Digital Sanskrit Buddhist Canon

15 abhiniṣkramaṇaparivartaḥ pañcadaśaḥ

Technical Details
15 abhiniṣkramaṇaparivartaḥ pañcadaśaḥ|



atha khalu bhikṣavo bodhisattvasyaitadabhūt-ayuktametanmama syādakṛtajñatā ca yadahamaprativedya mahārājñaḥ śuddhodanasya ananujñātaśca pitrā niṣkrameyam| sa rātrau praśāntāyāṃ svakādupasthānaprāsādādavatīrya rājñaḥ śuddhodanasya prāsādatale pratiṣṭhito'bhūt| pratiṣṭhitamātrasya ca punarbodhisattvasya sarvo'sau prāsāda ābhayā sphuṭo'bhūt| tatra rājā prativibuddhastāṃ prabhāmadrākṣīt| dṛṣṭvā ca punastvaritaṃ tvaritaṃ kāñcukiyamāmantrayāmāsa-kiṃ bhoḥ kāñcukīya sūryo'bhyudgato yeneyaṃ prabhā virājate ? kāñcukīya āha-adyāpi tāvadeva rajanyā upārdhaṃ nātikrāntam| api ca deva—



sūryaprabhāya bhavate drumakuḍyachāyā

saṃtāpayāti ca tanuṃ prakaroti dharmam|

haṃsā mayūraśukakokilacakravākāḥ

pratyūṣakālasamaye svarutāṃ ravanti||1||



ābhā iyaṃ tu naradeva sukhā manojñā

prahlādanī śubhakarī na karoti dāham|

kuḍyā ca vṛkṣa abhibhūya na cāsti chāyā

niḥsaṃśayaṃ guṇadharo iha adya prāptaḥ||2||



so prekṣate daśadiśo nṛpatī viṣaṇṇo

dṛṣṭaśca so kamalalocana śuddhasattvaḥ|

so'bhyutthituṃ śayani icchati na prabhoti

pitṛgauravaṃ janayate varaśuddhabuddhiḥ||3||



so ca sthihitva purato nṛpatiṃ avocat

mā bhūyu vighna prakarohi ma caiva khedam|

naiṣkramyakālasamayo mama deva yukto

hanta kṣamasva nṛpate sajanaḥ sarāṣṭraḥ||4||



taṃ aśrupūrṇanayano nṛpatī babhāṣe

kiṃcitprayojanu bhavedvinivartane te|

kiṃ yācase mama varaṃ vada sarva dāsye

anugṛhṇa rājakulu māṃ ca idaṃ ca rāṣṭram||5||



tada bodhisattva avacī madhurapralāpī

icchāmi deva caturo vara tān mi dehi|

yadi śakyase daditu mahya vase ti tatra

tad drakṣyase sada gṛhe na ca niṣkramiṣye||6||



icchāmi deva jara mahya na ākrameyyā

śubhavarṇa yauvanasthito bhavi nityakālam|

ārogyaprāptu bhavi no ca bhaveta vyādhiḥ

amitāyuṣaśca bhavi no ca bhaveta mṛtyuḥ

(saṃpattitaśca vipulā nu bhavedvipattiḥ)||7||



rājā śruṇitva vacanaṃ paramaṃ dukhārto

asthānu yācasi kumāra na me'tra śaktiḥ|

jaravyādhimṛtyubhayataśca vipattitaśca

kalpasthitīya ṛṣayo'pi na jātu muktāḥ||8||



yadidāni deva caturo vara no dadāsi

jaravyādhimṛtyubhayataśca vipattitaśca|

hanta śṛṇuṣva nṛpate aparaṃ varaikaṃ

asmāccyutasya pratisaṃdhi na me bhaveyā||9||



śrutvaiva cema vacanaṃ narapuṃgavasya

tṛṣṇā tanuṃ ca kari chindati putrasneham|

anumodamī hitakarā jagati pramokṣaṃ

abhiprāyu tubhya paripūryatu yanmataṃ te||10||



atha khalu bhikṣavo bodhisattvaḥ pratikramya svake prāsāde'bhiruhya śayane niṣasāda| na cāsya kaścidgamanaṃ vā āgamanaṃ vā saṃjānīte sma||



iti hi bhikṣavo rājā śuddhodanastasyā rātryā atyayena sarvaṃ śākyagaṇaṃ saṃnipātyaināṃ prakṛtimārocayati sma-abhiniṣkramiṣyati kumāraḥ| tatkiṃ kariṣyāmaḥ? śākyā āhuḥ-rakṣāṃ deva kariṣyāmaḥ| tatkasmāt ? ayaṃ ca mahāñśākyagaṇaḥ, sa caikākī| tatkā tasya śaktirasti balādabhiniṣkramitum?



tatra taiḥ śākyai rājñā śuddhodanena ca pañca śākyakumāraśatāni kṛtāstrāṇi kṛtayogyāni iṣvastraśikṣitāni mahānagnabalopetāni pūrve nagaradvāre sthāpitānyabhūvan bodhisattvasya rakṣaṇārtham| ekaikaśca śākyakumāraḥ pañcarathaśataparivāraḥ, ekaikaṃ ca rathaṃ pañcapattiśataparivāraṃ sthāpitamabhūt bodhisattvasya rakṣaṇārtham| evaṃ dakṣiṇe paścime uttare nagaradvāre pañca pañca śākyakumāraśatāni kṛtāstrāṇi kṛtayogyāni iṣvastraśikṣitāni mahānagnabalopetāni| ekaikaśca śākyakumāraḥ pañcarathaśataparivāraḥ, ekaikaṃ ca rathaṃ pañcapattiśataparivāraṃ sthāpitamabhūta bodhisattvasya rakṣārtham| mahallakamahallikāśca śākyāḥ sarvacatvaraśṛṅgāṭakapūgarathyāsvārakṣārthaṃ sthitā abhavan| rājā ca śuddhodanaḥ pañcabhiḥ śākyakumāraśataiḥ sārdhaṃ parivṛtaḥ puraskṛtaḥ svake gṛhadvāre hayeṣu ca gajeṣu ca samabhiruhya jāgarti sma| mahāprajāpatī ca gotamī ceṭīvargamāmantrayate sma–



jvāletha dīpa vimalāṃ dhvajāgri maṇiratna sarvi sthāpethā|

olambayātha hārāṃ prabhāṃ kuruta sarvi gehesmin||11||



saṃgīti yojayethā jāgaratha atandritā imāṃ rajanīm|

pratirakṣathā kumāraṃ yathā avidito na gaccheyā||12||



varmitakalāpahastā asidhanuśaraśaktitomaragṛhītāḥ|

priyatanayarakṣaṇārthaṃ karotha sarve mahāyatnam||13||



dvārāṃ pithetha sarvāṃ suyantritāṃ nirgaḍāṃ dṛḍhakapāṭāṃ|

muñcatha mā ca akāle mā agrasattva itu na vrajeyā||14||



maṇihāramuktahārāṃ mukhapuṣpake ardhacandra saśṛṅkhalāḥ|

mekhalakarṇikamudrika sunibaddhāṃ nūpurāṃ kuruta||15||



yadi sahasa niṣkrameyā naramaruhita mattavāraṇavicārī|

tatha tatha parākramathā yathā vighātaṃ na vindeyā||16||



yā nāri śaktidhārī śayanaṃ parivārayantu vimalasya|

ma ca bhavatha middhavihatāḥ pataṃga iva rakṣathā netraiḥ||17||



chādetha ratanajālai idaṃ gṛhaṃ pārthivasya rakṣārtham|

veṇūravāṃśca ravathā imāṃ rajani rakṣathā virajām||18||



anyonya bodhayethā ma vasayathā rakṣathā imāṃ rajanīm|

mā hu abhiniṣkramethā vijahya rāṣṭraṃ ca rājyaṃ ca||19||



etasya nirgatasyā rājakulaṃ sarvimaṃ nirabhiramyam|

ucchinnaśca bhaveyā pārthivavaṃśaściranubaddhaḥ||20||iti



atha khalu bhikṣavo'ṣṭāviṃśatimahāyakṣasenāpatayaḥ pāñcikayajñasenāpatipūrvaṃgamāni ca pañcahāritīputraśatānyekasmin saṃnipātyaivaṃ mataṃ vicārayanti sma-adya mārṣā bodhisattvo'bhiniṣkramiṣyati| tasya yuṣmābhiḥ pūjākarmaṇe autsukyamāpattavyam||



catvāraśca mahārājāno alakavatīṃ rājadhānīṃ praviśya tāṃ mahatīṃ yakṣaparṣadamāmantrayate sma-adya mārṣā bodhisattvo'bhiniṣkramiṣyati| sa yuṣmābhirha yavaracaraṇaparigṛhīto niṣkrāmayitavyaḥ| sā ca yakṣaparṣadāha—



vajradṛḍha abhedya nārāyaṇo ātmabhāvo guru

vīryabalaupetu so'kampito sarvasattvottamaḥ|

girivara mahameru utpāṭya śakyaṃ nabhe dhārituṃ kenacit

na tu jinaguṇameru śailairguruḥ puṇyajñānāśritaḥ śakya netuṃ kvacit||21||



vaiśravaṇa āha—



ye mānagarvita narā guru teṣu śāstā

ye premagauravasthitā laghu te vijāni|

adhyāśayena abhiyujyatha gauraveṇa

laghu taṃ hi vetsyatha khagā iva tūlapeśim||22||



ahaṃ ca purato yāsye yūyaṃ ca vahathā hayam|

naiṣkramye bodhisattvasya puṇyamārjayāmo bahum||23||



atha khalu bhikṣavaḥ śakro devānāmindro devāṃstrāyatriṃśānāmantrayate sma-adya mārṣā bodhisattvo'bhiniṣkramiṣyati| tatra yuṣmābhiḥ sarvaiḥ pūjākarmaṇe autsukyena bhavitavyam ||



tatra śāntamatirnāma devaputraḥ sa evamāha-ahaṃ tāvatkapilavastuni mahānagare sarvastrīpuruṣadārakadārikāṇāṃ prasvāpanaṃ kariṣyāmi|



lalitavyūho nāma devaputraḥ sa evamāha-ahamapi sarvahayagajakharoṣṭragomahiṣastrīpuruṣadārakadārikāṇāṃ śabdamantardhāpayiṣyāmi|



vyūhamatirnāma devaputraḥ sa evamāha-ahaṃ gaganatale saptarathavistārapramāṇaṃ ratnavedikāparivṛtaṃ sūryakāntamaṇiratnaprabhojjvalitamuchritachatradhvajapatākaṃ nānāpuṣpābhikīrṇaṃ nānāgandhaghaṭikānidhūpitaṃ mārgavyūhaṃ kariṣyāmi, yena mārgeṇa bodhisattvo'bhiniṣkramiṣyati|



airāvaṇo nāma nāgarājā sa evamāha-ahamapi ca svasyāṃ śuṇḍāyāṃ dvātriṃśadyojanapramāṇaṃ kūṭāgāraṃ māpayiṣyāmi| yatrāpsaraso'bhiruhya tūryasaṃgītisaṃprabhaṇitena mahatā gītavāditena bodhisattvasyopasthānaparicaryāṃ kurvantyo gamiṣyanti|



svayaṃ ca śakro devānāmindra evamāha-ahaṃ dvārāṇi vivariṣyāmi| mārgaṃ ca saṃdarśayāmi|

dharmacārī devaputra āha-ahaṃ vikṛtamantaḥpuramupadarśayiṣyāmi|

saṃcodako devaputra āha-ahaṃ bodhisattvaṃ śayanādutthāpayiṣyāmi|



tatra varuṇaśca nāma nāgarājo manasvī ca nāgarājaḥ sāgaraśca nāgarājo'navataptaśca nāgarājo nandopanandau nāgarājāvevamāhuḥ-vayamapi bodhisattvasya pūjākarmaṇe kālānusārimeghamabhinirmāya uragasāracandanacūrṇavarṣamabhivarṣayiṣyāmaḥ||



iti hi bhikṣavo devanāgayakṣagandharvaiścāyamevaṃrūpo niścayābhiprāyaścintito'bhūd vyavasitaśca| bodhisattvasyaivaṃ dharmacintānupraviṣṭasya saṃgītiprāsādeṣu sukhaśayanagatasya antaḥpuramadhyagatasya pūrvabuddhacarita vicintayataḥ sarvasattvahitamanucintayataścatvāri pūrvapraṇidhānapadānyāmukhībhavanti sma| katamāni catvāri? pūrvaṃ mayā svayaṃbhuvāmādhipateyatāmabhilaṣatā sarvajñatāṃ prārthayamānenaivaṃ saṃnāhaḥ saṃnaddho'bhūt-sattvān duḥkhitān dṛṣṭā aho batāhaṃ saṃsāramahācārakabandhanaprakṣiptasya lokasaṃniveśasya saṃsāracārakaṃ bhittvā bandhanapramokṣaśabdaṃ codīrayeyaṃ tṛṣṇayā sanigaḍagāḍhabandhanabaddhāṃśca sattvān pramocayeyam| idaṃ prathamaṃ pūrvapraṇidhānapadamāmukhībhavati sma||



aho batāhaṃ saṃsāramahāvidyāndhakāragahanaprakṣiptasya lokasyājñānapaṭalatimirāvṛtanayanasya prajñācakṣurvirahitasyāvidyāmohāndhakārasya mahāntaṃ dharmālokaṃ kuryām| jñānapradīpaṃ copasaṃhareyam| trivimokṣasukhajñānavatauṣadhisaṃprayogeṇa copāyaprajñājñānasaṃprayuktena sarvāvidyāndhakāratamohataṃ mahattimirapaṭalakāluṣyamapanīya prajñācakṣurviśodhayeyam| idaṃ dvitīyaṃ pūrvapraṇidhānapadamāmukhībhavati sma||



aho batāhaṃ mānadhvajocchritasya lokasyāhaṃkāramamakārābhiniviṣṭasyātmanīyagrāhānugamānasasya saṃjñācittadṛṣṭiviparyāsaviparyastasyāsaṃgrahagṛhītasyāryamārgopadeśenāsmimānadhvajaprapātanaṃ kuryām| itīdaṃ tṛtīyaṃ pūrvapraṇidhānapadamāmukhībhavati sma|



aho batāhaṃ vyupaśāntasya lokasya tandrākulajātasya guṇāvaguṇṭhitabhūtasyājavaṃjavasamāpannasyāsmāllokāt paraṃ lokaṃ paralokādimaṃ lokaṃ saṃghāvataḥ saṃsarataḥ saṃsārādabhinivṛttasyālātacakrasamārūḍhasyopaśamikaṃ prajñātṛptikaraṃ dharmaṃ saṃprakāśayeyam| itīdaṃ caturthaṃ pūrvapraṇidhānapadamāmukhībhavati sma| imāni catvāri pūrvapraṇidhānapadānyāmukhībhavanti sma||



tasmiṃśca kṣaṇe dharmacāriṇā devaputreṇa śuddhāvāsakāyikaiśca devaputrairvikṛtavigalitamantaḥ-puramupadarśitamabhūt| visaṃsthitaṃ bībhatsarūpamupadarśya ca gaganatalasthāste bodhisattvaṃ gāthābhiradhyabhāṣanta—



athābruvan devasutā maharddhayo

vibuddhapadmāyatalocanaṃ tam|

kathaṃ tavāsminnupajāyate ratiḥ

śmaśānamadhye samavasthitasya||24||



saṃcoditaḥ so'tha sureśvarebhiḥ

nirīkṣate'ntaḥpura taṃ muhūrtam|

saṃpreṣate paśyati tāṃ bibhatsāṃ

śmaśānamadhye vasito'smi bhūtam||25||



adrākṣīt khalvapi bodhisattvaḥ sarvāvantaṃ nārīgaṇam| vyavalokayan paśyati| tatra kāścidvayapakṛṣṭavastrāḥ kāścidvidhūtakeśyaḥ kāścidvikīrṇābharaṇāḥ kāścidvibhraṣṭamukuṭāḥ kāścidvihatairaṃsaiḥ kāścidvigopitagātryaḥ kāścidvisaṃsthitamukhāḥ kāścidviparivartitanayanāḥ kāścitprasravantī lālābhiḥ kāścicchvasantyaḥ kāścitprahasantyaḥ kāścitkāśantyaḥ kāścitpralapantyaḥ kāściddantān kaṭakaṭāyantyaḥ kāścidvivarṇavadanāḥ kāścidvisaṃsthitarūpāḥ kāścitpralambitabāhavaḥ kāścidvikṣiptacaraṇāḥ kāściduddhāṭitaśīrṣāḥ kāścidavaguṇṭhitaśīrṣāḥ kāścidviparivartitamukhamaṇḍalāḥ kāścitpradhvastaśarīrāḥ kāścidvibhugnagātryaḥ kāścinnikubjāḥ khurakhurāyamāṇāḥ kāścinmṛdaṅgamupaguhya parivartitaśīrṣaśarīrāḥ kāścidvīṇāvallakyādyaparibaddhapāṇayaḥ kāścidveṇuṃ dantaiḥ kaṭakaṭāyantyaḥ kāścitkimpalanakulasaṃpatāḍāpakarṣitavādyabhāṇḍāḥ kāścinnimeṣonmeṣaparivṛttanayanāḥ kāścidvivṛtāsyāḥ| evaṃ tadvikṛtaṃ dharaṇītalagatamantaḥpuraṃ nirīkṣamāṇo bodhisattvaḥ śmaśānasaṃjñāmutpādayati sma||



tatredamucyate—



tāṃ dṛṣṭva udvigna sa lokanāthaḥ

karuṇaṃ viniśvasya idaṃ jagāda|

aho batā kṛcchragatā vrajeyaṃ

kathaṃ ratiṃ vindati rākṣasīgaṇe||26||



atimohatamāvṛta durmati kāmaguṇairniguṇairguṇasaṃjñinaḥ|

vihaga pañjaramadhyagatā yathā na hi labhanti kadāci viniḥsṛtim||27||



atha bodhasattvo'nena punarapi dharmālokamukhenāntaḥpuraṃ pratyavekṣamāṇo mahākaruṇāparidevitena sattvān paridevate sma-iha te bālā hanyante āghātana iva vadhyāḥ| iha te bālā rajyante citraghaṭeṣvivāmedhyaparipūrṇeṣvavidvāṃsaḥ| iha te bālā majjanti gajā iva vārimadhye| iha te bālā rudhyante caurā iva cārakamadhye| iha te bālā abhiratā varāhā ivāśucimadhye| iha te bālā adhyavasitāḥ kukkurā ivāsthikaraṅkamadhye| iha te bālāḥ prapatitā dīpaśikhāsviva pataṃgāḥ | iha te bālā badhyante kapaya iva lepena| iha te bālāḥ paridahyante jālotkṣiptā iva jalajāḥ| iha te bālāḥ parikrūḍyante sūnākāṣṭheṣvivorabhrāḥ| iha te bālā avasajjante kilbiṣakāriṇa iva śūlāgre| iha te bālāḥ saṃsīdanti jīrṇagajā iva paṅke| iha te bālā vipadyante bhinnayānapātra iva mahāsamudre| iha te bālāḥ prapatante mahāprapāta iva jātyandhāḥ| iha te bālāḥ paryādānaṃ gacchanti pātālasaṃdhigatamiva vāri| iha te bālā dhūmāyante kalpasaṃkṣaya iva mahāpṛthivī| ābhirbālā bhrāmyante kumbhakārakacakramivāviddham| iha te bālāḥ paribhramanti śailāntargatā iva jātyandhāḥ| iha te bālā viparivartante kurkurā iva śardūlabaddhāḥ| iha te bālā mlāyante grīṣmakāla iva tṛṇavanaspatayaḥ| iha te bālāḥ parihīyante śaśīva kṛṣṇapakṣe| ābhirbālā bhakṣyante garuḍeneva pannagāḥ| ābhirbālā grasyante mahāmakareṇeva potaḥ| ābhirbālā lupyante corasaṃgheneva sārthaḥ| ābhirbālā bhidyante māruteneva śālāḥ| ābhirbālā hanyante dṛṣṭīviṣairiva jantavaḥ| āsvādasaṃjñino bālāḥ kṣaṇyante madhudigdhābhiriva kṣuradhārābhirbālajātīyāḥ| ābhirbālā uhyante dāruskandhā iva jalaughaiḥ| ābhirbālāḥ krīḍanti dārakā iva svamūtrapurīṣaiḥ| ābhirbālā āvartyante'ṅkuśeneva gajāḥ| ābhirbālā badhyante dhūrtakairiva bālajātīyāḥ| iha te bālāḥ kuśalamūlāni kṣapayanti dyatābhiratā iva dhanam| ābhirbālā bhakṣyante rākṣasībhiriva vaṇijāḥ| ityebhirdvātriṃśatākārairbodhisattvo'ntaḥpuraṃ paritulayitvā kāye'śubhasaṃjñāṃ vicārayan pratikūlasaṃjñāmupasaṃharan jugupsasaṃjñāmutpādayan svakāyaṃ prativibhāvayan kāyasyādīnavaṃ saṃpaśyan kāyātkāyābhiniveśamuccārayan śubhasaṃjñāṃ vibhāvayan aśubhasaṃjñāmavakrāmayan adhaḥ pādatalābhyāṃ yāvadūrdhvaṃ mastakaparyantaṃ paśyati sma aśucisamutthitamaśucisaṃbhavamaśucisravaṃ nityam| tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata—



karmakṣetraruhaṃ tṛṣāsalilajaṃ satkāyasaṃjñīkṛtaṃ

aśrusvedakaphārdramūtravikṛtaṃ śoṇītabindvākulam|

bastīpūyavasāsamastakarasaiḥ pūrṇaṃ tathā kilbiṣaiḥ

nityaprasravitaṃ hyamedhya sakalaṃ durgandha nānāvidham||28||



asthīdantasakeśaromavikṛtaṃ carmāvṛtaṃ lomaśaṃ

antaḥplīhayakṛdvapoṣṇarasanairebhiścitaṃ durbalaiḥ|

majjāsnāyunibaddhayantrasadṛśaṃ māṃsena śobhīkṛtaṃ

nānāvyādhiprakīrṇaśokakalilaṃ kṣuttarṣasaṃpīḍitam|

jantūnāṃ nilayaṃ anekasuṣiraṃ mṛtyuṃ jarāṃ cāśritaṃ

dṛṣṭvā ko hi vicakṣaṇo ripunibhaṃ manye śarīraṃ svakam||29||



evaṃ ca bodhisattvaḥ kāye kāyānugatayā smṛtyā viharati sma||



gaganatalagatāśca devaputrā dharmacāriṇaṃ devaputramevamāhuḥ-kimidaṃ mārṣāḥ? siddhārtho vilambate'ntaḥpuraṃ cāvalokayati sma| taṃ codaparśayati cittaṃ codvejayati| bhūyaścakṣurniveśayati| athavā javajalanidhigambhīro'yam, na śakyamasya pramāṇaṃ grahītum| athavā asaṅgasya mā khalu viṣaye sajjate manaḥ| mā khalvamarairasaṃcodito vismarati pūrvapratijñāmiti||



dharmacāryāha-kimevaṃ kathayata? nanu yūyamasya pratyakṣapūvemava bodhāya caratastathāvidhā niḥsaṅgatābhūt| naiṣkramyatyāge ca kimaṅga punaretarhi caramabhavāvasthitasya saṅgo bhaviṣyati?



atha khalu bhikṣavo bodhisattvaḥ kṛtaniścayaḥ saṃvejitamānaso vyavasitabuddhiḥ salīlamavilambitaṃ paryaṅkādavatīrya saṅgītiprāsāde pūrvābhimukhaḥ sthitvā dakṣiṇena pāṇinā ratnajālikāmavanāmya prāsādakoṭīgato daśanakhakṛtakarapuṭo bhūtvā sarvabuddhān samanvāhṛtya sarvabuddhebhyaśca namaskāraṃ kṛtvā gaganatalamavalokayati sma| so'drākṣīd gaganatalagatamamarādhipatiṃ daśaśatanayanaṃ devaśatasahasraparivṛtaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvataṃsakaratna-

hāradāmaparigṛhītamavanatakāyaṃ bodhisattvaṃ namasyamānaṃ sthitam| caturaśca lokapālān yakṣarākṣasagandharvabhujagagaṇasaṃparivṛtān saṃnaddhadṛḍhavarmitakavacitān asidhanuśaraśaktitomaratriśūlahastān salīlaṃ maṇimukuṭavilambitacūḍān bodhisattvaṃ namasyamānān sthitān paśyati sma| candrasūryāvati devaputrau vāmadakṣiṇayoḥ pārśvayoḥ sthitāvapaśyat| puṣyaśca nakṣatrādhipatirupasthito'bhūt| ardharātriṃ ca samayaṃ saṃprāptam| dṛṣṭvā ca bodhisattvaśchandakamāmantrayate sma—



chandakā capalu mā vilambahe

aśvarāja dada me alaṃkṛtam|

sarvasiddhi mama eti maṅgalā

arthasiddhi dhruvamadya bheṣyate||30||



atha chandaka idaṃ vacanaṃ śrutvā udvignamanā evamāha—



kva gamiṣyase vikasitabhrū

kamaladala śubhalocana

nṛpasiṃha śaradindupūrṇa

kumudaśaśāṅkamuditā||31||



navanalinakomalavibuddhapadmavadanā

hāṭakasudhāntaravitaruṇavimalaśaśiteja|

dhṛtahutārciragnimaṇividyutatprabhojjvalitatejo|

vāraṇamattalīlagajagāmi|

govṛṣamṛgendrahaṃsakrama sukramā sucaraṇā||32||



bodhisattva āha—



chandaka yasya arthiṃ mayi pūrva tyakta karacaraṇanayana|

tatha uttamāṅga tanaya bhārya priyāśca rājyadhanakanakavasana|

ratnapūrṇa gaja turagānilajavavega vikramabalāḥ||34||



śīlu mi rakṣi kṣānti paribhāvi

vīryabaladhyānaprajñānirataścāsmi bahukalpakoṭinayutā|

kiṃ tu spṛśitva bodhiśivaśāntim

jarāmaraṇapañjaraniraṣṭasattvaparimocanasya samayo'dyupasthitu mama||35||



chandaka āha-śrutaṃ mayā āryaputra yathā tvaṃ jātamātra eva naimittikānāṃ brāhmaṇānāmupanāmito darśanāya| taiścāsi rājñaḥ śuddhodanasyāgrato vyākṛtaḥ-deva vṛddhiste rājakulasya| āha-kimiti ? te āhuḥ-



ayaṃ kumāraḥ śatapuṇyalakṣaṇo

jātastavā ātmaja puṇyatejitaḥ|

ca cakravartī catudvīpaīśvaro

bhaviṣyati saptadhanairupetaḥ||36||



sa cetpunarlokamavekṣya duḥkhitaṃ

vijahyamāntaḥpuri niṣkramiṣyati|

avāpya bodhiṃ ajarāmaraṃ padaṃ

tarpeṣyate dharmajalairimāṃ prajām||37||



hanta āryaputra asti tāvadeva tadvyākaraṇaṃ nedaṃ nāsti| kiṃ tu śṛṇu tāvanmamārthakāmasya vacanam| āha-kimiti| aha-deva yasyārthe iha kecidanekavidhāni vratatapāṃsyārabhante'jinajaṭāmakuṭacīvaravalkaladharā dīrghanakhakeśasmaśru ca, anekavidhāni kāyasyātāpanaparitāpanāni samutsahante| tīvraṃ ca vratatapamārabhante| kimiti? vayaṃ devamanuṣyasaṃpattiṃ pratilabhemahīti| sā ca saṃpattvayāryaputra pratilabdhā| idaṃ ca rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ subhikṣaṃ ramaṇīyamākīrṇabahujanamanuṣyam| imāni codyānāni varapravarāṇi nānāvidhapuṣpaphalamaṇḍitāni nānāśakunigaṇanikūjitāni| puṣkariṇyaścotpalapadmakumudapuṇḍarīkopaśobhitā haṃsamayūrakokilacakravākakroñcasārasanikūjitāḥ puṣpitasahakārāśokacampakakurabakatilakakeśarādinānādrumatīroparibaddhā nānāratnavṛkṣavāṭikāsamalaṃkṛtā aṣṭāpadavinibaddhā ratnavedikāparivṛtā ratnajālasaṃchannā yathartukālaparibhogā grīṣmavarṣāśaraddhemantasukhasaṃvāsāḥ| ime ca śaradabhranibhāḥ kailāsaparvatasadṛśā mahāprāsādā vaijayantasamā dharmasudharmakṣemasamā śokavigataprabhṛtayo vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ratnakiṅkiṇījālasamīritāḥ| idaṃ cāryaputra antaḥpuraṃ tuṇavapaṇavavīṇāveṇusaṃpatāḍāvacarākimpalanakulasughoṣakamṛdaṅgapaṭahanṛtyagītavāditrasaṃgītisaṃprayogasuśikṣitaṃ hāsyalāsyakrīḍitaramitasukhilamadhuropacāram| tvaṃ ca deva yuvā anabhikrāntayauvano navo daharastaruṇaḥ komalaśarīraḥ śiśuḥ kṛṣṇakeśaḥ| avikrīḍitaḥ kāmaiḥ| abhiramasva tāvadamarādhipatiriva daśaśatanayanastridaśādhipatiḥ| tataḥ paścād vṛddhībhūtā abhiniṣkramiṣyāmaḥ| tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata—



ramatāṃ ca ratividhijñāṃ amarādhipatiryathā tridaśaloke|

paścādvṛddhībhūtā vratatapasaṃ ārabhiṣyāmaḥ||39||



bodhisattva āha-alaṃ chandaka| anityāḥ khalvete kāmā adhruvā aśāśvatā vipariṇāmadharmāṇaḥ pradrutāścapalā girinadīvegatulyāḥ| avaśyāyabinduvadacirasthāyina ullāpanā riktamuṣṭivadasārāḥ kadalīskandhavaddurbalā āmabhājanavadbhedanātmakāḥ śaradabhranibhāḥ kṣaṇādbhūtvā na bhavanti| acirasthāyino vidyuta iva nabhasi saviṣabhojanamiva pariṇāmaduḥkhā mālutālatevāsukhadā abhilikhitā bālabuddhibhirudakabudbudopamāḥ kṣipraṃ vipariṇāmadharmāṇaḥ| māyāmarīcisadṛśāḥ saṃjñāviparyāsasamutthitāḥ| māyāsadṛśāścittaviparyāsavidhāpitāḥ| svapnasadṛśā dṛṣṭiviparyāsaparigrahayogenātṛptikarāḥ| sāgara iva duṣpūrā lavaṇodaka iva tṛṣākarāḥ| sarpaśirovadduḥsparśanīyā mahāprapātavatparivarjitāḥ paṇḍitaiḥ| sabhayāḥ saraṇāḥ sādīnavaḥ sadoṣāḥ iti jñātvā vivarjitāḥ prājñairvigarhitā vidvadbhirjugupsitā āryairvivarjitāḥ budhaiḥ parigṛhītā abudhairniṣevitā bālaiḥ| tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata—



vivarjitā sarpaśiro yathā budhaiḥ

vigarhitā mīḍhaghaṭo yathāśuciḥ|

vināśakā sarvaśubhasya chandakā

jñātvā hi kāmānna mi jāyate rati||40||



tadā chandakaḥ śalyaviddho yathā krandamānastato'śrunetro duḥkhī evaṃ vākyamavravīt—



devā yasyārthi kecidihā tīvra nekavidhā ārabhante vratān

ajinajaṭādhara sudīrghakeśānakhā śmaśrucīrāstathā|

valkalādhāra śuṣkāṅga neke vratānāśritā

śākasyāmākagardūlabhakṣāśca omūrdhakāścāpare govratāṃ saṃśritāḥ||41||



kiṃ tu vaya bhavema śreṣṭhā viśiṣṭā jage

cakravartivarā lokapālāstathā|

śakra vajraṃdharā yāma devādhipā nirmitā|

brahmaloke ca dhyānāsukhākāṅkṣiṇaḥ||42||



tadida naravariṣṭha rājyaṃ tava sphītamṛddhaṃ subhikṣaṃ tathā

ārāmodyānaprāsādaucchrepitaṃ vaijayantāsamam|

istrigārasvayaṃ veṇuvīṇāravai gītavādyai ratī nṛtyasaṃgīti saṃyogi saṃśikṣitaṃ

bhuñja kāmānimān mā vrajā sūratā||43||



bodhisattva āha—



chandaka śṛṇu yāni duḥkhāśatāmarpitā pūrvi janmāntare

bandhanā rundhanā tāḍanā tarjanā kāmahetormayā|

no ca nirviṇṇabhūt saṃskṛte mānasam||44||



pramadavaśagataṃ ca mohākulaṃ dṛṣṭijālāvṛtaṃ andhabhūtaṃ purā|

ātmasaṃjñāgrahākārakā vedanāvītivṛttā ime dharma ajñānataḥ||45||



saṃbhūtā capalacala'nitya meghaiḥ samā vidyubhiḥ sadṛśāḥ|

osabindūpamā riktatucchā asārā anātmā ca śūnyasvabhāvā ime sarvaśaḥ||46||



na ca mama viṣayeṣu saṃrajyate mānasaṃ

dehi me chandakā kaṇṭhakālaṃkṛtaṃ aśvarājottamam|

pūrṇa me maṅgalā ye purā cintitā

bheṣyi sarvābhibhū sarvadharmeśvaro dharmarājo muniḥ||46||



chandaka āha—



imāṃ vibuddhāmbujapatralocanāṃ

vicitrahārāṃ maṇiratnabhūṣitām|

ghanapramuktāmiva vidyutāṃ nabhe

nopekṣase śayanagatāṃ virocatīm||48||



imāṃśca veṇūn paṇavāṃ sughoṣakāṃ

mṛdaṅgavaṃśāṃśca saṃgītavāditām|

cakorasorāṃ kalaviṅkanāditāṃ

yathālayaṃ kinnariṇāṃ vihāsyase||49||



sumanotpalāṃ vārṣikacampakāṃstathā

sugandhamālāṃ guṇapuṣpasaṃcayām|

kālāgurūnuttamagandhadhūpanāṃ

nopekṣase tānanulepanān varān||50||



sugandhagandhāṃśca rasāṃ praṇītāṃ

susādhitāṃ vyañjanabhojanāṃstathā|

saśarkarāṃ pānarasāṃ susaṃskṛtāṃ

nopekṣase deva kahiṃ gamiṣyasi||51||



śīte ca uṣṇānanulepanāmbarāṃ

uṣṇe ca tānuragasāracandanāṃ |

tāṃ kāśikāvastravarāmbarāṃ śubhāṃ

nopekṣase deva kahiṃ gamiṣyasi||52||



ime ca te (deva) kāmaguṇā hi pañca

samṛddha deveṣviva devatānām|

ramasva tāvadratisaukhyaanvitaḥ

tato vanaṃ yāsyati śākyapuṅgavaḥ||53||



bodhisattva āha—



aparimitānanta kalpā mayā chandakā bhukta kāmāni rūpāśca śabdāśca gandhā rasā sparśa nānāvidhā|

divya ye mānuṣā no ca tṛptīrabhūt|

nṛpativarasutena aiśvarya kārāpitaṃ cātudvīpe yadā rāja bhūccakravartī samanvāgataḥ saptabhī ratnabhiḥ

istrigārasya madhye gataḥ|

tridaśapatisuyāmadevādhipatyaṃ ca kārāpitaṃ yebhyaścāhaṃ cyavitvā ihābhyāgato nirmito nirmiteṣu

māno ātmikā ca śriyā uttamā| bhukta pūrve mayā|

surapuri vaśavarti māreśvatvaṃ ca kārāpitaṃ

bhukta kāmāḥ samṛddhā varā no ca tṛptībhūt|

kiṃ puno adya māṃ hīnasaṃsevatastṛpti gacchedahaṃ sthānametanna saṃvidyate||54||



api ca—



imu jaṃga apekṣāmyahaṃ chandakā duḥkhitaṃ śokakāntārasaṃsāramadhye sthitam|

kleśavyālākule uhyamānaṃ sadā|

aśaraṇamaparāyaṇaṃ mohavidyāndhakāre jarāvyādhimṛtyūbhayaiḥ pīḍitam|

janmaduḥkhaiḥ samabhyāhataṃ vyāhataṃ śatrubhiḥ|

ahamiha samudāniyā dharmanāvaṃ mahātyāgaśīlavratakṣāntivīryābalāṃ dārusaṃbhārasaṃghātitāṃ sāramadhyāśayairvajrakaiḥ saṃgṛhītāṃ dṛḍhām|

svayamahamabhiruhya nāvāmimātmāno'vatīrya saṃsāraoghe ahaṃ tārayiṣye anantaṃ jagat|

śokasaṃsārakāntāraroṣormirāgagrahāvartavairākule dustare| eva cittaṃ mama||55||



tadātmanottīrya idaṃ bhavārṇavaṃ

savairadṛṣṭigrahakleśarākṣasam|

svayaṃ taritvā ca anantakaṃ jagat

sthale sthapeṣye ajarāmare śive||56||



tadā chandako bhūyasyā mātrayā prarudannevamāha-deva eṣa vyavasāyasya niścayaḥ?



bodhisattva āha—



śṛṇu chandaka mahya niścayaṃ

mokṣasattvārtha hitārthamudyatam|

acalācalamavyayaṃ dṛḍhaṃ

merurājeva yathā suduścalam||57||



chandaka āha-kīdṛśa āryaputrasya niścayaḥ?



bodhisattva āha—



vajrāśaniḥ paraśuśaktiśarāśca varṣe

vidyutpratānajvalitaḥ kvathitaṃ ca loham|

ādīptaśailaśikharā prapateyu mūrdhni

naivā ahaṃ puna janeya gṛhābhilāṣam||58||



tadā amara nabhagatāḥ kilakilā muñciṣu kusumavṛṣṭiḥ|

jaya he paramamatidharā jagati abhayadāyakā nātha||59||



na rajyate puruṣavarasya mānasaṃ

nabho yathā tamarajadhūmaketubhiḥ|

na lipyate viṣayasukheṣu nirmalo

jale yathā navanalinaṃ samudbhavam||59||



atha khalu bhikṣavo bodhisattvasya niścayaṃ viditvā śāntamatiśca devaputro lalitavyūhaśca devaputraḥ kapilavastuni mahānagare sarvastrīpuruṣadārakadārikānāmapasvāpanamakurutām, sarvaśabdāṃścāntardhāpayāmāsatuḥ||



atha khalu bhikṣavo bodhisattvaḥ sarvaṃ nagarajanaṃ prasuptaṃ viditvā ardharātrisamayaṃ copasthitaṃ jñātvā puṣyaṃ ca nakṣatrādhipatiṃ yuktaṃ jñātvā sāṃprataṃ niṣkramaṇakāla iti jñātvā chandakamāmantrayate sma— chandaka māṃ medānīṃ khedaya| prayaccha me kaṇṭhakaṃ samalaṃkṛtya, mā ca vilambiṣṭhāḥ||



samanantarodāhṛtā ca bodhisattveneyaṃ vāk| atha tatkṣaṇameva catvāro lokapālā bodhisattvasya vacanamupaśrutya svakasvakāni ca bhavanāni gatvā bodhisattvasya pūjākarmaṇe svaiḥ svairvyūhaistvaritaṃ tvaritaṃ punarapi kapilavastumahānagaramāgacchanti sma||



tatra dhṛtarāṣṭro mahārājo gandharvādhipatiḥ pūrvasyā diśa āgato'bhūt sārdhamanekairgandharvakoṭiniyutaśatasahasrairnānātūryasaṃgītisaṃpravāditena| āgatya ca kapilavastumahānagaraṃ pradakṣiṇīkṛtya yathāgataḥ pūrvāṃ diśamupaniśrityāsthāt bodhisattvaṃ namasyamānaḥ||



dakṣiṇasyā diśo virūḍhako mahārājo'bhyāgato'bhūt sārdhamanekaiḥ kumbhāṇḍakoṭiniyutaśatasahasrairnānāmuktāhārapāṇipralambitairnānāmaṇiratnaparigṛhītairvividha-

gandhodakapūrṇaghaṭaparigṛhītaiḥ| āgatya ca kapilavastumahānagaraṃ pradakṣiṇīkṛtya yathāgata eva dakṣiṇāṃ diśamupaniśrityāsthāt bodhisattvaṃ namasyamānaḥ||



paścimāyā diśo virūpākṣo mahārāja āgato'bhūt sārdhamanekairnāgakoṭiniyutaśatasahasrairnānāmuktāhārapāṇipralambitairnānāmaṇiratnaparigṛhītairgandha-cūrṇapuṣpavarṣameghasamutthitaiśca mṛdubhiḥ sugandhibhirnānāvātaiḥ pravāyadbhiḥ| āgatya ca kapilavastumahānagaraṃ pradakṣiṇīkṛtya yathāgata eva paścimāṃ diśamupaniśrityāsthāt bodhisattvaṃ namasyamānaḥ||



uttarasyā diśaḥ kubero mahārāja āgato'bhūt sārdhamanekairyakṣakoṭiniyutaśatasahasrairjyotīrasamaṇiratnaparigṛhītairdīpikāpāṇiparigṛhītaiśca jvalitolkāpāṇiparigṛhītairdhanurasiśaraśaktitomaratriśūlacakrakaṇayabhindipālādinānāpraharaṇaparigṛhītairdṛḍha-saṃnaddhavarbhitakavacitaiḥ| āgatya kapilavastumahānagaraṃ pradakṣiṇīkṛtya yathāgata evottarāṃ diśamupaniśrityāsthāt bodhisattvaṃ namasyamānaḥ||



śakraśca devānāmindraḥ sārdhaṃ trāyatriṃśadevairāgato'bhūt divyapuṣpagandhamālyavilepanacūrṇacīvarachatradhvajapatākāvataṃsakābharaṇaparigṛhītaiḥ | āgatya kapilavastumahānagaraṃ pradakṣiṇīkṛtya yathāgata eva saparivāra uparyantarikṣe'sthāt bodhisattvaṃ namaskurvan ||



iti hi bhikṣavaśchandako bodhisattvasya vacanamupaśrutyāśrupūrṇanayano bodhisattvamevamāha-āryaputra tvaṃ ca kālajño velajñaśca samayajñaḥ| ayaṃ ca akālo'samayo gantum| tatkimājñāpayasi iti||



bodhisattva āha-chandaka, ayaṃ sa kālaḥ|

chandaka āha-kasyāryaputra kālaḥ?



bodhisattva āha—



yattanmayā prārthitu dīrgharātraṃ

sattvānamarthaṃ parimārgatā hi |

avāpya bodhiṃ ajarāmaraṃ padaṃ

moce jagattasya kṣaṇo upasthitaḥ||60||



iyamatra dharmatā||



tatredamucyate—



bhaumāntarīkṣāśca tathaiva pālāḥ

śakraśca devādhipatiḥ sayakṣaḥ|

yāmāśca devāstuṣitāśca nirmitāḥ

paranirmitodyukta tathaiva devāḥ||61||



varuṇo manasvī api nāgarājā

anāvataptaśca tathaiva māgaraḥ

abhiyukta te cāpyabhipūjanārthaṃ

naiṣkramyakāle narapuṃgavasya||62||



ye cāpi rūpāvacareṣu devāḥ

praśāntacārī saha dhyānagocarāḥ|

abhiyukta te cāpyabhipūjanārthaṃ

trailokyapūjyasya narottamasya||63||



daśādiśo'bhyāgata śuddhasattvāḥ

sahāyakāḥ pūrvacariṃ carantaḥ|

drakṣyāmahe niṣkramaṇaṃ jinasya

pūjāṃ kariṣyāmi tathānurūpām||64||



sa cāpi guhyādhipatirmahātmā

pradīptavajro nabhasi pratisthitaḥ|

saṃnaddhagātro balavīryavikramaḥ

kareṇa guhya jvalamānu vajram||65||



candraśca sūryo ubhi devaputrau

pradakṣiṇaṃ vāmaku supratisthitau|

daśāṅgulī añjalibhirgṛhītvā

naiṣkramyaśabdo'nuvicārayanti||66||



puṣyaśca nakṣatra sapāriṣadyo

audārikaṃ nirmiṇi ātmabhāvam|

sthitvāgratastasya narottamasya

manojñaghoṣābhirutaṃ pramuñcat||67||



sarve'dya siddhāḥ śubha tubhya maṅgalāḥ

puṣyaśca yuktaḥ samayaśca gantum|

ahaṃ pi yāsyāmi tvayaiva sārdhaṃ|

anuttarāyo bhava rāgasūdanaḥ||68||



saṃcodakaścodayi devaputra

uttiṣṭha śīghraṃ balavīryaudgataḥ|

duḥkhairhatāṃstāraya sarvasattvān

naiṣkramyakālaḥ samupasthitaste||69||



samāgatā devasahasrakoṭyaḥ

pravarṣamāṇā kusumān manojñān|

sa cāpi paryaṅkavare niṣaṇṇo

devairvṛto bhrājati dīptatejaḥ||70||



nagare istrika dārakāśca puruṣā yāścābhavan dārikāḥ

sarve te śayitā kilāntamanaso īryāpathebhyaścyutāḥ|

hasti aśvagavāśca sārikaśukāḥ kroñcā mayūrāstathā

sarve te śayitā kilāntamanasaḥ paśyanti rūpaṃ na te||71||



ye cā te dṛḍhavajratomaradharā śākyaiḥ sutāḥ sthāpitāḥ

hastiaśvaratheṣu toraṇavare te cāpyavasvāpitāḥ|

rājā rājakumāra pārthivajanaḥ sarve prasuptā bhavan

api cā nārigaṇā vinagnavasanā suptā na te buddhiṣū||72||



so ca brahmaruto manojñavasanaḥ kalaviṅkaghoṣasvaro

rātrau nirgata ardharātrasamaye taṃ chandakaṃ abravīt|

sādhū chandaka dehi kaṇṭhaku mama svālaṃkṛtaṃ śobhanaṃ

mā vighnaṃ kuru me dadāhi capalaṃ yadi me priyaṃ manyase||73||



kva tvaṃ yāsyasi sattvasārathivarā kiṃ aśvakāryaṃ ca te

kālajñaḥ samayajña dharmacaraṇo kālo na gantu kvacit|

dvārāste pithitā dṛḍhārgalakṛtā ko dāsyate tāṃ tava|

śakreṇā manasātha cetanavaśātte dvāra muktā kṛtāḥ

dṛṣṭvā chandaka harṣito puna dukhī aśrūṇi so'vartayī|

hā dhikko mi sahāyu kiṃ tu kurumī dhāvāmi kāṃ vā diśaṃ

ugraṃtejadhareṇa vākyu bhaṇitaṃ śakyaṃ na saṃdhāritum||74||



sā senā caturaṅginī balavatī kiṃ bhū karotīha hā

rājā rājakumāra pārthiva jano nemaṃ hi budhyanti te|

strīsaṃghaḥ śayitastathā yaśavatī osvāpitā devataiḥ

hā dhiggacchati sidhyate'sya praṇidhiryaścintitaḥ pūrvaśaḥ||75||

devāḥ koṭisahasra hṛṣṭamanasastaṃ chandakaṃ abruvan

sādhu chandaka dehi kaṇṭhakavaraṃ mā khedayī nāyakam|

bherīśaṅkhamṛdaṅgatūryanayutā devāsurairvāditā

naivedaṃ pratibudhyate puravaraṃ osvāpitaṃ devataiḥ||76||



paśya chandaka antarīkṣa vimalaṃ divyā prabhā śobhate

paśya tvaṃ bahubodhisattvanayutāṃ ye pūjanāyāgatāḥ|

śakraṃ paśya śacīpatiṃ balavṛtaṃ dvārasthitaṃ bhrājate

devāṃścāpyasurāṃśca kinnaragaṇāṃ ye pūjanārthāgatāḥ||77||



śrutvā chandaka devatāna vacanaṃ taṃ kaṇṭhakaṃ ālapī

eṣvāgacchati sattvasārathivaraḥ tvaṃ tāva heṣiṣyase|

so taṃ varṣikuvarṇa kāñcanakhuraṃ svālaṃkṛtaṃ kṛtvanā

upanetī guṇasāgarasya vahanaṃ rodantako durmanā||78||



eṣā te varalakṣaṇā hitakarā aśvaḥ sujātaḥ śubho

gaccha sidhyatu tubhya eva praṇidhiryaścintitaḥ pūrvaśaḥ|

ye te vighnakarā vrajantu praśamaṃ āsāṃ vrataṃ sidhyatāṃ

bhavahī sarvajagasya saukhyadadanaḥ svargasya śāntyāstathā||79||



sarvā kampita ṣaḍvikāra dharaṇī śayanādyadā sotthitaḥ

ārūḍhaḥ śaśipūrṇamaṇḍalanibhaṃ taṃ aśvarājottamam|

pālā pāṇiviśuddhapadmavimalā nyasayiṃsu aśvottame

śakro brahma ubhau ca tasya purato darśyanti mārgo hyayam||80||



ābhā tena pramukta acchavimalā obhāsitā medinī

sarve śānta apāya sattva sukhitā kleśairna bādhyī tadā|

puṣpā varṣiṣu tūryakoṭi raṇiṣū devāsurāstuṣṭuvuḥ

sarve kṛtva pradakṣiṇaṃ puravaraṃ gacchanti harṣānvitāḥ||81||



puravarottami devata dīnamanā

upagamya gacchati mahāpuruṣe|

purataḥ sthitā karuṇadīnamanā

girayā samālapati padmamukham||82||



tamasākulaṃ bhuvimu sarvapuraṃ

nagaraṃ na śobhati tvaya rahitam|

na mamātra kāci rati prītikarī

tyaktaṃ tvayā ca yadidaṃ bhavanam||83||



na punaḥ śruṇiṣyi rutu pakṣigaṇe

antaḥpure madhuraveṇuravam|

maṅgalyaśabda tatha gītaravaṃ

pratibodhanaṃ tava anantayaśaḥ||84||



darśe na bhūyu surasiddhagaṇāṃ

kurvantu pūja tava rātridivam|

ghrāyiṣyi gandha na ca divya punaḥ

tvayi nirgate nihatakleśagaṇe||85||



nirbhuktamālyamiva paryuṣitaṃ

tyaktaṃ tvayādya bhavanaṃ hi tathā|

naṭaraṅgakalpa pratibhāyati me

tvayi nirgate na bhuyu tejaśiri||86||



ojo balaṃ harasi sarvapure

na ca śobhate aṭavitulyamidam|

vitathaṃ ṛṣīṇa vacanādya bhutaṃ

yehī viyākṛtu bhuvi cakrabalo||87||



abalaṃ balaṃ bhuvimu śākyabalaṃ

ucchinna vaṃśa iha rājakule|

āśā pranaṣṭa iha śākyagaṇe

tvayi nirgate mahati puṇyadrume||88||



ahameva tubhya gati gacchayamī

yatha tvaṃ prayāsi amalā vimalā|

api cā kṛpā karuṇa saṃjaniya

vyavalokayasva bhavanaṃ tvamidam||89||



vyavalokya caiva bhavanaṃ matimān

madhurasvaro giramudīritavān|

nāhaṃ pravekṣi kapilasya puraṃ

aprāpya jātimaraṇāntakaram||90||



sthānāsanaṃ śayanacaṃkramaṇaṃ

na kariṣyahaṃ kapilavastumukham|

yāvanna labdha varabodhi mayā

ajarāmaraṃ padavaraṃ hyamṛtam||91||



yadasau jagatpradhāno niṣkrāntu bodhisattvo

tasyā nabhe vrajanto stavayiṃsu apsarāṇām|

eṣa maha dakṣiṇīyo eṣa maha puṇyakṣetraṃ

puṇyarthikāna kṣetraṃ amṛtāphalasya dātā||92||



ena bahukalpakoṭī dānadamasaṃyamenā

samudānitāsya bodhiḥ sattvakaruṇāyamānā|

eṣa pariśuddhaśīlo suvrata akhaṇḍacārī

na ca kāma naiva bhogāṃ prārthentu śīlarakṣī||93||



eṣa sada kṣāntivādī chidyanti aṅgamaṅge

na ca krodhu naiva roṣaḥ sattvaparitrāyaṇārtham|

eṣa sada vīryavanto avikhinna kalpakoṭyaḥ

samudānitāsya bodhiryaṣṭā ca yakṣakoṭīḥ||94||



eṣa sada dhyānadhyāyī śāntapraśāntacitto

dhyāyitva sarvakleśāṃ moceṣyi sattvakoṭīḥ|

eṣo asaṅga prājñaḥ kalpairvikalpamukto

kalpairvimuktacitto jinu bheṣyate svayaṃbhūḥ||95||



eṣa sada maitracitto karuṇāya pāraprāpto

mudito upekṣadhyāyī brāhme pathi vidhijñaḥ|

eṣo'tidevadevo devebhi pūjanīyo

śubhavimalaśuddhacitto guṇaniyutapāraprāptaḥ||96||



śaraṇaṃ bhayārditānāṃ dīpo acakṣuṣāṇāṃ

layano upadrutānāṃ vaidyaścirāturāṇām|

rājeva dharmarājo indraḥ sahasranetro

brahmasvayaṃbhubhūtaḥ kāyapraśabdhacitto||97||



dhīraḥ prabhūtaprajño vīro viviktacittaḥ

śūraḥ kileśaghātī ajitaṃjayo jitāriḥ|

siṃho bhayaprahīṇo nāgaḥ sudāntacitto

ṛṣabho gaṇapradhānaḥ kṣāntaḥ prahīṇakopaḥ||98||



candraḥ prabhāsayantaḥ sūryo'vabhāsakārī

ulkā pradyotakārī sarvatamovimuktaḥ|

padmaṃ anopaliptaṃ puṣpaṃ suśīlapatraṃ

merūrakampi śāstā pṛthivī yathopajīvyo

ratanākaro akṣobhyaḥ||99||



ena jitu kleśamāro ena jitu skandhamāro

ena jitu mṛtyumāro nihato'sya deva(putra)māro|

eṣa maha sārthavāho kupathapratisthitānāṃ

aṣṭāṅgamārgaśreṣṭhaṃ deśeṣyate nacireṇā||100||



jaramaraṇakleśaghātī tamatimiravipramukto

bhuvi divi ca saṃpraghuṣṭo jinu bheṣyate svayaṃbhūḥ|

stuta stavitu aprameyo varapuruṣarūpadhārī

yatpuṇya tvāṃ stavitvā bhoma yatha vādisiṃhaḥ||101||



iti hi bhikṣavo'bhiniṣkrānto bodhisattvo'tikramya śākyānatikramya kroḍyānatikramya mallān maineyānāmanuvaineye niga me ṣaṭsu yojaneṣu| tatra bodhisattvasya rātriprabhāto'bhūt| tato bodhisattvo kaṇṭhakādavatīrya dharaṇītale sthitvā taṃ mahāntaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragasaṃghaṃ visarjayati sma| visarjya cāsyaitadabhūt—imānyābharaṇāni kaṇṭhakaṃ ca chandakasya haste visarjayāmīti||



atha bodhisattvaśchandakamāmantryaitadavocat-gaccha tvaṃ chandaka, imānyābharaṇāni kaṇṭhakaṃ ca gṛhītvā nivartayasva| yatra ca pradeśe chandako nivṛttastatra caityaṃ sthāpitamabhūt| adyāpi taccaityaṃ chandakanivartanamiti jñāyate||



punaśca bodhisattvasyaitadabhavat-kathaṃ ca nāma cūḍā ca pravrajyā ceti| sa khaḍgena cūḍāṃ chittvā antarikṣe kṣipati sma| sā ca trāyatriṃśatā devaiḥ parigṛhītābhūt pūjārtham| adyāpi ca trāyatriṃśatsu deveṣu cūḍāmaho vartate| tatrāpi caityaṃ sthāpitamabhūt| adyāpi ca taccūḍāpratigrahaṇamiti jñāyate||



punarapi bodhisattvasyaitadabhūt-kathaṃ hi nāma pravrajyā ca kāśikāni vastrāṇi| sacedvanavāsānurūpāṇi kāṣāyāṇi vastrāṇi labheyam, śobhanaṃ syāt| atha śuddhavāsakāyikānāṃ devānāmetadabhūt-kāṣāyairbodhisattvasya kāryamiti| tatraiko devaputro divyaṃ rūpamantardhāpya lubdhakarūpeṇa kāṣāyavastraprāvṛto bodhisattvasya purato'sthāt| atha bodhisattvastametadavocat-sacenme tvaṃ mārṣā kāṣāyāṇi vastrāṇi dadyāḥ, imāni te'haṃ kāśikāni vastrāṇi dadyām| so'vocat-etāni vastrāṇi tava śobhante| imāni mama| bodhisattva āha-ahaṃ tvāṃ yācāmi| tatastena lubdhakarūpiṇā devaputreṇa bodhisattvāya kāṣāyāṇi vastrāṇi dattānyabhūvan| kāśikāni gṛhṇīte sma| atha sa devaputro gauravajātastāni vastrāṇi ubhābhyāṃ pāṇibhyāṃ śirasi kṛtvā tata eva devalokamagamat teṣāṃ pūjārtham| tacchandakena dṛṣṭamabhūt| tatrāpi caityaṃ sthāpitam| adyāpi taccaityaṃ kāṣāyagrahaṇamityevaṃ jñāyate||



yadā ca bodhisattvena cūḍāṃ chittvā kāṣāyāṇi vastrāṇi prāvṛtāni, tasmin samaye devaputraśatasahasrā hṛṣṭāstuṣṭā udagrā āttamanasaḥ paramapramuditāḥ prītisaumanasyajātā hīhīkārakilikilāprakṣveḍitānirnādanirghoṣaśabdamakārṣuḥ| siddhārtho bho mārṣāḥ kumāraḥ pravrajitaḥ| so'yamanuttarāṃ samyaksaṃbodhimabhisaṃbudhya dharmacakraṃ pravartayiṣyati| asaṃkhyeyāñjātidharmāṇaḥ sattvān jātyā parimocayiṣyati| yāvajjarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimocya saṃsārasāgarāt pāramuttāryānuttare kṣeme'bhaye'śoke nirūpadrave śive virajase'mṛte dharmadhātau pratiṣṭhāpayiṣyatīti| sa ca śabdaḥ śabdaparaṃparayā yāvadakaniṣṭhabhavanamabhyudgato'bhūt||



tato'ntaḥpurikābhiḥ kumāramapaśyantībhiḥ grīṣmikavārṣikahaimantikeṣu prāsādeṣvāsaneṣu ca gṛheṣu parimāgamāṇā yadā na paśyanti sma, tadā ekībhūtābhiḥ kurarībhirivotkrṛṣṭamabhūt| tatra kāścitstriyaḥ paramaśokārtā hā tātehi krandanti sma| kāścidbhrātaḥ kāścidbharta iti krandanti sma| kāściddhā nātheti krandanti sma| kāściddhā svāminniti| kāścinnānāpriyavacanapralāpaiḥ, kāścinnānākāyaparisarpikayā rudanti sma| kāścicchīrṣopakarṣikayā, kāścidanyonyamukhāvalokitayā rudanti sma| kāściccakṣuḥparivartikayā, kāścitsvavadanāni vastrairucchādya rudanti sma| kāścidūrū pāṇibhiḥ prasphoṭayantyaḥ, kāściddhṛdayaḥ, pāṇibhistāḍayantyaḥ, kāścidbāhūn pāṇibhiḥ prasphoṭayantyaḥ, kāścicchirāṃsi, kāścicchiraḥ pāṃśubhiravakirantyo rudanti sma| kāścidvikṣiptakeśyaḥ, kāścitkeśaṃ viluñcantyaḥ, kāścidūrdhvabāhavaḥ uccairutkrośanti sma| kāścinmṛgya iva digdhaviddhāḥ sahasā pradhāvantyo rudanti sma| kāścinmārutakampitā iva kadalyaḥ pravikampyamānā rudanti sma| kāściddharaṇītale vinipatitāḥ kiṃcitprāṇāḥ, kāścijjālotkṣiptamatsyā iva pṛthivyāṃ parivartyamānā rudanti sma| kāścinmūlachinnā iva vṛkṣāḥ sahasā dharaṇītale nipatya rudanti sma||



taṃ ca śabdaṃ rājā śrutvā śākyānāmantrayate sma-kimetaduccairantaḥpure śabdaḥ śrūyate? śākyā vijñāya kathayanti sma-kumāraḥ kila mahārāja antaḥpure na dṛśyate| rājā āha-kṣipraṃ nagaradvārāṇi pithayata| kumāramabhyantare mṛgayāmaḥ| te sāntarbahirmṛgayante sma| sāntarbahirmṛgayamānā na paśyanti sma||



mahāprajāpatyapi gautamī paridevamānā mahītale parivartate sma| rājānaṃ śuddhodanamevamāha kṣipraṃ māṃ mahārāja putreṇa samaṅginīṃ kuruṣveti||



tato rājā caturdiśamaśvadūtān preṣayati sma| gacchata, yāvatkumāraṃ na paśyatha, tāvanmā nivartayatha||



naimittikairvaipañcikaiśca vyākṛtamabhūt-maṅgaladvāreṇa bodhisattvo'bhiniṣkramiṣyatīti| te maṅgaladvāreṇa gacchantaḥ paśyanti sma antarāpathi puṣpavarṣaṃ prapatitam| teṣāmetadabhūt-anena pathā kumāro'bhinirgata iti||



te svalpamantaraṃ gatvā taṃ devaputraṃ paśyanti sma bodhisattvasya kāśikavastrāṇi śirasi kṛtvā āgacchantam| teṣāmetadabhūt-imāni khalu kumārasya kāśikavastrāṇi| mā khalvanenaiṣāṃ vastrāṇāmarthe kumāro jīvitādvyaparopitaḥ syāt| gṛhṇītainamiti| bhūyaḥ paśyanti sma| tasya pṛṣṭhataścchandakaṃ kaṇṭhakamābharaṇāni cādāyāgacchantam| tataste parasparamūcuḥ-mā tāvadbhoḥ sāhasaṃ mā kārṣṭa| eṣa chandako'bhyāgacchati kaṇṭhakamādāya, yāvadenaṃ prakṣyāmaḥ||



te chandakaṃ paripṛcchanti sma-he chandaka, mā khalvanenaiva puruṣeṇa kāśikānāṃ vastrāṇāmarthāya kumāro jīvitādvyaparopitaḥ syāt| chandaka āha-na hyetat| api tu anena kumārāya kāṣāyāṇi vastrāṇi dattāni| kumāreṇa cāsyaitāni kāśikāni vastrāṇi dattāni| atha sa devaputrastāni vastrāṇyubhābhyāṃ pāṇibhyāṃ śirasi kṛtvā tata eva devalokamagamat teṣāṃ pūjārtham||



evaṃ ca te bhūyaśchandakaṃ paripṛcchanti sma-tatkiṃ manyase chandaka gacchāmo vayam? śakyaḥ kumāraḥ pratinivartayitum? sa āha-mā khalu| anivartyaḥ kumāro dṛḍhavīryaparākramaḥ| evaṃ ca tenoktam-na tāvadahaṃ punarapi kapilavastumahānagaraṃ pravekṣyāmi, yāvanme nānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeti| yathā ca kumāreṇoktaṃ tathaiva tadbhaviṣyati| tatkasmāt? anivartyaḥ kumāro dṛḍhavīryaparākramaḥ||



tataśchandakaḥ kaṇṭhakamābharaṇāni cādāyāntaḥpuraṃ prāvikṣat| tatastānyābharaṇāni cireṇa kālena bhadrikasya śākyakumārasya mahānāmno'niruddhasya cābadhyanta sma| tāni mahānārāyaṇasaṃghaṭanakāyārthamanye nārāyaṇasaṃhananā na śaknuvanti sma dhārayitum| yadā na kaścittāni dhārayituṃ śaknoti sma, tadā mahāprajāpatyā gautamyā cintitamabhūt-yāvadahamimānyābharaṇāni paśyāmi, tāvanmama hṛdaye śoko bhaviṣyati| yannvahamimānyābharaṇāni puṣkariṇyāṃ prakṣipeyamiti| tato mahāprajāpatī gautamī tānyābharaṇāni puṣkariṇyāṃ prakṣipati sma| adyāpi sā ābharaṇapuṣkariṇītyevaṃ saṃjñāyate||



tatredamucyate—



niṣkrāntu śūro yada vidu bodhisattvo

nagaraṃ vibuddhaṃ kapilapuraṃ samagram|

manyanti sarve śayanagato kumāro

anyonya hṛṣṭāḥ pramudita ālabhante||102||



gopā vibuddhā tatha api istrigārā

śayanaṃ nirīkṣī na ca dṛśi bodhisattvam|

utkrośu mukto narapatino agāre

hā vañcitāḥ smaḥ kahi gatu bodhisattvo||103||



rājā śruṇitvā dharaṇitale nirasto

utkrośu kṛtvā aho mama ekaputro|

so stemito hi jalaghaṭasaṃprasikto

āśvāsayantī bahuśata śākiyānām||104||



gopā śayāto dharaṇitale nipatya

keśāṃ lunātī avaśiri bhūṣaṇāni|

aho subhāṣṭaṃ mama puri nāyakenā

sarvapriyebhirnaciratu viprayogaḥ||105||



rūpā surūpā vimalavicitritāṅgā

acchā viśuddhā jagati priyā manāpā|

dhanyā praśastā divi bhuvi pūjanīyā

kva tvaṃ gato'si mama śayi chorayitvā||106||



na pāsyi pānaṃ na ca madhu na pramādaṃ

bhūmau śayiṣye jaṭamakuṭaṃ dhariṣye|

snānaṃ jahitvā vratatapa ācariṣye

yāvanna drakṣye guṇadharu bodhisattvam||107||



udyāna sarve aphala apatrapuṣpā

hārā viśuddhā tamarajapāṃśutulyāḥ|

veśmaṃ na śobhī aṭavi puraṃ prakāśaṃ

yattena tyaktaṃ naravarapuṃgavena||108||



hā gītavādyāḥ sumadhura mañjughoṣāḥ

hā istrigārā vigalita bhūṣaṇābhiḥ|

hā hemajālaiḥ parisphuṭamantarikṣaṃ

na bhūyu drakṣye guṇadharaviprahīṇā||109||



mātṛsvasā cā paramasukṛcchraprāptā

āśvāsayāti ma rudahi śākyakanye|

pūrve ca uktaṃ naravarapuṃgavena

kartāsmi loke jaramaraṇātpramokṣam||110||



so cā maharṣī kuśalasahasra cīrṇaḥ

ṣaḍ yojanāni pratigatu rātriśeṣe|

chandasya detī hayavaru bhūṣaṇāni

chandā gṛhītvā kapilapuraṃ prayāhi||111||



mātāpitaṇāṃ mama vacanena pṛcche

gataḥ kumāro na ca puna śocayethā|

buddhitva bodhiṃ punarihamāgamiṣye

dharmaṃ śruṇitvā bhaviṣyatha śāntacittāḥ||112||



chando rudanto pratibhaṇi nāyakasya

na me'sti śaktirbalata parākramo vā|

haneyu mahyaṃ naravarajñātisaṃghāḥ

chandā kva nīto guṇadharu bodhisattvo||113||



mā tāhi chandā pratibhaṇi bodhisattvo

tuṣṭā bhavitvā api mama jñātisaṃghāḥ|

śāstārasaṃjñā tvayi sada bhāviṣyanti

premeṇa mahyaṃ tvayamapi vartiṣyante||114||



chando gṛhītvā hayavaru bhūṣaṇāni

udyānaprāpto naravarapuṃgavasya|

udyānapālaḥ pramuditu vegajāto

ānandaśabdaṃ pratibhaṇi śākiyānām||115||



ayaṃ kumāro hayavaru chandakaśca

udyānaprāpto na ca puna śocitavyo |

rājā śraṇitvā parivṛtu śākiyebhiḥ

udyānaprāpto pramuditu vegajāto||116||



gopā viditvā dṛḍhamati bodhisattvaṃ

no cāpi harṣī na ca gira śraddadhāti|

asthānametadvinigatu yatkumāro

aprāpya bodhiṃ punariha āgameyā||117||



dṛṣṭvā tu rājā hayavaru chandakaṃ ca

utkrośu kṛtvā dharaṇitale nirasto|

hā mahya putrā sukuśalagītavādyā

kva tvaṃ gato'si vijahiya sarvarājyam||118||



sādhū bhaṇāhi vacana mameha chandā

kiṃ vā prayogaḥ kva ca gatu bodhisattvaḥ|

kenātha nīto vivarita kena dvārā

pūjā ca tasyā katha kṛta devasaṃghaiḥ||119||



chando bhaṇātī śṛṇu mama pārthivendrā

rātrau prasupte nagari sabālavṛddhe|

so mañjughoṣo mama bhaṇi bodhisattvo

chandā dadāhi mama laghu aśvarājam||120||



so bodhayāmi naragaṇi nārisaṃghaṃ

suptā prasuptā na ca gira te śruṇanti|

so rodamāno dadi ahu aśvarājaṃ

hanta vrajāhī hitakara yena kāmam||121||



śakreṇa dvārā vivarita yantrayuktāḥ

pālāścatasro hayacaraṇe śiliṣṭāḥ|

ārūḍhi śūre pracalita trisahasrāḥ

mārgo nabhe'smin suvipula yena krānto||122||



ābhā pramuktā vihatatamondhakārā

puṣpā patiṃsū turiyaśatā raṇiṃṣū|

devāḥ staviṃsū tathapi hi cāpsarāṇi

nabhasā prayāto parivṛtu devasaṃghaiḥ||123||



chando gṛhītvā hayavaru bhūṣaṇāni

antaḥpure so upagatu rodamāno|

dṛṣṭvā tu gopā hayavaru chandakaṃ ca

saṃmūrchayitvā dharaṇitale nirastā||124||



udyukta sarvā suvipula nārisaṃghāḥ

vāriṃ gṛhītvā snapayiṣu śākyakanyām|

mā haiva kālaṃ kariṣyati śokaprāptā

dvābhyāṃ priyābhyāṃ bahu bhavi viprayogo||125||



sthāmaṃ janitvā suduḥkhita śākyakanyā

kaṇṭhe'valambyā hayavaraaśvarāje|

anusmaritvā purimaka kāmakrīḍāṃ

nānāpralāpī pralapati śokaprāptā||126||



hā mahya prītijananā hā mama narapuṃgavā vimalacandramukhā|

hā mama surūparūpā hā mama varalakṣaṇā vimalatejadharā||127||



hā mama aninditāṅgā sujāta anupūrvaudgatā asamā|

hā mama guṇāgradhāriṃ naramarūbhiḥ pūjitā paramakārūṇikā||128||



hā mama balopapetā narāyaṇasthāmavannihataśatrugaṇā|

hā mama sumāñjaghoṣā kalaviṅkarutasvarā madhurabrahmarutā||129||



hā mama anantakīrte śatapuṇyasamudgatā vimalapuṇyadharā|

hā mama anantavarṇā guṇagaṇapratimaṇḍitā ṛṣigaṇaprītikarā||130||



hā mama sujātajātā lumbinivana uttame bhramaragītarute|

hā mama vighuṣṭaśabdā divi bhuvi abhipūjitā vipulajñānadrumā||131||



hā mama rasārasāgrā bimboṣṭhā kamalalocanā kanakanibhā|

hā mama suśuddhadantā gokṣīratuṣārasaṃnibhasahitadantā||132||



hā mama sunāsa subhrū ūrṇābhru mukhāntare sthitā vimalā|

hā mama suvṛttaskandhā cāpodara eṇeyajaṅghavṛttakaṭī||133||



hā mama gajahastorū karacaraṇaviśuddhaśobhanā tāmranakhā|

iti tasya bhūṣaṇāni puṇyehi kṛtāni pārthive prītikarā||134||



ha mahya gītavādyā varapuṣpavilepanā śubhaṛtupravare|

hā mahya puṣpagandhā antaḥpuri gītavāditairharṣakarā||135||



hā kaṇṭhakā sujātā mama bhartu sahāyakastvayā kva nīto|

hā chandakā nikaruṇā na bodhayasi gacchamānake naravariṣṭhe||136||



gacchatyayaṃ hitakaro ekā gira tasminnantari na bhasi kasmāt|

itu adya puravarāto gacchati naradamyasārathiḥ kāruṇikaḥ||137||



katha vā gato hitakaro kena ca niṣkramito itu sa rājakulāt|

katamāṃ diśāmanugato dhanyā vanagulmadevatā yāsya sakhī||138||



atiduḥkha mahya chandā nidhidarśiya netrauddhṛtā cakṣudadā|

sarvairjanaiśca chandā mātāpitṛnityavarṇitā pūjaniyāḥ||139||



tānapi jahitva nirgatu kiṃ punarima istrikāmaratim|

hā dhik priyairviyogo naṭaraṅgasvabhāvasaṃnibhā anityā||140||



saṃjñāgraheṇa bālā dṛṣṭiviparyāsaniśritā janmacyuti|

prāgeva tena bhaṇitaṃ nāsti jarāmaraṇasaṃskṛte kāści sakhā||141||



paripūryato'sya āśā spṛśatū varabodhisamuttamāṃ drumavariṣṭhe|

buddhitva bodhivirajāṃ punarapi etū ihā puravareṃ asmin||142||



chandakaḥ paramadīnamānaso

gopikāya vacanaṃ śruṇitvanā|

sāśrukaṇṭha gira saṃprabhāṣate

sādhu gopi niśṛṇohi me vacaḥ||143||



rātriye rahasi yāmi madhyame

sarvanārigaṇi saṃprasuptake|

so tadā ca śatapuṇyaudgato

ālapeti mama dehi kaṇṭhakam||144||



taṃ niśāmya vacanaṃ tadantaraṃ

tubhya prekṣami śayāni suptikām|

uccaghoṣu ahu tatra muñcamī

utthi gopi ayu yāti te priyo||145||



devatā vacanu taṃ nirodhayi

eka istri napi kāci budhyate|

rodamāna samalaṃkaritvanā

aśvarāju dadamī narottame||146||



kaṇṭhako hiṣati ugratejasvī

krośamātru svaru tasya gacchatī|

no ca kaści śṛṇute purottame

devatābhi osvāpanaṃ kṛtam||147||



svarṇarūpyamaṇikoṭitā mahī

kaṇṭhakasya caraṇaiḥ parāhatā|

sā raṇī madhurabhīṣmaśobhanā

no ca keci śṛṇuvanti mānuṣāḥ||148||



puṣyayuktu abhu tasmi antare

candrajyotiṣa nabhe pratisthitā|

devakoṭi gagane kṛtāñjalī

onamanti śirasābhivandiṣū||149||



yakṣarākṣasagaṇairupasthitā

lokapāla caturo maharddhikāḥ|

kaṇṭhakasya caraṇāṃ kare nyasī

padmakeśaraviśuddhanirmalam||150||



so ca puṇyaśatatejaudgato

āruhī kumudavarṣikopamam|

ṣaḍvikāra dharaṇī prakampitā

buddhakṣetra sphuṭa ābhanirmalā||151||



śakra devaguruḥ śacīpatiḥ

svāma dvāra vivarī tadantare|

devakoṭinayutaiḥ puraskṛto

so vrajī amaranāgapūjito||152||



saṃjñamātra iha jāti kaṇṭhako

lokanāthu vahatī nabho'ntare|

devadānavagaṇā saindrikāḥ

ye vahanti sugatasya gacchataḥ||153||



apsarā kuśalagītavādite

bodhisattvaguṇabhāṣamānikāḥ|

kaṇṭhakasya balu te dadantikāḥ

muñci ghoṣu madhuraṃ manoramam||154||



kaṇṭhakā vahahi lokanāyakaṃ

śīghra śīghra ma janehi khedatām|

nāsti me bhayamapāyadurgatiṃ

lokanāthamabhidhārayitvanā||155||



ekameka abhinandate suro

vāhanaṃ smi ahu lokanāyake|

no ca kiṃcidapi deśu vidyate

devakoṭicaraṇairna marditam||156||



paśya kaṇṭhaka nabhontare imaṃ

mārgu saṃsthitu vicitraśobhanam|

ratnavedikavicitramaṇḍitaṃ

divyasāravaragandhadhūpitam||157||



ena kaṇṭhaka śubhena karmaṇā

trāyatriṃśabhavane sunirmito|

apsarai parivṛtaḥ puraskṛto

divyakāmaratibhī ramiṣyase||158||



sādhu gopi ma khu bhūyu rodahī

tuṣṭa bhohi paramapraharṣitā|

drakṣase nacirato narottamaṃ

bodhiprāptamamaraiḥ puraskṛtam||159||



ye narāḥ sukṛtakarmakārakāḥ

te na gopi sada roditavyakāḥ|

so ca puṇyaśatatejaudgato

harṣitavya na sa roditavyakaḥ||160||



saptarātra bhaṇabhānu gopike

sā viyūha napi śakya kṣepitum|

yā viyūha abhu tatra pārthive

niṣkramanti naradevapūjite||161||



lābha tubhya paramā acintiyā

yaṃ tyupasthitu jage hitaṃkaro|

mahya saṃjñi svakameva vartate

tvaṃ hi bheṣyasi yathā narottamaḥ||162||iti||



|| iti śrīlalitavistare'bhiniṣkramaṇaparivarto nāma pañcadaśamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project