Digital Sanskrit Buddhist Canon

12 śilpasaṃdarśanaparivarto dvādaśaḥ

Technical Details
12 śilpasaṃdarśanaparivarto dvādaśaḥ|



iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo'bhūt| tatra te mahallakamahallakāḥ śākyā rājānaṃ śuddhodanamevamāhuḥ-yatkhalu devo jānīyāt| ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro'bhiniṣkramiṣyati, tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ| uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| tasyemāni sapta ratnāni bhaviṣyanti| tadyathā-cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam| evaṃ saptaratnam| saṃpūrṇaṃ cāsya putrasahasraṃ bhaviṣyati śūrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām| sa imaṃ pṛthivīmaṇḍalamadaṇḍenāśastreṇābhinirjityādhyāvasiṣyati saha dharmeṇeti| tasmānniveśanaṃ kumārasya kriyatāmiti| tatra strīgaṇaparivṛto ratiṃ vetsyati, nābhiniṣkramiṣyati| evamasmākaṃ cakravartivaṃśasya cānupacchedo bhaviṣyati| mānitāśca bhaviṣyāmo'navadyāśca sarvakoṭarājabhiḥ||



tato rājā śuddhodana evamāha-yadyevaṃ tena hi vyavalokayata kamatā kanyā kumārasyānurūpā syāt|



tatra pañcamātrāṇi śākyaśatāni| ekaika evamāha-mama duhitā anurūpā syāt kumārasya| surūpā mama duhiteti|



rājā prāha-durāsadaḥ kumāraḥ| tat prativedayiṣyāmastāvat kumārasya, katamā te kanyā rocata iti|



tataśca te sarve saṃnipatya kumārasyaināṃ prakṛtimārocayanti sma| tān kumāra uvāca-saptame divase prativacanaṃ śroṣyatheti||



tato bodhisattvasyaitadabhavat—



vidita mama ananta kāmadoṣāḥ

saraṇasarvairasaśokaduḥkhamūlāḥ|

bhayakara viṣapatrasaṃnikāśāḥ

jvalananibhā asidhāratulyarūpāḥ||1||



kāmaguṇi na me'sti chandarāgo

na ca ahu śobhami istrigāramadhye|

yannu ahu vane vaseya tūṣṇīṃ

dhyānasamādhisukhena śāntacittaḥ||2|| iti||



sa punarapi mīmāṃsopāyakauśalyamāmukhīkṛtya sattvaparipākamavekṣamāṇo mahākarūṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata—



saṃkīrṇi paṅki padumāni vivṛddhimanti

ākīrṇa rāja naramadhyi labhāti pūjām|

yada bodhisattva parivārabalaṃ labhante

tada sattvakoṭinayutānyamṛte vinenti||3||



ye cāpi pūrvaka abhūdvidu bodhisattvāḥ

sarvebhi bhārya suta darśita istrigārāḥ|

na ca rāgarakta na ca dhyānasukhebhi bhraṣṭāḥ

hantānuśikṣayi ahaṃ pi guṇeṣu teṣām||4||



na ca prākṛtā mama vadhū anukūla yā syād

yasyā na iṣyatu guṇā sada satyavākyam|

yā cinti mahyamabhirādhayate'pramattā

rūpeṇa janmakulagotratayā suśuddhā||5||



so gāthalekha likhite guṇaarthayuktā

yā kanya īdṛśa bhave mama tāṃ varethā|

na mamārthu prākṛtajanena asaṃvṛtena

yasyā guṇā kathayamī mama tāṃ varethā||6||



yā rūpayauvanavarā na ca rūpamattā

mātā svasā va yatha vartati maitracittā|

tyāge ratā śramaṇabrāhmaṇadānaśīlā

tāṃ tādṛśāṃ mama vadhūṃ varayasva tāta||7||



yasyā na mānu na khilo na ca doṣamasti

na ca śāṭhya īrṣya na ca māya na ujjubhraṣṭā|

svapnāntare'pi purūṣe na pare'bhiraktā

tuṣṭā svakena patinā śayate'pramattā||8||



na ca garvitā na pi ca uddhata na pragalbhā

nirmāna mānavigatāpi ca ceṭibhūtā|

na ca pānagṛddha na raseṣu na śabdagandhe

nirlobhabhidhyavigatā svadhanena tuṣṭā||9||



satye sthitā na pi ca cañcala naiva bhrāntā

na ca uddhatonnatasthitā hirivastrachannā|

na ca dṛṣṭimaṅgalaratā sada dharmayuktā

kāyena vāca manasā sada śuddhabhāvā||10||



na ca styānamiddhabahulā na ca mānamūḍhā

mīmāṃsayukta sukṛtā sada dharmacārī|

śvaśrau ca tasya śvaśure yatha śāstṛpremā

dāsī kalatra jani yādṛśamātmaprema||11||



śāstre vidhijña kuśalā gaṇikā yathaiva

paścāt svapet prathamamutthihate ca śayyāta|

maitrānuvarti akuhāpi ca mātṛbhūtā

etādṛśīṃ mi nṛpate vadhukāṃ vṛṇīṣva||12||iti||



atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma-gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare| sarvagṛhāṇyanupraviśya kanyā vyavalokaya| yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya| tatkasmāddhetoḥ ? na hi kumāraḥ kulārthiko na gotrārthikaḥ| guṇārthika eva kumāraḥ||



tasyāṃ ca velāyāmimāṃ gāthāmabhāṣata—



brāhmaṇīṃ kṣatriyāṃ kanyāṃ veśyāṃ śūdrīṃ tathaiva ca|

yasyā ete guṇāḥ santi tāṃ me kanyāṃ pravedaya||13||



na kulena na gotreṇa kumāro mama vismitaḥ|

guṇe satye ca dharme ca tatrāsya ramate manaḥ||14||iti||



atha khalu bhikṣavaḥ sa purohitastaṃ gāthālekhaṃ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṃ vyavalokayan gatvā hiṇḍan kanyāṃ paryeṣate sma| evaṃguṇayuktāmapaśyan (na caiva guṇayuktāṃ kanyāṃ)| so'nupūrveṇa vicaran yena daṇḍapāṇeḥ śākyasya niveśanaṃ tenopasaṃkrāmat| sa taṃ niveśanaṃ praviṣṭo'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām|



atha sā dārikā purohitasya caraṇau gṛhītvā evamāha-kena te mahābrāhmaṇa kāryam?



purohita āha—



śuddhodanasya tanayaḥ paramābhirūpo

dvātriṃśalakṣaṇadharo guṇatejayuktaḥ|

teneti gātha likhitā guṇaye vadhūnāṃ

yasyā guṇāsti hi ime sa hi tasya patnī||15||



sa tasyāstaṃ lekhamupanāmayati sma||



atha sā dārikā taṃ gāthālekhaṃ vācayitvā smitamupadarśya taṃ purohitaṃ gāthayādhyabhāṣat—



mahyeti brāhmaṇa guṇā anurūpa sarve

so me patirbhavatu saumya surūparūpaḥ|

bhaṇahi kumāru yadi kārya ma hū vilamba

mā hīnaprākṛtajanena bhaveya vāsaḥ||16||iti||



atha sa khalu purohito rājānaṃ śuddhodanamupasaṃkramyaiva tamarthamārocayati sma-dṛṣṭā mayā deva kanyā yā kumārasyānurūpā syāt| āha-kasyāsau? āha-daṇḍapāṇerdeva śākyasya duhitā||



atha rājñaḥ śuddhodanasyaitadabhavat-durāsadaḥ kumāraḥ śubhādhimuktaśca| prāyeṇa ca mātṛgrāmo'saṃvidyamānaguṇo'pi guṇānāmātmani prajānīte| yannvahamaśokabhāṇḍakāni kārayeyam, yāni kumāraḥ sarvadārikābhyo'nuprayacchet| tatra yasyāṃ dārikāyāṃ kumārasya cakṣurabhiniveśyati, tāṃ kumārasya varayiṣyāmīti||



atha khalu rājā śuddhodano'śokabhāṇḍāni kārayati sma suvarṇamayāni rūpyamayāni nānāratnamayāni| kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa-saptame divase kumāro darśanaṃ dāsyati, aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati| tatra sarvadārikābhiḥ saṃsthāgāre saṃnipatitavyamiti||



iti hi bhikṣavaḥ saptame divase bodhisattvaḥ saṃsthāgāramupasaṃkramya bhadrāsane nyaṣīdat| rājāpi śuddhodano'dṛśyapuruṣān sthāpayati sma-yasyāṃ dārikāyāṃ kumārasya cakṣuḥ saṃniviśet, tāṃ mamārocayadhvamiti||



iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum||



iti hi bhikṣavo bodhisattvo yathāgatābhyastābhyo dārikābhyo'śokabhāṇḍakānyanuprayacchati sma| tāśca dārikā na śaknuvanti sma bodhisattvasya śriyaṃ tejaśca soḍhum| tā aśokabhāṇḍakāni gṛhītvā śīghraṃ śīghrameva prakrāmanti sma||



atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā, sā dāsīgaṇaparivṛtā puraskṛtā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāmat| upasaṃkramyaikānte'sthāt bodhisattvamanimeṣābhyāṃ nayanābhyāṃ prekṣamāṇā| tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni, tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha-kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi?



āha-nāhaṃ tvāṃ vimānayāmi, api tu khalu punastvamabhipaścādāgateti| sa tasyai cānekaśatasahasramūlyamaṅgulīyakaṃ nirmucya prādāt||



sā prāha-idamahaṃ kumāra tavāntikādarhāmi? āha-imāni madīyānyābharaṇāni, gṛhyatām| sā āha-na vayaṃ kumāraṃ vyalaṃkariṣyāmaḥ? alaṃkariṣyāmo vayaṃ kumāram| ityuktvā sā kanyā prakrāmat||



tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito'bhūt-deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā, tasyāṃ kumārasya cakṣurniviṣṭam, muhūrtaṃ ca tayoḥ saṃlāpo'bhūt||



ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma-yā te duhitā, sā mama kumārasya pradīyatāmiti||



daṇḍapāṇirāha-ārya kumāro gṛhe sukhasaṃvṛddhaḥ| asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti| kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ| tatkathamaśilpajñāyāhaṃ duhitaraṃ dāsyāmi?



ityetacca rājñaḥ prativeditam| tato rājña etadabhavat-dvirapīdamahaṃ sahadharmeṇa coditaḥ| yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ-kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti| etarhyapyevamiti pradhyāyanniṣaṇṇo'bhūt||



bodhisattvaścainaṃ vṛttāntamaśroṣīt| śrutvā ca yena rājā śuddhodanastenopasaṃkrāmat| upasaṃkramyaivamāha-deva kimidaṃ dīnamanāstiṣṭhasi?



rājā āha-alaṃ te kumāra anena|



kumāra āha-deva sarvathā tāvadavaśyabhevamākhyātavyam| yāvattrirapi bodhisattvo rājānaṃ śuddhodanaṃ paripṛcchati sma||



tato rājā śuddhodano bodhisattvāya tāṃ prakṛtimārocayati sma| tāṃ śrutvā bodhisattva āha-deva asti punariha nagare kaścidyo mayā sārdhaṃ samarthaḥ śilpena śilapamupadarśayitum?



tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha-śakyasi punastvaṃ putra śilpamupadarśayitum? sa āha-bāḍhaṃ śakyāmi deva| tena hi saṃnipātyantāṃ sarvaśilpajñāḥ, yeṣāṃ purataḥ svaṃ śilpamupadarśayiṣyāmi||



tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma-saptame divase kumāraḥ svaṃ śilpamupadarśayati| tatra sarvaśilpajñaiḥ saṃnipatitavyam||



tatra saptame divase pañcamātrāṇi śākyakumāraśatāni saṃnipatitānyabhūvan| daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūt-yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati, tasyaiṣā bhaviṣyatīti||



tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma| śvetaśca hastī mahāpramāṇo bodhisattvasyārthe nagaraṃ praveśyate sma| tatra devadattaḥ kumāra īrṣyayā ca śākyabalamadena ca mattaḥ| sa taṃ hastināgaṃ vāmena pāṇinā śuṇḍāyāṃ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato'bhūt||



tasyānantaraṃ sundaranandakumāro'bhiniṣkrāmati sma| so'drākṣīttaṃ hastināgaṃ nagaradvāre hatam| dṛṣṭvā ca paryapṛcchat-kenāyaṃ hata iti| tatra mahājanakāya āha-devadatteneti| sa āha-aśobhanamidaṃ devadattasya| sa taṃ hastināgaṃ lāṅgūle gṛhītvā nagaradvārādapakarṣati sma||



tadanantaraṃ bodhisattvo rathābhirūḍho'bhiniṣkrāmati sma| adrākṣīdbodhisattvastaṃ hastinaṃ hatam| dṛṣṭvā ca paryapṛcchat-kenāyaṃ hata iti| āhuḥ-devadatteneti| āha-aśobhanaṃ devadattasya| kena punarasmānnagaradvārādapakarṣita iti| āhuḥ-sundaranandeneti| āha-śobhanamidaṃ sundaranandasya| kiṃ tu mahākāyo'yaṃ sattvaḥ| so'yaṃ klinnaḥ sarvanagaraṃ daurgandhena sphuriṣyatīti||



tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhitvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma| yatra va pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttaṃ yatsāṃprataṃ hastigartetyabhidhīyate||



tatra devamanujāḥ śatasahasrāṇi hāhākārakilakilāprakṣveḍitaśatasahasrāṇi prāmuñcan| cailavikṣepāṃścākārṣuḥ| gaganatalagatāśca devaputrā ime gāthe'bhāṣanta—



yatha mattagajendragatīnāṃ pādāṅguṣṭhatalena gajendram|

sapta purāparikhā atikramya kṣiptu bahiḥ svapurātu ayaṃ hi||17||



niḥsaṃśayameṣa sumedhā mānabalena samucchritakāyān|

saṃsārapurātu bahirdhā eka kṣapiṣyati prajñabalena||18||



iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkamya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman| rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṃśca janakāyo yenāsau pṛthivīpradeśastenopasaṃkrāman bodhisattvasya cānyeṣāṃ ca śākyakumārāṇāṃ śilpaviśeṣaṃ draṣṭukāmāḥ||



tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma| tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito'bhūt-sa tvaṃ vyavalokaya katamo'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ| atha viśvāmitra ācāryaḥ pratyakṣo bodhisattvasya lipijñāne smitamupadarśayannime gāthe'bhāṣata—



manuṣyaloke'tha ca devaloke gandharvaloke'pyasurendraloke|

yāvanti kecillipi sarvaloke tatraiṣa pāraṃgatu śuddhasattvaḥ||19||



nāmāpi yūyaṃ ca ahaṃ ca teṣāṃ lipīna jānāma na cākṣarāṇām|

yānyeṣa jānāti manuṣyacandro ahamatra pratyakṣu vijeṣyate'yam||20||



śākyā āhuḥ-viśiṣyatāṃ tāvatkumāro lipijñāne| saṃkhyājñāne kumāro viśeṣayitavyo jijñāsyaśca| tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ, sa sākṣī sthāpito'bhūt-sa tvaṃ vyavalokaya katamo'tra kumāro viśiṣyate saṃkhyājñānata iti| tatra bodhisattvaścoddiśati sma, ekaśca śākyakumāro nikṣipati sma, na ca pariprāpayati sma| bodhisattvasyaika dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma, na ca pariprāpayanti sma| tato bodhisattva āha-uddiśata yūyam, ahaṃ nikṣepsyāmīti| tatraikaśākyakumāro bodhisattvasyoddiśati sma, na ca pariprāpayati sma| dvāvapi trayo'pi pañcāpi daśāpi viṃśatyapi triṃśadapi catvāriṃśadapi pañcāśadapi yāvatpañcāpi śākyakumāraśatāni yugapaduddiśanti sma| na ca pariprāpayanti sma bodhisattvasya nikṣipataḥ||



bodhisattva āha-alamalamanena vivādena| sarva idānīmekībhūtvā mamoddiśata, ahaṃ nikṣepsyāmīti| tatra pañcamātrāṇi śākyakumāraśatānyekavacanodāhāreṇāpūrvacaritaṃ samuddiśanti sma, bodhisattvaścāsaṃmūḍho nikṣipati sma| evamaparyantāḥ sarvaśākyakumārāḥ, atha paryantaśca bodhisattvaḥ||



tato'rjuno gaṇakamahāmātra āścaryaprāpta ime gāthe'bhāṣata—



jñānasya śīghratā sādhu buddhe saṃparipṛcchatā |

pañcamātraśatānyete dhiṣṭhitā gaṇanāpathe||21||



īdṛśī ca iyaṃ prajñā buddhirjñānaṃ smṛtirmatiḥ|

adyāpi śikṣate cāyaṃ gaṇitaṃ jñānasāgaraḥ||22||



tataḥ sarvaśākyagaṇa āścaryaprāptaḥ paramavismayāpanno'bhūt| ekakaṇṭhāścemāṃ vācamabhāṣanta-jayati jayati bhoḥ sarvārthasiddhaḥ kumāraḥ| sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan-lābhāste mahārāja paramasulabdhāḥ, yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti||



atha sa rājā śuddhodano bodhisattvamevamāha-śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṃ saṃkhyājñānakauśalyagaṇanāgatimanupraveṣṭum? tena hi gaṇyatām| athārjuno gaṇakamahāmātro bodhisattvamevamāha-jānīṣe tvaṃ kumāra koṭiśatottarāṃ nāma gaṇanāgatim? bodhisattva āha-śakyāmi deva| āha-jānāmyaham | āha-kathaṃ punaḥ koṭiśatottarā gaṇanāgatiranupraveṣṭavyā ? bodhisattva āha- śataṃ koṭīnāmayutaṃ nāmocyate| śatamayutānāṃ niyuto nāmocyate| śataṃ niyutānāṃ kaṅkaraṃ nāmocyate| śataṃ kaṅkarāṇāṃ vivaraṃ nāmocyate| śataṃ vivarāṇāmakṣobhyaṃ nāmocyate| śatamakṣobhyāṇāṃ vivāhaṃ nāmocyate| śataṃ vivāhānāmutsaṅgaṃ nāmocyate| śatamutsaṅgānāṃ bahulaṃ nāmocyate| śataṃ bahulānāṃ nāgabalaṃ nāmocyate| śataṃ nāgabalānāṃ tiṭilambhaṃ nāmocyate| śataṃ tiṭilambhānāṃ vyavasthānaprajñaptirnāmocyate| śataṃ vyavasthānaprajñaptīnāṃ hetuhilaṃ nāmocyate| śataṃ hetuhilānāṃ karakurnāmocyate| śataṃ karakūṇāṃ hetvindriyaṃ nāmocyate| śataṃ hetvindriyāṇāṃ samāptalambhaṃ nāmocyate| śataṃ samāptalambhānāṃ gaṇanāgatirnāmocyate| śataṃ gaṇanāgatīnāṃ niravadyaṃ nāmocyate| śataṃ niravadyānāṃ mudrābalaṃ nāmocyate| śataṃ mudrābalānāṃ sarvabalaṃ nāmocyate| śataṃ sarvabalānāṃ visaṃjñāgatī nāmocyate| śataṃ visaṃjñāgatīnāṃ sarvasaṃjñā nāmocyate| śataṃ sarvasaṃjñānāṃ vibhūtaṃgamā nāmocyate| śataṃ vibhūtaṃgamānāṃ tallakṣaṇaṃ nāmocyate| iti hi tallakṣaṇagaṇanayā sumerūparvatarājo lakṣanikṣepakriyayā parikṣayaṃ gacchet| ato'pyuttari dhvajāgravatī nāma gaṇanā, yasyāṃ gaṇanāyāṃ gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ| ato'pyuttari dhvajāgraniśāmaṇī nāma gaṇanā| ato'pyuttari vāhanaprajñaptirnāma| ato'pyuttari iṅgā nāma | ato'pyuttari kuruṭu nāma| ato'pyuttari kuruṭāvi nāma| ato'pyuttari sarvanikṣepā nāma gaṇanā, yasyāṃ gaṇanāyāṃ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ| ato'pyuttari agrasārā nāma gaṇanā, yatra koṭīśataṃ gaṅgānadīvālikāsamā lakṣanikṣepāḥ parikṣayaṃ gaccheyuḥ| ato'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā, yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvaṃdharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ| evaṃ caramabhāviko viniṣkrāntagṛhavāso bodhisattvaḥ||



arjuno'vocat-kathaṃ kumāra paramāṇurajaḥpraveśagaṇanānupraveṣṭavyā? bodhisattva āha-sapta paramāṇurajāṃsyaṇuḥ| saptāṇavastrutiḥ| saptatruterekaṃ vātāyanarajaḥ| sapta vātāyanarajāṃsyekaṃ śaśarajaḥ| sapta śaśarajāṃsyekameḍakarajaḥ| saptaiḍakarajāṃsyekaṃ gorajaḥ| sapta gorajāṃsyekaṃ likṣārajaḥ| sapta likṣāḥ sarṣapaḥ| saptasarṣapādyavaḥ| saptayavādaṅgulīparva| dvādaśāṅgulīparvāṇi vitastiḥ| dve vitastī hastaḥ| catvāro hastā dhanuḥ| dhanuḥsahasraṃ mārgadhvajākrośaḥ| catvāraḥ krośā yojanam| tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti ? kiyanti tāni paramāṇurajāṃsi bhavanti? arjuno'vocat-ahameva tāvatkumāra saṃmohamāpannaḥ, kimaṅga punarye cānye'lpabuddhayaḥ| nirdiśatu kumāro yojanapiṇḍaṃ kiyanti tāni paramāṇurajāṃsi bhavantīti| bodhisattvo'vocat-tatra yojanapiṇḍaḥ paramāṇurajasāṃ paripūrṇamakṣobhyanayutamekaṃ triṃśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṃśatiśca koṭyaḥ pañca ca daśaśatasahasrāṇi dvādaśa ca sahasrāṇi etāvān yojanapiṇḍaḥ paramāṇurajonikṣepasya| anena praveśenāyaṃ jambudvīpaḥ saptayojanasahasrāṇi| godānīyo'ṣṭau yojanasahasrāṇi| pūrvavideho nava yojanasahasrāṇi| uttarakurudvīpo daśayojanasahasrāṇi| anena praveśenemaṃ cāturdvīpakaṃ lokadhātūṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām, koṭīśataṃ cakravālamahācakravālānām, koṭīśataṃ sumerūṇāṃ parvatarajānām, koṭīśataṃ caturmahārājikānāṃ devānām, koṭīśataṃ trayatriṃśānām, koṭīśataṃ yāmānām, koṭīśataṃ tuṣitānām, koṭīśataṃ nirmāṇaratīnām, koṭīśataṃ paranirmitavaśavartīnām, koṭīśataṃ brahmakāyikānām, koṭīśataṃ brahmapurohitānām, koṭīśataṃ brahmapārṣadyānām, koṭīśataṃ mahābrahmāṇām, koṭīśataṃ parīttābhānām, koṭīśataṃ apramāṇābhānām, koṭīśataṃ ābhāsvarāṇām, koṭīśataṃ parīttaśubhānām, koṭīśataṃ apramāṇaśubhānām, koṭīśataṃ śubhakṛtsnānām, koṭīśataṃ anabhrakāṇām, koṭīśataṃ puṇyaprasavānām, koṭīśataṃ bṛhatphalānām, kīṭīśataṃ asaṃjñisattvānām, koṭīśataṃ abṛhānām, koṭīśataṃ atapānām , koṭīśataṃ sudṛśānām, koṭīśataṃ sudarśanānām, koṭīśataṃ akaniṣṭhānāṃ devānām| ayamucyate trisāhasramahāsāhasralokadhāturvipulaśca vistīrṇaśca| sa yāvanti yojanaśatāni (paramāṇurajāṃsi trisāhasramahāsāhasralokadhātau) yāvanti yojanasahasrāṇi, yāvanti yojanakoṭayaḥ, yāvanti yojananayutāni ........peyālaṃ.............yāvadyāvanto yojanāgrasārā gaṇanāḥ| kiyantyetāni paramāṇurajāṃsi ityāha| saṃkhyāgaṇanā vyativṛttā hyeṣāṃ gaṇanānāṃ taducyate'saṃkhyeyamiti| ato'saṃkhyeyatamāni paramāṇurajāṃsi yāni trisāhasramahāsāhasralokadhātau bhavanti||



asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto'bhūt| te sarva ekaikairvastraiḥ sthitā abhūvan| pariśiṣṭairvastrābharaṇairbodhisattvamabhichādayanti sma||



atha khalvarjuno gaṇakamahāmātra ime gāthe'bhāṣata—



koṭīśataṃ ca ayutā nayutāstathaiva

niyutānu kaṅkaragatī tatha bimbarāśca|

akṣobhiṇī paramajñānu na me'styato'rtha-

mata uttare gaṇanamapratimasya jñānam||23||



api ca bhoḥ śākyāḥ—



trisāhasri rajāśrayantakā tṛṇavana oṣadhiyo jalasya bindūn|

huṃkāreṇa nyaseya ekinaiṣo ko puni vismayu pañcabhiḥ śatebhiḥ||24||



tatra devamanujāḥ śatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan| gaganatalagatāśca devaputrā imā gāthā abhāṣanta—



yāvanta sattva nikhilena triyadhvayuktāḥ

cittāni caitasikasaṃjñi vitarkitāni|

hīnāḥ praṇīta tatha saṃkṣipavikṣipā ye

ekasmi cittaparivarti prajāni sarvān||25||



iti hi bhikṣavo'bhibhūtāḥ sarve śākyakumārā abhūvan| bodhisattva eva viśiṣyate| tadanantaraṃ laṅghite plavite javite sarvatra bodhisattva eva viśiṣyate sma| gaganatalagatāśca devaputrā imāṃ gāthāmabhāṣanta—



vratatapasaguṇena saṃyamena kṣamadamamaitrabalena kalpakoṭyaḥ|

atha kṛtulaghukāyacittanetā tasya javasya viśeṣatāṃ śṛṇotha||26||



iha gṛhagata yuṣme paśyathā sattvasāram

api ca daśasu dikṣū gacchate'yaṃ kṣaṇena|

aparimitajinānāṃ pūjanāmeṣa kurvan

maṇikanakavicitrairlokadhātuṣvanantā||27||



na ca puna gati āgatiṃ ca asyā yūyaṃ prajānatha tāvadṛddhiprāpto|

ko'tra javiti vismayo janeyā asadṛśa eṣa karotha gauravo'smin||28||



evaṃ kṛtvā bodhisattva eva viśiṣyate sma||



tatra śākyā āhuḥ— yuddheṣu tāvatkumāro viśeṣayitavyo jijñāsyaśca| tatra bodhisattva ekānte sthito'bhūt| tāni ca pañcamātrāṇi śākyakumāraśatāni yugapadyudhyanti sma||



iti hi dvātriṃśacchākyakumārāḥ sālambhāya sthitāḥ| tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya| tau samanantaraṃ spṛṣṭāveva bodhisattvena pāṇinā| tau bodhisattvasya balaṃ tejaścāsahamānau dharaṇītale prapatitāvabhūtām| tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma| atha bodhisattvo'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma| na cāsya kāyaṃ vyābādhate sma||



tato bodhisattvo'pyāha-alamalamanena vivādena| sarva eva ekībhūtvā idānīṃ sālambhāyāgacchateti||



atha te sarve harṣitā bhūtvā bodhisattvamabhinipatitāḥ| te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṃ tejaśca kāyabalaṃ sthāmaṃ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan| tatra marūnmanujaśatasahasrāṇi hīhīkārakilakilāprakṣveḍitaśatasahasrāṇyakārṣuḥ| gaganatalagatāśca devaputrā mahāntaṃ puṣpavarṣamabhipravṛṣyaikasvareṇemāṃ gāthāmabhāṣanta—



yāvanta sattvanayutā daśasū diśāsu

te duṣṭamallamahanagnasamā bhaveyuḥ|

ekakṣaṇena nipateyu nararṣabhasya

saṃspṛṣṭamātra nipateyu kṣitītalesmiṃ||29||



merūḥ sumeru tatha vajrakacakravālāḥ

ye cānya parvata kvaciddaśasū diśāsu|

pāṇibhya gṛhya masicūrṇanibhāṃ prakuryāt

ko vismayo manujaāśrayake asāre||30||



eṣo drumendrapravare mahaduṣṭamallaṃ

māraṃ sasainyasabalaṃ sahayaṃ dhvajāgre|

maitrībalena vinihatya hi kṛṣṇabandhuṃ

yāvat spṛśiṣyati anuttarabodhi sāntam||31||iti||



evaṃ kṛtvā bodhisattva eva viśiṣyate sma||



atha daṇḍapāṇiḥ śākyakumārānetadavocat-jijñāsitamidaṃ dṛṣṭaṃ ca| hantedānīmiṣukṣepamupadarśayateti| tatra ānandasya dvayoḥ krośayorayasmayī bherī lakṣaṃ sthāpitābhūt| asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt| daṇḍapāṇeryojanadvaye'yasmayī bherī sthāpitābhūt| bodhisattvasya daśasu krośeṣvayasmayī bherī sthāpitābhūt| tasyānantaraṃ sapta tālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt| tatrānandena dvābhyāṃ krośābhyāṃ bheryāhatābhūt, tatottari na śaknoti sma| devadattena catuḥkrośasthā bheryāhatābhūt, nottari śaknoti sma| sundaranandena ṣaṭkrośasthā bheryāhatābhūt, nottari śaknoti sma| daṇḍapāṇinā dviyojanasthā bheryāhatābhūt, nirviddhā ca nottari śaknoti sma| tatra bodhisattvasya yadyadeva dhanurupānamyate sma, tattadeva vicchidyate sma| tato bodhisattva āha-astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca? rājā āha-asti putra| kumāra āha-kva taddeva? rājā āha- tava putra pitāmahaḥ siṃhahanurnāmābhūt, tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate| na punastatkaścicchaknoti sma taddhanurāropayituṃ prāgeva pūrayitum| bodhisattva āha-ānīyatāṃ deva taddhanuḥ| jijñāsiṣyāmahe||



tāvadyāvattaddhanurupanāmitamabhūt| tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūravitum| tatastaddhanurdaṇḍapāṇeḥ śākyasyopanāmitamabhūt| atha daṇḍapāṇiḥ śākyaḥ sarvaṃ kāyabalasthāma saṃjanayya taddhanurāropayitumārabdho'bhūt| na ca śaknoti sma| yāvadbodhisattvasyopanāmitamabhūt| tadbodhisattvo gṛhītvā āsanādanuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā(gṛhītvā) dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt| tasya dhanuṣa āropyamāṇasya sarvaṃ kapilavastu mahānagaraṃ śabdenābhivijñaptamabhūt| sarvanagarajanaśca vihvalībhūto'nyonyamapṛcchat-kasyāyamevaṃvidhaḥ śabda iti| anye tadavocan-siddhārthena kila kumāreṇa paitāmahadhanurāropitam, tasyāyaṃ śabda iti| tatra devamanujaśatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan| gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthayādhyabhāṣanta—



yatha pūrita eṣa dhanurmuninā

na ca utthitu āsani no ca bhūmī|

niḥsaṃśayu pūrṇamabhiprāyu muni-

rlaghu bheṣyati jitva ca māracamūm||32||



iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma, yena yā cānandasya bherī yā ca devadattasya yāvatsunddaranandasya yāvaddaṇḍapāṇetāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso'bhūt| yatra ca pradeśe sa iṣurbhūmitalaṃ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṃvṛttaḥ, yadadyatve'pi śarakūpa ityabhidhīyate| tatra devamanuṣyaśatasahasrāṇi hīhīkārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan| sarvaśca śākyagaṇo vismito'bhūt āścaryaprāptaḥ-āścaryaṃ bhoḥ| na ca nāma anena yogyā kṛtā, idaṃ cedṛśaṃ śilpakauśalam| gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyamevamāhuḥ-ko'tra vismayo manujāḥ| tatkasmāt?



eṣa dharaṇimaṇḍe purvabuddhāsanasthaḥ

śamathadhanu gṛhītvā śūnyanairātmabāṇaiḥ|

kleśaripu nihatvā dṛṣṭijālaṃ ca bhittvā

śivavirajamaśokāṃ prāpsyate bodhimagryām||33||



evamuktvā te devaputrā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya prākrāman||



evaṃ laṅghite prāgvallipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau-ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma||



atha khalu punastena samayena daṇḍapāṇiḥ śākyaḥ svāṃ duhitaraṃ gopāṃ śākyakanyāṃ bodhisattvāya prādāt| sā ca rājñā śuddhodanenānupūrveṇa bodhisattvasya vṛtābhūt||



tatra khalvapi bodhisattvaścaturaśītistrīsahasrāṇāṃ madhye prāpto lokānubhavanatayā ramamāṇaṃ krīḍayantaṃ paricārayantamātmānamupadarśayati sma| tāsāṃ caturaśīte strīsahasrāṇāṃ gopā śākyakanyā sarvāsāmagramahiṣyabhiṣiktābhūt||



tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ vā| te tāmupadhyāyanti sma, vicārayanti sma-navavadhūkā hi nāma pratilīnā tiṣṭhati, iyaṃ punarvivṛtaiva sarvadā iti| tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata-



vivṛtaḥ śobhate ārya āsanasthānacaṃkrame|

maṇiratnaṃ dhvajāgre vā bhāsamānaṃ prabhāsvaram||34||



gacchan vai śobhate ārya āgacchannapi śobhate|

sthito vātha niṣaṇṇo vā āryaḥ sarvatra śobhate||35||



kathayaṃ śobhate āryastūṣṇībhūto'pi śobhate|

kalaviṅko yathā pakṣī darśanena svareṇa vā||36||



kuśacīranivasto vā mandacailaḥ kṛśaṃtanuḥ|

śobhate'sau svatejena guṇavān guṇabhūṣitaḥ||37||



sarveṇa śobhate āryo yasya pāpaṃ na vidyate|

kiyadvibhūṣito bālaḥ pāpacārī na śobhate||38||



ye kilbiṣāḥ svahṛdaye madhurāsu vācaṃ

kumbho viṣasmi pariṣiktu yathāmṛtena|

dusparśa śailaśilavat kaṭhināntarātmā

sarpasya vā virasu darśana tādṛśānām||39||



sarveṣu te namiṣu sarvamupaiti saumyāḥ

sarveṣu tirthamiva sarvagopajīvyāḥ|

dadhikṣīrapūrṇaghaṭatulya sadaiva āryā

śuddhātmadarśanu sumaṅgalu tādṛśānām||40||



yaiḥ pāpamitra parivarjita dīrgharātraṃ

kalyāṇamitraratanaiśca parigṛhītāḥ|

pāpaṃ vivarjayi niveśayi buddhadharme

saphalaṃ sumaṅgalu sudarśanu tādṛśānām||41||



ye kāyasaṃvṛta susaṃvṛtakāyadoṣāḥ

ye vācasaṃvṛta sadānavakīrṇavācaḥ|

guptendriyā sunibhṛtāśca manaḥprasannāḥ

kiṃ tādṛśāna vadanaṃ pratichādayitvā||42||



vastrā sahasra yadi chādayi ātmabhāvaṃ

cittaṃ ca yeṣu vivṛtaṃ na hirī na lajjā|

na ca yeṣu īdṛśa guṇā napi satyavākyaṃ

nagne vinagnatara te vicaranti loke||43||



yāścittagupta satatendriyasaṃyatāśca

na ca anyasattvamanasā svapatīna tuṣṭāḥ|

ādityacandrasadṛśā vivṛtaprakāśā

kiṃ tādṛśāna vadanaṃ pratichādayitvā||44||



api ca—



jānanti āśayu mama ṛṣayo mahātmā

paracittabuddhikuśalāstatha devasaṃghāḥ|

yatha mahya śīlaguṇasaṃvaru apramādo

vadanāvaguṇṭhanamataḥ prakaromi kiṃ me||45||



aśroṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam| śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyāmabhicchādyainamudānamudānayati sma—



yathā ca putro mama bhūṣito guṇaiḥ

tathā ca kanyā svaguṇā prabhāsate|

viśuddhasattvau tadubhau samāgatau

sameti sarpiryatha sarpimaṇḍe||46||iti||



(anupūrveṇa yathāpūrvavadbodhisattvapramukhāḥ svapuraṃ prakrāmanta||)



iti śrīlalitavistare śilpasaṃdarśanaparivarto nāma dvādaśamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project