Digital Sanskrit Buddhist Canon

8 devakulopanayanaparivarto'ṣṭamaḥ

Technical Details
8 devakulopanayanaparivarto'ṣṭamaḥ|



iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśati kanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ| tāśca sarvā mātāpitṛbhirbodhisattvāya dattā upasthānaparicaryāyai| viṃśati ca kanyāsahasrāṇi rājñā śuddhodanena dattāni bodhisattvasyopasthānaparicaryāyai| viṃśati ca kanyāsahasrāṇi mitrāmātyātmajñātisālohitairdattāni bodhisattvasyopasthānaparicaryāyai| viṃśati ca kanyāsahasrāṇi amātyapārṣadyairdattāni bodhisattvasyopasthānaparicaryāyai||



tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṃnipatya rājānaṃ śuddhodanamupasaṃkramyaivamāhuḥ-yatkhalu deva jānīyāḥ-devakulaṃ kumāra upanīyatāmiti| rājā āha-sādhu, upanīyatāṃ kumāraḥ| tena hi maṇḍyatāṃ nagaram| upaśobhyantāṃ vīthicatvaraśṛṅgāṭakāntarāpaṇarathyāmukhāni| apanīyantāmamaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṃsthitavirūparūpā aparipūrṇendriyāḥ| upanāmyantāṃ maṅgalāni| ghuṣyantāṃ puṇyabheryaḥ| tāḍyantāṃ maṅgalyaghaṇṭāḥ| samalaṃkriyantāṃ puravaradvārāṇi| vādyantāṃ sumanojñatūryatālāvacarāṇi| saṃnipātyantāṃ sarvakoṭṭarājānaḥ| ekībhavantu śreṣṭhigṛhapatyamātyadauvārikapāriṣadyāḥ| yujyantāṃ kanyārathāḥ| upanāmyantāṃ pūrṇakumbhāḥ| saṃnipātyantāmadhīyānā brāhmaṇāḥ| alaṃkriyantāṃ devakulāni| iti hi bhikṣavo yathoktapūrvaṃ sarvaṃ kṛtamabhūt||



tato rājā śuddhodanaḥ svagṛhaṃ praviśya mahāprajāpatīṃ gautamīmāmantryaivamāha-alaṃkriyantāṃ kumāraḥ devakulamupaneṣyata iti| sādhviti pratiśrutya mahāprajāpatī gautamī kumāraṃ maṇḍayati sma ||



tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha-amba kutrāhamupaneṣyata iti| āha-devakulaṃ putreti| tataḥ kumāraḥ smitamupadarśayan prahasitavadano mātṛsvasāraṃ gāthābhiradhyabhāṣata—



jātasya mahyamiha kampita trisahasraṃ

śakraśca brahma asurāśca mahoragāśca|

candraśca sūrya tatha vaiśravaṇaḥ kumāro

mūrdhnā krameṣu nipatitva namasyayanti||1||



katamo'nyu deva mama uttari yo viśiṣṭo

yasmin mama praṇayase tvamihādya amba|

devātideva ahu uttamu sarvadevaiḥ

devo na me'sti sadṛśaḥ kuta uttaraṃ vā||2||



lokānuvartana pratī iti amba yāsye

dṛṣtvā vikurvita mamā janatā udagrāḥ|

adhimātru gaurava kariṣyati citrakāraḥ

jñāsyanti devamanujā svaya devadevaḥ||3||



iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma| devatāśatasahasrāṇi bodhisattvasya rathaṃ vahanti sma| anekāni ca devaputrāpsaraḥkoṭiniyutaśatasahasrāṇi gaganatalagatāni puṣpavarṣāṇyabhipravarṣanti sma| tūryāṇi ca pravādayanti sma| iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma| samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā-śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ-sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma| tatra devamanuṣyaśatasahasrāṇi hīhīkārakilakilāpramukhaiḥ prakṣveḍitaśatasahasrāṇi prāmuñcan| cailavikṣepāṇi cākārṣuḥ| sarvaṃ ca kapilavastumahānagaraṃ ṣaṅvikāraṃ prākampitam| divyāni ca kusumāni prāvarṣan| tūryaśatasahasrāṇi cāghaṭṭitāni praṇeduḥ| yeṣāṃ ca devānāṃ tāḥ pratimāḥ, te sarve svasvarūpamupadarśyemā gāthā abhāṣata—



no merū girirāja parvatavaro jātū name sarṣape

no vā sāgara nāgarājanilayo jātū name goṣpade|

candrāditya prabhaṃkarā prabhakarā khadyotake no name

prajñāpuṇyakulodito guṇadharaḥ kasmānname devate||4||



yadvat sarṣapa goṣpade va salilaṃ khadyotakā vā bhavet

evaṃ ca trisahasra devamanujā ye keci mānāśritāḥ|

merūsāgaracandrasūryasadṛśo loke svayaṃbhūttamo

yaṃ loko hyabhivandya lābha labhate svargaṃ tathā nirvṛtim||5||



asmin khalu punarbhikṣavo bodhisattvena mahāsattvena devakule praveśe saṃdarśyamāne dvātriṃśatāṃ devaputraśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpadyante| ayaṃ bhikṣavo heturayaṃ pratyayo yenopekṣako bodhisattvo bhavati sma devakulamupanīyamāna iti||



iti śrīlalitavistare devakulopanayanaparivarto nāma aṣṭamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project