Digital Sanskrit Buddhist Canon

त्रयोविंशतितमपरिवर्तः

Technical Details


 



पञ्चमविशिष्टकुशलमूलसमन्वागमात्मकवृद्ध्यर्थमाह। तेन खलु पुनरित्यादि। बालजनोत्त्रासकलत्वादाकाशगम्भीरतया गम्भीरा। हेतुफलभावरहितत्वेन यथाक्रमं विविक्तत्वाद्दुदृशा शून्यत्वाद्दुरनुबोधा। दर्शनभावनाविशेषमार्गोत्पादनार्थं यथासंख्यं शिक्षिष्यन्ते,प्रतिपत्स्यन्ते,योगमापत्स्यन्त इति वाच्यम्। संवरसत्त्वार्थक्रियाकुशलधर्मसंग्राहकत्रिविधशीलस्कन्धानां विपक्षधर्मरहितत्वादखण्डेनेत्यादि पदत्रयम्। तेषामेवानुकूलधर्मसद्भावात्परिपूर्णेनेत्याद्यपरं पदत्रयमिति केचित्। कायिकवाचिकमानसाविद्याभावादखण्डाच्छिद्राकल्माषः। श्रुतचिन्ताभावनाज्ञानसम्पन्नत्वात्परिपूर्णः परिशुद्धोऽशवलः शीलस्कन्ध इत्यपरे। क्षान्तिसम्पन्ना इत्यादि पदत्रयं दुःखवासनादित्रिविधक्षान्तिभेदात्। आलब्धवीर्या इत्यादिपदचतुष्टयमालम्भपरिकर्मप्रत्यवेक्षाप्रतिपत्तिवीर्यभेदात्। ध्यानारामा इत्यादि षट्पदानि। अनागम्यध्यानान्तरप्रथमद्वित्रिचतुर्थध्यानाभिधमयोगात्। पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। यो हि बोधिसत्त्व इत्यादि। षष्ठसर्वदेवनिकायोपसंक्रमस्वभावविवृद्ध्यर्थमाह। एवं शिक्षमाणञ्च प्रज्ञापारमितायामित्यादि। अहमपीति शक्रः। नोत्पत्स्यन्त इति। तथागताद्यधिष्ठानादिति भावः॥



 



अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां शक्रपरिवर्तो नाम त्रयोविंशतितमः॥ 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project