Digital Sanskrit Buddhist Canon

7 nairmāṇikaparivarto nāma saptamaḥ

Technical Details
7 nairmāṇikaparivarto nāma saptamaḥ |



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-arhantaḥ punarbhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhau | aparinirvāṇadharmakāśca sattvāstathāgatatve | yasyāṃ ca rātrau tathāgato'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho yasyāṃ ca rātrau parinirvṛtaḥ, etasminnantare bhagavatā ekamapyakṣaraṃ nodāhṛtaṃ na pravyāhṛtam | sadā samāhitāśca tathāgatā na vitarkayanti na vyavacārayanti | nirmāṇāni ca nirmāya taistathāgatakṛtyaṃ kurvanti | kiṃ kāraṇaṃ ca vijñānānāṃ kṣaṇaparaṃparābhedalakṣaṇaṃ nirdiśyate ? vajrapāṇiśca satatasamitaṃ nityānubaddhaḥ | pūrvā ca koṭirna prajñāyate | nirvṛtiśca prajñāpyate | mārāśca mārakarmāṇi ca karmaplotayaśca | cañcāmāṇavikā sundarikā pravrājikā yathā dhautapātrādīni ca bhagavan karmāvaraṇāni dṛśyante | tatkathaṃ bhagavatā sarvākārajñatā prāptā aprahīṇairdoṣaiḥ ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃstasyaitadavocat-nirupadhiśeṣaṃ nirvāṇadhātuṃ saṃdhāya bodhisattvacaryāṃ ca caritavatāṃ protsāhanārtham | santi hi mahāmate bodhisattvacaryācāriṇaḥ iha anyeṣu ca buddhakṣetreṣu | yeṣāṃ śrāvakayānanirvāṇābhilāṣasteṣāṃ śrāvakayānarucivyāvartanārthaṃ mahāyānagatiprotsāhanārthaṃ ca tannirmitaśrāvakānnirmāṇakāyairvyākaroti, na ca dharmatābuddhaiḥ | etatsaṃdhāya mahāmate śrāvakavyākaraṇaṃ nirdiṣṭam | na hi mahāmate śrāvakapratyekabuddhānāṃ kleśāvaraṇaprahāṇaviśeṣo vimuktyekarasatayā | nātra jñeyāvaraṇaprahāṇam | jñeyāvaraṇaṃ punarmahāmate dharmanairātmyadarśanaviśeṣādviśudhyate | kleśāvaraṇaṃ tu pudgalanairātmyadarśanābhyāsapūrvakaṃ prahīyate, manovijñānanivṛtteḥ | dharmāvaraṇavinirmuktiḥ punarālayavijñānavāsanāvinivṛtterviśudhyati | pūrvadharmasthititāṃ saṃdhāya apūrvacaramasya cābhāvātpūrvaprahiṇairevākṣaraistathāgato na vitarkya na vicārya dharmaṃ deśayati | saṃprajānakāritvādamuṣitasmṛtitvācca na vitarkayati na vicārayati, caturvāsanābhūmiprahīṇatvāccyutidvayavigamātkleśajñeyāvaraṇadvayaprahāṇācca ||



sapta mahāmate manomanovijñānacakṣurvijñānādayaḥ kṣaṇikāḥ vāsanāhetutvātkuśalānāsravapakṣarahitāḥ na saṃsāriṇaḥ | tathāgatagarbhaḥ punarmahāmate saṃsarati nirvāṇasukhaduḥkhahetukaḥ | na ca bālapṛthagjanā avabudhyante śūnyatāvikṣiptamatayaḥ | nirmitanairmāṇikānāṃ mahāmate tathāgatānāṃ vajrapāṇiḥ pārśvānugato na maulānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām | maulo hi mahāmate tathāgataḥ sarvapramāṇendriyavinivṛttaḥ sarvabālaśrāvakapratyekabuddhatīrthyānām | dṛṣṭadharmasukhavihāriṇastamāgacchantyabhisamayadharmajñānakṣāntyā | ato vajrapāṇistānnānubadhnāti | sarve hi nirmitabuddhā na karmaprabhavāḥ | na teṣu tathāgato na cānyatra tebhyastathāgataḥ | kumbhakārālambanādiprayogeṇeva sattvakṛtyāni karoti, lakṣaṇopetaṃ ca deśayati, na tu svanayapratyavasthānakathāṃ svapratyātmāryagatigocaram | punaraparaṃ mahāmate ṣaṇṇāṃ vijñānakāyānāṃ nirodhāducchedadṛṣṭimāśrayanti bālapṛthagjanāḥ, ālayānavabodhācchāśvatadṛṣṭayo bhavanti | svamativikalpasya mahāmate pūrvā koṭirna prajñāyate | svamativikalpasyaiva vinivṛttermokṣaḥ prajñāyate | caturvāsanāprahāṇātsarvadoṣaprahāṇam ||

tatredamucyate -

trīṇi yānānyayānaṃ ca buddhānāṃ nāsti nirvṛtiḥ |

buddhatve vyākṛtāḥ sarve vītadeṣāśca deśitāḥ || 1 ||

abhisamayāntikaṃ jñānaṃ nirupādigatistathā |

protsāhanā ca līnānāmetatsaṃghāya deśitam || 2 ||

buddhairutpāditaṃ jñānaṃ mārgastaireva deśitaḥ |

yānti tenaiva nānyena atasteṣāṃ na nirvṛtiḥ || 3 ||

bhavakāmarūpadṛṣṭīnāṃ vāsanā vai caturvidhā |

manovijñānasaṃbhūtā ālayaṃ ca manaḥsthitāḥ || 4 ||

manovijñānanetrādyairucchedaścāpyanityataḥ |

śāśvataṃ ca anādyena nirvāṇamatidṛṣṭinām || 5 ||



iti laṅkāvatārasūtre nairmāṇikaparivartaḥ saptamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project