lokāyatamidaṃ sarvaṃ yattīrthyairdeśyate mṛṣā || 657 ||

kāryakāraṇasaddṛṣṭyā svasiddhāntaṃ na vidyate |

ahamekaṃ svasiddhāntaṃ kāryakāraṇavarjitaḥ || 658 ||

deśemi śiṣyavargasya lokāyatavivarjitaḥ |

cittamātraṃ na dṛśyo'sti dvidhā cittaṃ vidṛśyate |

grāhyagrāhakabhāvena śāśvatocchedavarjitam || 659 ||

yāvatpravartate cittaṃ tāvallokāyataṃ bhavet |

apravṛttirvikalpasya svacittaṃ paśyato jagat || 660 ||

āyaṃ kāryābhinirvṛttirvyayaṃ kāryasya darśanam |

āyavyayaparijñānādvikalpo na pravartate || 661 ||

nityamanityaṃ kṛtakamakṛtakaṃ parāparam |

evamādyāni sarvāṇi (tal) lokāyatanaṃ bhavet || 662 ||

devāsuramanuṣyāśca tiryakpretayamālayāḥ |

gatayaḥ ṣaṭ samākhyātā yatra jāyanti dehinaḥ || 663 ||

hīnautkṛṣṭamadhyena karmaṇā teṣu jāyate |

saraṃkṣya kuśalān sarvān viśeṣo mokṣa eva vā || 664 ||

kṣaṇe kṣaṇe tvayā yanmaraṇaṃ upapattiṃ ca |

deśyate bhikṣuvargasya abhiprāyaṃ vadāhi me || 665 ||

rūpādrūpāntaraṃ yadvaccittaṃ saṃbhūya bhajyate |

tasmāddeśemi śiṣyāṇāṃ kṣaṇajanmaparaṃparām || 666 ||

rūpe rūpe vikalpasya saṃbhavo vibhavastathā |

vikalpo hi bhavejjanturvikalpo'nyo na vidyate || 667 ||

kṣaṇe kṣaṇe yanna yuktamidaṃpratyayabhāṣitam |

rūpagrāhavinirmuktaṃ na janma na ca bhajyate || 668 ||

pratyayāḥ pratyayotpannā avidyātathatādayaḥ |

dharmadvayena vartante advayā tathatā bhavet || 669 ||

pratyayāḥ pratyayotpannā yadi dharmā viśeṣitāḥ |

nityādayo bhavetkāryaṃ kāraṇaṃ pratyayo bhavet || 670 ||

nirviśiṣṭaṃ bhavettīrthyaiḥ kāryakāraṇasaṃgrahāt |

vādastava ca buddhānāṃ tasmānnāryo mahāmune || 671 ||

śarīre vyāmamātre ca lokaṃ vai lokasamudayam |

nirodhagāminī pratipaddeśayāmi jinaurasān || 672 ||

svabhāvatrayagrāheṇa grāhyagrāhavidṛṣṭayaḥ |

lokyalokottarān dharmān vikalpenti pṛthagjanāḥ || 673 ||

ataḥ svabhāvagrahaṇaṃ kriyate pūrvapakṣayā |

nivārārthaṃ tu dṛṣṭīnāṃ svabhāvaṃ na vikalpayet || 674 ||

chidradoṣānna niyamo na vā cittaṃ pravartate |

pravṛttidvayagrāheṇa advayā tathatā bhavet || 675 ||

ajñāna tṛṣṇā karma ca vijñānādyā ayonijāḥ |

anavasthākṛtakatvaṃ ca na kṛtvā jāyate bhavaḥ || 676 ||

caturvidhaśca pradhvaṃso bhāvānāṃ kathyate'budhaiḥ |

dvidhāvṛttervikalpasya bhāvābhāvo na vidyate |

cātuṣkoṭikanirmuktaṃ darśanadvayavarjitam || 677 ||

dvidhāvṛttivikalpaḥ syāddṛṣṭvā nābhipravartate |

anutpanneṣu bhāveṣu buddhervyutthānabhāvataḥ || 678 ||

utpanneṣvapi bhāveṣu tatkalpatvānna kalpayet |

yuktiṃ vadāhi me nātha dvidhādṛṣṭinivāraṇāt || 679 ||

yathāhamanye ca sadā nāstyasti na visaṃkaret |

tīrthavādaasaṃsṛṣṭāḥ śrāvakairjinavarjitāḥ |

jinābhisamayacaryāṃ ca jinaputrāvināśataḥ || 680 ||

vimokṣahetvahetuścāpyanutpādaikalakṣaṇaḥ |

paryāyairmohayantyetāṃ varjanīyāṃ sadā budhaiḥ || 681 ||

meghābhrakūṭendradhanuḥprakāśā

marīcikeśoṇḍukamāyatulyāḥ |

bhāvā hi sarve svavikalpasaṃbhavā-

stīrthyā vikalpenti jagatsvakāraṇaiḥ || 682 ||

anutpādaśca tathatā bhūtakoṭiśca śūnyatā |

rūpasya nāmānyetāni abhāvaṃ na vikalpayet || 683 ||

hastaḥ karo yathā loke indraḥ śakraḥ puraṃdaraḥ |

tathā hi sarvabhāvānāmabhāvaṃ na vikalpayet || 684 ||

rūpācca śūnyatā nānyā anutpādaṃ tathaiva ca |

na kalpayedananyatvāddṛṣṭidoṣaḥ prasajyate || 685 ||

saṃkalpaśca vikalpaśca vastulakṣaṇasaṃgrahāt |

dīrghahrasvādimāṇḍalyaṃ parikalpasya saṃgrahāt || 686 ||

saṃkalpo hi bhaveccittaṃ parikalpo manastathā |

vikalpo manavijñānaṃ lakṣyalakṣaṇavarjitam || 687 ||

yacca tīrthyairanutpādo yacca mannayadṛṣṭibhiḥ |

kalpyate nirviśiṣṭo'yaṃ dṛṣṭidoṣaḥ prasajyate || 688 ||

prayojanamanutpādamanutpādārthameva ca |

ye vai jānanti yuktijñāste'bhibudhyanti mannayam || 689 ||

prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam |

arthadvayaparijñānādanutpādaṃ vadāmyaham || 690 ||

bhāvā vidyantyanutpannā na vā brūhi mahāmune |

ahetuvādo'nutpādo pravṛttistīrthadarśanam || 691 ||

ahetuvādo'nutpādo vaiṣamyatīrthadarśanam |

astināstivinirmuktaṃ cittamātraṃ vadāmyaham || 692 ||

utpādamanutpādaṃ varjayeddṛṣṭihetukam |

ahetuvāde'nutpāde utpāde kāraṇāśrayaḥ || 693 ||

anābhogakriyā nāsti kriyā ceddṛṣṭisaṃkaraḥ |

upāyapraṇidhānādyairdṛṣṭimeva vadāhi me |

asattvātsarvadharmāṇāṃ maṇḍalaṃ jāyate katham || 694 ||

grāhyagrāhakavisaṃyogānna pravṛttirna nirvṛtiḥ |

bhāvādbhāvāntaraṃ dṛṣṭiṃ cittaṃ vai tatsamutthitam || 695 ||

anutpādaśca dharmāṇāṃ kathametadvadāhi me |

sattvāścennāvabudhyante ata etatprakāśyate || 696 ||

pūrvottaravirodhaṃ ca sarvaṃ bhāṣya mahāmune |

tīrthadoṣavinirmuktaṃ viṣamāhetuvarjitam || 697 ||

apravṛtirnivṛttiśca brūhi me vādināṃvara |

astināstivinirmuktaṃ phalahetvavināśakam | 698 ||

bhūmikramānusaṃdhiśca brūhi me dharmalakṣaṇam |

dvayāntapatito loko dṛṣṭibhirvyākulīkṛtaḥ || 699 ||

anutpādā utpādādyaiḥ śamaheturna budhyate |

maṇḍalaṃ hi na me kiṃcinna ca deśemi dharmatām || 700 ||

dvaye sati hi doṣaḥ syāddvayaṃ buddhairviśodhitam |

śūnyāśca kṣaṇikā bhāvā niḥsvabhāvā hyajātikāḥ || 701 ||

kudṛṣṭivādasaṃchannaiḥ kalpyante na tathāgataiḥ |

pravṛttiṃ ca nivṛttiṃ ca vikalpasya vadāhi me || 702 ||

yathā yena prakāreṇa jāyate viṣayo mukham |

varṇapuṣkalasaṃyogātprapañcaiḥ samudānitam || 703 ||

rūpaṃ dṛṣṭvā bahirdhā vai vikalpaḥ saṃpravartate |

tasyaiva hi parijñānādyathābhūtārthadarśanāt |

āryagotrānukūlaṃ ca cittaṃ nābhipravartate || 704 ||

pratyākhyāya tu bhūtāni bhāvotpattirna vidyate |

bhūtākāraṃ sadā cittamanutpannaṃ vibhāvayet || 705 ||

mā vikalpaṃ vikalpetha nirvikalpā hi paṇḍitāḥ |

vikalpaṃ vikalpayaṃstasya dvayameva na nirvṛtiḥ || 706 ||

anutpādapratijñasya māyā ca dṛśyate nayaḥ |

māyānirhetusaṃbhūtaṃ hānisiddhāntalakṣaṇam || 707 ||

bimbavaddṛśyate cittamanādimatibhāvitam |

arthākāraṃ na cārtho'sti yathābhūtaṃ vibhāvayet || 708 ||

yathā hi darpaṇe rūpamekatvānyatvavarjitam |

dṛśyate na ca tannāsti tathā cotpādalakṣaṇam || 709 ||

gandharvamāyādi yathā hetupratyayalakṣaṇāḥ |

tathā hi sarvabhāvānāṃ saṃbhavo na hyasaṃbhavaḥ || 710 ||

vikalpaḥ puruṣākāro dvidhāvṛttyā pravartate |

ātmadharmopacāraiśca na ca bālairvibhāvyate || 711 ||

vipulapratyayādhīnaḥ śrāvako'pi hyarhaṃstathā |

svabalādhīnaṃ jinādhīnaṃ pañcamaṃ śrāvakaṃ nayet || 712 ||

kālāntaraṃ ca pradhvastaṃ paramārthetaretaram |

caturvidhamanityatvaṃ bālāḥ kalpentyakovidāḥ || 713 ||

dvayāntapatitā bālā guṇāṇuprakṛtikāraṇaiḥ |

mokṣopāyaṃ na jānanti sadasatpakṣasaṃgrahāt || 714 ||

aṅgulyagraṃ yathā bālaiścandraṃ gṛhṇanti durmatiḥ |

tathā hyakṣarasaṃsaktāstattvaṃ nāventi māmakam || 715 ||

vilakṣaṇāni bhūtāni rūpabhāvapravartakā |

bhūtānāṃ saṃniveśo'yaṃ na bhūtairbhautikaṃ kṛtam || 716 ||

agninā dahyate rūpamabdhātuḥ kledanātmakaḥ |

vāyunā kīryate rūpaṃ kathaṃ bhūtaiḥ pravartate || 717 ||

rūpaṃ skandhaśca vijñānaṃ dvayametanna pañcakam |

paryāyabhedaṃ skandhānāṃ śatadhā deśayāmyaham || 718 ||

cittacaittasya bhedena vartamānaṃ pravartate |

vyatibhinnāni rūpāṇi cittaṃ rūpaṃ na bhautikam || 719 ||

nīlādyapekṣaṇaṃ śvetaṃ śvetaṃ nīlaṃ hyapekṣaṇam |

kāryakāraṇamutpādya śūnyatā asti nāsti ca || 720 ||

sādhanaṃ sādhakaṃ sādhyaṃ śītoṣṇe lakṣyalakṣaṇam |

evamādyāni sarvāṇi tārkikairna prasādhitāḥ || 721 ||

cittaṃ manaśca ṣaḍvānyavijñānānyātmasaṃyutā |

ekatvānyatvarahitā ālayo'yaṃ pravartate || 722 ||

sāṃkhyā vaiśeṣikā nagnāstārkikā īśvaroditāḥ |

sadasatpakṣapatitā viviktārthavivarjitāḥ || 723 ||

saṃsthānākṛtiviśeṣo bhūtānāṃ nāsti bhautikam |

tīrthyā vadanti janma bhūtānāṃ bhautikasya ca || 724 ||

anutpannā yato ye'nye tīrthyāḥ kalpanti kāraṇaiḥ |

na ca budhyanti mohena sadasatpakṣamāśritāḥ || 725 ||

cittena saha saṃyuktaṃ visaṃyuktaṃ manādibhiḥ |

viśuddhalakṣaṇaṃ sattvaṃ jñānena saha tiṣṭhati || 726 ||

karma yacca bhavedrūpaṃ skandhaviṣayahetukāḥ |

sattvāśca nirupādānā ārūpye nāvatiṣṭhati || 727 ||

nairātmyaṃ sattvavāditvaṃ sattvābhāvātprasajyate |

nairātmyavādino cchedo vijñānasyāpyasaṃbhavaḥ || 728 ||

catvāraḥ sthitastasya rūpābhāvātkathaṃ bhavet |

adhyātmabāhyābhāvādvijñānaṃ na pravartate || 729 ||

antarābhavikāḥ skandhāḥ yathaivecchanti tārkikāḥ |

tathārūpyopapannasya bhavo'rūpo na cāsti kim || 730 ||

aprayatnena mokṣaḥ syātsattvavijñānayorvinā |

tīrthyavādo na saṃdeho na ca budhyanti tārkikāḥ || 731 ||

rūpaṃ ca vidyate tatra ārūpye nāsti darśanam |

tadabhāvo na siddhānto na yānaṃ na ca yāyinam || 732 ||

indriyaiḥ saha saṃyuktaṃ vijñānaṃ vāsanodbhavam |

aṣṭavidhaikadeśaṃ hi kṣaṇe kāle na gṛhṇanti || 733 ||

na pravartati yadā rūpaṃ indriyā na ca indriyaiḥ |

ato hi deśeti bhagavān kṣaṇikā indriyādayaḥ || 734 ||

anirdhārya kathaṃ rūpaṃ vijñānaṃ saṃpravartsyate |

apravṛttaṃ kathaṃ jñānaṃ saṃsāraṃ janayiṣyati || 735 ||

utpattyanantaraṃ bhaṅgaṃ na deśenti vināyakāḥ |

nairantaryaṃ na bhāvānāṃ vikalpaspandite gatau || 736 ||

indriyā indriyārthāśca mūḍhānāṃ na tu paṇḍitāḥ |

bālā gṛhṇanti nāmena āryā vai arthakovidāḥ || 737 ||

ṣaṣṭhaṃ hi nirupādānaḥ sopādāno na gṛhyate |

anirdhāryaṃ vadantyāryāṃ astidoṣairvivarjitāḥ || 738 ||

śāśvatocchedabhītāśca tārkikā jñānavarjitāḥ |

saṃskṛtāsaṃskṛtātmānaṃ na viśeṣanti bāliśāḥ || 739 ||

ekatve vidyate dānamanyatve cāpi vidyate |

cittena saha caikatvamanyatvaṃ vai manādibhiḥ || 740 ||

nirdhāryate yadā dānaṃ cittaṃ caittābhiśabditam |

upādānātkathaṃ tatra ekatvenāvadhāryate || 741 ||

sopādānopalabdhiśca karmajanmakriyādibhiḥ |

agnivatsādhayiṣyanti sadṛśāsadṛśairnaryaiḥ || 742 ||

yathā hi agniryugapaddahyate dāhyadāhakau |

sopādānastathā hyātmā tārkikaiḥ kiṃ na gṛhyate || 743 ||

utpādādvāpyanutpādāccittaṃ vai bhāsvaraṃ sadā |

dṛṣṭāntaṃ kiṃ na kurvanti tārkikā ātmasādhakāḥ || 744 ||

vijñānagahvare mūḍhāstārkikā nayavarjitāḥ |

itastataḥ pradhāvanti ātmavādacikīrṣayā || 745 ||

pratyātmagatigamyaśca ātmā vai śuddhilakṣaṇam |

garbhastathāgatasyāsau tārkikāṇāmagocaraḥ || 746 ||

upādānaupādātrorvibhāgaskandhayostathā |

lakṣaṇaṃ yadi jānāti jñānaṃ saṃjāyate nayam || 747 ||

ālayaṃ garbhasaṃsthānaṃ mataṃ tīrthyānuvarṇitam |

ātmanā saha saṃyuktaṃ na ca dharmāḥ prakīrtitāḥ || 748 ||

eteṣāṃ pravibhāgena vimokṣaḥ satyadarśanam |

bhāvānāṃ darśyaheyānāṃ kleśānāṃ syādviśodhanam || 749 ||

prakṛtiprabhāsvaraṃ cittaṃ garbhaṃ tāthāgataṃ śubham |

upādānaṃ hi sattvasya antānantavivarjitam || 750 ||

kāntiryathā suvarṇasya jātarūpaṃ ca śarkaram |

parikarmeṇa paśyanti sattvaṃ skandhālayaistathā || 751 ||

na pudgalo na ca skandhā buddho jñānamanāsravam |

sadāśāntiṃ vibhāvitvā gacchāmi śaraṇaṃ hyaham || 752 ||

prakṛtiprabhāsvaraṃ cittamupakleśairmanādibhiḥ |

ātmanā saha saṃyuktaṃ deśeti vadatāṃvaraḥ || 753 ||

prakṛtiprabhāsvaraṃ cittaṃ manādyastasya vai paraḥ |

tairācitāni karmāṇi yataḥ kliśyanti tāvubhau || 754 ||

āgantukairānādyaiśca kleśairātmā prabhāsvaraḥ |

saṃkliśyate upetaśca vastravatpariśudhyate || 755 ||

malābhāvādyathā vastraṃ hemaṃ vā doṣavarjitam |

tiṣṭhanti na ca naśyante ātmā doṣaistathā vinā || 756 ||

vīṇāśaṅkhe'tha bheryāṃ ca mādhuryasvarasaṃpadā |

mṛgayeddhyakovidaḥ kaścittathā skandheṣu pudgalam || 757 ||

nidhayo maṇayaścāpi pṛthivyāmudakaṃ tathā |

vidyamānā na dṛśyanti tathā skandheṣu pudgalam || 758 ||

cittacaittakalāpāṃśca svaguṇāṃ skandhasaṃyutāṃ |

akovidā na gṛhṇanti tathā skandheṣu pudgalam || 759 ||

yathā hi garbho garbhiṇyāṃ vidyate na ca dṛśyate |

ātmā hi tadvatskandheṣu ayuktijño na paśyati || 760 ||

auṣadhīnāṃ yathā sāramagniṃ vā indhanairyathā |

na paśyanti ayuktijñāstathā skandheṣu pudgalam || 761 ||

anityatāṃ sarvabhāveṣu śūnyatāṃ ca yathābudhāḥ |

vidyamānāṃ na paśyanti tathā skandheṣu pudgalam || 762 ||

bhūmayo vaśitābhijñā abhiṣekaṃ ca uttaram |

samādhayo viśeṣāśca asatyātmani nāsti vai || 763 ||

vaināśiko yadā gatvā brūyādyadyasti deśyatām |

sa vaktavyo bhavedvijñaḥ svavikalpaṃ pradarśaya || 764 ||

nairātmyavādino'bhāṣyā bhikṣukarmāṇi varjaya |

bādhakā buddhadharmāṇāṃ sadasatpakṣadṛṣṭayaḥ || 765 ||

tīrthadoṣairvinirmuktaṃ nairātmyavanadāhakam |

jājvalatyātmavādo'yaṃ yugāntāgnirivotthitaḥ || 766 ||

khaṇḍekṣuśarkaramadhvādidadhitilaghṛtādiṣu |

svarasaṃ vidyate teṣu anāsvādyaṃ na gṛhyate || 767 ||

pañcadhā gṛhyamāṇaśca ātmā skandhasamucchraye |

na ca paśyantyavidvāṃso vidvān dṛṣṭvā vimucyate || 768 ||

vidyādibhiśca dṛṣṭāntaiścittaṃ naivāvadhāryate |

yatra yasmādyadarthaṃ ca samūhaṃ nāvadhāryate || 769 ||

vilakṣaṇā hi vai dharmāścittamekaṃ na gṛhyate |

aheturapravṛttiśca tārkikāṇāṃ prasajyate || 770 ||

cittānupaśyī ca yogī cittaṃ citte na paśyati |

paśyako dṛśyanirjāto dṛśyaṃ kiṃ hetusaṃbhavam || 771 ||

kātyāyanasya gotro'haṃ śuddhāvāsādviniḥsṛtaḥ |

deśemi dharmaṃ sattvānāṃ nirvāṇapuragāminam || 772 ||

paurāṇikamidaṃ vartma ahaṃ te ca tathāgatāḥ |

tribhiḥ sahasraiḥ sūtrāṇāṃ nirvāṇamatyadeśayan || 773 ||

kāmadhātau tathārūpye na vai buddho vibudhyate |

rūpadhātvakaniṣṭheṣu vītarāgeṣu budhyate || 774 ||

na bandhaheturviṣayā heturviṣayabandhanam |

jñānabadhyāni kleśāni asidhāravrato hyayam || 775 ||

asatyātmani māyādyā dharmā nāstyasti vai katham |

bālānāṃ khyāti tathatā kathaṃ nāsti nirātmikā || 776 ||

kṛtakākṛtakatvāddhi nāsti hetuḥ pravartakaḥ |

anutpannamidaṃ sarvaṃ na ca bālairvibhāvyate || 777 ||

kāraṇāni anutpannā kṛtakāḥ pratyayāśca te |

dvāvapyetau na janakau kāraṇaiḥ kalpyate katham || 778 ||

prākpaścādyugapaccāpi hetuṃ varṇenti tārkikāḥ |

prakāśaghaṭaśiṣyādyairbhāvānāṃ janma kathyate || 779 ||

nābhisaṃskārikairbuddhā lakṣaṇairlakṣaṇānvitāḥ |

cakravartiguṇā hyete naite buddhaprabhāṣitāḥ || 780 ||

buddhānāṃ lakṣaṇaṃ jñānaṃ dṛṣṭidoṣairvivarjitam |

pratyātmadṛṣṭigatikaṃ sarvadoṣavighātakam || 781 ||

badhirāndhakāṇamūkānāṃ vṛddhānāṃ vairavṛttinām |

bālānāṃ ca viśeṣeṇa brahmacaryaṃ na vidyate || 782 ||

āvṛtairvyañjanairdivyairlakṣaṇaiścakravartinaḥ |

vyañjitaiḥ pravrajantyeke na cānye ca pravādinaḥ || 783 ||

vyāsaḥ kaṇādaḥ ṛṣabhaḥ kapilaḥ śākyanāyakaḥ |

nirvṛte mama paścāttu bhaviṣyantyevamādayaḥ || 784 ||

mayi nirvṛte varṣaśate vyāso vai bhāratastathā |

pāṇḍavāḥ kauravā rāmaḥ paścānmaurī bhaviṣyati || 785 ||

mauryā nandāśca guptāśca tato mlecchā nṛpādhamāḥ |

mlecchānte śastrasaṃkṣobhaḥ śastrānte ca kaliryugaḥ |

kaliyugānte lokaiśca saddharmo hi na bhāvitaḥ || 786 ||

evamādyānyatītāni cakravadbhramate jagat |

vahnyādityasamāyogātkāmadhāturvidīryate || 787 ||

punaḥ saṃsthāsyate divyaṃ tasmillokaḥ pravartsyate |

cātuṃ rvarṇā nṛpendrāśca ṛṣayo dharmameva ca || 788 ||

vedāśca yajñaṃ dānaṃ ca dharmasthā vartsyate punaḥ |

ākhyāyiketihāsādyairgadyacūrṇikavārtikaiḥ |

evaṃ mayā śrutādibhyo loko vai vibhramiṣyati || 789 ||

suraktākoṭitaṃ kṛtvā upariṣṭādvivarṇayet |

nīlakardamagomayaiḥ paṭaṃ vai saṃpracitrayet |

sarvavāsairvicitrāṅgastīrthyaliṅgavivarjitaḥ || 790 ||

śāsanaṃ deśayedyogī buddhānāmeṣa vai dhvajaḥ |

vastrapūtaṃ jalaṃ peyaṃ kaṭisūtraṃ ca dhārayet |

upapadyamānaṃ kālena bhaikṣyaṃ vā nīcavarjitam || 791 ||

divyaṃ saṃjāyate svargāddvau cānyau mānuṣodbhavau |

ratnalakṣaṇasaṃpanno devajanmajageśvaraḥ || 792 ||

svargaṃ prabhuñjate dvīpāṃścaturo dharmaśāsanaḥ |

bhuktvā tu suciraṃ dvīpāṃstṛṣṇayā vipraṇaśyati || 793 ||

kṛtayugaśca tretā ca dvāparaṃ kalinastathā |

ahaṃ cānye kṛtayuge śākyasiṃhaḥ kalau yuge || 794 ||

siddhārthaḥ śākyatanayo viṣṇurvyāso maheśvaraḥ |

evamādyāni tīrthyāni nirvṛte me bhaviṣyati || 795 ||

evaṃ mayā śrutādibhyaḥ śākyasiṃhasya deśanā |

itihāsaṃ purāvṛttaṃ vyāsasyaitadbhaviṣyati || 796 ||

viṣṇurmaheśvaraścāpi sṛṣṭitvaṃ deśayiṣyati |

evaṃ me nirvṛte paścādevamādyaṃ bhaviṣyati || 797 ||

mātā ca me vasumatiḥ pitā vipraḥ prajāpatiḥ |

kātyāyanasagotro'haṃ nāmnā vai virajo jinaḥ || 798 ||

campāyāṃ haṃ samutpannaḥ pitāpi ca pitāmahaḥ |

somagupteti nāmnāsau somavaṃśasamudbhavaḥ || 799 ||

cīrṇavrataḥ pravrajitaḥ sahasraṃ deśitaṃ nayam |

vyākṛtya parinirvāsye abhiṣicya mahāmatim || 800 ||

matirdāsyati dharmāya dharmo dāsyati mekhale |

mekhalaḥ śiṣyo daurbalyātkalpānte nāśayiṣyati || 801 ||

kāśyapaḥ krakucchandaśca kanakaśca vināyakaḥ |

ahaṃ ca virajo'nye vai sarve te kṛtino jināḥ || 802 ||

kṛte yuge tataḥ paścānmatirnāmena nāyakaḥ |

bhaviṣyati mahāvīraḥ pañcajñeyāvabodhakaḥ || 803 ||

na dvāpare na tretāyāṃ na paścācca kalau yuge |

saṃbhavo lokanāthānāṃ saṃbudhyante kṛte yuge || 804 ||

ahāryā lakṣaṇāyāśca acchinnadaśakaiḥ saha |

moracandrasamaiścandrairuttarīyaṃ vicitrayet || 805 ||

dvayaṅgulaṃ tryaṅgulaṃ vāpi candraṃ candrāntaraṃ bhavet |

anyathā citryamānaṃ hi lobhanīyaṃ hi bāliśān || 806 ||

rāgāgniṃ śamayennityaṃ snāyādvai jñānavāriṇā |

triśaraṇaṃ trisaṃdhyāsu yogī kuryātprayatnataḥ || 807 ||

iṣuprastarakāṣṭhādyā utkṣepādyaiḥ samīritāḥ |

ekaḥ kṣiptaḥ patatyekaḥ kuśalākuśalastathā || 808 ||

ekaṃ ca bahudhā nāsti vailakṣaṇyānna kutracit |

vāyubhā grāhakāḥ sarve kṣetravaddāyakā bhavet || 809 ||

yadyekaṃ bahudhā vai syātsarve hyakṛtakā bhavet |

kṛtakasya vināśaḥ syāttārkikāṇāmayaṃ nayaḥ || 810 ||

dīpabījavadetatsyātsādṛśyādbahudhā kutaḥ |

ekaṃ hi bahudhā bhavati tārkikāṇāmayaṃ nayaḥ || 811 ||

na tilājjāyate mudgo na vrīhiryavahetukaḥ |

godhūmadhānyajātāni ekaṃ hi bahudhā katham || 812 ||

pāṇiniṃ śabdanetāramakṣapādo bṛhaspatiḥ |

lokāyatapraṇetāro brahmā garbho bhaviṣyati || 813 ||

kātyāyanaḥ sūtrakartā yajñavalkastathaiva ca |

bhuḍhukajyotiṣādyāni bhaviṣyanti kalau yuge || 814 ||

balī puṇyakṛtāllokātprajābhāgyādbhaviṣyati |

rakṣakaḥ sarvadharmāṇāṃ rājā balī mahīpatiḥ || 815 ||

vālmīko masurākṣaśca kauṭilya āśvalāyanaḥ |

ṛṣayaśca mahābhāgā bhaviṣyanti anāgate || 816 ||

siddhārthaḥ śākyatanayo bhūtāntaḥ pañcacūḍakaḥ |

vāgbaliratha medhāvī paścātkāle bhaviṣyati || 817 ||

ajinaṃ daṇḍakāṣṭhaṃ ca mekhalācakramaṇḍalam |

dadāti brahmā maheśvaro vanabhūmau vyavasthite || 818 ||

bhaviṣyati mahāyogī nāmnā vai virajo muniḥ |

mokṣasya deśakaḥ śāstā munīnāmeṣa vai dhvajaḥ || 819 ||

brahmā brahmaśataiḥ sārdhaṃ devaiśca bahubhirmama |

ajinaṃ prapātya gaganāttatraivāntarhito vaśī || 820 ||

sarvacitrāṇi vāsāṃsi bhaikṣyapātraṃ suraiḥ saha |

indro virūḍhakādyāśca vanabhūmau dadanti me || 821 ||

anutpādavādahetviṣṭo'jāto jāyeta vā punaḥ |

sādhayiṣyatyanutpādaṃ vāṅbhātraṃ kīrtyate tu vai || 822 ||

tasyāvidyā kāraṇaṃ teṣāṃ cittānāṃ saṃpravartitā |

antarā kimavasthāsau yāvadrūpaṃ na jānati || 823 ||

samanantarapradhvastaṃ cittamanyatpravartate |

rūpaṃ na tiṣṭhate kiṃcitkimālambya pravartsyate || 824 ||

yasmādyatra pravarteta cittaṃ vitathahetukam |

na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo'vadhāryate || 825 ||

yogināṃ hi samāpattiḥ suvarṇajinadhātavaḥ |

ābhāsvaravimānāni abhedyā lokakāraṇāt || 826 ||

sthitayaḥ prāptidharmāśca buddhānāṃ jñānasaṃpadaḥ |

bhikṣutvaṃ samayaprāptirdṛṣṭā vai kṣaṇikā katham || 827 ||

gandharvapuramāyādyā rūpā vai kṣaṇikā katham |

abhūtikā ca bhūtāni bhūtāḥ kiṃcitkva cāgatau || 828 ||

avidyāhetukaṃ cittamanādimatisaṃcitam |

utpādabhaṅgasaṃbaddhaṃ tārkikaiḥ saṃprakalpyate || 829 ||

dvividhaḥ sāṃkhyavādaśca pradhānātpariṇāmikam |

pradhāne vidyate kāryaṃ kāryaṃ svātmaprasādhitam || 830 ||

pradhānaṃ saha bhāvena guṇabhedaḥ prakīrtitaḥ |

kāryakāraṇavaicitryaṃ pariṇāme na vidyate || 831 ||

yathā hi pāradaḥ śuddha upakleśairna lipyate |

ālayaṃ hi tathā śuddhamāśrayaḥ sarvadehinām || 832 ||

hiṅgugandhaḥ palāṇḍuśca garbhiṇyā garbhadarśanam |

lavaṇādibhiśca lāvaṇyaṃ bījavatkiṃ na vartate || 833 ||

anyatve ca tadanyatve ubhayaṃ nobhaye tathā |

astitvaṃ nirupādānaṃ na ca nāsti na saṃskṛtam || 834 ||

aśvavadvidyate hyātmā skandhairgobhāvavarjitam |

saṃskṛtāsaṃskṛtaṃ vācyamavaktavyaṃ svabhāvakam || 835 ||

yuktyāgamābhyāṃ durdṛṣṭyā tarkadṛṣṭyā malīkṛtam |

anirdhāryaṃ vadantyātmā nopādāne na cānyataḥ || 836 ||

doṣanirdhāraṇā hyeṣāṃ skandhenātmā vibhāvyate |

ekatvena tadanyatvena na ca budhyanti tārkikāḥ || 837 ||

darpaṇe udake netre yatha bimbaṃ pradṛśyate |

ekatvānyatvarahitastathā skandheṣu pudgalaḥ || 838 ||

bhāvyaṃ vibhāvanādhyātā mārgaḥ satyā ca darśanam |

etatrayaṃ vibhāvento mucyante hi kudarśanaiḥ || 839 ||

dṛṣṭaṃ naṣṭaṃ yathā vidyuccakraṃ chidragṛhe yathā |

pariṇāmaḥ sarvadharmāṇāṃ bālairiva na kalpayet || 840 ||

bhāvābhāvena nirvāṇaṃ bālānāṃ cittamohanam |

āryadarśanasadbhāvādyathāvasthānadarśanāt || 841 ||

utpādabhaṅgarahitaṃ bhāvābhāvavivarjitam |

lakṣyalakṣaṇanirmuktaṃ pariṇāmaṃ vibhāvayet || 842 ||

tīrthyavādavinirmuktaṃ nāmasaṃsthānavarjitam |

adhyātmadṛṣṭinilayaṃ pariṇāmaṃ vibhāvayet || 843 ||

saṃsparśapīḍanābhyāṃ vai devānāṃ nārakāṇi ca |

antarābhavikā nāsti vijñānena pravartitā || 844 ||

jarajāṇḍajasaṃsvedādyā antarābhavasaṃbhavāḥ |

sattvakāyā yathā citrā gatyāgatyāṃ vibhāvayet || 845 ||

yuktyāgamavyapetāni niḥkleśapakṣakṣayāvahā |

tīrthyadṛṣṭipralāpāni matimānna samācaret || 846 ||

ādau nirdhāryate ātmā upādānādviśeṣayet |

anirdhārya viśeṣanti vandhyāputraṃ viśiṣyate || 847 ||

paśyāmi sattvān divyena prajñāmāṃsavivarjitam |

saṃsāraskandhanirmuktaṃ mūrtimān sarvadehinām || 848 ||

durvarṇasuvarṇagataṃ muktāmuktaviśeṣaṇam |

divyaṃ saṃskāravigataṃ saṃskārasthaṃ prapaśyate || 849 ||

mūrtimān gatisaṃdhau vai tārkikāṇāmagocaram |

atikrāntamānuṣyagatimahaṃ nānye kutārkikāḥ || 850 ||

nāstyātmā jāyate cittaṃ kasmādetatpravartate |

nadīdīpabījavattasya nirgamaḥ kiṃ na kathyate || 851 ||

anutpanne ca vijñāne ajñānādi na vidyate |

tadabhāve na vijñānaṃ saṃtatyā jāyate katham || 852 ||

adhvatrayamanadhvaśca avaktavyaśca pañcamaḥ |

jñeyametaddhi buddhānāṃ tārkikaiḥ saṃprakīrtyate || 853 ||

avaktavyaśca saṃskārairjñānaṃ saṃskārahetukam |

gṛhṇāti saṃskāragataṃ jñānaṃ saṃskāraśabditam || 854 ||

asmin satīdaṃ bhavati pratyayāścāpyahetukāḥ |

vyañjakenopadiśyante tadabhāvānna kārakam || 855 ||

pavanaṃ hi vahnerdahanaṃ preraṇe na tu saṃbhave |

prerya nirvāyate tena kathaṃ sattvaprasādhakāḥ || 856 ||

saṃskṛtāsaṃskṛtaṃ vācyamupādānavivarjitam |

kathaṃ hi sādhakastasya vahnirbālairvikalpyate || 857 ||

anyonyasya balādhānādvahnirvai jāyate nṛṇām |

sattvaḥ pravartitaḥ kena vahnivatkalpyate yataḥ || 858 ||

skandhāyatanakadambasya manādyākāraṇo nu vai |

nairātmā sārthavannityaṃ cittena saha vartate || 859 ||

dvāvetau bhāsvarau nityaṃ kāryakāraṇavarjitau |

agnirhyasādhakasteṣāṃ na ca budhyanti tārkikāḥ || 860 ||

cittaṃ sattvāśca nirvāṇaṃ prakṛtyā bhāsurā nu vai |

doṣairanādikaiḥ kliṣṭā abhinnā gaganopamāḥ || 861 ||

hastiśayyādivacchāyā(?) stīrthyadṛṣṭyā malīkṛtāḥ |

manovijñānasaṃchannā agnirādyairviśodhitāḥ || 862 ||

dṛṣṭāśca te yathābhūtaṃ dṛṣṭvā kleśā vidāritāḥ |

dṛṣṭāntagahanaṃ hitvā gatāste āryagocaram || 863 ||

jñānajñeyavibhāgena anyatvaṃ kalpyate yataḥ |

na ca budhyanti durmedhā avaktavyaśca kathyate || 864 ||

bherī yathā candanajā bālaiḥ kurvanti nānyathā |

candanāgarusaṃkāśaṃ tathā jñānaṃ kutārkikaiḥ || 865 ||

utthitaḥ khalubhaktaśca pātrasaṃśritamātrakam |

doṣairmukhavikārādyaiḥ śuddhaṃ bhaktaṃ samācaret || 866 ||

imaṃ nayaṃ yo'numinoti yuktitaḥ

prasādavān yogaparo hyakalpanaḥ |

anāśrito hyarthaparo bhavedasau

hiraṇmayīṃ dharmagatiṃ pradīpayet || 867 ||

bhāvābhāvapratyayamohakalpanā

kudṛṣṭijālaṃ samalaṃ hi tasya tu |

sarāgadoṣapratighaṃ nivartate

nirañjano buddhakaraiśca sicyate || 868 ||

tīrthyā kāraṇadigmūḍhā anye pratyayavihvalāḥ |

anye ahetusadbhāvāducchedaṃ āryamāsthitāḥ || 869 ||

vipākapariṇāmaśca vijñānasya manasya ca |

mano hyālayasaṃbhūtaṃ vijñānaṃ ca manobhavam || 870 ||

ālayātsarvacittāni pravartanti taraṃgavat |

vāsanāhetukāḥ sarve yathāpratyayasaṃbhavāḥ || 871 ||

kṣaṇabhedasaṃkalābaddhāḥ svacittārthavigrāhiṇaḥ |

saṃsthānalakṣaṇākārā manocakṣvādisaṃbhavāḥ || 872 ||

anādidoṣasaṃbaddhamarthābhāvāsanoditam |

bahirdhā dṛśyate cittaṃ tīrthadṛṣṭinivāraṇam || 873 ||

taddhetukamevānyattadālambya pravartate |

yadā saṃjāyate dṛṣṭiḥ saṃsāraśca pravartate || 874 ||

māyāsvapnanibhā bhāvā gandharvanagaropamāḥ |

marīcyudakacandrābhāḥ svavikalpaṃ vibhāvayet || 875 ||

vṛttibhedāttu tathatā samyagjñānaṃ tadāśrayam |

māyāśūraṃgamādīni samādhīni parāṇi ca || 876 ||

bhūmipraveśāllabhate abhijñā vaśitāni ca |

jñānamāyopamaṃ kāyamabhiṣiktaṃ ca saugatam || 877 ||

nivartate yadā cittaṃ nivṛttaṃ paśyato jagat |

muditāṃ labhate bhūmiṃ buddhabhūmiṃ labhanti ca || 878 ||

āśrayeṇa nivṛttena viśvarūpo maṇiryathā |

karoti sattvakṛtyāni pratibimbaṃ yathā jale || 879 ||

sadasatpakṣanirmuktamubhayaṃ nobhayaṃ na ca |

pratyekaśrāvakīyābhyāṃ niṣkrāntā saptamī bhavet || 880 ||

pratyātmadṛṣṭadharmāṇāṃ bhūtabhūmiviśodhitam |

bāhyatīrthyavinirmuktaṃ mahāyānaṃ vinirdiśet || 881 ||

parāvṛttirvikalpasya cyutināśavivarjitam |

śaśaromamaṇiprakhyaṃ muktānāṃ deśayennayam || 882 ||

yathā hi grantho granthena yuktyā yuktistathā yadi |

ato yuktirbhavedyuktimanyathā tu na kalpayet || 883 ||

cakṣuḥ karma ca tṛṣṇā ca avidyāyoniśastathā |

cakṣūrūpe manaścāpi āvilasya manastathā || 884 ||



ityāryasaddharmalaṅkāvatāro nāma mahāyānasūtraṃ sagāthakaṃ samāptamiti ||



ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |

teṣāṃ ca yo nirodho evaṃ vādī mahāśramaṇaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project