Digital Sanskrit Buddhist Canon

24 trapuṣabhallikaparivartaścaturviṃśaḥ

Technical Details
24 trapuṣabhallikaparivartaścaturviṃśaḥ|



iti hi bhikṣavo'bhisaṃbuddhastathāgato devairabhiṣṭūyamānaḥ paryaṅkamabhindannanimiṣanayano drumarājaṃ prekṣate sma| dhyānaprītyāhāraḥ sukhapratisaṃvedī saptarātraṃ bodhivṛkṣamūle'bhināmayati sma||



atha saptāhe'tikrānte kāmāvacarā devaputrā daśagandhodakakumbhasahasrāṇi parigṛhya yena tathāgatastenopasaṃkrāmanti sma| rūpāvacarā api devaputrā daśagandhodakakumbhasahasrāṇi parigṛhya yena tathāgastenopasaṃkrāmanti sma| upasaṃkramya bodhivṛkṣaṃ tathāgataṃ ca gandhodakena snāpayanti sma| gaṇanāsamatikrāntāśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāstena tathāgatakāyapatitena gandhodakena svakasvakān kāyānupalimpanti sma| anuttarāyāṃ ca samyaksaṃbodhau cittānyutpādayāmāsuḥ| svabhavane praviṣṭā api ca te devaputrādayo'virahitā abhūvaṃstena gandhodakagandhena, na cāsmai gandhāya spṛhāmutpādayāmāsuḥ| tenaiva ca prītiprāmodyena tathāgatagauravamanasikāranirjātenāvaivartikā abhūvannanuttarāyāḥ samyaksaṃbodheḥ||



atha khalu bhikṣavaḥ samantakusumo nāma devaputrastasyāmeva parṣadi saṃnipatito'bhūt| sa tathāgatasya caraṇayornipatya prāñjalistathāgatametadavocat-ko nāmāyaṃ bhagavan samādhiryena samādhinā samanvāgatastathāgataḥ saptarātraṃ viharatyabhinnaparyaṅkaḥ? evamukto bhikṣavastathāgatastaṃ devaputrametadavocat-prītyāhāravyūho nāma devaputra ayaṃ samādhiryena samādhinā samanvāgatastathāgataḥ saptarātraṃ vyāhārṣīdabhinnaparyaṅkaḥ||



atha khalu bhikṣavaḥ samantakusumo devaputrastathāgataṃ gāthābhirabhyastāvīt—



rathacaraṇanicitacaraṇā daśaśataarajalajakamaladalatejā|

suramukuṭaghṛṣṭacaraṇā vande caraṇau śirighanasya||1||



abhivandya sugatacaraṇau pramuditacittastadā sa suraputraḥ|

idamavaci vimatiharaṇaṃ praśāntakaraṇaṃ naramarūṇām||2||



śākyakulanandijananā antakarā rāgadoṣamohānām|

pramlānaantakaraṇā vinehi kāṅkṣāṃ naramarūṇām||3||



kiṃ kāraṇaṃ daśabalā buddhvā sarvajñatāmaparimāṇām|

saptāhaṃ mahimaṇḍe jinā na bhindanti paryaṅkam||4||



kiṃ tu khalu paśyamānaḥ saptāhaṃ animeṣeṇa narasiṃhā|

prekṣasi viśuddhacakṣo vikasitaśatapatratulyākṣaḥ||5||



kiṃ tu bhavateṣa praṇidhī utāhu sarveṣa vādisiṃhānām|

yena drumarājamūle paryaṅka na bhindi saptāham||6||



sādhu samaśuddhadantā sugandhagandhāmukhaṃ daśabalasya|

pravada vacanaṃ avitathaṃ kuruṣva prītiṃ naramarūṇām||7||



tamuvāca candravacanaḥ śṛṇuṣva me bhāṣato amaraputra|

asya praśnasyāhaṃ kiṃcinmātraṃ pravakṣyāmi||8||



rājā yadvadyasminnabhiṣikto bhavati jñātisaṃghena|

saptāhu taṃ pradeśaṃ na jahāti hi dharmatā rājñām||9||



evameva daśabalā api abhiṣiktā bhonti yada praṇidhipūrṇāḥ|

saptāhu dharaṇimaṇḍe jinā na bhindanti paryaṅkam||10||



śūro yathārisaṃghāṃ nirīkṣate nirjitāṃ niravaśeṣāṃ|

buddhā pi bodhimaṇḍe kleśāṃ nihatāṃ nirīkṣante||11||



iha te kāmakrodhā mohaprabhāvā jagatparinikāśāḥ|

sāhoḍhā iva caurā vināśitā ye niravaśeṣāḥ||12||



iha me hatāna vividhā mānavidhāmanyunā puraniketāḥ|

sarvāśravā prahīnā jñānaṃ cāgraṃ samotpannam||13||



iha sā akāryakartrī bhavatṛṣṇā cāriṇī tathāvidyā|

sānuśayamūlajātā paṭunā jñānāgninā dagdhā||14||



iha sā ahaṃ mameti ca kalipāśu durānugāḍhalitamūlā|

nīvaraṇakaṭhinagranthi chinnā me jñānaśastreṇa||15||



iha te ciraṃ samāyata ullāpanakā vināśaparyantāḥ|

skandhāḥ sopādānā jñānena mayā parijñātāḥ||16||



iha te dvayasaṃmohā mithyāgrāhā mahānarakaniṣṭhāḥ|

maya uddhṛtā aśeṣā bhūyaśca na jātu jñāsyante||17||



iha nīvaraṇavanārī dagdhā me kuśalamūlatejena|

caturaśca viparyāsā nirdagdha mayā niravaśeṣāḥ||18||



iha sā vitarkamālā saṃjñāsūtreṣu granthitā nipathī||

vinivartitā aśeṣā bodhyaṅgavicitramālābhiḥ||19||



durgāni pañcaṣaṣṭi mohānī triṃśatiṃ ca malināni|

catvāriṃśadaghāni chinnā me'smiṃ dharaṇimaṇḍe||20||



ṣoḍaśa asaṃvṛtāni aṣṭādaśa dhātavaśca mahimaṇḍe|

kṛcchrāṇi pañcaviṃśati chinnāni mayehasaṃsthena||21||



viṃśati rajastarāṇi aṣṭāviṃśati jagasya vitrāsāḥ|

iha me samatikrāntā vīryabalaparākramaṃ karitvā||22||



tatha buddhanarditānī pañcaśatāsmiṃ mayā samanubuddhā|

paripurṇaśatasahasraṃ dharmāna mayā samanubuddham||23||



iha me'nuśaya aśeṣā aṣṭānavatiḥ samūlaparyantāḥ|

paryutthānakisalayā nirdagdhā jñānatejena||24||



kāṅkṣā vimatisamudayā dṛṣṭījaḍajantitā aśubhamūlā|

tṛṣṇānadī trivegā praśoṣitā jñānasūryeṇa||25||



kuhanalapanaprahāṇaṃ māyāmātsaryadoṣaīrṣyādyam|

iha te kleśāraṇyaṃ chinnaṃ vinayāgninā dagdham||26||



iha te vivādamūlā ākarṣaṇadurgatīṣu viṣamāsu|

āryāpavādavacanā jñānavaravirecanairvāntā||27||



iha ruditakranditānāṃ śocitaparidevitāna paryantam|

prāptaṃ mayā hyaśeṣaṃ jñānaguṇasamādhimāgamya||28||



oghā ayogagranthāḥ śokāḥ śalyā madapramādāśca|

vijitā mayeha sarve satyanayasamādhimāgamya||29||



iha maya kileśagahanā saṃkalpavirūḍhamūla bhavavṛkṣāḥ|

smṛtiparaśunā aśeṣā chinnā jñānāgninā dagdhā||30||



iha so mayā hyatibalo asmiṃ mārastrilokavaśavartī|

jñānāsinā śaṭhātmā hato yathendreṇa daityendraḥ||31||



iha jālinī aśeṣā ṣaḍviṃśaticāriṇī dharaṇimaṇḍe|

prajñāsinā balavatā chittvā jñānāgninā dagdhā||32||



iha te mūlakleśāḥ sānuśayā duḥkhaśokasaṃbhūtāḥ|

maya udghṛtā aśeṣā prajñābalalāṅgalamukhena||33||



iha me prajñācakṣurviśodhitaṃ prakṛtiśuddhasattvānām|

jñānāñjanena mahatā mohapaṭalavistaraṃ bhinnam||34||



iha dhātubhūta caturo madamakaraviloḍitā vipulatṛṣṇāḥ|

smṛtiśamathabhāskarāṃśau viśoṣitā me bhavasamudrāḥ||35||



iha viṣayakāṣṭhanicayo vitarkasāmo mahāmadanavahniḥ|

nirvāpito'tidīpto vimokṣarasaśītatoyena||36||



iha me anuśayapaṭalā āsvādataḍidvitarkanirghoṣāḥ|

vīryabalapavanavegairvidhūya vilayaṃ samupanītā||37||



iha me hato hyaśeṣaścittacariripurbhavānugatavairī|

prajñāsinā balavatā smṛtivimalasamādhimāgamya||38||



iha sā dhvajāgradhārī hastyaśvarathocchritā vikṛtarūpā|

namucibalavīryasenā maitrīmāgamya vidhvastā||39||



iha pañcaguṇasamṛddhāḥ ṣaḍindriyahayā sadā madonmattāḥ|

baddhā mayā hyaśeṣāḥ samādhisaśubhaṃ samāgamya||40||



iha anunayapratighānāṃ kalahavivādaprahāṇaparyantaḥ|

prāpto mayā hyaśeṣo apratihatasamādhimāgamya||41||



iha mamiyitā ca sarve ādhyātmikabāhirā parikṣīṇā|

kalpitavikalpitāni ca śūnyamiti samādhimāgamya||42||



iha lālayitā sarve martyā divyā bhavāgraparyantāḥ|

tyaktā mayā hyaśeṣā āgamya samādhimanivartam||43||



sarvabhavabandhanāni ca muktāni mayeha tāni sarvāṇi|

prajñābalena nikhilā trividhamiha vimokṣamāgamya||44||



iha hetudarśanādvai jitā mayā hetukāstrayaḥ|

saṃjñā nityānitye saṃjñā sukhaduḥkha cātmani ca||45||



iha me karmavidhānā samudayamuditā ṣaḍāyatanamūlā|

chinnā drumendramūle sarvānityaprahāreṇa||46||



iha mohatamaḥ kaluṣaṃ duṣṭīkṛta darparoṣasaṃkīrṇam|

bhittvā kṣatre sucirāndhakāraṃ prabhāsitaṃ jñānasūryeṇa||47||



iha rāgamadanamakaraṃ tṛṣṇormijalaṃ kudṛṣṭisaṃgrāham|

saṃsārasāgaramahaṃ saṃtīrṇo vīryabalanāvā||48||



iha tanmayānubuddhaṃ yadbuddho rāgadveṣamohāṃśca|

pradahati cittavitarkāṃ davāgnipatitāniva pataṅgāṃ||49||



iha ahu ciraprayāto hyaparimita kalpakoṭinayutāni|

saṃsārapathā kliṣṭo viśrāṃto naṣṭasaṃtāpaḥ||50||



iha tanmayānubuddhaṃ sarvaparapravādibhiryadaprāptam|

amṛtaṃ lokahitārthaṃ jarāmaraṇaśokaduḥkhāntam||51||



yatra skandhairduḥkhaṃ āyatanaiḥ tṛṣṇasaṃbhavaṃ duḥkham|

bhūyo na codbhaviṣyati abhayapuramihābhyupagato'smi||52||



iha te mayānubuddhā ripavo adhyātmikā mahākṛtsnāḥ|

baddhā ca saṃpradagdhāḥ kṛtāśca me puna bhavaniketāḥ||53||



iha tanmayānubuddhaṃ yasyārthe kalpakoṭinayutāni|

tyaktā samāṃsanayanā ratnāni bahūnyamṛtahetoḥ||54||



iha tanmayānubuddhaṃ yadbuddhaṃ prāktanairjinairaparimāṇaiḥ|

yasya madhurābhiramyaḥ śabdo lokeṣu vikhyātaḥ||55||



iha tanmayānubuddhaṃ pratītyasamudāgataṃ jagacchūnyam|

cittekṣaṇe'nuyātaṃ marīcigandharvapuratulyam||56||



iha me tatkhalu śuddhaṃ varanayanaṃ yena (loka) dhātavaḥ sarvāṃ|

paśyāmi pāṇimadhye nyastāni yathā drumaphalāni||57||



pūrvenivāsasmaraṇaṃ tisro vidyā mayeha saṃprāptāḥ|

aparimitakalpanayutā smarāmi svapnādiva vibuddhaḥ||58||



yairādīpta suranarā viparītavisaṃjñino viparyastāḥ|

so'pi ca tathā avitathā iha maya pīto hyamṛtamaṇḍaḥ||59||



yasyārthāya daśabalā maitrī bhāventi sarvasattveṣu|

maitrībalena jitvā pīto me'sminnamṛtamaṇḍaḥ||60||



yasyārthāya daśabalāḥ karuṇā bhāventi sarvasattveṣu|

karuṇābalena jitvā pīto me'sminnamṛtamaṇḍaḥ||61||



yasyārthāya daśabalā muditā bhāventi sarvasattveṣu|

muditābalena jitvā pīto me'sminnamṛtamaṇḍaḥ||62||



yasyārthāya daśabalā upekṣa bhāventi kalpanayutāni|

tamupekṣabalairjitvā pīto me'sminnamṛtamaṇḍaḥ||63||



yatpītaṃ ca daśabalairgaṅgānadīvālikābahutarebhiḥ|

prāgjinasiṃhaiḥ pūrve iha me pīto hyamṛtamaṇḍaḥ||64||



yā bhāṣitā ca vāgme mārasyehāgatasya sasainyasya|

bhetsyāmi na paryaṅkaṃ aprāpya jarāmaraṇapāram||65||



bhinnā mayā hyavidyā dīptena jñānakaṭhinavajreṇa|

prāptaṃ ca daśabalatvaṃ tasmātprabhinadmi paryaṅkam||66||



prāptaṃ mayārahatvaṃ kṣīṇā me āśravā niravaśeṣāḥ|

bhagnā ca namucisenā bhinadmi tasmāddhi paryaṅkam||67||



nīvaraṇakapāṭāni ca pañca mayeha pradāritā sarvā|

tṛṣṇālatā vichinnā hanteha bhinadmi paryaṅkam||68||



atha so manuṣyacandraḥ savilambitamāsanātsamutthāya|

bhadrāsane niṣīdanmahābhīṣekaṃ pratīcchaṃśca||69||



ratnaghaṭasahasrairapi nānāgandhodakaiśca surasaṃghā|

snapayanti lokabandhuṃ daśabalaguṇapāramiprāptam||70||



vāditrasahasrairapi samantato devakoṭinayutāni|

atulāṃ karonti pūjāṃ apsaranayutaiḥ saha samagrāḥ||71||



evaṃ khalu devasutāḥ sahetu sapratyayaṃ ca sanidānam|

saptāhu dharaṇimaṇḍe jinā na bhindanti paryaṅkam||72||



iti hi bhikṣavo'bhisaṃbuddhabodhistathāgataḥ prathame saptāhe tatraivāsane'sthāt-iha mayānuttarā samyaksaṃbodhirabhisaṃbuddhā, iha mayānavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti| dvitīye saptāhe tathāgato dīrghacaṃkramaṃ caṃkramyate sma trisāhasramahāsāhasralokadhātumupagṛhya| tṛtīye saptāhe tathāgato'nimiṣaṃ bodhimaṇḍamīkṣate sma-iha mayānuttarāṃ samyaksaṃbodhimabhisaṃbudhyānavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti| caturthe saptāhe tathāgato daharacaṃkramaṃ caṃkramyate sma pūrvasamudrātpaścimasamudramupagṛhya||



atha khalu māraḥ pāpīyān yena tathāgatastenopasaṃkrāmat| upasaṃkramya tathāgatametadavocat-parinirvātu bhagavan, parinirvātu sugata| samaya idānīṃ bhagavataḥ parinirvāṇāya| evamukte bhikṣavastathāgato māraṃ pāpīyāṃsametadavocat-na tāvadahaṃ pāpīyan parinirvāsyāmi yāvanme na sthavirā bhikṣavo bhaviṣyanti dāntā vyaktā vinītā viśāradā bahuśrutā dharmānudharmapratipannāḥ pratibalāḥ svayamācāryakaṃ jñānaṃ paridīpayitumutpannotpannānāṃ ca parapravādināṃ saha dharmeṇa nigṛhyābhiprāyaṃ prasādya saprātihāryaṃ dharmaṃ deśayitum| na tāvadahaṃ pāpīyan parinirvāsyāmi yāvanmayā buddhadharmasaṃghavaṃśo lokena pratiṣṭhāpito bhaviṣyati| aparimitā bodhisattvā na vyākṛtā bhaviṣyanti anuttarāyāṃ samyaksaṃbodhau| na tāvadahaṃ pāpīyān parinirvāsyāmi yāvanme na catasraḥ parṣado dāntā vinītā vyaktā viśāradā bhaviṣyanti yāvatsaprātihāya dharmaṃ deśayitumiti||



atha khalu māraḥ pāpīyānidaṃ vacanaṃ śrutvā ekānte prakrāmya sthito'bhūt duḥkhī durmanā vipratisārī adhomukhaḥ kāṣṭhena mahīṃ vilikhan viṣayaṃ me'tikrānta iti||



atha khalu tāstisro māraduhitaro ratiścāratiśca tṛṣṇā ca māraṃ pāpīyāṃsaṃ gāthayādhyabhāṣanta—



durmanāsi kathaṃ tāta procyatāṃ yadyasau naraḥ|

rāgapāśena taṃ buddhvā kuñjaraṃ vā nayāmahe||73||



ānayitvā ca taṃ śīghraṃ kariṣyāma vaśe tava|

* * * * *||74||



māra āha—



arahan sugato loke na rāgasya vaśaṃ vrajet|

viṣayaṃ me hyatikrāntastasmācchocāmyahaṃ bhṛśam||75||



tatastāḥ strīcāpalyādaviditaprabhāvā api bodhisattvabhūtasyaiva tathāgatasya piturvacanamaśrutvaiva prabhūtayauvanamadhyayauvanadhāriṇyo bhūtvā vicakṣuḥkarmaṇe tathāgatasyāntikamupasaṃkrāntāḥ strīmāyā ati tatsarvamakārṣuḥ| tāśca tathāgato na manasi karoti sma| bhūyaśca tā jarājarjarā adhyatiṣṭhan| tatastāḥ piturantike gatvaivamāhuḥ—



satyaṃ vadasi nastāta na rāgeṇa sa nīyate|

viṣayaṃ me hyatikrāntastasmācchocāmyahaṃ bhṛśam||76||



vīkṣeta yadyasau rūpaṃ yadasmābhirvinirmitam|

gautamasya vināśārthaṃ tato'sya hṛdayaṃ sphuṭet||77||



tatsādhu nastātedaṃ jarājarjaraśarīramantardhāpaya||



māra āha—



nāhaṃ paśyāmi taṃ loke puruṣaṃ sacarācare|

buddhasya yo hyadhiṣṭhānaṃ śaknuyātkartumanyathā||78||



śīghraṃ gatvā nivedaya atyayaṃ svakṛtaṃ muneḥ|

sarvaṃ paurāṇakaṃ kāyaṃ kariṣyati yathāmatam||79||



tatastā gatvā tathāgataṃ kṣamāpayanti sma-atyayaṃ no bhagavān pratigṛhṇātu| atyayaṃ no sugato pratigṛhṇātu yathā bālānāṃ yathā mūḍhānāṃ yathā vyaktānāmakuśalānāmakṣetrajñānāṃ yā vayaṃ bhagavantamāsādayitavyaṃ manyāmahe| tatastāstathāgato gāthayādhyabhāṣata—



giriṃ nakhairvilikhetha lohaṃ dantairvikhādatha|

śirasā vibhitsatha girimagādhe gādhameṣata||80||



tasmādyuṣmākaṃ dārikā atyayaṃ pratigṛhṇāmi| tatkasmāt? vṛddhireṣā ārye dharmavinaye yo'tyayamatyayato dṛṣṭvā pratideśayatyāyatyāṃ ca saṃvaramāpadyate||



pañcame saptāhe bhikṣavastathāgato mucilindanāgarājabhavane viharati sma saptāhe mahādurdine| atha khalu mucilindanāgarājaḥ svabhavanānniṣkramya tathāgatasya kāye saptakṛdbhogena pariveṣṭya phaṇaiśchādayati sma-mā bhagavataḥ kāyaṃ śītavātāḥ prākṣuriti| pūrvasyā api diśo'nye'pi saṃbahulā nāgarājā āgatya tathāgatasya kāyaṃ saptakṛdbhogaiḥ pariveṣṭya phaṇaiśchādayanti sma-mā bhagavataḥ kāyaṃ śītavātāḥ prākṣuriti| yathā pūrvasyāṃ diśi evaṃ dakṣiṇapaścimottarābhyo digbhyo nāgarājā āgatya tathāgatasya kāyaṃ saptakṛtvo bhogaiḥ pariveṣṭya phaṇaiśrchādayanti-sma mā bhagavataḥ kāyaṃ śītavātāḥ prākṣuriti| sa ca nāgarājabhogarāśirmeruparvatendravaduccaistvena sthito'bhūt| na ca tairnāgarājaistādṛśaṃ kadācitsukhaṃ prāptaṃ pūrvaṃ yādṛśaṃ teṣāṃ tāni saptarātriṃdivasāni tathāgatakāyasaṃnikarṣādāsīt| tataḥ saptāhasyātyayena tataste nāgarājā vyapagatadurdinaṃ viditvā tathāgatasya kāyādbhogānapanīya tathāgatasya pādau śirasābhivandya tripradakṣiṇīkṛtya svakasvakāni bhavanānyupajagmuḥ| mucilindo'pi nāgarājastathāgatasya pādau śirasābhivandya tripradakṣiṇīkṛtya svabhavanaṃ prāvikṣat||



ṣaṣṭhe saptāhe tathāgato mucilindabhavanādajapālasya nyagrodhamūlaṃ gacchati sma| antare ca mucilindabhavanasyāntarāccājapālasya nadyā nairañjanāyāstīre carakaparivrājakavṛddhaśrāvakagautamanirgranthājīvikādayastathāgataṃ dṛṣṭvābhibhāṣante sma-api bhagavatā gautamenedaṃ saptāhamakāladurdinaṃ samyaksukhena vyatināmitam?



atha khalu bhikṣavastathāgatastasyāṃ velāyāmidamudānayati sma—



sukho vivekastuṣṭasya śrutadharmasya paśyataḥ|

avyābadhyaṃ sukhaṃ loke prāṇibhūteṣu saṃyataḥ||81||



sukhā virāgatā loke pāpānāṃ samatikramaḥ|

asmin mānuṣyaviṣaye etadvai paramaṃ sukham||82||



paśyati sma bhikṣavastathāgato lokamādīptaṃ pradīptaṃ jātyā jarayā vyādhibhirmaraṇena śokaparidevaduḥkhadaurmanasyopāyāsaiḥ| tatra tathāgata idamihodānamudānayati sma—



ayaṃ lokaḥ saṃtāpajātaḥ śabdasparśarasarūpagandhaiḥ|

bhayabhīto bhayaṃ bhūyo mārgate bhavatṛṣṇayā||83||



saptame saptāhe tathāgato tārāyaṇamūle viharati sma| tena khalu punaḥ samayenottarāpathakau dvau bhrātarau trapuṣabhallikanāmakau vaṇijau paṇḍitau nipuṇau vividhapaṇyaṃ gṛhītvā mahālabdhalābhau dakṣiṇāpathāduttarāpathaṃ gacchete sma mahatā sārthena pañcabhirdhuraśataiḥ suparipūrṇaiḥ| tayoḥ sujātaḥ kīrtiśca nāmājāneyau dvau balīvardāvāstām| nāsti tayorlagnabhayam| yatrānye balīvardā na vahanti sma tatra tau yujyete sma| yatra cāgrato bhayaṃ bhavati sma tatra, tau kīlabaddhāviva tiṣṭhete sma| na ca tau pratodena vāhyete sma| utpalahastakena vā sumanādāmakena vā tau vāhyete sma| teṣāṃ tārāyaṇasamīpe kṣīrikāvananivāsinīdevatādhiṣṭhānātte śakaṭāḥ sarve viṣṭhitā na vahanti sma| vastrādīni ca sarvaśakaṭāṅgāni ca chidyante sma, bhidyante ca| śakaṭācakrāṇi ca nābhīparyantaṃ bhūmau nimagnāni sarvaprayatnairapi te śakaṭā na vahanti sma| te vismitā bhītāścābhūvan-kiṃ nu khalvatra kāraṇam, ko'yaṃ vikāro yadime sthale śakaṭā viṣṭhitāḥ? taistau sujātakīrtibalīvardau yojitau| tāvapi na vahete sma sotpalahastena ca sumanādāmakena ca vāhyamānau| teṣāmetadabhavat-asaṃśayaṃ purataḥ kiṃcidbhayaṃ yenaitāvapi na vahataḥ| tairaśvadūtāḥ purataḥ preṣitāḥ| aśvadūtāḥ pratyāgatāḥ| prāhurnāsti kiṃcidbhayamiti| tayāpi devatayā svarūpaṃ saṃdarśya āśvāsitāḥ-mā bhetavyamiti| tāvapi balīvadau yena tathāgatastena śakaṭā prakarṣitau yāvatte paśyanti sma tathāgataṃ vaiśvānaramiva pradīptaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaciroditamiva dinakaraṃ śriyā daidīpyamānam| dṛṣṭvā ca te vismitā babhūvuḥ-kiṃ nu khalvayaṃ brahmā ihānuprāpta utāho śakro devendra utāho vaiśravaṇa utāho sūryacandrau vā utāho kiṃcidgiridevataṃ vā nadīdevataṃ vā| tatastathāgataḥ kāṣāyāṇi vastrāṇi prakaṭāyati sma| tataste āhuḥ-pravrajitaḥ khalvayaṃ kāṣāyasaṃvṛto nāsmādbhayamastīti| te prasādaṃ pratilabdhā anyonyamevamāhuḥ-pravrajitaḥ khalvayaṃ kālabhojī bhaviṣyati| asti kiṃcit? āhuḥ-asti madhutarpaṇaṃ likhitakāścekṣavaḥ| te madhutarpaṇamikṣulikhitakāṃścādāya yena tathāgatastenopasaṃkrāman| upasaṃkramya tathāgatasya pādau śirasābhivanditvā tripradakṣiṇīkṛtyaikānte tasthuḥ| ekānte sthitāste tathāgatamevamāhuḥ-pratigṛhṇātu bhagavannidaṃ piṇḍapātramasmākamanukampāmupādāya||



atha khalu bhikṣavastathāgatasyaitadabhūat-sādhu khalvidaṃ syādyadahaṃ hastābhyāṃ pratigṛhṇīyām| kasmin khalu pūrvakaistathāgataiḥ samyaksaṃbuddhaiḥ pratigṛhītam? pātreṇetyajñāsīt||



iti hi bhikṣavastathāgatasya bhojanakālasamaya iti viditvā tatkṣaṇameva catasṛbhyo digbhyaścatvāro mahārājā āgatya catvāri sauvarṇāni pātrāṇyādāya tathāgatasyopanāmayanti sma-pratigṛhṇātu bhagavannimāni sauvarṇāni(catvāri)pātrāṇyasmākamanukampāmupādāya| tāni na śramaṇapratirūpāṇi iti kṛtvā tathāgato na pratigṛhṇīte sma| evaṃ catvāri rūpyamayāni catvāri vaiḍūryamayāni sphaṭikamayāni musāragalvamayāni aśmagarbhamayāni| tataścatvāri sarvaratnamayāni pātrāṇi gṛhītvā tathāgatasyopanāmayanti sma| na śramaṇasya sārūpyāṇi iti kṛtvā tathāgato na pratigṛhṇīte sma||



atha khalu bhikṣavastathāgatasya punaretadabhūt-evaṃ katamadvidhaiḥ pātraiḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pratigṛhītam? śailapātrairityajñāsīt| evaṃ ca cittamutpannaṃ tathāgatasya||



atha khalu vaiśravaṇo mahārājastadanyāstrīn mahārājānāmantrayate sma-imāni khalu punarmārṣāścatvāri śailapātrāṇi nīlakāyikairdavaputrairasmabhyaṃ dattāni-tatrāsmākametadabhūt-eṣu vayaṃ paribhokṣyāma iti| tato vairocano nāma nīlakāyiko devaputraḥ so'smānevamāha—



ma eṣu bhokṣyatha bhājaneṣu

dhāretibhe cetiyasaṃmatīte|

bhavitā jinaḥ śākyamunīti nāmnā

tasyeti pātrāṇyupanāmayethā||84||



ayaṃ sa kālaḥ samayaśca mārṣā

upanāmituṃ śākyamunerhi bhājanā|

saṃgītitūryasvaranāditena

dāsyāma pātrāṇi vidhāya pūjām||85||



sa bhājanaṃ dharmamayaṃ hyabhedyaṃ

ime ca śailāmaya bhedya bhājanā|

pratigrahītuṃ kṣamate na cānyaḥ

pratigrahārthāya vrajāma hanta||86||



atha khalu catvāro mahārājāḥ svasvajanapārṣadyāḥ puṣpadhūpagandhamālyavilepanatūryatāḍāvacarasaṃgītisaṃprabhāṇitena svaiḥ svaiḥ pāṇibhistāni pātrāṇi parigṛhya yena tathāgatastenopasaṃkrāman| upasaṃkramya tathāgatasya pūjāṃ kṛtvā tāni pātrāṇi divyakusumapratipūrṇāni tathāgatāyopanāmayanti sma||



atha khalu bhikṣavastathāgatasyaitadabhavat-amī khalu punaścatvāro mahārājāḥ śraddhāḥ prasannāḥ mama catvāri śailapātrāṇyupanāmayanti| na ca me catvāri śailapātrāṇi kalpante| athaikasya pratigṛhīṣyāmi, trayāṇāṃ vaimanasyaṃ syāt| yannvahamimāni catvāri pātrāṇi pratigṛhyaikaṃ pātramadhitiṣṭheyam| atha khalu bhikṣavastathāgato dakṣiṇaṃ pāṇiṃ prasārya vaiśravaṇaṃ mahārājaṃ gāthayādhyabhāṣata—



upanāmayasva sugatasya bhājanaṃ

tvaṃ bheṣyase bhājanamagrayāne|

asmadvidhebhyo hi pradāya bhājanaṃ

smṛtirmatiścaiva na jātu hīyate||87||



atha khalu bhikṣavastathāgato vaiśravaṇasya mahārājasyāntikāttatpātraṃ pratigṛhṇīte sma anukampāmupādāya| pratigṛhya ca dhṛtarāṣṭraṃ mahārājaṃ gāthayādhyabhāṣata—



yo bhājanaṃ deti tathāgatasya

na tasya jātu smṛti prajña hīyate|

atināmya kālaṃ ca sukhaṃsukhena

yāvatpadaṃ budhyati śītibhāvam||88||



atha khalu bhikṣavastathāgato dhṛtarāṣṭrasya mahārājasyāntikāttatpātraṃ pratigṛhṇīte sma anukampāmupādāya| pratigṛhya ca virūḍhakaṃ mahārājaṃ gāthayādhyabhāṣata—



dadāsi yastvaṃ pariśuddhabhājanaṃ

viśuddhacittāya tathāgatāya|

bhaviṣyasi tvaṃ laghu śuddhacittaḥ

praśaṃsito devamanuṣyaloke||89||



atha khalu bhikṣavastathāgato virūḍhakasya mahārājasyāntikāttatpātraṃ pratigṛhṇīte sma anukampāmupādāya| pratigṛhya ca virūpākṣaṃ mahārājaṃ gāthayādhyabhāṣata—



acchidraśīlasya tathāgatasya

acchidravṛttasya acchidrabhājanam|

acchidracittaḥ pradadāsi śraddhayā

acchidra te bheṣyati puṇyadakṣiṇā||90||



pratigṛhṇīte sma bhikṣavastathāgato virūpākṣasya mahārājasyāntikāttatpātraṃ anukampāmupādāya| pratigṛhya caikaṃ pātramadhitiṣṭhati sma adhimuktibalena| tasyāṃ ca velāyāmidamudānamudānayati sma—



dattāni pātrāṇi pure bhave mayā

phalapūritā premaṇiyā ca kṛtvā|

tenemi pātrāścaturaḥ susaṃsthitā

dadanti devāścaturo maharddhikāḥ||91||



tatredamucyate|



sa saptarātraṃ varabodhivṛkṣaṃ

saṃprekṣya dhīraḥ paramārthadarśī|

ṣaḍbhiḥ prakāraiḥ pravikampya corvī

abhutthitaḥ siṃhagatirnṛsiṃhaḥ||92||



samanta nāgendravilambagāmī

krameṇa tārāyaṇamūlametya|

upāviśanmeruvadaprakampyo

dhyānaṃ samādhiṃ ca muniḥ pradadhyau||93||



tasmiṃśca kāle trapuṣaśca bhalliko

bhrātṛdvayaṃ vaṇijagaṇena sārdham|

śakaṭāni te pañca dhanena pūrṇā

saṃpuṣpite sālavane praviṣṭāḥ||94||



maharṣitejena ca akṣamātraṃ

cakrāṇi bhūmau viviśuḥ kṣaṇena|

tāṃ tādṛśīṃ prekṣya ca te avasthāṃ

mahadbhayaṃ vaṇijagaṇasya jātam||95||



te khaḍgahastāḥ śaraśaktipāṇayo

vane mṛgaṃ vā mṛgayan ka eṣaḥ|

vīkṣanta te śāradacandravaktraṃ

jinaṃ sahasrāṃśumivābhramuktam||96||



prahīnakopā apanītadarpāḥ

praṇamya mūrdhnā vimṛṣuḥ ka eṣaḥ|

nabhastalāddevata vāca bhāṣate

buddho hyayaṃ lokahitārthakārī||97||



rātriṃdivā sapta na cānnapānaṃ

anena bhuktaṃ karuṇātmakena|

yadicchathā ātmana kleśaśāntiṃ

bhojethimaṃ bhāvitakāyacittam||98||



śabdaṃ ca te taṃ madhuraṃ niśāmya

vanditva kṛtvā ca jinaṃ pradakṣiṇam|

prītāstataste sahitaiḥ sahāyaiḥ

jinasya piṇḍāya matiṃ pracakruḥ||99||



tena khalu bhikṣavaḥ samayena trapuṣabhallikānāṃ vaṇijāṃ pratyantakarvaṭe goyūthaṃ prativasati sma| atha tā gāvastasmin kāle tasmin samaye sarpimaṇḍaṃ pradugdhā abhūvan| atha gopālāstatsarpimaṇḍamādāya yena trapuṣabhallikau vaṇijau tenopasaṃkrāman| upasaṃkramyemāṃ prakṛtimārocayanti sma-yatkhalu yūyaṃ bhaṭṭā jānīyāta-sarvāstā gāvaḥ sarpimaṇḍaṃ pradugdhāḥ| tatkimetatpraśastamāhosvinneti?



tatra lolupajātyā brāhmaṇā evamāhuḥ-amaṅgalyametadbāhmaṇānām| mahāyajño yaṣṭavya iti||



tena khalu punarbhikṣavaḥ samayena trapuṣabhallikānāṃ vaṇijāṃ śikhaṇḍī nāma brāhmaṇaḥ pūrvajātisālohito brahmaloke pratyājāto'bhūt| sa brāhmaṇarūpamabhinirmāya tān vaṇijo gāthābhiradhyabhāṣata—



yuṣmākaṃ praṇidhiḥ pūrve bodhiprāptastathāgataḥ|

asmākaṃ bhojanaṃ bhuktvā dharmacakraṃ pravartayet||100||



sa caiṣa praṇidhiḥ pūrṇo bodhiprāptastathāgataḥ|

āhāramupanāmyeta bhuktvā cakraṃ pravartayet||101||



sumaṅgalaṃ sunakṣatraṃ gavāṃ vaḥ sarpidohanam|

puṇyakarmaṇastasyaiṣa anubhāvo maharṣiṇaḥ||102||



evaṃ saṃcodya vaṇijaḥ śikhaṇḍī bhavanaṃ gataḥ|

udagramanasaḥ sarve babhuvustrapuṣāhvayāḥ||103||



kṣīraṃ yadāsīcca hi gosahasrā

aśeṣatastaṃ samudānayitvā|

agraṃ ca tasmātparigṛhya ojaḥ

sādheṃsu te bhojana gauraveṇa||104||



śataṃ sahasraikapalasya mūlyaṃ

yā ratnapātrī abhu candranāmikā|

caukṣāṃ sudhautāṃ vimalāṃ ca kṛtvā

samatīrthikāṃ pūriṣu bhojanena||105||



madhuṃ gṛhītvā tatha ratnapātrīṃ

tārāyaṇīmūlamupetya śāstuḥ|

pratigṛhṇa bhakte anugṛhṇa cāsmān

idaṃ praṇītaṃ paribhuṅkṣva bhojyam||106||



anukampanārthāya ubhau ca bhrātṛṇāṃ

pūrvāśayaṃ jñātva ca bodhiprasthitau|

pratigṛhītvā paribhuñji śāstā

bhuktvā kṣipī pātri nabhastalesmiṃ||107||



subrahmanāmā ca hi devarājo

jagrāha yastāṃ vararatnapātrīm|

adhunāpyasau tāṃ khalu brahmaloke

saṃpūjayatyanyasuraiḥ sahāyaḥ||108||



atha khalu tathāgatastasyāṃ velāyāṃ teṣāṃ trapuṣabhallikānāṃ vaṇijānāmimāṃ saṃharṣaṇāmakārṣīt—



diśāṃ svastikaraṃ divyaṃ maṅgalyaṃ cārthasādhakam|

arthā vaḥ śāsatāṃ sarve bhavatvāśu pradakṣiṇā||109||



śrīrvo'stu dakṣiṇe haste śrīrvo vāme pratiṣṭhitā|

śrīrvo'stu sarvasāṅgeṣu māleva śirasi sthitā||110||



dhanaiṣiṇāṃ prayātānāṃ vaṇijāṃ vai diśo daśa|

utpadyantāṃ mahālābhāste ca santu sukhodayāḥ||111||



kāryeṇa kenacidyena gacchathā pūrvikāṃ diśam|

nakṣatrāṇi vaḥ pālentu ye tasyāṃ diśi saṃsthitā||112||



kṛttikā rohiṇī caiva mṛgaśirārdrā punarvasuḥ|

puṣyaścaiva tathāśleṣā ityeṣāṃ pūrvikādiśām||113||



ityete sapta nakṣatrā lokapālā yaśasvinaḥ|

adhiṣṭhitā pūrvabhāge devā rakṣantu sarvataḥ||114||



teṣāṃ cādhipatī rājā dhṛtarāṣṭreti viśrutaḥ|

sa sarvagandharvapatiḥ sūryeṇa saha rakṣatu||115||



putrā pi tasya bahava ekanāmā vicakṣaṇāḥ|

aśītirdaśa caikaśca indranāmā mahābalā|

te'pi va adhipālentu ārogyena śivena ca||116||



pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ|

jayantī vijayantī ca siddhārthā aparājitā||117||



nandottarā nandisenā nandinī nandavardhanī|

tā pi va adhipālentu ārogyena śivena ca||118||



pūrvasmin vai diśo bhāge cāpālaṃ nāma cetiyam|

avustaṃ jinebhi jñātamarhantebhi ca tāyibhiḥ|

te'pi va adhipālentu ārogyena śivena ca||119||



kṣemāśca vo diśaḥ santu mā ca vaḥ pāpamāgamat|

labdhārthāśca nivartadhvaṃ sarvadevebhi rakṣitāḥ||120||



yena kenacitkṛtyena gacchethā dakṣiṇāṃ diśam|

nakṣatrāṇi vaḥ pālentu ye tāṃ diśamadhiṣṭhitā||121||



maghā ca dvau ca phālgunyau hastā citrā ca pañcamī|

svātiścaiva viśākhā ca eteṣāṃ dakṣiṇā diśā||122||



ityete sapta nakṣatrā lokapālā yaśasvinaḥ|

ādiṣṭā dakṣiṇe bhāge te vo rakṣantu sarvataḥ||123||



teṣāṃ cādhipatī rājā virūḍhaka iti smṛtaḥ|

sarvakumbhāṇḍādhipatiryamena saha rakṣatu||124||



putrā pi tasya bahava ekanāmā vicakṣaṇāḥ|

aśītirdaśa caikaśca indranāmā mahābalāḥ|

te'pi va adhipālentu ārogyena śivena ca||125||



dakṣiṇe'smin diśo bhāge aṣṭau devakumārikāḥ|

śriyāmatī yaśamatī yaśaprāptā yaśodharā||126||



suutthitā suprathamā suprabuddhā sukhāvahā|

tā pi va adhipālentu ārogyena śivena ca||127||



dakṣiṇe'smin diśo bhāge padmanāmena cetikam|

nityaṃ jvalitatejena divyaṃ sarvaprakāśitam|

te'pi va adhipālentu ārogyena śivena ca||128||



kṣemāśca vo diśaḥ santu mā ca vaḥ pāpamāgamat|

labdhārthāśca nivartadhvaṃ sarvadevebhi rakṣitāḥ||129||



yena kenacitkṛtyena gacchethā paścimāṃ diśam|

nakṣatrāṇi vaḥ pālentu ye tāṃ diśamadhiṣṭhitā||130||



anurādhā ca jeṣṭhā ca mūlā ca dṛḍhavīryatā|

dvāvāṣāḍhe abhijicca śravaṇo bhavati saptamaḥ||131||



ityete sapta nakṣatrā lokapālā yaśasvinaḥ|

ādiṣṭā paścime bhāge te vo rakṣantu sarvadā||132||



teṣāṃ cādhipatī rājā virūpākṣeti taṃ viduḥ|

sa sarvanāgādhipatirvarūṇena saha rakṣatu||133||



putrā pi tasya bahavaḥ ekanāmā vicakṣaṇāḥ|

aśītirdaśa caikaśca indranāmā mahābalāḥ|

te'pi va adhipālentu ārogyena śivena ca||134||



paścime'smin diśo bhāge aṣṭau devakumārikāḥ

alambuśā miśrakeśī puṇḍarīkā tathāruṇā||135||



ekādaśā navamikā śītā kṛṣṇā ca draupadī|

tā pi va adhipālentu ārogyena śivena ca||136||



paścime'smin diśo bhāge aṣṭaṅgo nāma parvataḥ|

pratiṣṭhā candrasūryāṇāṃ aṣṭamarthaṃ dadātu vaḥ|

so'pi va adhipāletu ārogyena śivena ca||137||



kṣemāśca vo diśaḥ santu mā ca vaḥ pāpamāgamat|

labdhārthāśca nivartadhvaṃ sarvadevebhi rakṣitāḥ||138||



yena kenacitkṛtyena gacchethā uttarāṃ diśam|

nakṣatrāṇi vaḥ pālentu ye tāṃ diśamadhiṣṭhitā||139||



dhaniṣṭhā śatabhiṣā caiva dve ca purvottarāpare|

ravatī aśvinī caiva bharaṇī bhavatī saptamī||140||



ityete sapta nakṣatrā lokapālā yaśasvinaḥ|

ādiṣṭā uttare bhāge te vo rakṣantu sarvadā||141||



teṣāṃ cādhipatī rājā kubero naravāhanaḥ|

sarvayakṣāṇāmadhipatirmāṇibhadreṇa saha rakṣatu||142||



putrā pi tasya bahava ekanāmā vicakṣaṇāḥ|

aśītirdaśa caikaśca indranāmā mahābalāḥ|

te pi va adhipālentu ārogyena śivena ca||143||



uttare'smin diśo bhāge aṣṭau devakumārikāḥ|

ilādevī surādevī pṛthvī padmāvatī tathā||144||



upasthitā mahārājā āśā śraddhā hirī śirī|

tā pi va adhipālentu ārogyena śivena ca||145||



uttare'smin diśo bhāge parvato gandhamādanaḥ|

āvāso yakṣabhūtānāṃ citrakūṭaḥ sudarśanaḥ|

te'pi va adhipālentu ārogyena śivena ca||146||



kṣemāśca vo diśaḥ santu mā ca vaḥ pāpamāgamat|

labdhārthāśca nivartadhvaṃ sarvadevebhi rakṣitāḥ||147||



aṣṭāviṃśati nakṣatrā sapta sapta caturdiśam|

dvātriṃśaddevakanyāśca aṣṭāvaṣṭau caturdiśam||148||



aṣṭau śramaṇā (cāṣṭau) brāhmaṇā(aṣṭau) janapadeṣu naigamāḥ|

aṣṭau devāḥ saindrakāste vo rakṣantu sarvataḥ||149||



svasti vo gacchatāṃ bhotu svasti bhotu nivartatām|

svasti paśyata vai jñātiṃ svasti paśyantu jñātayaḥ||150||



sendrā yakṣā mahārājā arhantamanukampitāḥ|

sarvatra svasti gacchadhvaṃ prāpsyadhvamamṛtaṃ śivam||151||



saṃrakṣitā brāhmaṇa vāsavena

vimukticittaiśca anāśravaiśca|

nāgaiśca yakṣaiśca sadānukampitāḥ

pāletha āyuḥ śaradāṃ śataṃ samam||152||



pradakṣiṇāṃ dakṣiṇalokanāthaḥ

teṣāṃ diśaiṣa'pratimo vināyakaḥ|

anena yūyaṃ kuśalena karmaṇā

madhusaṃbhavā nāma jinā bhaviṣyatha||153||



prathamādidaṃ lokavināyakasya

asaṅgato vyākaraṇaṃ jinasya|

paścādanantā bahubodhisattvā

ye vyākṛtā bodhayi no vivartyāḥ||154||



śrutvā imaṃ vyākaraṇaṃ jinasya

udagracittā paramāya prītyā|

tau bhrātarau sārdhaṃ sahāyakaistaiḥ

buddhaṃ ca dharmaṃ śaraṇa prapannāḥ||155|| iti||



||iti śrīlalitavistare trapuṣabhallikaparivarto nāma caturviṃśatitamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project