Digital Sanskrit Buddhist Canon

10 lipiśālāsaṃdarśanaparivarto daśamaḥ

Technical Details
10 lipiśālāsaṃdarśanaparivarto daśamaḥ|



iti hi bhikṣavaḥ saṃvṛddhaḥ kumāraḥ| tadā māṅgalyaśatasahasraiḥ lipiśālāmupanīyate sma daśabhirdārakasahasraiḥ parivṛtaḥ puraskṛtaḥ, daśabhiśca rathasahasraiḥ khādanīyabhojanīyasvādanīyaparipūrṇairhiraṇyasuvarṇaparipūrṇaiśca| yena kapilavastuni mahānagare vīthicatvararathyāntarāpaṇamukheṣvabhyavakīryate sma abhiviśrāmyante| aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan| bodhisattvaṃ prekṣamāṇāḥ kusumāni ca kṣipanti sma| aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma| devanāgayakṣagandharvāsuragaruḍakinnaramahoragāścārdhakāyikā gaganatalātpuṣpapaṭṭadāmānyabhipralambayanti sma| sarve ca śākyagaṇāḥ śuddhodanaṃ rājānaṃ puraskṛtya bodhisattvasya purato gacchanti sma| anenaivaṃrūpeṇa vyūhena bodhisattvo lipiśālāmupanīyate sma||



samanantarapraveśitaśca bodhisattvo lipiśālām| atha viśvāmitro nāma dārakācāryo bodhisattvasya śriyaṃ tejaścāsahamāno dharaṇitale niviṣṭo'dhomukhaḥ prapatati sma| taṃ tathā prapatitaṃ dṛṣṭvā śubhāṅgo nāma tuṣitakāyiko devaputro dakṣiṇena karatalena parigṛhyotthāpayati sma| utthāpya ca gaganatalastho rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthābhirabhyabhāṣat—



śāstrāṇi yāni pracalanti manuṣyaloke

saṃkhyā lipiśca gaṇanāpi ca dhātutantram|

ye śilpayoga pṛthu laukika aprameyāḥ

teṣveṣu śikṣitu purā bahukalpakoṭyaḥ||1||



kiṃ tū janasya anuvartanatāṃ karoti

lipiśālamāgatu suśikṣitu śiṣyaṇārtham|

paripācanārtha bahudāraka agrayāne

anyāṃśca sattvanayutānamṛte vinetum||2||



lokottareṣu catusatyapathe vidhijño

hetupratītyakuśalo yatha saṃbhavanti|

yatha cānirodhakṣayu saṃsthitu śītibhāvaḥ

tasminvidhijña kimatho lipiśāstramātre||3||



netasya ācariya uttari vā triloke

sarveṣu devamanujeṣvayameva jeṣṭhaḥ|

nāmāpi teṣa lipināṃ na hi vittha yūyaṃ

yatreṣu śikṣitu purā bahukalpakoṭyaḥ||4||



so cittadhāra jagatāṃ vividhā vicitrā

ekakṣaṇena ayu jānati śuddhasattvaḥ|

adṛśyarūparahitasya gatiṃ ca vetti

kiṃ vā puno'tha lipino'kṣaradṛśyarūpām||5||



ityuktvā sa devaputro bodhisattvaṃ divyaiḥ kusumairabhyarcya tatraivāntardadhe| tatra dhātryaśca ceṭīvargāśca sthāpitā abhūvan| pariśeṣāḥ śākyāḥ śuddhodanapramukhāḥ prakrāmantaḥ||



atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha-katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi| brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm| āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śiṣyāpayiṣyasi?



atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṃ gāthāmabhāṣata—



āścaryaṃ śuddhasattvasya loke lokānuvartino|

śikṣitaḥ sarvaśāstreṣu lipiśālāmupāgataḥ||6||



yeṣāmahaṃ nāmadheyaṃ lipīnāṃ na prajānami|

tatraiṣa śikṣitaḥ santo lipiśālāmupāgataḥ||7||



vaktraṃ cāsya na paśyāmi mūrdhānaṃ tasya naiva ca|

śiṣyayiṣye kathaṃ hyenaṃ lipiprajñāya pāragam||8||



devadevo hyatidevaḥ sarvadevottamo vibhuḥ|

asamaśca viśiṣṭaśca lokeṣvapratipudgalaḥ||9||



asyaiva tvanubhāvena prajñopāye viśeṣataḥ|

śikṣitaṃ śiṣyayiṣyāmi sarvalokaparāyaṇam||10||



iti hi bhikṣavo daśa dārakasahasrāṇi bodhisattvena sārdhaṃ lipiṃ śiṣyante sma| tatra bodhisattvādhisthānena teṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ yadā akāraṃ parikīrtayanti sma, tadā anityaḥ sarvasaṃskāraśabdo niścarati sma| ākāre parikīrtyamāne ātmaparahitaśabdo niścarati sma| ikāre indriyavaikalyaśabdaḥ| īkāre ītibahulaṃ jagaditi| ukāre upadravabahulaṃ jagaditi| ūkāre ūnasattvaṃ jagaditi| ekāre eṣaṇāsamutthānadoṣaśabdaḥ| aikāre airyāpathaḥ śreyāniti| okāre oghottaraśabdaḥ| aukāre aupapādukaśabdaḥ| aṃkāre amoghotpattiśabdaḥ| aḥkāre astaṃgamanaśabdo niścarati sma| kakāre karmavipākāvatāraśabdaḥ| khakāre khasamasarvadharmaśabdaḥ| gakāre gambhīradharmapratītyasamutpādāvatāraśabdaḥ| ghakāre ghanapaṭalāvidyāmohāndhakāravidhamanaśabdaḥ| ṅakāre'ṅgaviśuddhiśabdaḥ| cakāre caturāryasatyaśabdaḥ| chakāre chandarāgaprahāṇaśabdaḥ| jakāre jarāmaraṇasamatikramaṇaśabdaḥ| jhakāre jhaṣadhvajabalanigrahaṇaśabdaḥ| ñakāre jñāpanaśabdaḥ| ṭakāre paṭopacchedanaśabdaḥ| ṭhakāre ṭhapanīyapraśnaśabdaḥ| ḍakāre ḍamaramāranigrahaṇaśabdaḥ| ḍhakāre mīḍhaviṣayā iti| ṇakāre reṇukleśā iti| takāre tathatāsaṃbhedaśabdaḥ| thakāre thāmabalavegavaiśāradyaśabdaḥ| dakāre dānadamasaṃyamasaurabhyaśabdaḥ| dhakāre dhanamāryāṇāṃ saptavidhamiti| nakāre nāmarūpaparijñāśabdaḥ| pakāre paramārthaśabdaḥ| phakāre phalaprāptisākṣātkriyāśabdaḥ| bakāre bandhanamokṣaśabdaḥ| bhakāre bhavavibhavaśabdaḥ| makāre madamānopaśamanaśabdaḥ| yakāre yathāvaddharmaprativedhaśabdaḥ| rakāre ratyaratiparamārtharatiśabdaḥ| lakāre latāchedanaśabdaḥ| vakāre varayānaśabdaḥ| śakāre śamathavipaśyanāśabdaḥ| ṣakāre ṣaḍāyatananigrahaṇābhijñajñānāvāptiśabdaḥ| sakāre sarvajñajñānābhisaṃbodhanaśabdaḥ| hakāre hatakleśavirāgaśabdaḥ| kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma||



iti hi bhikṣavasteṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ bodhisattvānubhāvenaiva pramukhānyasaṃkhyeyāni dharmamukhaśatasahasrāṇi niścaranti sma||



tadānupūrveṇa bodhisattvena lipiśālāsthitena dvātriṃśaddārakasahasrāṇi paripācitānyabhūvan| anuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni dvātriṃśaddārikāsahasrāṇi| ayaṃ heturayaṃ pratyayo yacchikṣito'pi bodhisattvo lipiśālāmupāgacchati sma||



|| iti śrīlalitavistare lipiśālāsaṃdarśanaparivarto nāma daśamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project