Digital Sanskrit Buddhist Canon

20 bodhimaṇḍavyūhaparivarto viṃśatitamaḥ

Technical Details
20 bodhimaṇḍavyūhaparivarto viṃśatitamaḥ|



iti hi bhikṣavo bodhisattvasya bodhimaṇḍaniṣaṇṇasyaṃ pūrvasyāṃ diśi ṣaṭ kāmāvacarā devāḥ sthitā abhūvan - mā bodhisattvasya kaścidantarāyaṃ kārṣīditi| evaṃ dakṣiṇapaścimottarā diśo devaiḥ parigṛhītā abhūvan||



iti hi bhikṣavo bodhisattvo bodhimaṇḍaniṣaṇṇastasyāṃ velāyāṃ bodhisattvasaṃcodanīṃ nāma raśmiṃ prāmuñcat, yayā raśmyā samantāddaśasu dikṣvaprameyāsaṃkhyeyāni dharmadhātuparamāṇyākāśadhātuparyavasānāni sarvabuddhakṣetrāṇyavabhāsitānyabhūvan||



atha khalu pūrvasyāṃ diśi vimalāyāṃ lokadhātau vimalaprabhāsasya tathāgatasya buddhakṣetrāllalitavyūho nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntaiśca bodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat| upasaṃkramya ca tasyāṃ velāyāṃ bodhisattvasya pūjākarmaṇe tathārūpamṛddhyabhisaṃskāramabhisamakarod yenaddharyabhisaṃskāreṇābhisaṃskṛtena daśasu dikṣvākāśadhātuparyavasānāni sarvabuddhakṣetrāṇyekaṃ maṇḍalamātramādarśayati sma śuddhasya nīlavaiḍūryasya | pañcagatyupapannānāṃ sarvasattvānāṃ purato bodhimaṇḍe niṣaṇṇaṃ bodhisattvamupadarśayati sma| te ca sattvāḥ parasparamekāṅgulikābhirbodhisattvamupadarśayanti sma-ko'yamevaṃrūpaḥ sattvo lalitaḥ, ko'yamevaṃrūpaḥ sattvo virājata iti| teṣāṃ ca sattvānāṃ purato bodhisattvo bodhisattvānnirmimīte sma| tatra te bodhisattvavigrahā imā gāthā abhāṣanta—



yasyā kiṃcana rāgadoṣakaluṣā sā vāsanā uddhṛtā

yasyā kāyaprabhākṛtā daśadiśe sarve prabhā niṣprabhāḥ|

yasyā puṇyasamādhijñānanicayaḥ kalpaughasaṃvardhiṃtaḥ

so'yaṃ śākyamunirmahāmunivaraḥ sarvā diśo bhrājate||1||iti||



atha khalu bhikṣavo dakṣiṇasyāṃ diśi ratnavyūhāyā lokadhāto ratnārciṣastathāgatasya buddhakṣetrādratnacchatrakūṭasaṃdarśano nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat| upasaṃkramya bodhisattvasya pūjākarmaṇe ekaratnachatreṇa taṃ sarvāvantaṃ maṇḍalamātraṃ saṃchādayati sma| tatra śakrabrahmalokapālāḥ parasparametadavocan-kasyedaṃ phalam, kenāyamevaṃrūpo ratnachatravyūhaḥ saṃdṛśyata iti| atha tasmādratnachatrādiyaṃ gāthā niścarati sma—



yena cchatrasahasrakoṭinayutā gandhāna ratnāna ca

dattā apratimeṣu maitramanasā tiṣṭhanti ke nirvṛte|

so eṣo varalakṣaṇo hitakaro nārāyaṇasthāmavān

bodhermūlamupāgato guṇadharastasyaiṣa pūjā kṛtā||2||iti||



atha khalu paścimāyā diśaścampakavarṇāyā lokadhātoḥ puṣpāvalivanarājikusumitābhijñasya tathāgatasya buddhakṣetrādindrajālī nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopajagāma| upetya ca bodhisattvasya pūjākarmaṇe sarvāvantaṃ maṇḍalamātramekaratnajālena saṃchādayati sma| tatra daśasu dikṣu devanāgayakṣagandharvāḥ parasparamevamāhuḥ-kasyāyamevaṃrūpo prabhāvyūha iti| atha tasmādratnajālādiyaṃ gāthā niścarati sma—



ratnākaro ratanaketu ratistriloke

ratnottamo ratanakīrti rataḥ sudharme|

ratnāni trīṇi na ca chetsyati vīryaprāptaḥ

so bodhi prāpsyati varāmiya tasya pūjā||3||iti||



atha khalūttarasyāṃ diśi sūryāvartāyā lokadhātoścandrasūryajihmīkaraprabhasya tathāgatasya buddhakṣetrādvyūharājo nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛtaḥ yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat| upasaṃkramya bodhisattvasya pūjākarmaṇe yāvanto daśasu dikṣu sarvalokadhātuṣu buddhakṣetraguṇavyūhāstān sarvāṃstasmin maṇḍalamātre saṃdarśayati sma| tatra kecidbodhisattvā evamāhuḥ-kasyema evaṃrūpā vyūhāḥ? atha tebhyaḥ sarvavyūhebhya iyaṃ gāthā niścarati sma—



kāyo yena viśodhitaḥ subahuśaḥ puṇyena jñānena ca

yenā vāca viśodhitā vratatapaiḥ satyena dharmeṇa ca|

cittaṃ yena viśodhitaṃ hiridhṛtī kāruṇyamaitryā tathā

so eṣo drumarājamūlupagataḥ śākyarṣabhaḥ pūjyate||4||iti||



atha khalu pūrvadakṣiṇasyā diśo guṇākarāyā lokadhātorguṇarājaprabhāsasya tathāgatasya buddhakṣetrādruṇamatirnāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat| upasaṃkramya bodhisattvasya pūjākarmaṇe sarvaguṇavyūhaṃ kūṭāgāraṃ tasmin maṇḍalamātre'bhinirmimīte sma| tasya te parivārā evamāhuḥ-kasyāyamevaṃrūpaḥ kūṭāgāravyūhaḥ ? tataśca kūṭāgārādiyaṃ gāthā niścarati sma—



yasya guṇaiḥ satataṃ guṇagandhikā

bhonti surāsura yakṣa mahoragāḥ|

so guṇavān guṇarājakulodito

bodhiviṭape upaviṣṭu guṇodadhiḥ||5||iti||



atha khalu dakṣiṇapaścimāyā diśo ratnasaṃbhavāyā lokadhāto ratnayaṣṭestathāgatasya buddhakṣetrādratnasaṃbhavo nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat| upasaṃkramya bodhisattvasya pūjākarmaṇe aprameyāsaṃkhyeyān ratnavyomakāṃstasminmaṇḍalamātre'bhinirmimīte sma| tebhyaśca ratnavyomakebhya iyaṃ gāthā niścacāra—



tyaktā yena sasāgarā vasumatī ratnānyatho'nekaśaḥ

prāsādāśca gavākṣaharmikavarā yugyāni yānāni ca|

vyomālaṃkṛta puṣpadāma rucirā udyāna kūpā sabhā

hastā pāda śirottamāṅganayanāḥ so bodhimaṇḍe sthitaḥ||6||iti||



atha khalu paścimottarasyā diśo meghavatyā lokadhātormegharājasya tathāgatasya buddhakṣetrānmeghakūṭābhigarjitasvaro nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat| upasaṃkramya bodhisattvasya pūjākarmaṇe kālānusāryagurumeghamabhinirmāyoragasāracandanacūrṇavarṣaṃ tasmin maṇḍalamātre'bhipravarṣati sma| tasmācca kālānusārimeghamaṇḍalamātrādiyaṃ gāthā niścarati sma—



dharmāmegha sphuritva sarvatribhave vidyādhimuktaprabhaḥ

saddharmaṃ ca virāga varṣiṃ amṛtaṃ nirvāṇasaṃprāpakam|

sarvā rāgakileśabandhanalatā so vāsanā chetsyati

dhyānarddhībalaindriyaiḥ kusumitaḥ śraddhākaraṃ dāsyate||7||iti||



atha khalūttarapūrvasyā diśo hemajālapratichannāyā lokadhāto ratnacchatrābhyudgatāvabhāsasya tathāgatasya buddhakṣetrāddhemajālālaṃkṛto nāma bodhisattvo mahāsattvastayāprabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat| upasaṃkramya bodhisattvasya pūjākarmaṇe sarveṣu teṣu kūṭāgāreṣu ratnavyomakeṣu dvātriṃśallakṣaṇasamalaṃkṛtān bodhisattvavigrahānabhinirmimīte sma| sarve ca te bodhisattvavigrahā divyamānuṣyakapuṣpadāmaparigṛhītā yena bodhisattvastenābhinatakāyāstāni puṣpadāmānyabhipralambayanti sma| te imāṃ gāthāmabhāṣanta—



yena buddhanayutā stavita pūrva

gauraveṇa mahatā janiya śraddhām|

brahmaghoṣavacanaṃ madhuravāṇiṃ

bodhimaṇḍopagataṃ śirasi vande||8||iti||



atha khalvadhastāddiśaḥ samantavilokitāyā lokadhātoḥ samantadarśinastathāgatasya buddhakṣetrādratnagarbho nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat| upasaṃkramya bodhisattvasya pūjākarmaṇe tasmin vaidūryamayamaṇḍalamātre jāmbūnadasuvarṇapadmānyabhyudgatānyupadarśayati sma| teṣāṃ ca padmānāṃ karṇikāsvardhakāyikā nāryo varṇarūpasaṃpannāḥ sarvālaṃkārapratimaṇḍitā upadarśayati sma| vāmadakṣiṇe pāṇibhirharṣakaṭakakeyūrasuvarṇasūtramuktāhārādivividhābharaṇaparigṛhītāḥ puṣpapaṭṭadāmāni cābhipralambayantyo yena bodhimaṇḍo yena ca bodhisattvastenoparyabhinatakāyāḥ| tāścemāṃ gāthāmabhāṣanta—



yo onamiṣṭa sadā gurūṇāṃ

buddhaśrāvakapratyekajinānām|

nirmāṇasuśīla sadojju praṣṭho

tasyā onamathā guṇadharasya||9||iti||



atha khalūpariṣṭāddiśo varagaganāyā lokadhātorgaṇendrasya tathāgatasya buddhakṣetrādgaganagañjo nāma bodhisattvo mahāsattvastayā prabhayā saṃcoditaḥ san gaṇanāsamatikrāntairbodhisattvaiḥ parivṛtaḥ puraskṛto yena bodhimaṇḍo yena ca bodhisattvastenopasaṃkrāmat| upasaṃkramya bodhisattvasya pūjākarmaṇe gaganatalastha eva yāvanto daśasu dikṣu sarvabuddhakṣetreṣvadṛṣṭāśrutapūrvāḥ santi puṣpadhūpagandhamālyavilepanacūrṇacīvaravastrālaṃkārachatradhvajapatākāvaijayantiratn-amaṇikanakarajatamuktāhārahayagajarathapattivāhanapuṣpavṛkṣapatrapuṣpaphaladārakadārikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamānuṣyāmānuṣyāṇāṃ sarvā gaganatalānmahāntaṃ puṣpavarṣamabhipravarṣanti sma sarvasattvaprītisukhasaṃjananaṃ ca| na ca kasyacitsattvasya bhayaṃ cotpīḍāṃ vā karoti sma||



tatredamucyate—



peyālameṣa diśatāsu jinaurasā ye

saṃpūjituṃ hitakaraṃ anuprāpta bodhim|

teṣāṃ viyūhakramavikramasukramāṇāṃ

opamyamātra niśṛṇotha jinaurasānām||10||



ke cāgatā nabhasi megha iva stananto

hārā sahasranayutāni pralambayantaḥ|

ke cāgatā makuṭaratnavilambacūḍāḥ

pauṣpaṃ vimāna gagane upadarśayantaḥ||11||



ke cāgatā dharaṇisiṃha ivā nadantaḥ

śūnyānimittapraṇidhīravamuñcamānāḥ|

ke cāgatā yatha vṛṣā abhinandamānāḥ

na ca dṛṣṭapūrva rucirāṇi kṣipanti puṣpāṃ||12||



ke cāgatā nabhasi sāra ivā ravanto

varṇāsahasra svaki ātmani darśayantaḥ|

ke cāgatā śaśirivā gagane supūrṇāḥ

sugatātmajasya guṇamālamudīrayantaḥ||13||



ke cāgatā raviriva prabha muñcamānāḥ

sarvāṇi mārabhavanāni karonti jihmā|

ke cāgatā vimalaketu yathendrayaṣṭyaḥ

saṃbhārapuṇyanicitāstahi bodhimaṇḍe||14||



kecitkṣipanti gaganānmaṇiratnajālā

candrā sucandra tatha bāla virocamānā|

māndāravā sumanavārṣikacampadāmā

saṃbodhisattva drumarājasthite kṣipanti||15||



ke cāgatā dharaṇi kampayamāna padbhyāṃ

saṃkampitā vasudha prītikarī janasya|

ke cāgatā grahiya meru karetalebhiḥ

utsṛṣṭapuṣpapuṭa saṃsthita antarīkṣe||16||



ke cāgatāścaturi sāgara gṛhya mūrdhnā

utsṛṣṭa siñci vasudhāṃ varagandhatoyaiḥ|

ke cāgatā ratanayaṣṭi gṛhītva citraṃ

saṃbodhisattvamupadarśaya sthitva dūre||17||



ke cāgatā bhaviya brahma praśāntarūpāḥ

śāntā praśāntamanasaḥ sthita dhyānadhyāyī|

romebhi teṣa svaru niścarate manojña

maitrīupekṣakaruṇāmuditāpramāṇā||18||



ke cāgatā maruta śakra ivā yathaiva

devaiḥ sahasranayutaiśca purākṛtāste|

upagamya bodhivaṭu gṛhya kṛtāñjalībhiḥ

śakrābhilagna maṇiratna kṣipanti citrā||19||



ke cāgatāścatudiśā ca yathaiva pālā

gandharvarākṣasaparīvṛta kinnarebhiḥ|

vidyutsphuṭānta kusumāni pravarṣamāṇāḥ

gandharvakinnararūtena stuvanti vīram||20||



ke cāgatāḥ kusumitāṃ pragṛhītva vṛkṣān

saphalāṃ sapuṣpavaragandha pramuñcamānāṃ|

jāteṣu teṣu sthita buddha śuddhakāyāḥ

avalambamāna pratimaṇḍi kṣipanti puṣpā||21||



ke cāgatāḥ kusumitāḥ puḍinī gṛhītvā

padmotpalaiḥ kusumitaistatha puṇḍarīkaiḥ|

dvātriṃśalakṣaṇadharāḥ sthita padmagarbhe

staviṣṭa aliptamanasaṃ vidu bodhisattvam||22||



ke cāgatā vipulakāya tatheva meru

sthitvāntarīkṣa svakamātmanamutsṛjanti|

utsṛjyamātra bhaviyā navapuṣpadāmāḥ

saṃchādayanti trisahasri jinasya kṣetram||23||



ke cāgatā ubhayacakṣuṣi kalpadāhaṃ

saṃdarśayanta vibhavaṃ tatha saṃbhavaṃ ca|

teṣāṃ śarīri bahudharmasukhā raṇanti

tāṃ śrutva sattvanayutā prajahanti tṛṣṇām||24||



ke cāgatā ravitakinnaratulyaghoṣāḥ

bimboṣṭhacāruvadanāḥ paripūrṇavaktrāḥ|

kanyā yathaiva sualaṃkṛta citrahārāḥ

prekṣanta yāṃ suragaṇā na labhanti tṛptim||25||



ke cāgatā vajirakāya ivā abhedyāḥ

heṣṭhā paskandhacaraṇaiḥ pratigrāhyamāṇāḥ|

ke cāgatā ravirivā śaśipūrṇavaktrāḥ

jyotsnākarāḥ prabhakarā hatakleśadoṣāḥ||26||



ke cāgatā ratanamaṇḍita ratnapāṇī

saṃchādayitva bahukṣetrasahasrakoṭyaḥ|

varṣanti ratnavara puṣpa sugandhagandhā

saṃtoṣaṇārthaṃ bahusattvahitaṃ sukhārtham||27||



ke cāgatā mahati dhāraṇi ratnakośāḥ

romebhi sūtranayutāni prabhāṣamāṇāḥ|

pratibhānavanta mativanta subuddhivanto

mattapramattajanatāṃ pratibodhayantaḥ||28||



ke cāgatā grahiya bheri yathaiva meru

ākoṭyamānu gagane sumanojñaghoṣām|

yasyā ravaṃ daśadiśe vraji kṣetrakoṭyā

adyāvaboddhumamataṃ anubuddhi śāstā||29||iti||



|| iti śrīlalitavistare bodhimaṇḍavyūhaparivarto nāma viṃśatitamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project