Digital Sanskrit Buddhist Canon

5 tathāgatanityānityaprasaṅgaparivarto nāma pañcamaḥ |

Technical Details
5 tathāgatanityānityaprasaṅgaparivarto nāma pañcamaḥ |



atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat-kiṃ bhagavaṃstathāgato'rhan samyaksaṃbuddho nitya utāho'nityaḥ ? bhagavānāha-na mahāmate tathāgato nityo nānityaḥ | tatkasyaḥ hetoḥ ? yaduta ubhayadoṣaprasaṅgāt | ubhayathā hi mahāmate doṣaprasaṅgaḥ syāt | nitye sati kāraṇaprasaṅgaḥ syāt | nityāni hi mahāmate sarvatīrthakarāṇāṃ kāraṇānyakṛtakāni ca | ato na nityastathāgato'kṛtakanityatvāt | anitye sati kṛtakaprasaṅgaḥ syāt | skandhalakṣyalakṣaṇābhāvātskandhavināśāducchedaḥ syāt | na cocchedo bhavati tathāgataḥ | sarvaṃ hi mahāmate kṛtakamanityaṃ ghaṭapaṭatṛṇakāṣṭheṣṭakādi | sarvānityatvaprasaṅgāt sarvajñajñānasaṃbhāravaiyarthyaṃ bhavetkṛtakatvāt | sarvaṃ hi kṛtakaṃ tathāgataḥ syādviśeṣahetvabhāvāt | ata etasmātkāraṇānmahāmate na nityo nānityastathāgataḥ ||



punarapi mahāmate na nityastathāgataḥ | kasmāt ? ākāśasaṃbhāravaiyarthyaprasaṅgāt | tadyathā mahāmate ākāśaṃ na nityaṃ nānityaṃ nityānityavyudāsādekatvānyatvobhayatvānubhayatvanityānityatvadoṣairavacanīyaḥ ||



punaraparaṃ mahāmate śaśahayakharoṣṭramaṇḍūkasarpamakṣikāmīnaviṣāṇatulyaḥ syādanutpādanityatvāt | ato'nutpādanityatvaprasaṅgānna nityastathāgataḥ ||



punaraparaṃ mahāmate astyasau paryāyo yena nityastathāgataḥ | tatkasya hetoḥ ? yaduta abhisamayādhigamajñānanityatvānnityastathāgataḥ | abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām | utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu | na tu gagane dharmasthitirbhavati | na va bālapṛthagjanā avabudhyante | adhigamajñānaṃ ca mahāmate tathāgatānāṃ prajñājñānaprabhāvitam | na mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāścittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ | sarvaṃ hi mahāmate tribhavamabhūtavikalpaprabhavam | na ca tathāgatā abhūtavikalpaprabhavāḥ | dvaye hi sati mahāmate nityatā cānityatā ca bhavati, nādvayāt | dvayaṃ hi mahāmate viviktamadvayānutpādalakṣaṇātsarvadharmāṇām | ata etasmātkāraṇānmahāmate tathāgatā arhantaḥ samyaksaṃbuddhā na nityā nānityāḥ | yāvanmahāmate vāgvikalpaḥ pravartate, tāvannityānityadoṣaḥ prasajyate | vikalpabuddhikṣayānmahāmate nityānityagrāho nivāryate bālānāṃ na tu viviktadṛṣṭibuddhikṣayāt ||

tatredamucyate -

nityānityavinirmuktān nityānityaprabhāvitān |

ye paśyanti sadā buddhān na te dṛṣṭivaśaṃ gatāḥ || 1 ||

samudāgamavaiyarthyaṃ nityānitye prasajyate |

vikalpabuddhivaikalyānnityānityaṃ nivāryate || 2 ||

yāvatpratijñā kriyate tāvatsarvaṃ sasaṃkaram |

svacittamātraṃ saṃpaśyan na vivādaṃ samārabhet || 3 ||



iti laṅkāvatāre tathāgatanityānityatvaprasaṅgaparivartaḥ pañcamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project