Digital Sanskrit Buddhist Canon

26 dharmacakrapravartanaparivartaḥ ṣaḍviṃśaḥ

Technical Details
26 ||dharmacakrapravartanaparivartaḥ ṣaḍviṃśaḥ||



atha khalu bhikṣavastathāgataḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ sarvabandhanasamucchinnaḥ sarvakleśoddhṛto nirvāntamalakleśo nihatamārapratyarthikaḥ sarvabuddhadharmanayānupraviṣṭaḥ sarvajñaḥ sarvadarśī daśabalasamanvāgataścaturvaiśāradyaprāpto'ṣṭādaśāveṇikabuddhadharmapratipūrṇaḥ pañcacakṣuḥsamanvāgato'nāvaraṇena buddhacakṣuṣā sarvāvantaṃ lokamavalokyaivaṃ cintayati sma-kasmā ayamahaṃ sarvaprathamaṃ dharmaṃ deśayeyam? katamaḥ sattvaḥ śuddhaḥ svākāraḥ suvineyaḥ suvijñāpakaḥ suviśodhako mandarāgadoṣamoho'parokṣavijñāno yo'śrutavān dharmasya parihīyate? tasmāyahaṃ sarvaprathamaṃ dharmaṃ deśayeyam, yaśca me dharmaṃ deśitamājānīyānna ca māṃ sa viheṭhayet||



atha khalu bhikṣavastathāgatasyaitadabhūt-rudrakaḥ khalu rāmaputraḥ śuddhaḥ svākāraḥ suvijñāpakaḥ suviśodhako mandarāgamoho'parokṣavijñānaḥ| so'śravaṇāddharmasya parihīyate| śrāvakebhyo naivasaṃjñānāsaṃjñāyatanasahavratāyai dharmaṃ deśayati| kutrāsāvetarhi prativasatītyājñāsīt| adya saptāhakālagata iti| devatā api tathāgatasya caraṇayornipatyaivamāhuḥ-evametadbhagavan, evametatsugata, adya saptāhakālagato rudrako rāmaputraḥ| tasya me bhikṣava etadabhūt-mahāhānirvartate rudrakasya rāmaputrasya, ya imameva supraṇītaṃ dharmamaśrutvā kālagataḥ| sacedasāvimaṃ dharmamaśroṣyadājñāsyat| tasmai cāhaṃ prathamaṃ dharma deśayiṣyam, na ca māṃ sa vyaheṭhayiṣyat||



punarapi bhikṣavastathāgatasyaitadabhut-ko'nyaḥ sattvaḥ śuddhaḥ suvineyaḥ pūrvavadyāvanna ca dharmadeśanāṃ viheṭhayediti| tato bhikṣavastathāgatasyaitadabhavat-ayaṃ khalvapyārāḍaḥ kālāpaḥ śuddho yāvanna ca me dharmadeśanāṃ viheṭhayediti| samanvāharati sma bhikṣavastathāgataḥ kutrāsāvetarhīti| samanvāharaṃścājñāsīdadya trīṇyahāni kālagatasyeti| śuddhāvāsakāyikā api ca devatā enamarthaṃ tathāgatasyārocayanti sma-evametadbhagavan, evametatsugata| adya tryahaṃ kālagatasyārāḍasya kālāpasya| tatastathāgatasyaitadabhavat-mahāhānirvartate arāḍasya kālāpasya, ya imamevaṃ supraṇītaṃ dharmamaśrutvā kālagata iti||



punarapi bhikṣavastathāgatasyaitadabhūt-kaḥ khalvanyaḥ sattvaḥ śuddhaḥ svākāro yāvanna ca me dharmadeśanāṃ viheṭhayediti||



atha khalu bhikṣavastathāgatasyaitadabhavat-te khalu pañcakā bhadravargīyāḥ śuddhāḥ svākārāḥ suvijñāpakāḥ suviśodhakā mandarāgadoṣamohā aparokṣavijñānāḥ| te'śravaṇāddharmasya parihīyante| taiścāhaṃ duṣkaracaryāṃ carannupasthito'bhūvam| te mayā dharmaṃ deśitamājñāsyanti, na ca me ha viheṭhayiṣyanti||



atha khalu bhikṣavastathāgatasyaitadabhavat-yannvahaṃ pañcakebhyo bhadravargīyebhyaḥ prathamaṃ dharmaṃ deśayeyam||



atha khalu bhikṣavastathāgatasya punaretadabhavat-kasminnetarhi pañcakā bhadravargīyāḥ prativasanti? atha tathāgataḥ sarvāvantaṃ lokaṃ buddhacakṣuṣā vyavalokayan paśyati sma| adrākṣītpañcakān bhadravargīyān vārāṇasyāṃ viharata ṛṣipatane mṛgadāve| dṛṣṭvā ca tathāgatasyaitadabhavat-yannvahaṃ pañcakebhyo bhadravargīyebhyaḥ sarvaprathamaṃ dharmaṃ deśayeyam| te hi mama sarvaprathamaṃ dharmaṃ deśitamājñāsyanti| tatkasya hetoḥ? caritāvino hi te bhikṣavaḥ suparipaṇḍitaśukladharmāṇo mokṣamārgābhimukhā nibandhāpanītāḥ||



atha khalu bhikṣavastathāgata evamanuvicintya bodhimaṇḍādutthāya trisāhasramahāsāhasraṃ lokadhātuṃ saṃprakampyānupūrveṇa magadheṣu caryāṃ caran kāśiṣu janapadeṣu cārikāṃ prakrāmat| atha gayāyāṃ bodhimaṇḍasya cāntarādanyatama ājīvako'drākṣīttathāgataṃ dūrata evāgacchantam| dṛṣṭvā ca punaryena tathāgatastenopajagāma| upetyaikānte'sthāt| ekānte sthitaśca bhikṣava ājīvakastathāgatena sārdhaṃ vividhāṃ saṃmodanīṃ kathāṃ kṛtvā evamāha-viprasannāni te āyuṣman gautama indriyāṇi| pariśuddhaḥ paryavadātaḥ pītanirbhāsaśca te chavivarṇaḥ tadyathāpi nāma śāradaṃ kālaṃ pāṇḍuravarṇaṃ prabhāsvaraṃ pītanirbhāsaṃ bhavati, evameva bhavato gautamasya pariśuddhānīndriyāṇi pariśuddhaṃ mukhamaṇḍalaṃ paryavadātam| tadyathāpi nāma tālaphalasya pakvasya samanantaravṛntacyutasya bandhanāśrayaḥ pītanirbhāso bhavati pariśuddhaḥ paryavadātaḥ, evameva bhavato gautamasya pariśuddhānīndriyāṇi pariśuddhaṃ mukhamaṇḍalaṃ paryavadātam| tadyathāpi nāma jāmbūnadavarṇaniṣkaḥ ulkāmukhaprakṛṣṭo dakṣiṇakarmāraputreṇa suparikarmakṛtaḥ pāṇḍukambalopanikṣipto varṇavān bhavati pariśuddhaḥ paryavadātaḥ pītanirbhāso'tīva prabhāsvaraḥ, evameva bhavato gautamasya viprasannānīndriyāṇi, pariśuddhastvagvarṇaḥ, paryavadātaṃ mukhamaṇḍalam| kasminnāyuṣman gautama brahmacaryamuṣyate? evamukte bhikṣavastathāgatastamājīvakaṃ gāthayā pratyabhāṣata—



ācāryo na hi me kaścitsadṛśo me na vidyate|

eko'hamasmi saṃbuddhaḥ śītībhūto nirāśravaḥ||1||



so'vocat-arhaṃ khalu gautamamātmānaṃ prātijānīṣe| tathāgato'vocat—



ahamevārahaṃ loke śāstā hyahamanuttaraḥ|

sadevāsuragandharve nāsti me pratipudgalaḥ||2||



so'vocat-jinaṃ khalu gautama mātmānaṃ pratijānīṣe| tathāgato'vocat—



jinā hi mādṛśā jñeyā ye prāptā āśravakṣayam|

jitā me pāpakā dharmāstenopaga jino hyaham||3||



so'vocat-kva tarhyāyuṣman gautama gamiṣyasi? tathāgato'vocat—



vārāṇasīṃ gamiṣyāmi gatvā vai kāśināṃ purīm|

andhabhūtasya lokasya kartāsmyasadṛśāṃ prabhām||4||



vārāṇasīṃ gamiṣyami gatvā vai kāśināṃ purīm|

śabdahīnasya lokasya tāḍayiṣye'mṛtadundubhim||5||



vārāṇasīṃ gamiṣyāmi gatvā vai kāśināṃ purīm|

dharmacakraṃ pravartiṣye lokeṣvaprativartitam||6||



tadbhaviṣyasi gautama ityuktvā sa ājīvako dakṣiṇāmukhaḥ prākrāmat| tathāgato'pyuttarāmukhaḥ prākrāmat||



iti hi bhikṣavastathāgato gayāyāṃ sudarśanena nāgarājena nimantrito'bhut vāsena bhaktena ca| tatastathāgato rohitavastumagamat, tasmādurubilvākalpaṃ tasmādaṇālamagamat, tataḥ sārathipuram| eṣu ca sarveṣu bhikṣavastathāgato gṛhapatibhirbhaktena vāsena copanimantryamāṇo'nupūrveṇa gaṅgāyā nadyāstīramupāgamat||



tena khalu punarbhikṣavaḥ samayena gaṅgā mahānadī suparipūrṇā samatīrthakā vahati sma||



atha khalu bhikṣavastathāgato nāvikasamīpamupāgamatpārasaṃtaraṇāya| sa prāha-prayaccha gautama tarapaṇyam| na me'sti mārṣa tarapaṇyamityuktvā tathāgato vihāyasā pathā tīrātparaṃ tīramagamat| tataḥ sa nāvikastaṃ dṛṣṭvātīva vipratisāryabhut-evaṃvidho dakṣiṇīyo mayā na tārita iti| hā kaṣṭamiti kṛtvā mūrchitaḥ pṛthivyāṃ patitaḥ| tata enāṃ prakṛtiṃ nāviko rājñe bimbisārāya ārocayāmāsa-śramaṇaḥ svāmi gautamastarapaṇyaṃ yācamāno nāsti tarapaṇyamityuktvā vihāyasā atastīrātparaṃ tīraṃ gata iti| tacchrutvā tadagreṇa rājñā bimbisāreṇa sarvapravrajitānāṃ tarapaṇyamutsṛṣṭamabhavat||



iti hi bhikṣavastathāgato'nupūrveṇa janapadacaryāṃ caran yena vārāṇasī mahānagarī tenopasaṃkrāmat| upasaṃkramya kālyameva nivāsya pātracīvaramādāya vārāṇasīṃ mahānagarīṃ piṇḍāya prāvikṣat| tasyāṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātrapratikrāntaḥ yena ṛṣipatano mṛgadāvo yena ca pañcakā bhadravargīyāstenopasaṃkrāmati sma| adrākṣuḥ khalu punaḥ pañcakā bhadravargīyāstathāgataṃ dūrata evāgacchantam| dṛṣṭvā ca kriyābandhamakārṣuḥ-eṣa sa āyuṣmantaḥ śramaṇo gautama āgacchati sma śaithiliko bāhulikaḥ pradhānavibhraṣṭaḥ| anena khalvapi tayāpi tāvatpūrvikayā duṣkaracaryayā na śakitaṃ kiṃciduttarimanuṣyadharmādalamāryajñānadarśanaviśeṣaṃ sākṣātkartum| kiṃ punaretarhi audārikamāhāramāharan sukhallikāyogamanuyukto viharan| abhavyaḥ khalveṣa śaithiliko bāhulikaḥ| nāsya kenacitpratyudgantavyaṃ na pratyutthātavyam| na pātracīvaraṃ pratigrahītavyaṃ nāśanaṃ dātavyaṃ na pānīyaṃ paribhogyaṃ na pādapratiṣṭhānaṃ sthāpayitvātiriktānyāsanāni| vaktavyaṃ ca-saṃvidyanta imānyāyuṣman gautama atiriktānyāsanāni| sacedākāṅkṣasi niṣīdeti| āyuṣmāṃstvājñānakauṇḍinyaścittenādhivāsayati sma| vācā ca na pratikṣipati sma| yathā yathā ca bhikṣavastathāgato yena pañcakā bhadravargīyāstenopasaṃkrāmati sma, tathā tathā te svakasvakeṣvāsaneṣu na ramante sma, utthātukāmā abhūvan| tadyathāpi nāma pakṣī śakuniḥ pañjaragataḥ syāt, tasya ca pañjaragatasyādho'gnirdagdho bhavet| so'gnisaṃtaptastvaritamūrdhvamutpatitukāmo bhavet pratretukāmaśca, evameva yathā yathā tathāgataḥ pañcakānāṃ bhadravargīyāṇāṃ sakāśamupasaṃkrāmati sma, tathā tathā pañcakā bhadravargīyāḥ svakasvakeṣvāsaneṣu na ramante sma, utthātukāmā abhūvan| tatkasmāt? na sa kaścitsattvaḥ sattvanikāye saṃvidyate yastathāgataṃ dṛṣṭvā āsanānna pratyuttiṣṭhet| yathā yathā ca tathāgataḥ pañcakān bhadravargīyānupasaṃkrāmati sma, tathā tathā pañcakā bhadravargīyāstathāgatasya śriyaṃ tejaścāsahamānā āsanebhyaḥ prakampyamānāḥ sarve kriyākāraṃ bhittvā cotthāyāsanebhyaḥ, kaścitpratyudgacchati sma, kaścitpratyudgamya pātracīvaraṃ pratigṛhṇāti sma| kaścidāsanamupanāmayati sma| kaścitpādapratiṣṭhāpanaṃ kaścitpādaprakṣālanodakamupasthāpayati sma| evaṃ cāvocat-svāgataṃ te āyuṣman gautama, svāgataṃ te āyuṣman gautam| niṣīdedamāsanaṃ prajñaptam| nyaṣīdatkhalvapi bhikṣavastathāgataḥ prajñapta evāsane| pañcakā pi bhadravargīyāste tathāgatena sārdhaṃ vividhāṃ saṃmodanīṃ saṃrañjanīṃ kathāṃ kṛtvaikānte niṣeduḥ| ekānte niṣaṇṇāśca te pañcakā bhadravargīyāstathāgatametadavocan-viprasannāni te āyuṣman gautamendriyāṇi, pariśuddhaśchavivarṇa iti hi sarvaṃ pūrvavat| tadasti te āyuṣman gautama kaściduttarimanuṣyadharmāṃdalamāryajñānadarśanaviśeṣaḥ sākṣātkṛtaḥ? evamukte bhikṣavastathāgataḥ pañcakān bhadravargīyānevamāha-mā yūyaṃ bhikṣavastathāgatamāyuṣmadvādena samudācariṣṭa| mā vo bhūddīrgharātramarthāya hitāya sukhāya| amṛtaṃ mayā bhikṣavaḥ sākṣātkṛto'mṛtagāmī ca mārgaḥ| buddho'hamasmi bhikṣavaḥ sarvajñaḥ sarvadarśī śītībhūto'nāśravaḥ| vaśī sarvadharmeṣu| dharmamahaṃ bhikṣavo deśayiṣyāmi, āśu gacchata śṛṇuta pratipadyadhvam| śrotamavadadhata ahamavavadāmyanuśāsmi| yathā mayā samyagavavaditāḥ samyaganuśiṣṭā yūyamapyāśravāṇāṃ cetovimuktaṃ prajñāvimuktiṃ ca dṛṣṭa eva dharme sākṣātkṛtvopasaṃpadya pravedayiṣyatha-kṣīṇā no jātiruṣitaṃ ca brahmacaryam, kṛtaṃ karaṇīyam, nāparamityato'nyadbhavaṃ prajānāma iti| nanu ca yuṣmākaṃ bhikṣava etadabhūt-ayaṃ khalvāyuṣmanta āgacchati śramaṇo gautamaḥ śaithiliko bāhulikaḥ pradhānavibhraṣṭa iti pūrvavat| sacedākāṅkṣasi niṣīdeti| teṣāṃ ca ehi bhikṣava ityukte yatkiṃcittīrthikaliṅgaṃ tīrthikadhvajaḥ, sarvo'sau tatkṣaṇamevāntaraghāt| tricīvaraṃ pātraṃ ca prādurabhūt, tadanu chinnāśca keśāḥ| tadyathāpi nāma varṣaśatopasaṃpannasya bhikṣorīryāpathaḥ saṃvṛtto'bhut| saiva ca teṣāṃ pravrajyābhūtsaivopasaṃpadbhikṣubhāvaḥ||



atha khalu bhikṣavastasyāṃ velāyāṃ pañcakā bhadravargīyā bhikṣavastathāgatasya caraṇayornipatyātyayaṃ deśayanti sma| tathāgatasyāntike śāstṛsaṃjñāṃ premaṃ ca prasādaṃ ca gauravaṃ cotpādayanti sma| gauravajātāśca bahuvicitrapuṣkariṇyāṃ tathāgatasya snānaparikarma kurvanti sma| snānapratyuttīrṇasya ca bhikṣavastathāgatasyaitadabhavat-kasmin khalu pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairniṣadya dharmacakraṃ pravartitam? yasmiṃśca bhikṣavaḥ pṛthivīpradeśe pūrvakaistathāgatairarhadbhirdharmacakraṃ pravartitamabhūt, atha tasmin pṛthivīpradeśe saptaratnamayamāsanasahasraṃ prādurabhūt||



atha tathāgataḥ pūrvakāṇāṃ tathāgatānāṃ gauraveṇa trīṇyāsanāni pradakṣiṇīkṛtya siṃha iva nirbhīścaturtha āsane paryaṅkamābhujya niṣīdati sma| pañcakā api bhikṣavastathāgatasya pādau śirobhirabhivandya tathāgatasya purato niṣeduḥ||



atha khalu bhikṣavastasyāṃ velāyāṃ tathārūpāṃ kāyātprabhāṃ tathāgataḥ prāmuñcadyayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturmahatāvabhāsena sphuṭo'bhūt| tena cāvabhāsena yā api lokāntarikā aghā aghasphuṭā andhakāratamisrā yatremau candrasūryau evaṃmaharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇenaṃ varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ| tatra ye sattvā upapannāste svakasvakamapi bāhuṃ prasāritaṃ na paśyanti sma, tatrāpi tasmin samaye mahata udārasyāvabhāsasya loke prādurbhāvo'bhut| ye ca tatra sattvā upapannāste tenāvabhāsena parisphuṭāḥ samānā anyonyaṃ paśyanti sma| anyonyaṃ saṃjānante sma| evaṃ cāhuḥ-anye'pi kila bhoḥ sattvā ihopapannāḥ, anye'pi kila bhoḥ sattvā ihopapannāḥ iti| ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt-akampat prākampat saṃprākampat| avedhat prāvedhat saṃprāvedhat| acalat prācalat saṃprācalat| akṣubhyat prākṣubhyat saṃprākṣubhyat| araṇat prāraṇat saṃprāraṇat| agarjat prāgarjat saṃprāgarjat| ante'vanamati sma, madhye unnamati sma| madhye'vanamati sma ante unnamati sma| pūrvasyāṃ diśyavanamati sma, paścimāyāṃ diśyunnamati sma| paścimāyāṃ diśyavanamati sma, pūrvasyāṃ diśyunnamati sma| dakṣiṇasyāṃ diśyavanamati sma, uttarasyāṃ diśyunnamati sma| uttarasyāṃ diśyavanamati sma, dakṣiṇasyāṃ diśyunnamati sma| tasmiṃśca samaye harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā aprativarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma| na ca kasyacitsattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt| na ca bhūyaḥ sūryacandramasorna śakrabrahmalokapālānāṃ tasmin kṣaṇe prabhāḥ prajñāyante sma| sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhuvan sarvasukhasamarpitāḥ| na ca kasyacitsattvasya rāgo bādhate sma, dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā| sarvasattvāstasmin kṣaṇe maitracittāḥ hitacittāḥ parasparaṃ mātāpitṛsaṃjñino'bhūvan| tataśca prabhāvyūhādimā gāthā niścaranti sma—



yo'sau tuṣitālayāccyutvā okrāntu mātukukṣau hi|

jātaśca lumbinivane pratigṛhītaḥ śacīpatinā||7||



yaḥ siṃhavikramagatiḥ saptapadā vikramī asaṃmūḍhaḥ|

brahmasvarāmatha giraṃ pramumoca jagatyahaṃ śreṣṭhaḥ||8||



caturo dvīpāṃstyaktvā pravrajitaḥ sarvasattvahitahetoḥ|

duṣkaratapaścaritvā upāgamadyena mahimaṇḍaḥ||9||



sabalaṃ nihatya māraṃ bodhiprāpto hitāya lokasya|

vārāṇasīmupagato dharmacakraṃ pravartayitā||10||



sabrahmaṇā saha surairadhyeṣṭo vartayasva śamacakram|

adhivāsitaṃ ca muninā loke kāruṇyamutpādya||11||



so'yaṃ dṛḍhapratijño vārāṇasimupagato mṛgadāvam|

cakraṃ hyanuttaramasau pravartayitātyadbhutaṃ śrīmān||12||



yaḥ śrotukāmu dharmaṃ yaḥ kalpanayutaiḥ samārjitu jinena|

śīghramasau tvaramāṇo āgacchatu dharmaśravaṇāya||13||



duravāpyaṃ mānuṣyaṃ buddhotpādaḥ sudurlabhā śraddhā|

śreṣṭhaṃ ca dharmaśravaṇaṃ aṣṭākṣaṇavivarjana durāpāḥ||14||



prāptāśca te'dya sarve buddhotpādaḥ kṣaṇastathā śraddhā|

dharmaśravaṇaśca varaḥ pramādamakhilaṃ vivarjayata||15||



bhavati kadācidavasthā yaḥ kalpanayutairna śrūyate dharmaḥ|

saṃprāptaḥ sa ca vādya pramādamakhilaṃ vivarjayata||16||



bhaumādīn devagaṇān saṃcodayatī ca brahmaparyantām|

āyāta laghuṃ sarve vartayitā nāyako hyamṛtacakram||17||



saṃcoditāśca mahatā devaghoṣeṇa tatkṣaṇaṃ sarve|

tyaktvā devasamṛddhiṃ prāptā buddhasya te pārśve||18||



iti hi bhikṣavo bhaumaidevairvārāṇasyāṃ ṛpipatane mṛgadāve dharmacakrapravartanārthaṃ tathāgatasya mahāmaṇḍalamātro'dhiṣṭhito'bhūt citro darśanīyo vipulo vistīrṇaḥ saptayojanaśatānyāyāmo vistāreṇa| upariṣṭāśca devaiśchatradhvajapatākāvitānasamalaṃkṛtaṃ gaganatalaṃ samalaṃkṛtamabhūt| kāmāvacarai rūpāvacaraiśca devaputraiścaturaśītisiṃhāsanaśatasahasrāṇi tathāgatāyopanāmitānyabhūvan-iha niṣadya bhagavān dharmacakraṃ pravartayatu asmākamanukampāmupādāyeti||



atha khalu bhikṣavastasmin samaye pūrvadakṣiṇapaścimottarābhyo digbhya ūrdhvamadhaḥ samantāddaśabhyo digbhyo bahavo bodhisattvakoṭyaḥ pūrvapraṇidhānasamanvāgatā āgatya tathāgatasya caraṇayornipatya dharmacakrapravartanāyādhyeṣante sma| ye ceha trisāhasramahāsāhasre lokadhātau śakro vā brahmā vā lokapālā vā tadanye vā maheśākhyamaheśākhyā devaputrāste'pi sarve tathāgatasya caraṇayoḥ śirobhiḥ praṇipatya tathāgatamadhyeṣante sma dharmacakrapravartanāya-pravartayatu bhagavān dharmacakram, pravartayatu sugato dharmacakraṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca| yajasva bhagavan dharmayajñam, pravarṣa mahādharmavarṣam, ucchrepaya mahādharmadhvajam, prapūraya mahādharmaśaṅkham, pratāḍaya mahādharmadundubhim||



tatredamucyate|



trisahasra ito bahu brahma sureśvara pāla tathā

upagamya jinasya kramebhi nipatya udāhariṣu|

smara pūrvapratijñāṃ mahāmuni yā tvaya vāca kṛtā

ahu jyeṣṭhu viśiṣṭu prajāya kariṣye dukhasya kṣayam||19||



tvaya dharṣitu mārū sasainyu drumendri sthihitva mune

varabodhi vibuddha suśānti nipātita kleśadrumāḥ|

abhiprāyu prapūrṇa aśeṣa ya cintita kalpaśatā

janatāṃ prasamīkṣya anāyika vartaya cakravaram||20||



sugatasya prabhāya prabhāsita kṣetrasahasraśatā

bahavaḥ śatabuddhasutāśca upāgata ṛddhibalaiḥ|

vividhāṃ sugatasya karitvana pūja mahānicayāṃ

stavayiṃsu tathāgatu bhūtaguṇebhi adhyeṣitu kāruṇikam||21||



karuṇāghana vidyutaprajña vipaśyana vāyusamā

abhigarjitu kalpasahasra nimantritu sarvajagat|

aṣṭāṅgikamārgajalo dhara varṣa samehi jagasya tṛṣāṃ

balaindriyadhyānavimokṣa vivardhaya sasyadhanam||22||



bahukalpasahasra suśikṣitu śūnyatattva sthitā

samudānitu dharmaju bheṣaju jānitu sattvacarī|

janatā iya vyādhiśatebhi upadruta kleśagaṇaiḥ

jinavaidya pramocaya vartaya dharmacakravaram||23||



ṣaḍi pāramite cirarātru vivardhitu kośu tvayā

asamaṃ tu acālyu praṇītu susaṃcitu dharmadhanam|

praja sarva anātha daridra anāyika dṛṣṭva imāṃ

vicaraṃ dhana sapta vināyaka cakra pravartayahī||24||



dhanadhānya hiraṇyasuvarṇa tathaiva ca vastra śubhā

vara puṣpa vilepana dhūpana cūrṇa gṛhāśca varāḥ|

antaḥpura rājya priyātmaja tyakta praharṣayato

jina bodhi gaveṣata sātivibuddha pravartaya cakravaram||25||



tatha śīlu akhaṇḍu akalmaṣu rakṣitu kalpaśatāṃ

sada kṣānti subhāvita vīrya alīnu abhūṣi tava|

vara dhyāna abhijña vipaśyana prajña upekṣa mune

paripūrṇa manoratha nirjvara vartaya cakravaram||26||



atha khalu bhikṣavaḥ sahacittotpādadharmacakrapravartī nāma bodhisattvo mahāsattvastasyāṃ velāyāṃ cakraṃ sarvaratnapratyuptaṃ sarvaratnapraśobhitaṃ nānāratnālaṃkāravyūhavibhūṣitaṃ sahasrāraṃ sahasraraśmi sanābhikaṃ sanemikaṃ sapuṣpadāmaṃ sahemajālaṃ sakiṅkiṇījālaṃ sagandhahastaṃ sapūrṇakumbhaṃ sanandikāvartaṃ sasvastikālaṃkṛtaṃ nānāraṅgaraktadivyavastropaśobhitaṃ divyapuṣpagandhamālyavilepanānuliptaṃ sarvākāravaropetaṃ tathāgatāya dharmacakrapravartanāya pūrvapraṇidhānābhinirhṛtaṃ bodhisattvāśayaviśodhitaṃ tathāgatapūjārhaṃ sarvatathāgatasamanvāhṛtaṃ sarvabuddhādhiṣṭhānāvilopitaṃ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pratyeṣitaṃ pravartitapūrvaṃ ca dharmacakramupanāmayati sma| upanāmya ca kṛtāñjalipuṭastathāgatamābhirgāthābhirabhyaṣṭāvīt—



dīpaṃkareṇa yada vyākṛtu śuddhasattvo

buddho bhaviṣyasi hi tvaṃ narasiṃhasiṃhaḥ|

tasmiṃ samāsi praṇidhī iyamevarūpā

saṃbodhiprāptu ahu dharma adhyeṣayeyam||27||



na ca śakya sarvi gaṇanāya anupraveṣṭuṃ

ye āgatā daśadiśebhirihāgrasattvāḥ|

adhyeṣi śākyakulanandana dharmacakre

prahvā kṛtāñjalipuṭāścaraṇau nipatya||28||



yā bodhimaṇḍi prakṛtā ca surairviyūhā

yā vā viyūha kṛta sarvajinātmajebhiḥ|

sā sarva saṃsthita viyūha ti dharmacakre

paripūrṇakalpa bhaṇamānu kṣayaṃ na gacchet||29||



trisahasri loki gaganaṃ sphuṭa devasaṃghaiḥ

dharaṇītalaṃ asurakinnaramānuṣaiśca|

utkāsaśabdu napi śrūyati tanmuhūrtaṃ

sarvi prasannamanaso jinamabhyudīkṣan||30||



iti hi bhikṣavastathāgato rātryāḥ prathame yāme tūṣṇībhāvenādhivāsayati sma| rātryā madhyame yāme saṃrañjanīyāṃ kathāṃ pravartayati sma| rātryāḥ paścime yāme pañcakān bhadravargīyānāmantryaitadavocat - dvāvimau bhikṣavaḥ pravrajitasyāntāvakramau| yaśca kāmeṣu kāmasukhallikā yogo hīno grāmyaḥ pārthagjaniko nālamāryo'narthopasaṃhito nāyatyāṃ brahmacaryāya na nirvide na virāgāya na nirodhāya nābhijñāya na saṃbodhaye na nirvāṇāya saṃvartate| yā ceyamamadhyamā pratipadā ātmakāyaklamathānuyogo duḥkho'narthopasaṃhito dṛṣṭadharmaduḥkhaścāyatyāṃ ca duḥkhavipākaḥ| etau ca bhikṣavo dvāvantāvanupagamya madhyamayaiva pratipadā tathāgato dharmaṃ deśayati-yaduta samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiriti| catvārīmāni bhikṣava āryasatyāni| katamāni catvāri? duḥkhaṃ duḥkhasamudayo duḥkhanirodho duḥkhanirodhagāminī pratipat| tatra katamad duḥkham? jātirapi duḥkhaṃ jarāpi duḥkhaṃ vyādhirapi duḥkhaṃ maraṇamapi apriyasaṃprayogo'pi priyaviprayogo'pi duḥkham| yadapi icchan paryeṣamāṇo na labhate tadapi duḥkham| saṃkṣepāt pañcopādānaskadhā duḥkham| idamucyate duḥkham| tatra katamo duḥkhasamudayaḥ? yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatratatrābhinandinī ayamucyate duḥkhasamudayaḥ| tatra katamo duḥkhanirodhaḥ? yo'syā eva tṛṣṇāyāḥ punarbhavikyā nandīrāgasahagatāyāstatratatrābhinandinyā janikāyā nirvartikāyā aśeṣo virāgo nirodhaḥ ayaṃ duḥkhanirodhaḥ| tatra katamā duḥkhanirodhagāminī pratipat? eṣa evāryāṣṭāṅgamārgaḥ| tadyathā| samyagdṛṣṭiryāvatsamyaksamādhiriti| idamucyate duḥkhanirodhagāminī pratipadāryasatyamiti| imāni bhikṣavaścatvāryāryasatyāni| iti duḥkhamiti me bhikṣavaḥ purvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamutpannaṃ cakṣurutpannaṃ vidyotpannā bhūrirutpannā meghotpannā prajñotpannā ālokaḥ prādurbhūtaḥ| ayaṃ duḥkhasamudaya iti me bhikṣavaḥ pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamutpannaṃ cakṣurutpannaṃ vidyotpannā bhūrirutpannā meghotpannā prajñotpannā ālokaḥ prādurbhūtaḥ| ayaṃ duḥkhanirodha iti me bhikṣavaḥ sarvaṃ pūrvavadyāvadālokaḥ prādurbhūtaḥ| iyaṃ duḥkhanirodhagāminī pratipaditi me bhikṣavaḥ pūrvavadeva peyālaṃ yāvadālokaḥ prādurbhūtaḥ| yatkhalvidaṃ duḥkhaṃ parijñeyamiti me bhikṣavaḥ pūrvavadeva peyālaṃ yāvadālokaḥ prādurbhūtaḥ| sa khalvayaṃ duḥkhasamudayaḥ prahātavya iti me bhikṣavaḥ pūrvamaśrateṣu dharmeṣu sarvaṃ yāvadāloka iti| sa khalvayaṃ duḥkhanirodhaḥ sākṣātkartavya iti me bhikṣavaḥ pūrvavadyāvadāloka iti| sā khalviyaṃ duḥkhanirodhagāminī pratipadbhāvayitavyeti pūrvavadyāvadāloka iti| tatkhalvidaṃ duḥkhaṃ parijñātamiti me bhikṣavaḥ pūrvamaśrateṣu iti peyālam| sa khalvayaṃ duḥkhasamudayaḥ prahīṇa iti me bhikṣavaḥ pūrvamaśruteti peyālam| sa khalvayaṃ duḥkhanirodhaḥ sākṣātkṛta iti me bhikṣavaḥ pūrvamaśruteti peyālam| sā khalviyaṃ duḥkhanirodhagāminī pratipadbhāviteti me bhikṣavaḥ pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamutpannaṃ cakṣurutpannaṃ bhūrirutpannā vidyotpannā medhotpannā prajñotpannā ālokaḥ prādūrbhūtaḥ||



iti hi bhikṣavo yāvadeva me eṣu caturṣvāryasatyeṣu yoniśo manasi kurvato evaṃ triparivartaṃ dvādaśākāraṃ jñānadarśanamutpadyate, na tāvadahaṃ bhikṣavo'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho'smi iti pratijñāsiṣam| na ca me jñānadarśanamutpadyate| yataśca me bhikṣava eṣu caturṣvāryasatyeṣvevaṃ triparivartaṃ dvādaśākāraṃ jñānadarśanamutpannam, akopyā ca me cetovimuktiḥ, prajñāvimuktiśca sākṣātkṛtā, tato'haṃ bhikṣavo'nuttarāṃ samyaksaṃbodhimabhisaṃbuddho'smi iti pratijñāsiṣam| jñānadarśanaṃ me udapādi| kṣīṇā me jātiḥ, uṣitaṃ brahmacaryam, kṛtaṃ karaṇīyam, nāparasmādbhavaṃ prajānāmi||



tatredamucyate|



vācāya brahmaruta kinnaragarjitāya

aṃśaiḥ sahasranayutebhi samudgatāya|

bahukalpakoṭi sada satyasubhāvitāya

kauṇḍinyamālapati śākyamuniḥ svayaṃbhūḥ||31||



cakṣuranityamadhruvaṃ tatha śrota ghrāṇaṃ

jihvā pi kāya mana duḥkhā anātma śūnyā|

jaḍāsvabhāva tṛṇakuḍma ivā nirīhā

naivātra ātma na naro na ca jīvamasti||32||



hetuṃ pratītya imi saṃbhuta sarvadharmā

atyantadṛṣṭivigatā gaganaprakāśā|

na ca kārako'sti tatha naiva ca vedako'sti

na ca karma paśyati kṛtaṃ hyaśubhaṃ śubhaṃ vā||33||



skandhā pratītya samudeti hi duḥkhamevaṃ

saṃbhonti tṛṣṇa salilena vivardhamānā|

mārgeṇa dharmasamatāya vipaśyamānā

atyantakṣīṇa kṣayadharmatayā niruddhāḥ||34||



saṃkalpakalpajanitena ayoniśena

bhavate avidya na pi saṃbhavako'sya kaści|

saṃskārahetu dadate na ca saṃkramo'sti

vijñānamudbhavati saṃkramaṇaṃ pratītya||35||



vijñāna nāma tatha ca rūpa samutthitāsti

nāme ca rūpi samudenti ṣaḍindriyāṇi|

ṣaḍindiyairnipatito iti sparśa uktaḥ

sparśena tisra anuvartati vedanā ca||36||



yatkiṃci vedayitu sarva satṛṣṇa uktā

tṛṣṇāta sarva upajāyati duḥkhaskandhaḥ|

upādānato bhavati sarva bhavapravṛttiḥ

bhavapratyayā ca samudeti hi jātirasya||37||



jātīnidāna jaravyādhidukhāni bhonti

upapatti naika vividhā bhavapañjare'smin|

evameṣa sarva iti pratyayato jagasya

na ca ātma pudgalu na saṃkramako'sti kaści||38||



yasminna kalpu na vikalpu yonimāhuḥ

yadyoniśo bhavati na tatra avidya kāci|

yasminnirodhu bhavatīha avidyatāyāḥ

sarve bhavāṅga kṣayakṣīṇa kṣayaṃ niruddhā||39||



evameṣa pratyayata buddha tathāgatena

tena svayaṃbhu svakamātmanu vyākaroti|

na skandha āyatana dhātu vademi buddhaṃ

nānyatra hetvavagamādbhavatīha buddhaḥ||40||



bhūmirna cātra paratīrthika niḥsṛtānāṃ

śūnyā pravādi iha īdṛśa dharmayoge|

ye pūrvabuddhacaritā suviśuddhasattvāḥ

te śaknuvanti imi dharma vijānanāya||41||



evaṃ hi dvādaśākāraṃ dharmacakraṃ pravartitam|

kauṇḍinyena ca ājñātaṃ nirvṛttā ratanā trayaḥ||42||



buddho dharmaśca saṃghaśca ityetadratanatrayam|

parasparāṃ gataḥ śabdo yāvad brahmapurālayam||43||



vartitaṃ virajaṃ cakraṃ lokanāthena tāyinā|

utpannā ratanā trīṇi loke paramadurlabhā||44||



kauṇḍinyaṃ prathamaṃ kṛtvā pañcakāścaiva bhikṣavaḥ|

ṣaṣṭīnāṃ devakoṭīnāṃ dharmacakṣurviśodhitam||45||



anye cāśītikoṭyastu rūpadhātukadevatāḥ|

teṣāṃ viśodhitaṃ cakṣu dharmacakrapravartane||46||



caturaśītisahasrāṇi manuṣyāṇāṃ samāgatā|

teṣāṃ viśodhitaṃ cakṣu muktā sarvebhi durgatī||47||



daśadiśatu ananta buddhasvaro gacchi tasmiṃ kṣaṇe

ruta madhura manojña saṃśrūyante cāntarīkṣe śubha|

eṣa daśabalena śākyarṣiṇā dharmacakrottamaṃ

ṛṣipatanamupetya vārāṇasī vartito nānyathā||48||



daśa diśita yi keci buddhaśatā sarvi tūṣṇībhutāḥ

teṣa muninaye upasthāyakāḥ sarvi pṛcchī jināṃ|

kimiti daśabalebhi dharmākathā chinna śrutvā rūtaṃ

sādhu bhaṇata śīghra kiṃ kāraṇaṃ tūṣṇībhāvena sthitāḥ||49||



purvabhavaśatebhi vīryābalai bodhi samudāniyā

bahava śatasahasra paścānmukhā bodhisattvā kṛtāḥ|

tena hitakareṇa uttaptatā prāpta bodhiḥ śivā

cakra triparivarta prāvartitā tena tūṣṇībhutāḥ||50||



imu vacana śruṇitva teṣāṃ munīsattvakoṭyaḥ śatā

maitrabala janitva saṃprasthitā agrabodhiṃ śivām|

vayamapi anuśikṣi tasyā mune vīryasthāmodgataṃ

kṣipra bhavema loki lokottamā dharmacakṣurdadāḥ||51||iti||

atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-ime bhagavan daśadiglokadhātusaṃnipatitā bodhisattvā mahāsattvā bhagavataḥ sakāśāddharmacakrapravartanavikurvaṇasya praveśaṃ śrotukāmāḥ| tatsādhu bhagavān deśayatu tathāgato'rhan samyaksaṃbuddhaḥ kiyadrūpaṃ tathāgatena dharmacakraṃ pravartitam? bhagavānāha-gambhīraṃ maitreya dharmacakraṃ grāhānupalabdhitvāt| durdarśaṃ taccakraṃ dvayavigatatvāt| duranubodhaṃ taccakraṃ manasikārāmanasikāratvāt| durvijñānaṃ taccakraṃ jñānavijñānasamatānubaddhatvāt| anāvilaṃ taccakraṃ anāvaraṇavimokṣapratilabdhatvāt| sūkṣmaṃ taccakraṃ anupamopanyāsavigatatvāt| sāraṃ taccakraṃ vajropamajñānapratilabdhatvāt| abhedyaṃ taccakraṃ pūrvāntasaṃbhavatvāt| aprapañcaṃ taccakraṃ sarvaprapañcopārambhavigatatvāt|



akopyaṃ taccakraṃ atyantaniṣṭhatvāt| sarvatrānugataṃ taccakraṃ ākāśasadṛśatvāt| tatkhalu punarmaitreya dharmacakraṃ sarvadharmaprakṛtisvabhāvaṃ saṃdarśanavibhavacakraṃ anutpādānirodhāsaṃbhavacakraṃ anālayacakraṃ akalpāvikalpadharmanayavistīraṇacakraṃ śūnyatācakraṃ animittacakraṃ apraṇihitacakraṃ anabhisaṃskāracakraṃ vivekacakraṃ virāgacakraṃ virodhacakraṃ tathāgatānubodhacakraṃ dharmadhātvasaṃbhedacakram| bhūtakoṭyavikopanacakraṃ asaṅgānāvaraṇacakraṃ pratītyāvatārobhayāntadṛṣṭisamatikramaṇacakraṃ anantamadhyadharmadhātvavikopanacakraṃ anābhogabuddhakāryapratipraśrabdhacakraṃ apravṛtyabhinirvṛtticakraṃ atyantānupalabdhicakraṃ anāyūhāniryūhacakraṃ anabhilāpyacakraṃ prakṛtiyathāvaccakraṃ ekaviṣayasarvadharmasamatāvatāracakraṃ akṣaṇasattvavinayādhiṣṭhānapratyudāvartyacakraṃ advayasamāropaparamārthanayapraveśacakraṃ dharmadhātusamavasaraṇacakram| apremayaṃ taccakraṃ sarvapramāṇātikrāntam| asaṃkhyeyaṃ taccakraṃ sarvasaṃkhyāpagatam| acintyaṃ taccakraṃ cittapathasamatikrāntam| atulyaṃ taccakraṃ tulāpagatam| anabhilāpyaṃ taccakraṃ sarvarutaghoṣavākpathātītam| apramāṇamanupamamupamāgatamākāśasamasadṛśamanucchedamaśāśvataṃ pratītyāvatārāviruddhaśāntamatyantopaśamaṃ tattvaṃ tathāvitathānanyathānanyathībhāvaṃ sarvasattvarutacaraṇam| nigraho mārāṇāṃ parājayastīrthikānāṃ samatikrāmaṇaṃ saṃsāraviṣayādavatāraṇaṃ buddhaviṣaye parijñātamāryapudgalairanubaddhaṃ pratyekabuddhaiḥ parigṛhītaṃ bodhisattvaiḥ stutaṃ sarvabuddhairasaṃbhinnaṃ sarvatathāgataiḥ| evaṃrūpaṃ bhaitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate| samyaksaṃbuddha ityucyate| svayaṃbhūrityucyate| dharmasvāmītyucyate| nāyaka ityucyate| vināyaka ityucyate| pariṇāyaka ityucyate| sārthavāha ityucyate| sarvadharmavaśavartītyucyate| dharmeśvara ityucyate| dharmacakrapravartītyucyate| dharmadānapatirityucyate| yajñasvāmītyucyate| suyaṣṭayajña ityucyate| siddhivrata ityucyate| pūrṇābhiprāya ityucyate| deśika ityucyate| āśvāsaka ityucyate| kṣemaṃkara ityucyate| śūra ityucyate| raṇaṃjaha ityucyate| vijitasaṃgrāma ityucyate| ucchritachatradhvajapatāka ityucyate| ālokakara ityucyate| prabhaṃkara ityucyate| tamonuda ityucyate| ulkādhārītyucyate| mahāvaidyarāja ityucyate| bhūtacikitsaka ityucyate| mahāśalyahartā ityucyate| vitimirajñānadarśana ityucyate| samantadarśītyucyate| samantavilokita ityucyate| samantacakṣurityucyate| samantaprabha ityucyate| samantāloka ityucyate| samantamukha ityucyate|



samantaprabhākara ityucyate| samantacandra ityucyate| samantaprāsādika ityucyate| apratiṣṭhānāyūhāniryūha ityucyate| dharaṇīsama ityucyate anunnatāvanatatvāt| śailendrasama ityucyate aprakampyatvāt| sarvalokaśrīrityucyate sarvalokaguṇasamanvāgatatvāt| anavalokitamūrdha ityucyate sarvalokābhyudgatatvāt| samudrakalpa ityucyate gambhīraduravagāhatvāt| dharmaratnākara ityucyate sarvabodhipākṣikadharmaratnapratipūrṇatvāt| vāyusama ityucyate aniketatvāt| asaṅgabuddhirityucyate asaktābaddhāmuktacittatvāt| avaivartikadharma ityucyate sarvadharmanirvedhikajñānatvāt| tejaḥsama ityucyate durāsadasarvamananāprahīṇasarvakleśadāhapratyupasthānatvāt| apsama ityucyate anāvilasaṃkalpanirmalakāyacittavāhitapāpatvāt| ākāśasama ityucyate asaṅgajñānaviṣayānantamadhyedharmadhātugocarajñānābhijñaprāptatvāt| anāvaraṇajñānavimokṣavihārītyucyate nānāvaraṇīyadharmasuprahīṇatvāt| sarvadharmadhātuprasṛtakāya ityucyate gaganasamacakṣuḥpathasamatikrāntatvāt| uttamasattva ityucyate sarvalokaviṣayāsaṃkliṣṭatvāt| asaṅgasattva ityucyate| apramāṇabuddhirityucyate| lokottaradharmadeśika ityucyate| lokācārya ityucyate| lokavaidya ityucyate| lokābhyudgata ityucyate| lokadharmānupalipta ityucyate| lokanātha ityucyate| lokajyeṣṭha ityucyate| lokaśreṣṭha ityucyate| lokeśvara ityucyate| lokamahita ityucyate| lokaparāyaṇa ityucyate| lokapāraṃgata ityucyate| lokapradīpa ityucyate| lokottara ityucyate| lokagururityucyate| lokārthakara ityucyate| lokānuvartaka ityucyate| lokavidityucyate| lokādhipateyaprāpta ityucyate| mahādakṣiṇīya ityucyate| pūjārha ityucyate| mahāpuṇyakṣetra ityucyate| mahāsattva ityucyate| agrasattva ityucyate| varasattva ityucyate| pravarasattva ityucyate| uttamasattva ityucyate| anuttarasattva ityucyate| asamasattva ityucyate| asadṛśasattva ityucyate| satatasamāhita ityucyate| sarvadharmasamatāvihārītyucyate| mārgaprāpta ityucyate| mārgadarśaka ityucyate| mārgadeśika ityucyate| supratiṣṭhitamārga ityucyate| māraviṣayasamatikrānta ityucyate| māramaṇḍalavidhvaṃsakara ityucyate| ajarāmaraśītībhāva ityucyate| vigatatamondhakāra ityucyate| vigatakaṇṭaka ityucyate| vigatakāṅkṣa ityucyate| vigatakleśa ityucyate| vinītasaṃśaya ityucyate| vimatisamuddhaṭita ityucyate| virakta ityucyate| vimukta ityucyate| viśuddha ityucyate| vigatarāga ityucyate| vigatadoṣa ityucyate| vigatamoha ityucyate| kṣīṇāśrava ityucyate| niḥkleśa ityucyate| vaśībhūta ityucyate| suvimuktacitta ityucyate| suvimuktaprajña ityucyate| ājāneya ityucyate| mahānāga ityucyate| kṛtakṛtya ityucyate| kṛtakaraṇīya ityucyate| apahṛtabhāra ityucyate| anuprāptasvakārtha ityucyate| parikṣīṇabhavasaṃyojana ityucyate| samatājñānavimukta ityucyate | sarvacetovaśiparamapāramitāprāpta ityucyate| dānapāraga ityucyate | śīlābhyudgata ityucyate| kṣāntipāraga ityucyate| vīryābhyudgata ityucyate| dhyānābhijñaprāpta ityucyate| prajñāpāraṃgata ityucyate| siddhapraṇidhāna ityucyate| mahāmaitravihārītyucyate|



mahākaruṇāvihārītyucyate| mahāmuditāvihārītyucyate| mahopekṣāvihārītyucyate| sattvasaṃgrahaprayukta ityucyate| anāvaraṇapratisaṃvitprāpta ityucyate| pratiśaraṇabhūta ityucyate| mahāpuṇya ityucyate| mahājñānītyucyate| smṛtimatigatibuddhisaṃpanna ityucyate| smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgasamarthavidarśanālokaprāpta ityucyate| uttīrṇasaṃsārārṇava ityucyate| pāraga ityucyate| sthalagata ityucyate| kṣemaprāpta ityucyate| abhayaprāpta ityucyate| marditakleśakaṇṭaka ityucyate| puruṣa ityucyate| mahāpuruṣa ityucyate| puruṣasiṃha ityucyate| vigatabhayalomaharṣaṇa ityucyate| nāga ityucyate| nirmala ityucyate| trimalamalaprahīṇa ityucyate| vedaka ityucyate| traividyānuprāpta ityucyate| caturoghottīrṇa ityucyate| pāraga ityucyate| kṣatriya ityucyate| brāhmaṇa ityucyate| ekaratnachatradhārītyucyate| vāhitapāradharma ityucyate| bhikṣurityucyate| bhinnāvidyāṇḍakośa ityucyate| śramaṇa ityucyate| arthasaṅgapathasamatikrānta ityucyate| śrotriya ityucyate| niḥsṛtakleśa ityucyate| balavānityucyate| daśabaladhārītyucyate| bhagavānityucyate| bhāvitakāya ityucyate| rājātirāja ityucyate| dharmarāja ityucyate| varapravaradharmacakrapravartyanuśāsaka ityucyate| akopyadharmadeśaka ityucyate| sarvajñajñānābhiṣikta ityucyate| asaṅgamahājñānavimalaviruktapaṭṭabaddha ityucyate| saptabodhyaṅgaratnasamanvāgata ityucyate| sarvadharmaviśeṣaprāpta ityucyate| sarvāryaśrāvakāmātyāvalokitamukhamaṇḍala ityucyate| bodhisattvamahāsattvaputraparivāra ityucyate| suvinītavinaya ityucyate| suvyākṛtabodhisattva ityucyate| vaiśravaṇasadṛśa ityucyate| saptāryadhanaviśrāṇitakośa ityucyate| tyaktatyāga ityucyate| sarvasukhasaṃpattisamanvāgata ityucyate| sarvābhiprāyadātetyucyate| sarvalokahitasukhānupālaka ityucyate| indrasama ityucyate| jñānabalavajradhārī ityucyate| samantanetra ityucyate| sarvadharmānāvaraṇajñānadarśītyucyate| samantajñānavikurvaṇa ityucyate| vipuladharmanāṭakadarśanapraviṣṭa ityucyate| candrasama ityucyate| sarvajagadatṛptadarśana ityucyate| samantavipulaviśuddhaprabha ityucyate| prītiprāmodyakaraprabha ityucyate| sarvasattvābhimukhadarśanābhāsa ityucyate| sarvajagaccittāśayabhājanapratibhāsaprāpta ityucyate| mahāvyūha ityucyate| śaikṣāśaikṣajyotirgaṇaparivāra ityucyate| ādityamaṇḍalasama ityucyate| vidhūtamohāndhakāra ityucyate| mahāketurāja ityucyate| apramāṇānantaraśmirityucyate| mahāvabhāsasaṃdarśaka ityucyate| sarvapraśnavyākaraṇanirdeśāsaṃmūḍha ityucyate| mahāvidyāndhakāravidhvaṃsanakara ityucyate| mahājñānālokavilokitabuddhinirvikalpa ityucyate| mahāmaitrīkṛpākaruṇāsarvajagatsamaraśmipramuktapramāṇaviṣaya ityucyate|



prajñāpāramitāgambhīradurāsadadurnirīkṣamaṇḍala ityucyate| brahmasama ityucyate| praśānteryāpatha ityucyate| sarveryāpathacaryāviśeṣasamanvāgata ityucyate| paramarūpadhārī ityucyate| asecanakadarśana ityucyate| śāntendriya ityucyate| śāntamānasa ityucyate| śamathasaṃbhāraparipūrṇa ityucyate| uttamaśamathaprāpta ityucyate| paramadamaśamathaprāpta ityucyate| śamathavidarśanāparipūrṇasaṃbhāra ityucyate| gupto jitendriyo nāga iva sudānto hrada ivāccho'nāvilo viprasanna ityucyate| sarvakleśavāsanāvaraṇasuprahīṇa ityucyate| dvātriṃśanmahāpuruṣalakṣaṇasamanvāgata ityucyate| paramapuruṣa ityucyate| aśītyanuvyañjanaparivāravicitraracitagātra ityucyate| puruṣarṣabha ityucyate| daśabalasamanvāgata ityucyate| caturvaiśāradyaprāptānuttarapuruṣadamyasārathirityucyate| śāstetyucyate| aṣṭādaśāveṇikabuddhadharmaparipūrṇa ityucyate| aninditakāyavāṅmanaskarmānta ityucyate| sarvākāravaropetasupariśodhitajñānadarśanamaṇḍalatvācchūnyatāvihārītyucyate| pratītyasamutpādasamatābhisaṃbodhādānimittavihārītyucyate| paramārthasatyanayaprativedhādapraṇihitavihārītyucyate| sarvaprasthānāliptatvādanabhisaṃskāragocara ityucyate| sarvasaṃskārapratipraśrabdhatvādbhūtavādītyucyate| bhūtakoṭyavikopitajñānaviṣayatvādavitathānanyathāvādītyucyate| tathatādharmadhātvākāśalakṣaṇālakṣaṇaviṣayatvādaraṇyadharmasupratilabdha ityucyate| māyāmarīcisvapnodakacandrapratiśrutkapratibhāsasamatāsarvadharmavihāritvādamoghadarśanaśravaṇa ityucyate|



parinirvāṇahetujanakatvādamoghapadavikramītyucyate| sattvavinayaparākramavikrāntatvādutkṣiptaparikheda ityucyate| avidyābhavatṛṣṇāsamucchinnatvātsthāpitasaṃkrama ityucyate| nairyāṇikapratipatsudeśakatvānnirjitamārakleśapratyarthika ityucyate| sarvamāraviṣayacaryānanuliptatvāduttīrṇakāmapaṅka ityucyate| kāmadhātusamatikrāntatvātpātitamānadhvaja ityucyate| rūpadhātusamatikrāntatvāducchritaprajñādhvaja ityucyate| ārupyadhātusamatikrāntatvātsarvalokaviṣayasamatikrānta ityucyate| dharmakāyajñānaśarīratvānmahādruma ityucyate| anantaguṇaratnajñānasaṃkusumitavimuktiphalasusaṃpannatvādudumbarapuṣpasadṛśa ityucyate| durlabhaprādurbhāvadarśanatvāccintāmaṇiratnamaṇirājasama ityucyate| yathānayanirvāṇabhiprāyasupratipūraṇatvātsupratiṣṭhitapāda ityucyate| dīrgharātraṃ tyāgaśīlatapovratabrahmacaryadṛḍhasamādānācalāprakampyatvādvicitrasvastikanandyāvarta-

sahasrācakrāṅkitapādatala ityucyate| dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyadhārmikarakṣāparipālanatayā śaraṇāgatānāṃ cāparityāgatvādāyatapārṣṇirityucyate| dīrgharātraṃ prāṇātipātoparatatvāddīrghāṅgulītyucyate| dīrgharātraṃ prāṇātipātavairamaṇyaṃparasattvasamādāyanatvādbahujanatrātetyucyate| dīrgharātraṃ prāṇātipātavairamaṇyaṃguṇavarṇasaṃprakāśanatvānmṛdutaruṇahastapāda ityucyate| dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyopasthānaparicaryāsnānānulepanasarpitailābhyaṅgasvahastaśarīra-parikarmaparikhedatvājjālāṅgulīhastapāda ityucyate| dīrgharātraṃ dānapriyavadyatārthakriyāsamānārthatāsaṃgrahavastujālena sattvasaṃgrahakauśalyaṃsuśikṣitatvāducchaṅgapāda ityucyate| dīrgharātramuttarottari viśiṣṭatarakuśalamūlādhyālambanatvādūrdhvāṅgadakṣiṇāvartaromakūpa ityucate| dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyatathāgatacaityapradakṣiṇīkaraṇadharmaśravaṇacitrīkāraro-

maharṣaṇaparasattvasaṃharṣaṇadharmadeśanāprayogatvādeṇeyajaṅgha ityucyate| dīrgharātraṃ satkṛtya dharmaśravaṇagrahaṇadhāraṇavācanavijñāpanārthapadaniścayanistīraṇakauśalyena jarāvyādhimaraṇābhimukhānāṃ ca sattvānāṃ śaraṇagamanānupradānasatkṛtyadharmadeśanāparibhavabuddhitvātkośopagatabastiguhya ityucyate|



dīrgharātraṃ śramaṇabrāhmaṇānāṃ tadanyeṣāṃ ca brahmacāriṇāṃ brahmacaryānugrahasarvapariskārānupradānanagnabalānupradānaparadārāgamanabrahmacaryaguṇavarṇa-saṃprakāśanahryapatrāpyānupālanadṛḍhasamādānatvātpralambabāhurityucyate| dīrgharātraṃ hastasaṃyatapādasaṃyatasattvāviheṭhanaprayogamaitrakāyakarmavākkarmamanaskarma-

samanvāgatatvānnyagrodhaparimaṇḍala ityucyate| dīrgharātraṃ bhojanamātrāṃ jñātā alpāhāratodārasaṃyamaglānabhaiṣajyānupradānahīnajanāparibhavānāthānavamardanatathāgatacaityaviśīrṇa-

pratisaṃskāraṇastūpapratiṣṭhāpanatvādbhayārditebhyaśca sattvebhyo'bhayapradānatvānmṛdutaruṇasūkṣmacchavirityucyate| dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṃ snānānulepanasarpistailābhyaṅgaśīte uṣṇodakamuṣṇe śītodakacchāyātapaṛtusukhaparibhogānupradānamṛdutaruṇatūlasaṃsparśasukumāravastrāstīrṇaśayanāsanānu-

pradānatathāgatacaityagandhatailasekasūkṣmapaṭṭadhvajapatākāguṇapradānatvātsuvarṇacchavirityucyate| dīrgharātraṃ sarvasattvāpratighātamaitrībhāvanāyogakṣāntisauratyeparasattvasamādāpanāvairavyāpādaguṇa-

varṇasaṃprakāśanatayā tathāgatacaityatathāgatapratimānāṃ ca suvarṇakhacanasuvarṇapuṣpasuvarṇacūrṇābhikiraṇasuvarṇavarṇapaṭṭapatākādhvajālaṃkārasuvarṇabhājanasu-varṇavastrānupradānatvādekaikanicitaromakūpa ityucyate| dīrgharātraṃ paṇḍitopasaṃkramaṇakiṃkuśalākuśalaparipṛcchanasāvadyānavadyasevyahīnamadhyapraṇītadharma-

paripṛcchanārthamīmāṃsanaparitulanāsaṃmohatathāgatacaityakīṭalūtālayāñjaliyānirmālyanānātṛṇaśarkarā-

samuddharaṇasaṃprayogatvātsaptotsada ityucyate| dīrgharātraṃ mātāpitṛjyeṣṭhaśreṣṭhapūjyaśramaṇabrāhmaṇakṛpaṇavanīpakādibhya upāgatebhyaḥ satkṛtya yathābhiprāyamannapānāsanavastrāpaśrayapradīpakalpitajīvikapariskārasaṃpradānakūpapuṣkariṇīśītajala-parīpūrṇamahājanopabhogānupradānatvātsiṃhapūrvārdhakāya ityucyate| dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyāvanamanapraṇamanābhivādanābhayapradānadurbalāparibhava-

śaraṇāgatāparityāgadṛḍhasargadānānutsargatvāccitāntarāṃsa ityucyate| dīrgharātraṃ svadoṣaparitulanapraskhalitaparachidrādoṣadarśanavivādamūlaparabhedakaramantraparivarjanasupratinissarga-mantrasvārakṣitavākkarmāntatvātsusaṃvṛtta- skandha ityucyate| dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṃ pratyutthānapratyudramanābhivādanakāmānāṃ ca sarvaśāstravaiśāradyena vivādakāmasattvanigrahasvadharmavinayānulomanasamyakpravṛttarājāmātyasamyakpravṛttakuśala-dharmapathapratiṣṭhāpanaprabhāvanatathāgataśāsanaparigrahasaṃdhāraṇasarvakuśalacaryāsamādāpana pūrvaṃgamatvātsiṃhahanurityucyate| dīrgharātraṃ sarvavastuparityāgayathābhiprāyayācanakapriyābhidhānamupasaṃkrāntānāṃ cāvimānanājihmīkaraṇāvikṣepaṃ sarveṣāṃ yathābhiprāyaparipūraṇadānaparityāgadṛḍhasamādānānutsargatvāccatvāriṃśatsamadanta ityucyate| dīrgharātraṃ piśunavacanaparivarjanabhedamantrāgrahaṇasaṃdhisāmagrīrocanasamagrāṇāṃ cedācittena piśunavacanavigarhaṇasaṃdhisāmagrīguṇavarṇaprakāśanaprayogatvātsuśukladanta ityucyate| dīrgharātraṃ kṛṣṇapakṣaparivarjanaśuklapakṣakuśalopacayakṛṣṇakarmakṛṣṇavipākaparivarjanaśuklakarmaśuklavipāka-

saṃvarṇanakṣīrabhojanaśuklavastrapradānatathāgatacaityeṣu sudhākṛtakakṣīramiśrasaṃpradānasumanā-

vārṣikīdhānuskārimālāguṇapuṣpadāmaśuklavarṇakusumānu-

pradānatvādaviraladanta ityucyate|



dīrgharātraṃ hāsyoccaṭyanavivarjanānandakaraṇavāganurakṣaṇānandakaraṇavāgudīraṇaparaskhalitāpara-

chidrāparimārgaṇasarvasattvasamacittasamādāpanasamaprayogasamadharmadeśanadṛḍhasamādānāparityāgatvā-

drasarasāgravānityucyate| dīrgharātraṃ sarvasattvāviheṭhanāvihiṃsanavividhavyādhispṛṣṭopasthānaglānabhaiṣajyānupradānatvātsarvarasārthikebhyaśca sarvarasapradānāparikhedatvādbahmasvara ityucyate| dīrgharātramanṛtaparuṣakarkaśaśāṭhyaparakaṭuka-

parābhiṣaṅginyapriyaparamarbhaghaṭṭanavākparivarjana-

maitrīkaruṇāprayogamuditāprāmodyakaraṇīsnigdhamamadhuraślakṣṇahṛdayaṃgamasarvendriyaprahlāda-

karaṇīsamyagvākyasamyakprayogatvādabhinīlanetra ityucyate| dīrgharātraṃ mātāpitṛvatsarvasattvāpratihatacakṣuprayogaikaputravadyācanakamaitrīkāruṇyapūrvaṃgamasaṃprekṣaṇājihmī-karaṇaprasannendriyatathāgatacaityānimiṣanayanasaṃprekṣaṇaparasattvatathāgatadarśanasamādāpanadṛḍha-

samādānatvādgopekṣanetra ityucyate| dīrgharātraṃ hīnacetovivarjanodāravipulādhimuktiparipūraṇānuttaradharmachandasattvasamādāpanabhṛkuṭīmukha-

vivarjanasmitamukhasarvakalyāṇamitropasaṃkramaṇābhimukhapūrvaṃgamasarvakuśalopacayā-

vaivartikatvāprabhūtajihva ityucyate| dīrgharātraṃ sarvavāgdoṣavivarjanasarvaśrāvakapratyekabuddha-

dharmabhāṇakāpramāṇaguṇavarṇasaṃprakāśanatathāgatasūtrāntalikhanavācanapaṭhanavijñāpanaṃ teṣāṃ ca dharmāṇāmarthapadaprabhedaparasattvasaṃprāpaṇakauśalyatvāduṣṇīṣānavalokitamūrdha ityucyate| dīrgharātraṃ mātāpitṛśramaṇabrāhmaṇagurudakṣiṇīyānāṃ mūrdhnāṃ caraṇatalapraṇipatanapravrajitavandanābhivādanakeśāvaropaṇasugandhatailamūrdhnipariṣiñcanaṃ sarvayācanakebhyaścūrṇamālyamālāguṇamūrdhābharaṇānupradānatvād bhrūmadhye sujātapradakṣiṇāvartottaptaviśuddhavarṇābhāsorṇa ityucyate| dīrgharātraṃ nirargalasarvayajñayajanasamādapanasarvakalyāṇamitrānuśāsanyanuddharadharmabhāṇakānāṃ dautyaprekṣaṇe diggamanāgamanāparikhedanasarvabuddhabodhisattvaprattyekabuddhāryaśrāvakadharmabhāṇa-kamātāpitṛgurudakṣiṇīyatamondhakāravidhamanatailadhṛtatṛṇolkāpradīpanānāgandhatailapradīpa-sarvākāravaropetaprāsādikatathāgatapratimākāraṇakṣīrapratibhāsaratnottīrṇakośapratimaṇḍanaparasattva-

bodhacittāmukhīkaraṇakuśalasaṃbhāraviśeṣatvānmahāsthāmaprāpta ityucyate| mahānārāyaṇabalopetatvānmahānārāyaṇa ityucyate| koṭīśatamāradharṣaṇabalopetatvātsarvaparapramardaka ityucyate| daśatathāgatabalopetatvāddaśatathāgatabalopeta ityucyate|



sthānāsthānajñānakuśalahīnaprādeśikayānavivarjanamahāyānaguṇasamudānayanabalopetātṛptabalaprayoga-

tvātsthānajñānabalopeta ityucyate| atītānāgatapratyutpannakarmasamādānahetuśovipākaśojñānabalopetatvā-

datītānāgatapratyutpannasarva-karmasamādānahetuvipākajñānabalopeta ityucyate| sarvasattvendriyavīryavimātratājñānabalopetatvātsarvasattvendriyavīryavimātratājñānabalopeta ityucyate| anekadhātunānādhātulokapraveśajñānabalopetatvādanekadhātunānādhātulokapraveśajñānabalopeta ityucyate| anekādhimuktinānādhimuktiniravaśeṣādhimuktivimuktijñānabalopetatvādanekādhimuktinānādhimuktisarva-

niravaśeṣādhimuktijñānabalopeta ityucyate| sarvatragāminīpratipajjñānabalopetatvātsarvatragāminīpratipajjñānabalopeta ityucyate| sarvadhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyavasthāpanajñānabalopetatvāsarvadhyānavimokṣasamādhi-

samāpattisaṃkleśavyavadānavyavasthāpanajñānabalopeta ityucyate| anekavidhapūrvanivāsānusmṛtyāsaṅgajñānabalopetatvādanekavidhapūrvanivāsānusmṛtyāsaṅgajñānabalopeta ityucyate| niravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopetatvānniravaśeṣasarvarūpānāvaraṇadarśanadivyacakṣurjñānabalopeta ityucyate| sarvaṃvāsanānusaṃdhigataniravaśeṣasarvāśravakṣayajñānabalopetatvātsarvavāsanānusaṃdhigatanira-

vaśeṣasarvāśravakṣayajñānabalopeta ityucyate|

niravaśeṣasarvadharmābhisaṃbuddhapratijñārohaṇasadevalokānabhibhūtapratijñāvaiśāradyaprāptatvānnira-

vaśeṣasarvadharmābhisaṃprabuddhatijñārohaṇasadevaloke'nabhibhūtapratijñāvaiśāradyaprāpta ityucyate| sarvasāṃkleśikāntarāyikadharmāntarāyakaraṇānirvāṇasyetitatpratijñārohaṇasadevake loke'nāchedyapratijñāvaiśāradyaprāptatvāsarvasāṃkleśikāntarāyikadharmāntarāyakaraṇānirvāṇasyeti tatpratijñārohaṇasadevake loke'nāchedyapratijñāvaiśāradyaprāpta ityucyate | nairyāṇikīṃ pratipadaṃ pratipadyamāno nirvāṇamārāgayiṣyatīti pratijñārohaṇasadevake loke'praticodyapratijñāvaiśāradyaprāptatvānnairyāṇikīṃ pratipadaṃ pratipadyamāno nirvāṇamārāgayiṣyatīti pratijñārohaṇasadevake loke'praticodyapratijñāvaiśāradyaprāpta ityucyate | savāśravakṣayajñānaprahāṇajñānapratijñārohaṇasadevake loke'vivartyapratijñāvaiśāradyaprāptatvātsarvāśravakṣayajñānaprahāṇajñānapratijñārohaṇasadevake loke'vivartyapratijñāvaiśāradyaprāpta ityucyate| askhalitapadadharmadeśakatvādaskhalitapadadharmadeśaka ityucyate| arutānabhilāpyadharmasvabhāvānubuddhatvādarutānabhilāpyadharmasvabhāvānubuddha ityucyate| aviratatvādavirata ityucyate|



sarvasattvarutāpramāṇabuddhadharmarutanirghoṣādhiṣṭhānasamarthatvātsarvasattvarutāpramāṇa-

buddhadharmarutanirghoṣādhiṣṭhānasamartha ityucyate| amuṣitasmṛtitvādamuṣitasmṛtirityucyate| nānātvasaṃjñāvigatatvānnānātvasaṃjñāvigata ityucyate| sarvacittasamāhitasumāhitasattvātsarvacittasamāhitasusamāhita ityucyate| apratisaṃkhyāsamupekṣakatvādapratisaṃkhyāsamupekṣaka ityucyate| chandasaṃskārasamādhyaparihīnatvācchandasaṃskārasamādhyaparihīna ityucyate| vīryasaṃskārasamādhyanāchedyāparihīnavīryatvādvīryasaṃskārasamādhyaparihīnavīrya ityucyate| smṛtyaparihīnatvādaparihīnasmṛtirityucyate| aparihīnaprajñatvādaparihīnaprajña ityucyate| vimuktyaparihīnatvādaparihīnavimuktirityucyate| vimuktijñānadarśanāprahīnatvādaparihīnavimuktijñānadarśana ityucyate| sarvakāyakarmavākkarmamanaskarmajñānapūrvaṃgamajñānānuparivartisamanvāgatatvātsarvakāyavāṅbha-

manaskarmajñānapūrvaṃgamajñānānuparivartijñānasamanvāgata ityucyate| atītānāgatapratyutpanneṣvadhvasvasaṅgāpratihatajñānadarśanasamanvāgatatvāt tryadhvāsaṅgāpratihatajñānadarśanasamanvāgata ityucyate| anāvaraṇavimokṣapratilabdhatvādanāvaraṇavimokṣapratilabdha ityucyate| adhiṣṭhitasarvasattvacaritapraveśakauśalyāvasthitatvodadhiṣṭhitasarvasattvacaritapraveśakauśalyāvasthita ityucyate| yathāpratyarhadharmadeśanākuśalatvādyathāpratyarhadharmadeśanākuśala ityucyate|



sarvasvarāṅgamaṇḍalaparamapāramitāprāptatvātsarvasvarāṅgamaṇḍalaparamapāramitāprāpta ityucyate| sarvarutapratirutaniścāraṇakauśalyaprāptatvāddevanāgayakṣagandharvāsuragaruḍakinnaramahoragaruta ityucyate| brahmasvararutaravitanirghoṣa ityucyate| kalaviṅkarutasvara ityucyate| dundubhisaṃgītirutasvara ityucyate| dharaṇītalanirnādanirghoṣasvara ityucyate| sāgaranāgendrameghastanitagarjitaghoṣasvara ityucyate| siṃhavṛṣabhitābhigarjitanirghoṣasvara ityucyate| sarvasattvarutaravitānucaraṇasaṃtoṣaṇasvara ityucyate | asaṅgānāvaraṇasarvaparṣanmaṇḍalābhirādhanasvara ityucyate | ekarutātsarvarutasaṃprāpanasvara ityucyate| brahmendrapūjita ityucyate| devendrasatkṛta ityucyate| nāgendranamaskṛta ityucyate| yakṣendrāvalokitamukhamaṇḍala ityucyate| gandharvendropagīta ityucyate| rākṣasendraprasannendriyāninimiṣanayanasaṃprekṣita ityucyate| asurendrābhipraṇata ityucyate| garuḍendrāvihiṃsāprekṣita ityucyate| kinnarendrābhiṣṭuta ityucyate| mahoragendrābhilaṣitadarśana ityucyate| manujendrābhisaṃpūjita ityucyate| ahargaṇasevita ityucyate| sarvabodhisattvasamādāyakasamuttejakasaṃhaprarṣaka ityucyate| nirāmiṣadharmadeśaka ityucyate| akṣuṇṇapadavyañjanāvandhyadharmadeśaka ityucyate| kālānatikramaṇadharmadeśaka ityucyate| idaṃ tanmaitreya dharmacakrapravartanaṃ tathāgataguṇavarṇapradeśasya yatkiṃcidavatāramātraṃ saṃkṣepeṇa nirdeśitaḥ vistareṇa punamaitreya tathāgataḥ kalpaṃ vā kalpāvaśeṣaṃ vā nirdiśet| na cāsya nirdiśyamānasya paryanto bhavet||



atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣat—



gambhīraṃ durdṛśaṃ sūkṣmaṃ dharmacakraṃ pravartitam|

yatra mārā na gāhante sarve ca paratīrthikāḥ||52||



anālayaṃ niṣprapañcaṃ anutpādamasaṃbhavam|

viviktaṃ prakṛtīśūnyaṃ dharmacakraṃ pravartitam||53||



anāyūhamaniryūhamanimittamalakṣaṇam|

samatādharmanirdeśaṃ cakraṃ buddhena varṇitam||54||



māyāmarīci svapnaṃ ca dakacandra pratiśrutkā|

yathaite tathā taccakraṃ lokanāthena vartitam||55||



pratītyadharmaotāramanucchedamaśāśvatam|

sarvadṛṣṭisamucchedo dharmacakramiti smṛtam||56||



ākāśena sadā tulyaṃ nirvikalpaṃ prabhāsvaram|

anantamadhyanirdeśaṃ dharmacakramihocyate||57||



astināstivinirmuktamātmyanairātmyavarjitam|

prakṛtyājātinirdeśaṃ dharmacakramihocyate||58||



bhūtakoṭīmakoṭīṃ ca tathatāyāṃ tathatvataḥ|

advayo dharmanirdeśo dharmacakraṃ nirucyate||59||



cakṣuḥ svabhāvataḥ śūnyaṃ śrotaṃ ghrāṇaṃ tathaiva ca|

jihvā kāyaṃ ca cittaṃ ca śūnyātmāno nirīhakaḥ||60||



idaṃ tadīddaśaṃ cakraṃ dharmacakraṃ pravartitam|

bodhayatyabudhān sattvāṃstena buddho nirucyate||61||



svayaṃ mayānubuddho'yaṃ svabhāvo dharmalakṣaṇam|

ṛte paropadeśena svayaṃbhūstatha cakṣumān||62||



sarvadharmavaśiprāpto dharmasvāmī nirucyate|

nayānayajño dharmeṣu nāyakastena cocyate||63||



yathā bhavanti vaineyā vinayāmyamitāṃ janāṃ|

vineyapāramiprāptastena prokto vināyakaḥ||64||



naṣṭamārgā hi ye sattvā mārgaṃ deśemi uttamam|

nayāmi pārimaṃ tīraṃ tasmādasmi vināyakaḥ||65||



saṃgrahāvastujñānena saṃgṛhya janatāmaham|

saṃsārāṭavinistīrṇaḥ sārthavāhastato hyaham||66||



vaśavartī sarvadharmeṣu tena dharmeśvaro jinaḥ|

dharmacakraṃ pravartitvā dharmarājo nirucyate||67||



dharmadānapatiḥ śāstā dharmasvāmī niruttaraḥ|

suyaṣṭayajñasiddhārthaḥ pūrṇāśaḥ siddhamaṅgalaḥ||68||



āśvāsakaḥ kṣemadarśī śūro mahāraṇaṃjahaḥ|

uttīrṇasarvasaṃgrāmo mukto mocayitā prajāḥ||69||



ālokabhūto lokasya prajñājñānaprabhaṃkaraḥ|

ajñānatamaso hantā ulkādhāri mahāprabhaḥ||70||



mahāvaidyo mahājñānī mahākleśacikitsakaḥ|

sattvānāṃ kleśaviddhānāṃ śalyahartā niruttaraḥ||71||



sarvalakṣaṇasaṃpannaḥ sarvavyañjanaśobhitaḥ|

samantabhadrakāyena hīnānāṃ cānuvartakaḥ||72||



daśabhirbalabhirbalavān vaiśāradyaviśāradaḥ|

āveṇikairaṣṭadaśai agrayānī mahāmuniḥ||73||



eṣa saṃkṣepanirdeśo dharmacakrapravartane|

tathāgataguṇavarṇaḥ parītto'yaṃ prakāśitaḥ||74||



buddhajñānamanantaṃ hi ākāśavipulaṃ samam|

kṣapayetkalpa bhāṣanto na ca buddhaguṇakṣayaḥ||75|| iti||



iti śrīlalitavistare dharmacakrapravartanaparivarto nāma ṣaḍviṃśatitamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project