Digital Sanskrit Buddhist Canon

25 adhyeṣaṇāparivartaḥ pañcaviṃśaḥ

Technical Details
25 adhyeṣaṇāparivartaḥ pañcaviṃśaḥ|



iti hi bhikṣavastathāgatasya tārāyaṇamūle viharataḥ prathamābhisaṃbuddhasyaikasya rahogatasya pratisaṃlīnasya lokānuvartanāṃ pratyetadabhavat-gambhīro batāyaṃ mayā dharmo'dhigato'bhisaṃbuddhaḥ śāntaḥ praśānta upaśāntaḥ praṇīto durdṛśo duranubodho'tarko'vitarkāvacaraḥ| alamāryaḥ paṇḍitavijñavedanīyo yaduta sarvopadhiniḥsargo'vedito'niveditaḥ sarvaveditanirodhaḥ paramārtho'nālayaḥ| śītībhāvo'nādāno'nupādāno'vijñapto'vijñāpanīyo'saṃskṛtaḥ ṣaḍviṣayasamatikrāntaḥ| akalpo'vikalpo'nabhilāpyaḥ| aruto'ghoṣo'nudāhāraḥ| anidarśano'pratighaḥ sarvālambanasamatikāntaḥ śamathadharmopacchedaḥ| śūnyatānupalambhaḥ| tṛṣṇākṣayo virāgo nirodho nirvāṇam| ahaṃ cedimaṃ parebhyo dharmaṃ deśayeyam, te cennājānīyuḥ, sa me syātklamatho mithyāvyāyāmo'kṣaṇadharmadeśanatā ca| yannvahamalpotsukastūṣṇībhāvena vihareyam| tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata—



gambhīra śānto virajaḥ prabhāsvaraḥ

prāpto mi dharmo hyamṛto'saṃskṛtaḥ|

deśeya cāhaṃ na parasya jāne

yannūna tūṣṇī pavane vaseyam||1||



apagatagirivākpatho hyalipto

yatha gaganaṃ tathā svabhāvadharmam|

cittamana vicāravipramuktaṃ

paramasuāścariyaṃ paro vijāne||2||



na ca punarayu śakya akṣarebhiḥ

praviśatu anarthayogavipraveśaḥ|

purimajinakṛtādhikārasattvāḥ

te imu śruṇitva hi dharmu śraddadhanti||3||



na ca punariha kaścidasti dharmaḥ

so pi na vidyate yasya nāstibhāvāḥ|

hetukriyaparaṃparā ya jāne

tasya na bhotiha astināstibhāvāḥ||4||



kalpaśatasahasra aprameyā

ahu caritaḥ purime jinasakāśe|

na ca maya pratilabdha eṣa kṣāntī

yatra na ātma na sattva naiva jīvaḥ||5||



yada maya pratilabdha eṣa kṣāntī

mriyati na ceha na kaści jāyate vā|

prakṛti imi nirātma sarvadharmāḥ

tada māṃ vyākari buddha dīpanāmā||6||



karuṇa mama ananta sarvaloke

paratu na cārthanatāmahaṃ pratīkṣe|

yada puna janatā prasanna brahme

tena adhīṣṭu pravartayiṣya cakram||7||



eva ca ayu dharma grāhyu me syāt

saci mama brahma krame nipatya yācet|

pravadahi virajā praṇītu dharmaṃ

santi vijānaka sattva svākarāśca||8||



iti hi bhikṣavastathāgatastasmin samaye ūrṇākośātprabhāmutsṛjati sma yayā prabhayā trisāhasramahāsāhasro lokadhāturmahatā suvarṇavarṇāvabhāsena sphuṭo'bhūt||



atha khalu daśatrisāhasramahāsāhasrādhipatiḥ śikhī mahābrahmā buddhānubhāvenaiva tathāgatasya cetasaiva cetaḥparivitarkamājñāsīt-alpotsukatāyai bhagavataścittamabhinataṃ na dharmadeśanāyāmiti| tasyaitadabhavat-yannvahamupasaṃkramya tathāgatamadhyeṣyeyaṃ dharmacakrapravartanatāyai||



atha khalu śikhī mahābrahmā tasyāṃ velāyāṃ tadanyān brahmakāyikān devaputrānāmantrayate sma— naśyati batāyaṃ mārṣā loko vinaśyati, yatra hi nāma tathāgato'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyālpotsukatāyai cittamabhināmayati na dharmadeśanāyām| yannu vayamupasaṃkramya tathāgatamarhantaṃ samyaksaṃbuddhamadhyeṣyemahi dharmacakrapravartanāya||



atha khalu bhikṣavaḥ śikhī mahābrahmā aṣṭaṣaṣṭyā brāhmaṇaśatasahasraiḥ parivṛtaḥ puraskṛto yena tathāgatastenopasaṃkrāmat| upasaṃkramya tathāgatasya pādau śirasābhivandya prāñjalistathāgatametadavocat naśyati batāyaṃ bhagavan lokaḥ, praṇaśyati batāyaṃ bhagavan lokaḥ, yatra hi nāma tathāgato'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyālpotsukatāyai cittamabhināmayati na dharmadeśanāyām| tatsādhu deśayatu bhagavān dharmam, deśayatu sugato dharmam| santi sattvāḥ svākārāḥ suvijñāpakāḥ śaktā bhavyāḥ pratibalāḥ bhagavato bhāṣitasyārthamājñātum| tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata—



samudāniya jñānamahāgramaṇḍalaṃ

visṛjya raśmīn daśadikṣu caiva|

tadañja jñānāṃśu nṛpadmabodhakā

upekṣakastiṣṭhasi vādibhāskaraḥ||9||



nimantrayitvāryadhanena sattvāṃ

āśvāsayitvā bahuprāṇakoṭyaḥ|

na yuktametattava lokabandho

yaṃ tūṣṇibhāvena upekṣase jagat||10||



parāhanasvottamadharmadundubhiṃ

saddharmaśaṅkhaṃ ca prapūrayāśu|

ucchrepayasva mahadharmayūpaṃ

prajvālayasva mahadharmadīpam||11||



pravarṣa vai dharmajalaṃ pradhānaṃ

pratārayemāṃ bhavasāgarasthāṃ|

pramocayemāṃ mahavyādhikliṣṭāṃ

kleśāgnitapte praśamaṃ kuruṣva||12||



nidarśaya tvaṃ khalu śāntimārgaṃ

kṣemaṃ śivaṃ nirjaratāmaśokam|

nirvāṇamārgāgamanādanāthe

vipathasthite nātha kṛpāṃ kuruṣva||13||



vimokṣadvārāṇi apāvṛṇiṣva

pracakṣva taṃ dharmanayaṃ hyakopyam|

jātyandhabhūtasya janasya nātha

tvamuttamaṃ śodhaya dharmacakṣuḥ||14||



na brahmaloke na ca devaloke

na yakṣagandharvamanuṣyaloke|

lokasya yo jātijarāpanetā

nānyo'sti tvatto hi manuṣyacandraḥ||15||



adhyeṣako'haṃ tava dharmarāja

adhyācarākṛtvana sarvadevān|

anena puṇyena ahaṃ pi kṣipraṃ

pravartayeyaṃ varadharmacakram||16||



adhivāsayati sma bhikṣavastathāgataḥ śikhino brahmaṇastūṣṇībhāvena sadevamānuṣāsurasya lokasyānugrahārthamanukampāmupādāya||



atha khalu śikhī mahābrahmā tathāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā divyaiścandanacūrṇairagurucūrṇaiśca tathāgatamabhyavakīrya prītiprāmodyajātastatraivāntaradhāt||



atha khalu bhikṣavastathāgatasya dharmālokasyādarotpādanārthaṃ śikhinaśca mahābrahmaṇaḥ punaḥ punastathāgatādhyeṣaṇayā kuśalamūlavivṛddhyarthaṃ dharmasya cātigambhīrodāratāmupādāya punarapyekasya rahogatasya pratisaṃlīnasyāyamevaṃrūpaṃ cetovitarko'bhūt-gambhīraḥ khalvayaṃ mayā dharmo'bhisaṃbuddhaḥ sūkṣmo nipuṇo duranubodhaḥ atarko'tarkāvacaraḥ paṇḍitavijñavedanīyaḥ sarvalokavipratyanīko durdṛśaḥ sarvopadhiniḥsargaḥ sarvasaṃskāropaśamaḥ sarvatamopacchedaḥ śūnyatānupalambhastṛṣṇākṣayo virāgo nirodho nirvāṇam| ahaṃ cedidaṃ dharmaṃ deśayeyam, pare ca me na vibhāvayeyuḥ, sā me paramā viheṭhā bhavet| yannvahamalpotsukavihāreṇaiva vihareyam||



atha khalu bhikṣavaḥ śikhī mahābrahmā buddhānubhāvena punarapi tathāgatasyetadamevaṃrūpeṇa cetaḥ-parivitarkamājñāya yena śakro devānāmindrastenopasaṃkrāmat| upasaṃkramya śakraṃ devānāmindrametadavocat-yatkhalu kauśika jānīyāstathāgatasyārhataḥ samyaksaṃbuddhasyālpotsukatāyai cittaṃ nataṃ na dharmadeśanāyām| nakṣyate batāyaṃ kauśika lokaḥ, vinakṣyate batāyaṃ kauśika lokaḥ, mahāvidyāndhakārakṣipto batāyaṃ kauśika loko bhaviṣyati, yatra hi nāma tathāgatasyārhataḥ samyaksaṃbuddhasyālpotsukatāyai cittaṃ nataṃ na dharmasaṃprakāśanāyām| kasmādvayaṃ na gacchāmastathāgatamarhantaṃ samyaksaṃbuddhaṃ dharmacakrapravartanāyādhyeṣitum? tatkasmāt? na hyanadhyeṣitāstathāgatā dharmacakraṃ pravartayanti| sādhu mārṣeti śakro brahmā bhaumāśca devā antarīkṣāścāturmahārājakāyikāstrāyatriṃśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā ābhāsvarā bṛhatphalā śubhakṛtsnā saṃbahulāni ca śuddhāvāsakāyika devaputraśatasahasrāṇyatikrāntavarṇā atikrāntāyāṃ rātrau kevalaṃ tārāyaṇamūlaṃ divyena varṇena divyenāvabhāsenāvabhāsya yena tathāgatastenopasaṃkrāman| upasaṃkramya tathāgatasya pādau śirasābhivandya pradakṣiṇīkṛtya caikānte tasthuḥ||



atha khalu śakro devānāmindro yena tathāgatastenāñjaliṃ praṇamya tathāgataṃ gāthayābhituṣṭāva—



uttiṣṭha vijitasaṃgrāma prajñākārā timisrā vivara loke|

cittaṃ hi te vimuktaṃ śaśiriva pūrṇo grahavimuktaḥ||17||



evamukte tathāgatastūṣṇīmevāsthāt||



atha khalu śikhī mahābrahmā śakraṃ devānāmindrametadavocat-naiva kauśika tathāgatā arhantaḥ samyaksaṃbuddhā adhyeṣyante dharmacakrapravartanatāyai yathā tvamadhyeṣase||



atha khalu śikhī mahābrahmā ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena tathāgatastenāñjaliṃ praṇamya tathāgataṃ gāthayādhyabhāṣata—



uttiṣṭha vijitasaṃgrāma prajñākārā timisrā vivara loke|

deśaya tvaṃ mune dharmaṃ ājñātāro bhaviṣyanti||18||



evamukte bhikṣavastathāgataḥ śikhinaṃ mahābrahmāṇametadavocat-gambhīraḥ khalvayaṃ mahābrahman mayā dharmo'bhisaṃbuddhaḥ sūkṣmo nipuṇaḥ peyālaṃ yāvatsā me syātparamā viheṭhā| api ca me brahmannime gāthe'bhīkṣṇaṃ pratibhāsaḥ—



pratisrotagāmi mārgo gambhīro durdṛśo mama|

na taṃ drakṣyanti rāgāndhā alaṃ tasmātprakāśitum||19||



anusrotaṃ pravāhyante kāmeṣu patitā prajāḥ|

kṛcchreṇa me'yaṃ saṃprāptaṃ alaṃ tasmātprakāśitum||20||



atha khalu bhikṣavaḥ śikhī mahābrahmā śakraśca devānāmindrastathāgataṃ tūṣṇībhūtaṃ viditvā sārdhaṃ tairdevaputrairduḥkhitā durmanāstatraivāntaradhāyiṣuḥ||



trirapi ca tathāgatasyālpotsukatāyai cittaṃ namayati sma||



tena khalu punarbhikṣavaḥ samayena māgadhakānāṃ manuṣyāṇāmimānyevaṃrūpāṇi pāpakāni akuśalāni dṛṣṭigatānyutpannānyabhūvan| tadyathā| kecidevamāhuḥ-vātā na vāsyanti| kecidevamāhuḥ-agnirna jvaliṣyati| kecidāhuḥ-devo na varṣiṣyati| kecidāhuḥ-nadyo na vahyanti| kecidāhuḥ-śasyāni na prajāsyanti| kecidāhu-pakṣiṇa ākāśe na kramiṣyanti| kecidāhuḥ-gurviṇyo nārogyeṇa prasaviṣyanti||



atha khalu bhikṣavaḥ śikhī mahābrahmā tathāgatasyaivamevaṃrūpaṃ cittavitarkamājñāya māgadhakānāṃ ca manuṣyāṇāmimāni dṛṣṭigatāni viditvā atikrāntāyāṃ rātrāvabhisaṃkrāntena varṇena sarvāvantaṃ tārāyaṇamūlaṃ divyenāvabhāsenāvabhāsya yena tathāgatastenopasaṃkrāmat| upasaṃkramya tathāgatasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena tathāgatastenāñjaliṃ praṇamya tathāgataṃ gāthābhiradhyabhāṣata—



vādo babhūva samalairvicintito

dharmo'viśuddho magadheṣu pūrvam|

amṛtaṃ mune tadvivṛṇīṣva dvāraṃ

śṛṇvanti dharmaṃ vimalena buddham||21||



kṛtasvakārtho'si bhujiṣyatāṃ gato

duḥkhābhisaṃskāramalāpakṛṣṭaḥ|

na hānivṛddhī kuśalasya te'sti

tvamagradharmeṣviha pāramiṃ gataḥ||22||



na te mune sadṛśa ihāsti loke

kuto'dhikaḥ syādiha te maharṣe|

bhavānihāgrastribhave virocate

giriryathā'sāvasurālayasthaḥ||23||



mahākṛpāṃ jānaya duḥkhite jane

na tvādṛśā jātu bhavantyupekṣakāḥ|

bhavān viśāradyabalaiḥ samanvitaḥ

tvameva śakto janatāṃ pratāritum||24||



iyaṃ suśalyā sucirāturā prajā

sadevakā saśramaṇā dvijākhilā|

āroginī bhotu nirāturajvarā

na cāparaḥ śaraṇamihāsya vidyate||25||



cirānubaddhāstava devamānuṣāḥ

kalyāṇacittā amṛtārthinaśca|

dharmaṃ yamevādhigamiṣyate jino

yathāvadanyūnamudāhariṣyati||26||



tasmāddhiyā cāmisu vikrama tvāṃ

vinayasva sattvāṃ ciranaṣṭamārgāṃ|

aviśrutārthā śamanāya kāṅkṣitāḥ

sudurbalā bṛṃhaṇakāṅkṣiṇo vā||27||



iyaṃ tṛṣārtā janatā mahāmune

udīkṣate dharmajalaṃ tavāntike|

megho yathā saṃtṛṣitāṃ vasuṃdharāṃ

kuru tarpaṇāṃ nāyaka dharmavṛṣṭyā||28||



cirapraṇaṣṭā vicaranti mānavā

bhave kudṛṣṭīgahane sakaṇṭake|

akaṇṭakaṃ mārgamṛjuṃ pracakṣva taṃ

yaṃ bhāvayitvā hyamṛtaṃ labheyam||29||



andhāprapāte patitā hyanāyakā

noddhartumanyairiha śakyamete|

mahāprapāte patitāṃ samuddhara

chandaṃ samutpādya vṛṣo'si buddhimān||30||



na saṃgatiste'sti sadā mune ciraṃ

kadācidaudumbarapuṣpasaṃnibhāḥ|

jināḥ pṛthivyāṃ prabhavanti nāyakāḥ

prāptākṣaṇo mocaya nātha sattvāṃ||31||



abhūcca te pūrvabhaveṣviyaṃ matiḥ

tīrṇaḥ svayaṃ tārayitā bhaveyam|

asaṃśayaṃ pāragato'si sāṃprataṃ

satyāṃ pratijñāṃ kuru satyavikramaḥ||32||



dharmolkayā vidhama mune'ndhakārā

ucchrepaya tvaṃ hi tathāgatadhvajam|

ayaṃ sa kālaḥ pratilābhyudīraṇe

mṛgādhipo vā nada dundubhisvaraḥ||33||



atha khalu bhikṣavastathāgataḥ sarvāvantaṃ lokaṃ buddhacakṣuṣā vyavalokayan sattvān paśyati sma hīnamadhyapraṇītānuccanīcamadhyamān svākārān suviśodhakān durākārān durviśodhakānuddhāṭitajñānavipañcijñān padaparamāṃstrīn sattvarāśīnekaṃ mithyatvaniyatamekaṃ samyaktvaniyatamekamaniyatam| tadyathāpi nāma bhikṣavaḥ puruṣaḥ puṣkariṇyāstīre sthitaḥ paśyati jalaruhāṇi kānicidudakāntargatāni kānicidudakasamāni kānicidudakābhyudgatāni, evameva bhikṣavastathāgataḥ sarvāvantaṃ lokaṃ buddhacakṣuṣā vyavalokayan paśyati sma sattvāṃstriṣu rāśiṣu vyavasthitān||



atha khalu bhikṣavastathāgatasyaitadabhavat-deśayeyaṃ cāhaṃ dharmaṃ na vā deśayeyam| sa eṣa mithyatvaniyato rāśirnaivāyaṃ dharmamājānīyāt| deśayeyaṃ cāhaṃ vā dharmaṃ na vā deśayeyam| yo'yaṃ samyaktvaniyato rāśirājñāsyatyevaiṣa dharmam| (yatkhalu punarayamaniyato rāśirājñāsyatyevaiṣa dharmam|) yatkhalu punarayamaniyato rāśiḥ, tasmai saceddharmaṃ deśayiṣyāmi, ājñāsyati| uta na deśayiṣyāmi, nājñāsyate||



atha khalu bhikṣavastathāgato'niyatarāśivyavasthitān sattvānārabhya mahākaruṇāmavakrāmayati sma||



atha khalu tathāgata ātmanaścemaṃ samyagjñānamadhikṛtya śikhinaśca mahābrahmaṇo'dhyeṣaṇāṃ viditvā śikhinaṃ mahābrahmāṇaṃ gāthābhiradhyabhāṣata—



apāvṛtāsteṣāmamṛtasya dvārā

brahman ti satataṃ ye śrotavantaḥ|

praviśanti śraddhā naviheṭhasaṃjñāḥ

śṛṇvanti dharmaṃ magadheṣu sattvāḥ||34||



atha khalu śikhī mahābrahmā tathāgatasyādhivāsanāṃ viditvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastathāgatasya pādau śirasā vanditvā tatraivāntaradhāt||



atha khalu bhikṣavo bhaumā devāstasyāṃ velāyāmantarīkṣebhyo devebhyo ghoṣamudīrayanti sma, śabdamanuśrāvayanti sma-adya mārṣā tathāgatenārhatā samyaksaṃbuddhena dharmacakrapravartanāyai pratiśrutam| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca| parihāsyante bata bho mārṣā asurāḥ kāyāḥ| divyāḥ kāyāḥ paripūriṃ gabhiṣyanti| bahavaśca sattvā loke parinirvāsyanti| evamevāntarīkṣā devā bhaumebhyo devebhyaḥ pratiśratya cāturmahārājikānāṃ devānāṃ ghoṣamudīrayanti sma| cāturmahārājikāstrāyatriṃśānām, trāyatriṃśā yāmānām, yāmā tuṣitanirmāṇaratīnām, nirmāṇaratayaḥ paranirmitavaśavartinām, te'pi brahmakāyikānāṃ devānāṃ ghoṣamudīrayanti sma, śabdamanuśrāvayanti sma-adya mārṣāstathāgatenārhatā samyaksaṃbuddhena dharmacakrapravartanāyai pratiśrutam| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca| parihāsyante bata bho mārṣā asurāḥ kāyāḥ| divyāḥ kāyā vivardhiṣyante| bahavaśca sattvā loke parinirvāsyantīte||



iti hi bhikṣavastatkṣaṇaṃ tanmuhurtaṃ tallavaṃ yāvadbahmakāyikā devāstasmādbhaumādārabhya ekavāgekanirnāda ekanirghoṣo'bhyudgato'bhūt-adya mārṣāstathāgatenārhatā samyaksaṃbuddhena dharmacakrapravartanāyai pratiśrutamiti||



atha khalu bhikṣavo dharmaruciśca nāmā bodhivṛkṣadevatā dharmakāyaśca dharmamatiśca dharmacārī ca, ete catvāro bodhivṛkṣadevatāstathāgatasya caraṇayornipatyaivamāhuḥ-kva bhagavān dharmacakraṃ pravartiṣyatīti? evamukte bhikṣavastathāgatastān devatānetadavocat-vārāṇasyāmṛṣipatane mṛgadāve| te āhuḥ-parīttajanakāyā bhagavan vārāṇasī mahānagarī, parīttadrumachāyaśca mṛgadāvaḥ| santyanyāni bhagavan mahānagarāṇi ṛddhāni sphītāni kṣemāni subhikṣāṇi ramaṇīyāni ākīrṇabahujanamanuṣyāṇi udyānavanaparvatapratimaṇḍitāni| teṣāṃ bhagavānanyatame dharmacakraṃ pravartayatu| tathāgato'vocatmaivaṃ bhadramukhāḥ|| tatkasmāt?



ṣaṣṭiṃ yajñasahasrakoṭinayutā ye tatra yaṣṭā mayā

ṣaṣṭiṃ buddhasahasrakoṭinayutā ye tatra saṃpūjitā|

paurāṇāmṛṣiṇāmihālayu varo vārāṇasī nāmavā

devānāgamabhiṣṭuto mahitalo dharmābhinimnaḥ sadā||35||



buddhā koṭisahasra naikanavatiḥ pūrve smarāmī aha

ye tasminnṛṣisāhvaye vanavare vartīsu cakrottamam|

śāntaṃ cāpyupaśāntadhyānabhimukhaṃ nityaṃ mṛgaiḥ sevitaṃ

ityarthe ṛṣisāhvaye vanavare vartiṣyi cakrottamam||36||iti||



||iti śrīlalitavistare'dhyeṣaṇāparivarto nāma pañcaviṃśatitamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project