Digital Sanskrit Buddhist Canon

6 kṣaṇikaparivarto nāma ṣaṣṭhaḥ

Technical Details
6 kṣaṇikaparivarto nāma ṣaṣṭhaḥ |



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān, deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim | asatyātmani kasya pravṛttirvā nirvṛttirvā ? bālāśca pravṛttinivṛttyāśritā duḥkhakṣayānavabodhānnirvāṇaṃ na prajānanti | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||



bhagavāṃstasyaitadavocat-tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitaḥ | tadanavabodhātrisaṃgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsitaḥ ālayavijñānasaṃśabdito'vidyāvāsanabhūmijaiḥ saptabhirvijñānaiḥ saha mahodadhitaraṃgavannityamavyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavādavinivṛtto'tyantaprakṛtipariśuddhaḥ | tadanyāni vijñānānyutpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni, saptāpyabhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāavabodhakāni sukhaduḥkhāpratisaṃvedakāni amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṃ copāttānāmindriyākhyānāṃ parikṣayanirodhe samantarānutpatteranyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhirbhavatyapravṛtteḥ ||



aparāvṛtte ca tathāgatagarbhaśabdasaṃśabdite ālayavijñāne nāsti saptānāṃ pravṛttivijñānānāṃ nirodhaḥ | tatkasya hetoḥ ? taddhetvālambanapravṛttatvādvijñānānām, aviṣayatvācca sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ svapudgalanairātmyāvabodhātsvasāmānyalakṣaṇaparigrahātskandhadhātvāyatanānāṃ pravartate tathāgatagarbhaḥ | pañcadharmasvabhāvadharmanairātmyadarśanānnivartate bhūmikramānusaṃdhiparāvṛttyā | nānyatīrthyamārgadṛṣṭibhirvicārayituṃ śakyate | tato'calāyāṃ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate | samādhibuddhaiḥ saṃdhāryamāṇo'cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇairyogamārgairdaśāryagotramārgaṃ pratilabhate, kāyaṃ ca jñānamanomayaṃ samādhyabhisaṃskārarahitam | tasmāttarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyo viśeṣārthibhirbodhisattvairmahāsattvaiḥ ||



yadi hi mahāmate ālayavijñānasaṃśabditastathāgatagarbho'tra na syāditi asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttirna nivṛttiḥ syāt | bhavati ca mahāmate pravṛttirnivṛttiśca bālāryāṇām | svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino'nikṣiptadhurā duṣprativedhāśca | mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ prakṛtipariśuddho'pi san aśuddha ivāgantukleśopakliṣṭatayā teṣāmābhāti na tu tathāgatānām| tathāgatānāṃ punarmahāmate karatalāmalakavatpratyakṣagocaro bhavati | etadeva mahāmate mayā śrīmālāṃ devīmadhikṛtya deśanāpāṭhe anyāṃśca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvānadhiṣṭhāya tathāgatagarbha ālayavijñānasaṃśabditaḥ saptabhirvijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīmadhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo'nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayastvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānāmarthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām | tasmāttarhi mahāmate tvayā anyaiśca bodhisattvairmahāsattvaiḥ sarvatathāgataviṣaye'smiṃstathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyaḥ | na śrutamātrasaṃtuṣṭairbhavitavyam ||

tatredamucyate -

garbhastathāgatānāṃ hi vijñānaiḥ saptabhiryutaḥ |

pravartate'dvayo grāhātparijñānānnivartate || 1 ||

bimbavaddṛśyate cittamanādimatibhāvitam |

arthākāro na cārtho'sti yathābhūtaṃ vipaśyataḥ || 2 ||

aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram |

tathā hyakṣarasaṃsaktastattvaṃ vetti na māmakam || 3 ||

naṭavannṛtyate cittaṃ mano vidūṣasādṛśam |

vijñānaṃ pañcabhiḥ sārdhaṃ dṛśyaṃ kalpeti raṅgavat || 4 ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantamadhyeṣate sma-deśayatu me bhagavān, deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇam, yena nairātmyadvayaprabhedagatilakṣaṇena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṃdhiṣvetān dharmān vibhāvayema, yathā tairdharmaiḥ sarvabuddhadharmānupraveśo bhavet | sarvabuddhadharmānupraveśācca yāvattathāgatasvapratyayātmabhūmipraveśaḥ syāditi | bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃstasyaitadavocat-pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ te mahāmate deśayiṣyāmi | yaduta nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām | tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhādvikalpaḥ pravartate bālānāṃ na tvāryāṇām ||



mahāmatirāha-kathaṃ punarbhagavan bālānāṃ vikalpaḥ pravartate, na tvāryāṇām ? bhagavānāha-nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāścittamanusaranti | anusaranto vividhalakṣaṇopacāreṇa ātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatāmabhiniviśante | abhiniviśantaśca ajñānāvṛtāḥ saṃrajyante | saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti | abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravannātipravartante | na ca prajānanti mohānmāyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃllakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavānīśvarakālāṇupradhānaprabhavān | nāmanimittānuplavena mahāmate bālā nimittamanusaranti ||



tatra nimittaṃ punarmahāmate yaccakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam | evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakametannimittamiti vadāmi | tatra vikalpaḥ punarmahāmate yena nāma samudīrayati | nimittavyañjakamidam-evamidaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tadvikalpaḥ pravartate | samyagjñānaṃ punarmahāmate yena nāmanimittayoranupalabdhiḥ | anyonyāgantukatvādapravṛttirvijñānasya anucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvātsamyagjñānamityucyate | punaraparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti, na ca nimittamabhāvīkaroti | samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayorapravṛttivijñānam | evametāṃ tathatāṃ vadāmi | tathatāvyavasthitaśca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvātpramuditāṃ bodhisattvabhūmiṃ pratilabhate ||



sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ lakṣaṇaparicayānmāyādipūrvakāṃ sarvadharmagatiṃ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṃ tarkadṛṣṭivinivṛttakautuko'nupūrveṇa yāvaddharmameghā bhūmiriti | dharmameghānantaraṃ yāvatsamādhibalavaśitābhijñākusumitāṃ tathāgatabhūmiṃ pratilabhate | sa pratilabhya sattvaparipācanatayā vicitrairnirmāṇakiraṇairvirājate jalacandravat | aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṃ deśayati | kāyaṃ manovijñaptirahitam | etanmahāmate tathatāpraveśātpratilabhante bodhisattvā mahāsattvāḥ ||



punarapi mahāmatirāha-kiṃ punarbhagavan pañcasu dharmeṣvantargatāstrayaḥ, svabhāvā uta svalakṣaṇasiddhāḥ ? bhagavānāha-atraiva mahāmate trayaḥ svabhāvā antargatāḥ, aṣṭau ca vijñānāni, dve ca nairātmye | tatra nāma ca nimittaṃ ca parikalpitaḥ svabhāvo veditavyaḥ | yaḥ punarmahāmate tadāśrayapravṛtto vikalpaścittacaittasaṃśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ, sa mahāmate svabhāvaḥ paratantra ityucyate | samyagjñānaṃ tathatā ca mahāmate avināśatvātsvabhāvaḥ pariniṣpanno veditavyaḥ ||



punaraparaṃ mahāmate svacittadṛśyamabhiniviśyamānaṃ vikalpo'ṣṭadhā bhidyate | nimittasyābhūtalakṣaṇaparikalpitatvādātmātmīyagrāhadvayavyupaśamānnairātmyadvayamājāyate | eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ, bhūmivibhāgānusaṃdhiśca śrāvakapratyekabuddhabodhisattvānām, tathāgatānāṃ ca pratyātmāryajñānapraveśaḥ ||



punaraparaṃ mahāmate pañcadharmāḥ-nimittaṃ nāma vikalpastathatā samyagjñānaṃ ca | tatra mahāmate nimittaṃ yatsaṃsthānākṛtiviśeṣākārarūpādilakṣaṇaṃ dṛśyate tannimittam | yattasminnimitte ghaṭādisaṃjñākṛtakam-evamidaṃ nānyatheti, tannāma | yena tannāma samudīrayati nimittābhivyañjakaṃ samadharmeti vā, sa mahāmate cittacaittasaṃśabdito vikalpaḥ | yannāmanimittayoratyantānupalabdhitā buddhipralayādanyonyānanubhūtāparikalpitatvādeṣāṃ dharmāṇāṃ sā tathateti | tattvaṃ bhūtaṃ niścato niṣṭhā prakṛtiḥ svabhāvo'nupalabdhistattathālakṣaṇam | mayā anyaiśca tathāgatairanugamya yathāvaddeśitaṃ prajñaptaṃ vivṛtamuttānīkṛtam, yatrānugamya samyagavabodhānucchedāśāśvatato vikalpasyāpravṛttiḥ svapratyātmāryajñānānukūlaṃ tīrthakarapakṣaparapakṣaśrāvakapratyekabuddhāgatilakṣaṇaṃ tatsamyagjñānam | ete ca mahāmate pañca dharmāḥ | eteṣveva trayaḥ svabhāvāḥ, aṣṭau ca vijñānāni, dve ca nairātmye, sarvabuddhadharmāścāntargatāḥ | atra te mahāmate svamatikauśalaṃ karaṇīyam, anyaiśca kārayitavyam | na parapraṇeyena bhavitavyam ||



tatredamucyate -

pañca dharmāḥ svabhāvaśca vijñānānyaṣṭa eva ca |

dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ || 5 ||

nāmanimittasaṃkalpāḥ svabhāvadvayalakṣaṇam |

samyagjñānaṃ tathātvaṃ ca pariniṣpannalakṣaṇam || 6 ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-yatpunaretaduktaṃ bhagavatā deśanāpāṭhe yathā gaṅgānadīvālukāsamāstathāgatā atītā anāgatā vartamānāśca | tatkimidaṃ bhagavan yathārutārthagrahaṇaṃ kartavyam, āhosvidanyaḥ kaścidarthāntaraviśeṣo'stīti ? taducyatāṃ bhagavan | bhagavānāha-na mahāmate yathārutārthagrahaṇaṃ kartavyam | na ca mahāmate gaṅgānadīvālukāpramāṇatayā tryadhvakabuddhapramāṇatā bhavati | tatkasya hetoḥ ? yaduta lokātiśayātikrāntatvānmahāmate dṛṣṭānto'dṛṣṭāntaḥ sadṛśāsadṛśatvāt | na ca mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadṛśāsadṛśaṃ lokātiśayātikrāntaṃ dṛṣṭāntaṃ prāviṣkurvanti | anyatra upamāmātrametanmahāmate mayopanyastam, taiśca tathāgataiḥ | yathā gaṅgānadīvālukāsamāstathāgatā arhantaḥ samyaksaṃbuddhā iti nityānityābhiniveśābhiniviṣṭānāṃ bālapṛthagjanānāṃ tīrthakarāśayakudṛṣṭiyuktānāṃ saṃsārabhavacakrānusāriṇāmudvejanārtham-kathamete udvignā bhavagaticakrasaṃkaṭādviśeṣārthino viśeṣamārabheranniti sulabhabuddhatvapradarśanārthaṃ na nodumbarapuṣpatulyastathāgatānāmutpāda iti kṛtvā vīryamārapsyante | deśanāpāṭhe tu mayā vaineyajanatāpekṣayā udumbarapuṣpasudurlabhaprādurbhāvāstathāgatā iti deśitam | na ca mahāmate udumbarapuṣpaṃ kenaciddṛṣṭapūrvaṃ na drakṣyate | tathāgatāḥ punarmahāmate loke dṛṣṭāḥ, dṛśyante caitarhi | na svanayapratyavasthānakathāmadhikṛtya udumbarapuṣpasudurlabhaprādurbhāvāstathāgatā iti | svanayapratyavasthānakathāyāṃ mahāmate nirdiśyamānāyāṃ lokātiśayātikrāntā dṛṣṭāntā yuktāḥ kriyante'śraddheyatvāt | aśraddheyaṃ syādbālapṛthagjanānāṃ ca | svapratyātmāryajñānagocare na dṛṣṭāntā na pravartante | tattvaṃ ca tathāgatāḥ | atasteṣu dṛṣṭāntā nopanyasyante ||



kiṃ tu upamāmātrametanmahāmate kṛtaṃ yaduta gaṅgānadīvālukāsamāstathāgatāḥ samā na viṣamā akalpāvikalpanataḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā mīnakacchapaśiśumāranakramahiṣasiṃhahastyādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti-saṃkṣobhyāmahe na veti nirvikalpāḥ svacchā malavyapetāḥ | evameva mahāmate tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ svapratyātmāryajñānagaṅgāmahānadībalābhijñāvaśitāvālukāḥ sarvatīrthakarabālamīnaparapravādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti | tathāgatapūrvapraṇihitatvātsarvasukhasamāpattiparipūryā sattvānāṃ na kalpayanti na vikalpayanti | ataste gaṅgānadīvālukāsamāstathāgatā nirviśiṣṭā anunayapratighāpagatatvāt ||



tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā pṛthivīlakṣaṇasvabhāvatvātpṛthivī, kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṃ vijahāti | na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvādanyatra bālapṛthagjanā vitathatāpatitayā saṃtatyā dahyamānāṃ kalpayanti, na ca dahyate tadagnihetubhūtatvāt | evameva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo'vināśī | tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇāḥ, evameva mahāmate tathāgatānāṃ raśmyāloko'pramāṇaḥ sattvaparipākasaṃcodanamupādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhante, vālukāvasthā eva vālukāḥ, evameva mahāmate tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃsāre na pravṛttirna nivṛttiḥ, bhavapravṛttyucchinnahetutvāt | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante, prakṣiptā api na prajñāyante, mahāmate evameva tathāgatānāṃ jñānaṃ sattvaparipākayogena na kṣīyate na vardhate, aśarīratvāddharmasya | śarīravatāṃ hi mahāmate nāśo bhavati nāśarīravatām | dharmaścāśarīraḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā niṣpīḍyamānā ghṛtatailārthibhirghṛtatailādivirahitāḥ, evameva mahāmate tathāgatāḥ sattvaduḥkhairniṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṃ na vijahati mahāmate mahākaruṇopetatvāt, yāvatsarvasattvā na nirvāpyante tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukāḥ pravāhānukūlāḥ pravahanti nānudake, evameva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate | tena gaṅgānadīvālukāsamāstathāgatā ityucyante | nāyaṃ mahāmate gatyarthastathāgateṣu pravartate | vināśo mahāmate gatyartho bhavati | na ca mahāmate saṃsārasya pūrvā koṭiḥ prajñāyate | aprajñāyamānā kathaṃ gatyarthena nirdekṣyāmi ? gatyartho mahāmate ucchedaḥ | na ca bālapṛthagjanāḥ saṃprajānanti ||



mahāmatirāha-tadyadi bhagavan pūrvā koṭirna prajñāyate sattvānāṃ saṃsaratām, tatkathaṃ mokṣaḥ prajñāyate prāṇinām ? bhagavānāha-anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttirmahāmate svacittadṛśyabāhyārthaparijñānādvikalpasyāśrayaparāvṛttirmahāmate mokṣo na nāśaḥ | ato nānantakathā mahāmate kiṃcitkārī bhavati | vikalpasyaiva mahāmate paryāyo'nantakoṭiriti | na cātra vikalpādanyatkiṃcitsattvāntaramasti, adhyātmaṃ vā bahirdhā vā parīkṣyamāṇaṃ buddhyā | jñānajñeyaviviktā hi mahāmate sarvadharmāḥ | anyatra svacittavikalpāparijñānādvikalpaḥ pravartate, tadavabodhānnivartate ||



tatredamucyate -

gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān |

anāśagatiniṣṭhān vai te paśyanti tathāgatān || 7 ||

gaṅgāyāṃ vālukā yadvatsarvadoṣairvivarjitāḥ |

vāhānukūlā nityāśca tathā buddhasya buddhatā || 8 ||



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-deśayatu bhagavān, deśayatu me sugatastathāgato'rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ kṣaṇabhaṅgaṃ bhedalakṣaṇaṃ caiṣām | tatkathaṃ bhagavan sarvadharmāḥ kṣaṇikāḥ ? bhagavānāha-tena hi mahāmate śṛṇu, sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye'haṃ te | sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃstasyaitadavocat-sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṃskṛtāsaṃskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ | saṃkṣepeṇa mahāmate pañcopādānaskandhāścittamanomanovijñānavāsanāhetukāścittamanomanovijñānavāsanāpuṣṭairbālapṛthagjanaiḥ kuśalākuśalena parikalpyante | samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvena āryāṇāṃ kuśalānāsravā ityucyante | kuśalākuśalāḥ punarmahāmate yaduta aṣṭau vijñānāni | katamānyaṣṭau ? yaduta tathāgatagarbha ālayavijñānasaṃśabdito mano manovijñānaṃ ca pañca ca vijñānakāyāstīrthyānuvarṇitāḥ | tatra mahāmate pañca vijñānakāyā manovijñānasahitā kuśalākuśalakṣaṇaparaṃparābhedabhinnāḥ saṃtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante | pravṛtya ca vinaśyanti | svacittadṛśyānavabodhātsamanantaranirodhe'nyadvijñānaṃ pravartate | saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānaṃ pañcabhirvijñānakāyaiḥ saha saṃprayuktaṃ pravartate kṣaṇakālānavasthāyi | tatkṣaṇikamiti vadāmi | kṣaṇikaṃ punarmahāmate ālayavijñānaṃ tathāgatagarbhasaṃśabditaṃ manaḥsahitaṃ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhirakṣaṇikam | na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭā kṣaṇikākṣaṇikatāmimāṃ sarvadharmāṇām | tadanavabodhāducchedadṛṣṭyā asaṃskṛtānapi dharmānnāśayiṣyanti | asaṃsāriṇo mahāmate pañca vijñānakāyā ananubhūtasukhaduḥkhā anirvāṇahetavaḥ | tathāgatagarbhaḥ punarmahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhirvāsanābhiḥ saṃmūrcchitaḥ | na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ ||



punaraparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ | yadi punarmahāmate abhisamayaprāptiḥ kṣaṇikā syāt, anāryatvamāryāṇāṃ syāt | na ca anāryatvamāryāṇāṃ bhavati | suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante | tatkathaṃ bālaiḥ kṣaṇikārthe vikalpyate ādhyātmikabāhyānāṃ sarvadharmāṇāmasaṃdhābhāṣyakuśalaiḥ ?

punarapi mahāmatirāha-yatpunaretaduktaṃ bhagavatā-ṣaṭpāramitāṃ paripūrya buddhatvamavāpyata iti | tatkatamāstāḥ ṣaṭpāramitāḥ ? kathaṃ ca paripūriṃ gacchanti ? bhagavānāha-traya ete mahāmate pāramitābhedāḥ | katame trayaḥ ? yaduta laukikalokottaralokottaratamāḥ | tatra mahāmate laukikyaḥ pāramitā ātmātmīyagrāhābhiniveśābhiniviṣṭāḥ | antadvayagrāhiṇo vicitrabhavopapattyāyatanārthaṃ rūpādiviṣayābhilāṣiṇo dānapāramitāṃ paripūrayanti | evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāṃ mahāmate paripūrayanti bālāḥ | abhijñāścābhinirharanti brahmatvāya | tatra lokottarābhiḥ pāramitābhiḥ śrāvakapratyekabuddhā nirvāṇagrāhapatitāśayā dānādiṣu prayujyante yathaiva bālā ātmasukhanirvāṇābhilāṣiṇaḥ | lokottaratamāḥ punarmahāmate svacittadṛśyavikalpamātragrahaṇātsvacittadvayāvabodhādapravṛttervikalpasya upādānagrahaṇābhāvātsvacittarūpalakṣaṇānabhiniveśāddānapāramitā sarvasattvahitasukhārthamājāyate bodhisattvānāṃ mahāsattvānāṃ paramayogayoginām | yattatraivālambane vikalpasyāpravṛttiṃ śīlayanti, tacchīlaṃ pāramitā ca sā | yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā, sā kṣāntipāramitā |yena vīryeṇa pūrvarātrāpararātraṃ ghaṭate yogānukūladarśanādvikalpasya vyāvṛtteḥ, sā vīryapāramitā | yadvikalpanivṛttestīrthyanirvāṇagrāhāpatanaṃ sā dhyānapāramitā | tatra prajñāpāramitā yadā svacittavikalpābhāvādābuddhipravicayātprativicinvan antadvaye na patati āśrayaparāvṛttipūrvakarmavināśataḥ, svapratyātmāryagatipratilambhāya prayujyate, sā prajñāpāramitā | etā mahāmate pāramitāḥ | eṣa pāramitārthaḥ |

tatredamucyate -

śūnyamanityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |

nadīdīpabījadṛṣṭāntaiḥ kṣaṇikārtho vikalpyate || 9 ||

nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |

anutpattiśca dharmāṇāṃ kṣaṇikārthaṃ vadāmyaham || 10 ||

utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |

nairantaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 11 ||

sā vidyā kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |

antarā kimavasthāsau yāvadrūpaṃ na jāyate || 12 ||

samanantarapradhvastaṃ cittamanyatpravartate |

rūpaṃ na tiṣṭhate kāle kimālambya pravartsyate || 13 ||

yasmādyatra pravartate cittaṃ vitathahetukam |

na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo'vadhāryate || 14 ||

yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |

ābhāsvaravimānāśca abhedyā lokakāraṇāt || 15 ||

sthitayaḥ prāptidharmāśca buddhānāṃ jñānasaṃpadaḥ |

bhikṣutvaṃ samayaprāptirdṛṣṭā vai kṣaṇikāḥ katham || 16 ||

gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |

abhūtikāśca bhūtāśca bhūtāḥ kecitkarāgatāḥ || 17 ||



iti laṅkāvatāre kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project