Digital Sanskrit Buddhist Canon

Megha sūtram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version मेघ सूत्रम्
megha sūtram

namo'cintyasāgarebhyaḥ sarvasamyaksaṃbuddhebhyaḥ||

evaṃ mayā śrutamekasmin samaye bhagavān nandopanandanāgarājabhavane viharati sma| śrīmaṇiratnagarbhamahāmeghamaṇḍalakūṭāgāre mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvasaṃghena sārdhaṃ mahatā ca rājagaṇena sārdhaṃ tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca anavataptena ca manasvinā ca varuṇena ca takṣakena ca ghṛtarāṣṭreṇa ca vāsukinā ca mucilindena ca nāgarājena|

evampramukhaiḥ sarvanāgarājapūrvaṅgamaiścaturaśītyā nāgakoṭīniyutaśatasahasraiḥ sannipatitaiḥ sanniṣaṇaiḥ| tena khalu punaḥ samayena sarve te nāgarājāḥ saparivārā utthāyāsanebhya ekāṃsamuttarāsaṅgāni kṛtvā dakṣiṇāni jānumaṇḍalāni pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamyāprameyāsaṅkheyaiḥ paramavividharuciraiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāpaṭṭadāmavādyatūryatāḍāvacarasaṅgītiratnakusumaratna-dāmamuktāhāranāgapuṣpamuktājālairggarñjanto guḍuguḍāyamānā mahāvātaṃ pravāyanto mahānādaṃ nadanto ramaṇīyāṃśca dharmmanādānnadantaḥ mahatāgurugoravacitrīkāreṇa bhagavantamabhicchādayantaḥ pradakṣiṇīkurvvanti sma|



pradakṣiṇīkṛtyaikānte tasthuḥ| ekāntasthitāḥ praṇidhānāni kurvvanti sma| sarvalokadhātusamudraparamāṇurajaḥsamaiḥ kāyasamudraiḥ sarvvabuddhabodhisatvaparṣanmaṇḍalasamudreṣu| sarvvalokaghātuprasarasamudreṣu| sarvvapṛthivyaptejovāyuparamāṇurajaḥsarvvarūpāvabhāsasamaparamāṇurajaḥsu ekaikasminparamāṇurajasi| sarvvagaṇanāsamudrasamatikrāntairasaṅkheyāprameyācintyātulyāmāpyānabhijñāpyasamatikrāntaiḥ kāyameghasamudraiḥ ekaikasminkāye'prameyāsaṅkheyān samudrameghānaghiṣṭhāya samantadikśroto'bhimukhādekaikasmātparamāṇurajobhāgāt samantadikkūlaspharaṇairasambhinnaiḥ sarvapūjāmeghasamudraiḥ sarvabuddhaboghisatvasamudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| yadutāprameyāsaṅkheyācintyātulyāmāpyāparināṇānabhijñāpyairasambhinnaiḥ samantabhadracaryāprabhāvasamudrameghaiḥ sañchannaṃ gaganatalamaghiṣṭhāya yathāyathā bodhisattvātmabhāvasamudrameghaiḥ| evaṃ sarvvaratnavarṇaraśmighanasarvvasūryacandrātmabhāvamaṇḍalasamudrameghaiḥ| sarvvaratnahārakusumasamudrameghaiḥ| sarvvaratnāvabhāsagarbhakūṭāgārasamudrameghaiḥ| sarvvacūrṇavṛkṣakośasamudrameghaiḥ| sarvvagandhadhūpasarvvarūpasandarśanasamudrameghaiḥ| sarvvarutanigarjitavādyasamudrameghaiḥ| sarvagandhavṛkṣasamudrameghaiḥ| sañchannaṅgaganatalamaghiṣṭhāya| evampramukhairaprameyāsaṃkhyācintyātulyāmāpyāparimāṇīyānabhijñāpyairasambhinnaiḥ sarvvapūjāmeghasamudraiḥ| sarvvabuddhabodhisatvān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ|| (and so on for half a dozen pages, enumerating the various ornaments, each compounded with samudrameghaiḥ constructed with the same four potentials).



evaṃrūpaṃ praṇidhānaṃ kṛtvā te nāgarājānaḥ punarapi bhagavantaṃ triḥ pradakṣiṇīkṛtya pādābhivandanāñca kṛtvā| bhagavatāanujñātāḥ sveṣu sveṣvāsaneṣu nyaṣīdan| tena khalu punaḥ samayenānantaparikarasāgarameghavyūhatejomaṇḍalacchatrākārarājastrisāhasramahāsāhasriko mahānāgādhipatiḥ| utthāyāsanād ekāṃsaṃ uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat|



pṛccheyamahaṃ bhagavantaṃ tathāgatamarhantaṃ samyaksambuddhaṃ kiñcideva pradeśapraśnaṃ , sacenme bhagavānavakāśaṃ kuryāt pṛṣṭaḥ praśnavyākaraṇāya|



evamukte bhagavānanantaparikarasāgarameghavyūhatejomaṇḍalachatrākārarājaṃ nāgādhipatimetadavocat| pṛccha tvaṃ bhujaṅgādhipate yadyadevākāṅghasyahaṃ te tasya tasyaiva praśnavyākaraṇena cittamārādhayiṣye|



evamukte'nantaparikara cchatrākārarājatrisāhasramahāsahasriko mahānāgādhipatirbhagavantametadavocat|



kathaṃ, bhagavan, sarvanāgānāṃ sarvanāgaduḥkhāni pratipraśrambheyuḥ praharṣitāḥ sukhasamanvitāśceha jambudvīpakālānukālaṃ varṣadhārā utsṛjeyuḥ| sarvatṛṇagulmauṣadhivanaspatīn virohayeyuḥ| sarvaśasyānyutpādayeyuḥ| sarvarasān saṃjanayeyuḥ| yena jāmbudvīpakā manuṣyāḥ sukhasamarppitā bhaveyuḥ||



evamukte bhagavānanantaparikara rājaṃ trisāha mahānāgādhipatimetadavocat| sādhu sādhu bhujaṅgādhipate yattvaṃ sarvvasatvānāṃ hitasukhāya pratipannaḥ tathāgatametadarthaṃ paripraṣṭavyaṃ manyase|



tena hi bhujaṅgādhipate śṛṇu sādhu ca suṣṭhu ca manasikuru| bhāṣiṣye'haṃ te| ekadharmmeṇa bhujaṅgādhipate samanvāgatānāṃ sarvanāgānāṃ sarvaduḥkhāni praśraṃbheyuḥ| sukhasamarppitāśca bhaveyuḥ|



katamenaikadharmmeṇa| yaduta maitryā tatra bhujaṅgādhipate maitrīvihāriṇo devamanuṣyāḥ| agrinā na dahyante| śastreṇa na kṣaṇyante| udakena nohyante| viṣeṇa na hanyante| paracakreṇa nābhibhūyante| sukhaṃ svapyanti| sukhaṃ ca pratibudhyante svapuṇyarakṣitāśca bhavanti| mahāpuṇyatejastejitāḥ| anavamardanīyāśca bhavanti sadevakena lokena prāsādikāśca bhavanti| priyadarśanāḥ sarvatrāpratihatagatayaśca bhavanti sarvaduḥkhapratipraśrabdhāḥ sampraharṣitāśca bhavanti sarvvasukhasamarppitāḥ||



uttare ca manuṣyadharmmapratividhyakāyasya bhedād brahmaloke maitreṇa manaskarmmaṇopapadyante bhujaṅgādhipate| ete bhujaṅgādhipate anuśaṃsā maitrīvihāriṇāṃ devamanuṣyāṇāṃ|



tasmāttarhi bhujaṅgādhipate maitreṇa kāyakarmmaṇā maitreṇa vākkarmmaṇā maitreṇa manaskarmmaṇā vihartavyaṃ| punaraparaṃ bhujagādhipate sarvasukhaṃdadā nāma dhāraṇī pravarttayitavyā| sā sarvanāgānāṃ sarvanāgaduḥkhāani pratipraśrambha yati sarvasukhāni ca dadāti| yeneha jambudvīpe kālena kālaṃ varṣadhārā utsṛjati| sarvvatṛṇagulmauṣadhivanaspatiśasyāni ca virohayati| tatra bhujagādhipate katamā sā sarvasukhandadā nāma dhāraṇī tadyathā| dharaṇi dhāraṇi| uttāraṇi sampratiṣṭhitā vijaya varṇasatya pratijñā sāhājñānavati utpādani vināśani| abhiṣecaṇi| abhivyāhāraśubhāvati| ajāmatāmahi| kumbālanivāhā| hara kleśān| dhunu pāpaṃ| śodhayā mārggāṇi| rīhakā dharmmatāsu padānīti||



punaraparaṃ bhujagādhipate| meghakulasambhavādhiṣṭhānavyūhatejīgarbhanirsmāṇāvabhāsanajñānaketvambudha - rātramaṇḍalaśrīkaraṇakāśu - vairocanaikabālāgrakoṭīnirjātavaṃśagotrāṇāṃ tathāgatānāṃ nāmagheyāni dhārayitavyāni| manasikarttavyāni| tāni sarvvanāgānāṃ sarvanāgakulānāṃ sarvanāgagotrāṇāṃ sarvanāgasambhavānāṃ sarvanāgayonīnāṃ sarvanāgarājānāṃ sarvanāgakulodbhavameghavirājitakanyānāṃ sarvanāgaparivārāṇāṃ sarvanāgaduḥkhāni pratipraśrambhayanti| sarvasukhopadhānānyupasaṃharanti| tatra bhujagādhipate katamāni tāni tathāgatanāmāni| yaduta namo bhagavate vairocanagarbhamahāmeghāya tathāgatāya| namo bhagavate nāgakulodbhavameghavirājitāya||



ebhirbhujagādhipate tathāgatanāmabhiḥ pravarttitaiḥ sarvanāgānāṃ sarvaduḥkhāni pratipraśrabdhāni sarvaduḥkhasamarppitāśca kālena kālamiha jambudvīpe varṣadhārā utsṛjanti sarvatṛṇagulmauśadhīvanaspatiśasyāni ca virohanti||



atha khalvanantaparikara..... nāgādhipatirbhagavantamadhyeṣate sma| bhāṣatu bhagavāṃstādṛśāni dhāraṇīmantrapadāni yairiha jambudvīpe paścime kāle paścime samaye'nāvṛṣṭāvudīritairmahāvarṣadhārāḥ pravarṣeyuḥ| dāruṇakālasamaye kāntārakālasamaye'dhārmmikajanapadakalikalahakālasamaya ītyupadravakālasamaye rogamaraṇakālasamaye viṣamanakṣatrasaṃsthānakālasamaye| sarvetyupadravapīḍāpraśamanaṃ kuryādbuddhādhiṣṭhānenādhitiṣṭhatu| bhagavān paramakāruṇikaḥ| sarvasatvānukampakaḥ tathārūpāṇi dhāraṇīmantrapadāni bhāṣatāṃ yāni sarvanāgān sañcodayeyuḥ| sarvadevān praharṣayeyuḥ| sarvamārān vidhvaṃśayeyuḥ| sarvasattvānāṃ sarvaghātanāḥ satvabhayopadravapīḍāśca nivārayeyuḥ śāntisvastyayanaṃ ca kuryuḥ viṣamanakṣatrakṛtaṃ ca praśamayeyuḥ| yañca varṣāntarāyāni yāni bhagavatoktāni sarvāṇi viṣkambhayeyuḥ| samyag varṣadhārā iha jambudvīpe utsṛjeyuriti| ahaṃ bhagavantaṃ tathāgatamadhyeṣayāmi| evamukte bhagavānanantaparikara..... nāgādhipatimetad avocat| sādhu sādhu bhujagodhipate yattvaṃ tathāgatamadhyeṣasi sarvasattvānāmarthāya hitāya sukhāya| tena hi bhujagādhipate śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣipye'haṃ te| mahākaruṇodbhavamahāmeghanirnnādavijṛmbhitasūraketunāma dhāraṇī sarvabudghabhāṣitādhiṣṭhitānumoditā sarvasattvānāmarthāya sukhāya| yānāvṛṣṭau varṣayati| ativṛṣṭiṃ dhārayati| maraṇakāntāraṃ praśamayati| sarvanāgān sañcodayati| sarvadevān prahlādayati| sarvamārān vidhvaṃsayati sarvasattvān sarvasukhasamarpitān karoti| tadyathā|



mahājñānāvabhāsani śrītejolakṣmīdṛḍhavikramavajrasaṃhanane paramavirajanirmalaguṇaketusūryaprabhe vimalāṅgayaṣṭi bhara bhara saṃbhara



sara sara sire 2 suru 2 nāgānāṃ| java 2 jivi 2 juvu 2 mahānāgā āgacchata........ jambudvīpe pravarṣadhvaṃ



bho mahānāgā..... varṣadhārā utsṛjateha jambudvīpe sarvadevasatyādhiṣṭhānena.... svāhā| bahmasatyādhiṣṭhānena pravarṣateha jambudvīpe svāhā| śakrasatyena pra ha ja ja svāhā| caturmahārājasatyena pra......| aṣṭāṅgakasatyena......| śrotāpannasatyena .......| sakṛdāgāmisa.....| anāgāmisa ......| arhatsatyena....| pratyekabuddha.....|



namaḥ sarvabuddhebhyaḥ sidhyantu mantrapadāni svāhā||



śatasāhasrikānmahāmeghānmahāyānasūtrād varṣāgamanamaṇḍalī nāma catuḥṣaṣṭitamaparivarttaḥ||||



upacāro mahāvṛṣṭimākāṃkṣatābhyavakāśe nīlavitānavitate| nīlapatākocchrite śucau pṛthavīpradeśe dharmmabhāṇakena nīlāsanopaviṣṭena| aṣṭāṅgopavāsinā susnātagātraśucivastraprāvṛtena| sugandhigandhodvarttitena triśulkabhojinā ayaṃ mahāmeghamaṇḍalaḥ parivarttavyaḥ pūrvābhimukhena rātrindivamavyavacchinnaṃ vācayitavyaḥ| sarvatathāgatān āyācya svacchanīlodakaparipūrṇāścatvāraḥ pūrṇakumbhāḥ sthāpayitavyāḥ



yathāśakti ca balividhānaṃ dhūpapuṣpāṇi ca| tatra dharmmabhāṇakasya caturdiśaṃ gomayena rasena śara ālikhya pūrvasyāṃ diśi trihastamātreṇa triśīrṣako nāma nāgaparivāro gomayena nāgarāja ālikhitavyaḥ||



dakṣiṇasyāṃ diśi pañcahastamātreṇa pañcaśīrṣako nāma nāgaparivāro nāgarāja ālikhitavyaḥ| paścimāyāṃ diśi saptahastamātreṇa saptaśīrṣako nāma nāgaparivāro nāgarāja ālikhitavyaḥ| uttarasyāṃ diśi navahastemātreṇa navaśīrṣako na na na ā|



dharmmabhāṇakena ca kṛtātmarakṣeṇa maitrīvihāriṇā sarvasattveṣūpasthātavyaṃ karuṇācittena sarvabuddhabodhisattvān āyācya nāgānāṃ svakuśalamūlena saṃvibhaktavyo'yaṃ vidhiḥ| paścādanāvṛṣṭikālasamaya imaṃ mahāmeghamaṇḍaliparivartaṃ vācayiṣyatyekāhaṃ vā dvyahaṃ vā yāvat saptarātre'vaśyaṃ varṣayiṣyati| api samudro velāmatikramenna tu vṛṣṭiriti śubha-vacanaṃ nānyathā| kintu śīlaguṇādisaṃyuktena pāyasaguḍakṣīraudanādinā trimadhureṇa ghṛtamadhuguḍenāhāraṃ kurvatā vācayitavya ityavaśyaṃ sidhyati yathāha vādirāṭ svayamiti| namo bhagavate'kṣobhyāya tathāgatāya| namo'mitāyuṣe tathāgatāya| namaḥ śākyamunaye tathāgatāya||0||



evaṃ mayā śrutamekasmin samaye bhagavān mahāsāgare viharati sma maṇiratnaśikharakūṭāgāre mahatā nāgagaṇena sārddhaṃ paripūrṇena nāgasahasreṇa| sarvanāgamaharddhikairmahatā nāgaparivāreṇa| tadyathā| nandena ca|



etaiścānyaiśca mahānāgarājasahasraiḥ sarve ca te nāgarājāno mahatyā nāgaṛddhyā mahatā nāgavikurvitenākāśe gulugulena ca mahāvātavarṣaṃ pramuñcanto bhagavantaḥ śuśrūṣākaraṇāya dharmaśravaṇāya cāgacchante sma| tena ca khalu punaḥ samayena bhagavān mahānāgebhyaḥ sādhukāramadāt| sādhu 2 nāgā| bho mahānāgāḥ||



mahāmeghavikurvitālaṅkāravyūhāḥ sarvaratnaśikharahemapaṭaruciradāmamuktikāhārapralambanamahāsamudrameghaiḥ.....( here follow some twenty long compounds describing ornaments, etc., each ending with meghaiḥ )......... gaganamabhicchādayantu| sarveṣāṃ nāgarājāna āgacchantvimasmin pṛthivīmaṇḍale rājantu varṣantu pravarṣantu huduhuduyantu mahāvidyuddarśanaṃ pramañcantu ghaṭantaḥ saṅghaṭantaḥ| caṭacaṭayanto guluguluyanto mahānāganādān ramaṇīyān mahāśabdān niścārayanto mahāghoṣaṃ sampraghoṣayantaḥ| pravarṣadhvaṃ jambudvīpe svāhā|



etha 2 mahānāgāḥ svāhā| pauṇḍranāgarājānaṃ saṃcodayāmi budghasatyena jambudvīpe pravarṣatha svāhā| śrītejaṃ nāgarājāna saṃcodayāmi dharmmasatyeneha jambudvīpe pravarṣatha svāhā| anantaṃ na. sa. saṅghasa ja. pa. sa.|



vāsukināga sa vajrapāṇisa ja pa sa|

takṣakaṃ na brahmasa ja pa sa|

śrīkaṇṭha na sa indrasa ja pa sa|

erāvaṇaṃ na sa viṣṇusa ja pa sa|

malina na sa rūdrasatya ja pa sa|

manasvinaṃ na sa ṛṣisa ja pa sa|

vidrāvaṇaṃ na sa sarvanāgānāṃ satyena ja pa sa|

prasphoṭaṃ na sa yakṣasa ja na sa|

anavataptaṃ na sa rākṣasasa ja pa sa|

sarvanāgā uparyuparisatyena varṣatha 2



mā vilambathāgacchatha bho 2 mahānāgāḥ sarvanāgahṛdagayāni sañcodayāmi| ākaṭṭāmi sara 2 hara 2 dhapa 2 hāhāhāhā hi 4 .... ehehi tha 3 cacacacarata sarvakṣetrāṇi āpūrayatha sarvaśasyāni varṣatha mahāvātān pramuñcatha| druṃ 2 ghri 2 pṛṃ 2 ṭā 4 ṇi cāriṇi stambhani mohani| jāṅgule pukkaśi brahmaṇi mātaṅgi jaye vijaye svāhā|



sarvamahāmeghagarjja mahāmeghatathāgatānāṃ saṃcodayāmi mahāmeghaśrītejāya tathāgatāya| mahāmeghasphoṭakāya tathāgatāya|



sarvabuddhānāmadhiṣṭhānena sarvabodhisatvānāmadhiṣṭhānena ca sarvanāgānāṃ satyena sarvanāgahṛdayānsañcodayāmi śīghramāgacchatha ratnatrayānumatena|



namo ratnatrayāya| namaścaṇḍavajrapāṇaye mahāyakṣasenāpataye bandhabandhasurūpe kālarūpiṇe svāhā| cīvarakarṇike saptajaptena granthibandhaḥ kāryaḥ pūrvameva dharmmabhāṇakena kṛtarakṣāvidhānena| ayaṃ vātamaṇḍaliparivartaḥ sarvanāgānāṃ hṛdayaṃ nāma vācayitavyaḥ| avyavacinna-trisaptāhaṃ| gomayena pūrvasyāṃ diśi triśīrṣo nāma nāgarājaḥ saparivāra ālikhitavyaḥ| dakṣiṇasyāṃ diśi pañcaśīrṣaḥ prasphoṭano nāma sapa āli| paścimasyāṃ diśi avabhāsanaśikhī nāma nāgarājā saptaśīrṣo nāgaparivāreṇālikhitavyaḥ| uttareṇa meghasañcodano nāma nāgarājā navaśīrṣaścitrayitavyaḥ| nīlavitānanīlavastraṃ nīladhvajaṃ sarvā ca nīlā baliḥ karttavyā nāgānāṃ tu madhuravaliḥ trimadhuraṃ ca hotavyaṃ sarvāhutiḥ nāgahṛdayena| megharājānaśca citrayitavyā varṣadhārāṃ muñcayantaḥ| anyonyāṃśca saṃghaṭṭayamānāḥ| ante vidyuccakoramālā lekhyāḥ| svastikollocikā lājā matsyamāṃsaṃ tathā madhubhakṣāṇi cādadhīni| udāraścātra baliḥkartavyaḥ| tato dharmmabhāṇakena śucinā śucivastraprāvṛtena vātamaṇḍaliparivartaḥ sa nāgahṛdayo vācayitavyaḥ| tato nāgāḥ prathamadivasamārabhya gulugulaśabdaṃ kurvanti| śabdāṃśca ramaṇīyān nadanti na cāsya parivartasya visaṃvāda ājñā vā|



samudro yadi velāmatikramet tato vṛṣṭiriyamatikramediti|| namaḥ śrīīgarbhakūṭavinarditarājāya tathāgatāyārhate samyaksambuddhāya|



namo bhagavate mama svasti bhavatu sarvasattvānāṃ maitrī bhavatu| sarvabhūteṣvabhayaṃ bhavatu| sarvatiryyaggatānāṃ śāmyantu sarvadurgatayaḥ| namaḥ sarvanivāraṇaviskambhiṇe| sidhyatvayaṃ sarvatathāgatavidhiḥ| sarvabuddhāvalokitavidhiḥ| tadyathā| sphaṭa 7 svāhā| yaḥ kaścicchirasnātaḥ| bhikṣurvā bhikṣuṇī vā| upāsako vā| upāsikā vā śucivastraprāvṛto maitracittaḥ| imāni tathāgatanāmāni likhitvā śucinyāsane sthāpayitvā saptadhūpakaṭacchukāmutkṣipedākāśe| pañcapañcavārāṃstathāgatanāmāni parivarttayet| mahatīṃ pūjāṃ kṛtvā anāvṛṣṭau saptāhamavyavacinnaṃ pravartayitavyaṃ| devo varṣayiṣyati| iti śrīmahāmeghād mahāyānasūtrādvātamaṇḍalīparivartaḥ pañcaṣaṣṭitamaḥ samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project