Digital Sanskrit Buddhist Canon

22 abhisaṃbodhanaparivarto dvāviṃśaḥ

Technical Details
22 abhisaṃbodhanaparivarto dvāviṃśaḥ|



iti hi bhikṣavo bodhisattvo nihatamārapratyarthiko marditakaṇṭako raṇaśirasi vijitavijayaḥ uchritachatradhvajapatāko viviktaṃ kāmairviviktaṃ pāpakairakuśalairdhamaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma| savitarkasavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma| sa prītervirāgādupekṣako viharati sma smṛtimān saṃprajānan sukhaṃ kāyena pratisaṃvedayate sma yattadāryā ācakṣate sma-upekṣakaḥ smṛtimān sukhavihārī, niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati sma| sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṃgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati sma||



atha bodhisattvasyathā samāhite citte pariśuddhe paryavadāte prabhāsvare'naṅgane vigatopakleśe mṛduni karmaṇyupasthite ānijjyaprāpte rātryāṃ prathame yāme divyasya cakṣuṣo jñānadarśanavidyāsākṣātkriyāyai cittamabhinirharati sma, abhinirnāmayati sma||



atha bodhisattvo divyena cakṣuṣā pariśuddhenātikrāntamānuṣyakeṇa sattvān paśyati sma cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān hīnān praṇītān| yathākarmopagān sattvān prajānāti sma-ime bata bhoḥ sattvāḥ kāyaduścaritena samanvāgatāḥ, vāṅbhanoduścaritena samānvāgatāḥ, āryāṇāmapavādakāḥ mithyādṛṣṭayaḥ| te mithyādṛṣṭikarmadharmasamādānahetoḥ kāyasya bhedātparaṃ maraṇādapāyadurgativinipātaṃ narakeṣūpapadyante| ime punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatāḥ, vāṅbhanaḥsucaritena samanvāgatāḥ, āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ, te samyagdṛṣṭikarmadharmasamādānahetoḥ kāyasya bhedātsugatau svargalokeṣūpapadyante||



iti hi divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvānāpaśyati sma cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān hīnān praṇītān yathākarmopagān| evaṃ khalu bhikṣavo bodhisattvo rātryāṃ prathame yāme vidyāṃ sākṣātkaroti sma, tamo nihanti sma, ālokamutpādayati sma||



atha bodhisattvastathā samāhite citte pariśuddhe paryavadāte prabhāsvare niraṅgane vigatopakleśe mṛduni karmaṇyupasthite āniñjyaprāpte rātryāṃ madhyame yāme pūrvanivāsānusmṛtijñānadarśanavidyāsākṣātkriyāyai cittamabhinirharati sma, abhinirnāmayati sma, ātmanaḥ parasattvānāṃ cānekavidhaṃ pūrvanivāsānanusmarati sma| tadyathā-ekāmapi jātiṃ dve tisraścatasraḥ pañca daśa viṃśati triṃśaccatvāriṃśatpañcāśajjātiśataṃ jātisahasraṃ jātiśatasahasram anekānyapi jātiśatasahasrāṇyapi jātikoṭīmapi jātikoṭīśatamapi jātikoṭīsahasramapi jātikoṭīnayutamapi| anekānyapi jātikoṭīsahasrāṇyapi anekānyapi jātikoṭīśatasahasrāṇyapi anekānyapi jātikoṭīnayutaśatasahasrāṇi yāvatsaṃvartakalpamapi vivartakalpamapi saṃvartavivartakalpamapi anekānyapi saṃvartavivartakalpānyanusmarati sma-amutrāhamāsannevaṃnāmā evaṃgotra evaṃjātya evaṃvarṇa evamāhāra evamāyuṣpramāṇamevaṃ cirasthitikaḥ, evaṃ sukhaduḥkhaprativedī| so'haṃ tataścyutaḥ sannamutropapannaḥ, tataścyutvehopapanna iti sākāraṃ soddeśamanekavidhamātmanaḥ sarvasattvānāṃ ca pūrvanivāsamanusmarati sma||



atha bodhisattvastathā samāhitena cittena pariśuddhena paryavadātena prabhāsvareṇa anaṅganena vigatopakleśena mṛdunā karmaṇye sthitenāniñcyaprāptena rātryāṃ paścime yāme aruṇoddhāṭanakālasamaye nandīmukhyāṃ rātrau duḥkhasamudayāstaṃgatāyā āśravakṣayajñānadarśanavidyāsākṣātkriyāyai cittamabhinirharati sma, abhinirnāmayati sma| tasyaitadabhavat-kṛcchraṃ batāyaṃ loka āpanno yaduta jāyate jīryate mriyate cyavate upapadyate| atha ca punarasya kevalasya mahato duḥkhaskandhasya niḥsaraṇaṃ na saṃprajānāti jarāvyādhimaraṇādikasya| aho batāsya kevalasya mahato duḥkhaskandhasyāntaḥkriyā na prajñāyate sarvasya jarāvyādhimaraṇādikasya||



tato bodhisattvasyaitadabhūt-kasmin sati jarāmaraṇaṃ bhavati, kiṃpratyayaṃ ca punarjarāmaraṇam? tasyaitadabhūt-jātyāṃ satyāṃ jarāmaraṇaṃ bhavati, jātipratyayaṃ jarāmaraṇam||



atha bodhisattvasya punaretadabhavat-kasmin sati jātirbhavati, kiṃpratyayā ca punarjātiḥ? tasyaitadabhavat-bhave sati jātirbhavati bhavapratyayā ca punarjātiḥ||



atha bodhisattvasyaitabhavat-kasmin sati bhavo bhavati, kiṃpratyayaśca punarbhavaḥ? tasyaitadabhavat-upādāne sati bhavo bhavati, upādānapratyayo hi bhavaḥ||



atha bodhisattvasyaitadabhavat-kasmin satyupādānaṃ bhavati, kiṃpratyayaṃ ca punarupādānam? tasyaitadabhavat-tṛṣṇāyāṃ satyāmupādānaṃ bhavati, tṛṣṇāpratyayaṃ hyupādānam||



atha bodhisattvasya punaretadabhavat-kasmin sati tṛṣṇā bhavati, kiṃpratyayā ca tṛṣṇā? tasyaitadabhavat-vedanāyāṃ satyāṃ tṛṣṇā bhavati, vedanāpratyayā ca tṛṣṇā||



atha bodhisattvasya punaretadabhūt-kasmin sati vedanā bhavati, kiṃpratyayā punarvedanā? tasyaitadabhūt-sparśe sati vedanā bhavati, sparśapratyayā hi vedanā||



atha bodhisattvasya punaretadabhavat-kasmin sati sparśo bhavati, kiṃpratyayaśca punaḥ sparśaḥ? tasyaitadabhavat-ṣaḍāyatane sati sparśo bhavati, ṣaḍāyatanapratyayo hi sparśaḥ||



atha bodhisattvasya punaretadabhavat-kasmin sati ṣaḍāyatanaṃ bhavati, kiṃpratyayaṃ ca punaḥ ṣaḍāyatanam? tasyaitadabhavat-nāmarūpe sati ṣaḍāyatanaṃ bhavati, nānārūpapratyayaṃ hi ṣaḍāyatanam||



atha bodhisattvasya punaretadabhavat-kasmin sati nāmarūpaṃ bhavati, kiṃpratyayaṃ ca punarnāmarūpam? tasyaitadabhavat-vijñāne sati nāmarūpaṃ bhavati, vijñānapratyayaṃ hi nāmarūpam||



atha bodhisattvasya punaretadabhavat-kasmin sati vijñānaṃ bhavanti, kiṃpratyayaṃ punarvijñānam ? tasyaitadabhavat - saṃskāreṣu satsu vijñānaṃ bhavati, saṃskārapratyayaṃ ca vijñānam ?



atha bodhisattvasya punaretadabhavat-kasmin sati saṃskārā bhavanti, kiṃpratyayāśca punaḥ saṃskārāḥ? tasyaitadabhavat-avidyāyāṃ satyāṃ saṃskārā bhavanti, avidyāpratyayā hi saṃskārāḥ||



iti hi bhikṣavo bodhisattvasyaitadabhūt-avidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ nāmarūpam, nāmarūpapratyayaṃ ṣaḍāyatanam, ṣaḍāyatanapratyayaṃ sparśaḥ, sparśapratyayaṃ vedanā, vedanāpratyayaṃ tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayaṃ bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| samudayaḥ samudaya iti||



iti hi bhikṣavo bodhisattvasya pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamudapādi, cakṣurudapādi, vidyodapādi, bhūrirudapādi, medhodapādi, prajñodapādi, ālokaḥ prādurbabhūva| kasminnasati jarāmaraṇaṃ na bhavati, kasya vā nirodhājjarāmaraṇanirodha iti| tasyaitadabhūt-jātyāmasatyāṃ jarāmaraṇaṃ na bhavati, jātinirodhājjarāmaraṇanirodhaḥ||



atha bodhisattvasya punaretadabhavat-kasminnasati jātirna bhavati, kasya vā nirodhājjātinirodhaḥ? tasyaitadabhavat-bhave'sati jātirna bhavati, bhavanirodhājjātinirodhaḥ||



atha bodhisattvasya punarapyetadabhavat-kasminnasati vistareṇa yāvatsaṃskārā na bhavanti, kasya vā nirodhātsaṃskāranirodhaḥ? tasyaitadabhavat-avidyāyāṃ satyāṃ saṃskārā na bhavanti, avidyānirodhātsaṃskāranirodhaḥ| saṃskāranirodhādvijñānanirodho yāvajjātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavatīti||



iti hi bhikṣavo bodhisattvasya pūrvamaśruteṣu dharmeṣu yoniśomanasikārādbahulīkārājjñānamudapādi, cakṣurudapādi vidyodapadi, bhūrirudapādi, medhodapādi, prajñodapādi, ālokaḥ prādurbabhūva| so'haṃ bhikṣavastasmin samaye idaṃ duḥkhamiti yathābhūtamajñāsiṣam| ayamāśravasamudayo'yamāśravanirodhaḥ iyamāśravanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| aya kāmāśravo'yaṃ bhavāśravo'yamavidyāśravo'yaṃ dṛṣṭyāśravaḥ| ihāśravā niravaśeṣato nirudhyante| ihāśravo niravaśeṣamanābhāsamastaṃ gacchatīti| iyamavidyā ayamavidyāsamudayo'yamavidyānirodha iyamavidyānirodhagāminī pratipaditi yathābhūtamajñāsiṣam| ihāvidyā apariśeṣamanābhāsamastaṃ gacchatīti peyālam| amī saṃskārā ayaṃ saṃskārasamudayo'yaṃ saṃskāranirodha iyaṃ saṃskāranirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idaṃ vijñānamayaṃ vijñānasamudayo'yaṃ vijñānanirodha iyaṃ vijñānanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idaṃ nāmarūpamayaṃ nāmarūpasamudayo'yaṃ nāmarūpanirodhaḥ iyaṃ nāmarūpanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idaṃ ṣaḍāyatanamayaṃ ṣaḍāyatanasamudayo'yaṃ ṣaḍāyatananirodhaḥ iyaṃ ṣaḍāyatananirodhagāminīṃ pratipaditi yathābhūtamajñāsiṣam| ayaṃ sparśo'yaṃ spaśasamudayo'yaṃ sparśanirodhaḥ iyaṃ sparśanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| iyaṃ vedanā ayaṃ vedanāsamudayo'yaṃ vedanānirodha iyaṃ vedanānirodhagāminī pratipaditi yathābhūtamajñāsiṣam| iyaṃ tṛṣṇā ayaṃ tṛṣṇāsamudayo'yaṃ tṛṣṇānirodhaḥ iyaṃ tṛṣṇānirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idamupādānamayamupādānasamudayo'yamupādānanirodhaḥ iyamupādānanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| ayaṃ bhavo'yaṃ bhavasamudayo'yaṃ bhavanirodhaḥ iyaṃ bhavanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| iyaṃ jātirayaṃ jātisamudayo'yaṃ jātinirodhaḥ iyaṃ jātinirodhagāminī pratipaditi yathābhūtamajñāsiṣam| iyaṃ jarā ayaṃ jarāsamudayo'yaṃ jarānirodhaḥ iyaṃ jarānirodhagāminī pratipaditi yathābhūtamajñāsiṣam| idaṃ maraṇamayaṃ maraṇasamudayo'yaṃ maraṇanirodhaḥ iyaṃ maraṇanirodhagāminī pratipaditi yathābhūtamajñāsiṣam| ime śokaparidevaduḥkhadaurmanasyopāyāsāḥ| evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati yāvannirodho bhavatīti yathābhūtamajñāsiṣam| idaṃ duḥkhamayaṃ duḥkhasamudayo'yaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi yathābhūtamajñāsiṣam||



evaṃ khalu bhikṣavo bodhisattvena rātryāṃ paścime yāme'ruṇoddhāṭanakālasamaye nandīmukhyāṃ rātryau yatkiṃcitpuruṣeṇa satpuruṣeṇātipuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣanāgena puruṣasiṃhena puruṣapuṃgavena puruṣaśūreṇa puruṣadhīreṇa puruṣajānena puruṣapadmena puruṣapuṇḍarīkeṇa puruṣadhaureyeṇānuttareṇa puruṣadamyasārathinā evaṃbhūtenāryeṇa jñānena jñātavyaṃ boddhavyaṃ prāptavyaṃ draṣṭavyaṃ sākṣātkartavyam, sarvaṃ tadekacittekṣaṇasamāyuktayā prajñayā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya traividyādhigatā||



tato bhikṣavo devā āhuḥ-avakirata mārṣāḥ puṣpāṇi| abhisaṃbuddho bhagavān| ye tatra devaputrāḥ pūrvabuddhadarśinastasmin saṃnipatitā āsaṃste'vocan-mā sma tāvanmārṣāḥ puṣpāṇyavakirata yāvattāvadbhagavānnimittaṃ prāduḥkaroti| pūrvakā api samyaksaṃbuddhā nimittamakārṣuḥ, nirmitāmabhinirmiṇvanti sma||



atha khalu bhikṣavastathāgatastān devaputrān vimatiprāptāñjñātvā saptatālamātraṃ vihāyasamabhyudgamya tatrastha idamudānamudānayati sma—



chinnavartmopaśāntarajāḥ śuṣkā āsravā na punaḥ sravanti|

chinne vartmani vartata duḥkhasyaiṣo'nta ucyate||1|| iti||



tataste devaputrā divyaiḥ kusumaistathāgatamabhyavakiranti sma| tato jānumātraṃ divyānāṃ puṣpāṇāṃ saṃstaro'bhūt||



iti hi bhikṣavastathāgate'bhisaṃbuddhe vigataṃ tamo'ndhakāram, viśodhitā tṛṣṇā, vivartitā dṛṣṭiḥ, vikṣobhitāḥ kleśāḥ, viśāritāḥ śalyāḥ, mukto granthiḥ, prapātito mānadhvajaḥ, ucchrepito dharmadhvajaḥ, uddhāṭitā anuśayāḥ, jñātā dharmatathatā, avabuddhā bhūtakoṭiḥ, parijñāto dharmadhātuḥ, vyavasthāpitaḥ sattvadhātuḥ, saṃvarṇitaḥ samyaktvaniyato rāśiḥ, vivarṇito mithyātvaniyato rāśiḥ, parigṛhīto'niyatarāśiḥ, vyavasthāpitāni sattvendriyāṇi, parijñātāḥ sattvacaritāḥ, avabuddhā sattvavyādhiḥ, sattvasamutthānasiddho'mṛtabhaiṣajaprayogaḥ, utpanno vaidyarājaḥ pramocakaḥ sarvaduḥkhebhyaḥ pratiṣṭhāpako nirvāṇasukhe, niṣaṇṇastathāgatagarbhe tathāgatamahādharmarājāsane, sarva ābaddho vimuktipakṣaḥ, praviṣṭaḥ sarvajñatānagaraṃ samavasṛtaṃ sarvabuddhaiḥ, asaṃbhinno dharmadhātuprasarānubodheḥ| prathame saptāhe bhikṣavastathāgatastasminneva bodhimaṇḍe niṣaṇṇo'sthāt-iha mayā'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ| mayā anavarāgrasya jātijarāmaraṇaduḥkhasyāntaḥ kṛta iti||



samanantaraprāpte khalu punarbhikṣavo bodhisattvena sarvajñatve atha tatkṣaṇameva daśasu dikṣu sarvalokadhātuṣu sarvasattvāstatkṣaṇaṃ tallavaṃ tanmuhūrtaṃ parasukhasamarpitā abhuvan| sarvalokadhātavaśca mahatāvabhāsenāvabhāsyantaḥ| yā'pi tā lokāntarikā aghā aghasphuṭā andhakārā iti pūrvavat| ṣaḍvikāraṃ ca daśasu dikṣu sarvalokadhātavo'kampat prākampat saṃprākampat| avedhat prāvedhat saṃprāvedhat| acalat prācalat saṃprācalat| akṣubhyat prākṣubhyat saṃprākṣubhyat| araṇat prāraṇat saṃprāraṇat| agarjat prāgarjat saṃprāgarjat| sarvabuddhāśca tathāgatāyābhisaṃbuddhāya sādhukāraṃ dadanti sma| dharmācchādāṃśca saṃpreṣayanti sma| yairdharmācchādairayaṃ trisāhasramahāsāhasralokadhāturanekaratnasaṃchanno'bhūt| tebhyaśca ratnachatrebhyaḥ evaṃrūpā raśmijālā niścaranti sma, yairdaśasu dikṣu aprameyāsaṃkhyeyā lokadhātavo'vabhāsyante| daśasu dikṣu bodhisattvāśca devāputrāścanandaśabdaṃ niścārayāmāsuḥ-utpannaḥ sattvapaṇḍitaḥ| padmo jñānasarasi saṃbhūto'nupalipto lokadharmaiḥ| samantato mahākaruṇāmeghaṃ sphuritvā dharmadhātubhavanaṃ varṣayiṣyati| dharmavarṣavinaye janabhaiṣajāṅkuraprarohaṇaṃ sarvakuśalamūlabījānāṃ vivardhanaṃ śraddhāṅkurāṇāṃ dātā vimuktiphalānām||



tatredamucyate—



māraṃ vijitya sabalaṃ sa hi puruṣasiṃho

dhyānāmukhaṃ abhimukhaṃ abhito'pi śāstā|

traividyatā daśabalena yadā hi prāptā

saṃkampitā daśa diśo bahukṣatrakoṭyaḥ||2||



ye bodhisattva puri āgata dharmakāmā

caraṇau nipatya iti bhāṣiṣu māsi klānto|

pratyakṣa asmi camu yādṛśikā subhīmā

sā prajñapuṇyabalavīryabalena bhagnā||3||



buddhaiśca kṣetranayutaiḥ prahitāni chatrā

sādho mahāpuruṣa dharṣita mārasenām|

prāptaṃ tvayā padavaraṃ amṛtaṃ viśokaṃ

saddharmavṛṣṭi tribhave abhivarṣa śīghram||4||



bāhuṃ prasārya daśadikṣu ca sattvasārā

ābhāṣayiṃsu kalaviṅkarutāya vācā|

bodhiryathāmanugatā bhavatā viśuddhā

tulyaḥ samo'si yatha sarpiṇi sarpimaṇḍaiḥ||5||



atha khalu bhikṣavaḥ kāmāvacarā apsaraso bodhimaṇḍaniṣaṇṇaṃ tathāgataṃ prāptābhijñaṃ paripūrṇasaṃkalpaṃ vijitasaṃgrāmaṃ nirjitamārapratyarthikamucchritachatradhvajapatākaṃ śūraṃ jayodgataṃ puruṣaṃ mahāpuruṣaṃ vaidyottamaṃ mahāśalyahartāraṃ siṃhaṃ vigatabhayalomaharṣaṃ nāgaṃ sudāntacittanirmalaṃ trimalaviprahīnaṃ vaidyakaṃ traividyatāmanuprāptaṃ pāragaṃ caturoghottīrṇaṃ kṣatriyamekaratnachatradhāriṇaṃ trailokyabrāhmaṇaṃ bāhitapāpakarmāṇaṃ bhikṣuṃ bhinnavidyāṇḍakoṣaṃ śramaṇaṃ sarvasaṅgasamatikrāntaṃ śrotriyaṃ niḥsṛtakleśaṃ śūramaprapātitadhvajaṃ balīyāṃsaṃ daśabaladhāriṇaṃ ratnākaramiva sarvadharmaratnasaṃpūrṇaṃ viditvā bodhimaṇḍābhimukhāstathāgatamābhirgāthābhirabhyastāviṣuḥ—



eṣa drumarājamūle abhijitya mārasainyaṃ

sthitu meruvadaprakampyo nirbhīrapralāpī|

anekabahukalpakoṭyo dānadamasaṃyamena

samudānayaṃ prabodhi teneṣa śobhate'dya||6||



anena bahukalpakoṭyaḥ śīlavratātapobhi

jihmikṛta śakra brahmā bodhivara eṣatā hi|

anena bahukalpakoṭyaḥ kṣāntibalavarmitena

adhivāsitā dukhāni tena prabha svarṇavarṇā||7||



anena bahukalpakoṭyo vīryabalavikrameṇa

parāṅmukhāṃ kṛtāsyā tena māra jita senā|

anena bahukalpakoṭyo dhyānā abhijñajñānaiḥ

saṃpūjitā munīndrastenaiva pūjito'dya||8||



anena bahukalpakoṭyaḥ prajñāśratasaṃcayena

pragṛhīta sattvakoṭyastena laghu bodhi prāptā|

anena jitu skandhamārastatha mṛtyu kleśamāraḥ

anena jitu devaputramārastenāsya nāsti śokaḥ||9||



eṣo hi devadevo (devairapi pūjanīyaḥ) pūjārahastriloke

puṇyārthikāna kṣetraṃ amṛtāphalasya dātā|

eṣa varadakṣiṇīyo utpātu dakṣiṇāhi

nāstyuttarasya nāśo yā ca varabodhi labdhā||10||



ūrṇā virājate'sya spharati bahukṣetrakoṭyo

jihmikṛta candrasūryā andhakārālokaprāptā|

eva hi surūparūpo vararūpa sādhurūpo

varalakṣaṇo hitaiṣī trailokyapūjanīyaḥ||11||



eṣa suviśuddhanetro bahu prekṣate svayaṃbhūḥ

kṣatrā ca sattvakāyā cittāni cetanā ca|

eṣa suviśuddhaśrotraḥ śṛṇute anantaśabdāṃ

divyāṃśca mānuṣāṃśca jinaśabdadharmaśabdāṃ||12||



eṣa prabhūtajihvaḥ kalaviṅkamañjughoṣaḥ

śroṣyāma asya dharmaṃ amṛtaṃ praśāntagāmim|

dṛṣṭvā ca mārasainyaṃ na kṣubhyate mano'sya

puna dṛṣṭgha devasaṃghāṃ na ca harṣate sumedhā||13||



śastrairna cāpi bāṇairjita ena mārasenā

satyavratātapobhi jitu ena duṣṭamallaḥ|

calito na cāsanā na ca kāyu vedhino'sya

na ca snehu nāpi doṣastadanantare abhūvan||14||



lābhā sulabdha teṣāṃ maruṇāṃ narāṇa caiva

ye tubhya dharma śrutvā pratipattimeṣyatī hi|

yatpuṇya tvāṃ stavitvā jina puṇyatejarāśe

sarve bhavema kṣipraṃ yatha tvaṃ manuṣyacandraḥ||15||



buddhitva bodhi puruṣarṣabhanāyakena

saṃkampya kṣatranayutāni vijitya māram|

brahmasvareṇa kalaviṅkarutasvareṇa

prathamena gāthā imi bhāṣita nāyakena||16||



puṇyavipāku sukha sarvaduḥkhāpanetī

abhiprāyu sidhyati ca puṇyavato narasya|

kṣipraṃ ca bodhi spṛśate vinihatya māraṃ

śāntāpatho gacchati ca nirvṛtiśītibhāvam||17||



tasmātka puṇyakaraṇe na bhaveta tṛptaḥ

śṛṇvaṃśca dharmamamṛtaṃ bhavi ko vitṛptaḥ|

vijane vane ca viharaṃ bhavi ko vitṛptaḥ

kaḥ sattva arthakaraṇe na bhaveddhi tṛptaḥ||18||



pāṇiṃ prasārya samuvāca ca bodhisattvāṃ

pūjāṃ kṛtā brajata kṣetra svakasvakāni|

sarve'bhivandya caraṇau ca tathāgatasya

nānāviyūha gata kṣetra svakasvakāni||19||



dṛṣṭvā ca tāṃ namucināṃ mahatīmavasthāṃ

vikrīḍitāṃ ca sugatasya tathā salīlam|

bodhāya cittamatulaṃ praṇidhāya sattvāṃ

māraṃ vijitya sabalaṃ amṛtaṃ spṛśema||20||



abhisaṃbuddhasya bhikṣavastathāgatasya bodhivṛkṣamūle siṃhāsanopaviṣṭasya tasmin kṣaṇe'prameyāni buddhavikrīḍitānyabhūvan, yāni na sukaraṃ kalpenāpi nirdeṣṭum||



tatredamucyate—



karatalasadṛśābhūtsusthitā medinīyaṃ

vikasitaśatapatrāścodgatā raśmijālaiḥ|

amaraśatasahasrā onamī bodhimaṇḍaṃ

imu prathama nimittaṃ siṃhanādena dṛṣṭam||21||



drumaśatatrisahasro bodhimaṇḍe namante

girivara tatha neke śailarājaśca meruḥ|

daśabalamadhigamya brahmaśakrā namante

idamapi narasiṃhe krīḍitaṃ bodhimaṇḍe||22||



raśmiśatasahasrā svośarīrātmabhāvā

sphuri jinavara kṣatrā trīṇi śāntā apāyāḥ|

tata kṣaṇasumuhūrte śodhitā cākṣaṇāni

na ca khilamadadoṣā bādhiṣū kaṃci sattvam||23||



iyamapi narasiṃhasyāsanasthasya krīḍā

śaśiravimaṇivahnividyutābhā ca divyā|

na tapati abhibhūtā bhānuvatyorṇapāśā

na ca jagadiha kaścitprekṣate śāstu mūrdham||24||



iyamapi narasiṃhasyāsanasthasya krīḍā

karatalaspṛśanenā kampitā corvi sarvā|

yena namucisenā kṣobhitā tūlabhūtā

namuci iṣu gṛhītvā medinī vyālikhedya

idamapi narasiṃhasyāsane krīḍitaṃ bhūt||25||iti||



|| iti śrīlalitavistare'bhisaṃbodhanaparivarto nāma dvāviṃśatitamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project