Digital Sanskrit Buddhist Canon

5 pracalaparivartaḥ pañcamaḥ

Technical Details
5 pracalaparivartaḥ pañcamaḥ|



iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma-gamiṣyāmyahaṃ mārṣā jambudvīpam| mayā pūrvabodhisattvacaryāṃ caratā sattvāścaturbhiḥ saṃgrahavastubhirnimantritā dānena priyavadyenārthakriyayā samānārthatayā ca| tadayuktametanmārṣā mama bhavedakṛtajñatā ca, yadahamanuttarāyāṃ samyaksaṃbodhau nābhisaṃbuddheyam||



atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhuḥ-idaṃ khalu satpuruṣa tuṣitabhavanaṃ tvayā vihīnaṃ na bhrājiṣyate| atha bodhisattvastāṃ mahatī devaparṣadamevamāha-ayaṃ maitreyo bodhisattvo yuṣmākaṃ dharmaṃ deśayiṣyati| atha bodhisattvaḥ svakācchirasaḥ paṭṭamaulaṃ cāvatārya maitreyasya bodhisattvasya śirasi pratiṣṭhāpayāmāsa| evaṃ cāvocat-mamāntareṇa tvaṃ satpuruṣa anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase||



atha bodhisattvo maitreyaṃ bodhisattvaṃ tuṣitabhavane'bhiniṣadya punarapi tāṃ mahatīṃ devaparṣadamāmantrayate sma-kīdṛśenāhaṃ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyam? tatra kecidāhuḥ-mārṣā mānavakarūpeṇa| kecidāhuḥ-śakrarūpeṇa| kecidāhuḥ-brahmarūpeṇa| kecidāhuḥ-mahārājikarūpeṇa| kecidāhuḥ-vaiśravaṇarūpeṇa| kecidāhuḥ-gandharvarūpeṇa| kecidāhuḥ-kinnararūpeṇa| kecidāhuḥ-mahoragarūpeṇa| kecidāhuḥ-maheśvararūpeṇa| kecidāhuḥ-candrarūpeṇa| kecidāhuḥ-sūryarūpeṇa| kecidāhuḥ-garuḍarūpeṇa| tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto'vaivartiko'nuttarāyāḥ samyaksaṃbodheḥ, sa evamāha-yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati, tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ| tatpunaḥ kīdṛśam? gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṃkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān| etacchrutvā rūpaṃ brāhmaṇavedaśāstratattvajño vyākarṣitaśca| ito vai bhāvī dvātriṃśallakṣaṇopetaḥ||



iti hi bhikṣavo bodhisattvo janmakālamavalokya tuṣitavarabhavanasthaḥ evaṃ rājñaḥ śuddhodanasya gṛhavare aṣṭau pūrvanimittānyupadarśayati sma| katamānyaṣṭau? tadyathā-vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitamanākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatamavakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt| idaṃ prathamaṃ pūrvanimittaṃ prādurabhūt||



ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ, te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma| iti dvitīyaṃ pūrvanimittaṃ prādurabhūt||



ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣānānartukārikāḥ, te sarve saṃpuṣpitāḥ saṃkusumitā abhūvan| idaṃ tṛtīyaṃ pūrvanimittaṃ prādurabhūt||



yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ, tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṃchāditā abhūvan| idaṃ caturthaṃ pūrvanimittaṃ prādurabhūt||



ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma| paripūrṇā eva saṃdṛśyante sma| idaṃ pañcamaṃ pūrvanimittaṃ prādūrabhūt||



ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayastūryabhāṇḍāḥ, te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma| idaṃ ṣaṣṭhaṃ pūrvanimittaṃ prādurabhūt||



yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaidūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni, tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma| idaṃ saptamaṃ pūrvanimittaṃ prādurabhūt||



vimalaviśuddhayā candrasūryajihmīkaraṇayā prabhayā kāyacittodbilyasaṃjananyā tadgṛhaṃ samantādavabhāsitamabhūt| idamaṣṭamaṃ pūrvanimittaṃ prādurabhūt|



māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat—



sādho śṛṇuṣva mama pārthiva bhūmipālā

yācāmi te nṛpatiradya varaṃ prayaccha|

abhiprāyu mahya yatha cittamanaḥpraharṣaṃ

tanme śṛṇuṣva bhava prītamanā udagraḥ||1||



gṛhṇāmi deva vrataśīlavaropavāsaṃ

aṣṭāṅgapoṣadhamahaṃ jagi maitracittā|

prāṇeṣu hiṃsaviratā sada śuddhabhāvā

premaṃ yathātmani pareṣu tathā karomi||2||



stainyādvivarjitamanā madalobhahīnā

kāmeṣu mithya nṛpate na samācariṣye|

satye sthitā apiśunā paruṣaprahīṇā

saṃdhipralāpamaśubhaṃ na samācariṣye||3||



vyāpādadoṣakhilamohamadaprahīṇā

sarvā abhidhya vigatā svadhanena tuṣṭā|

samyakprayukta akuhānilayā anirṣyu

karmā yathā daśa ime kuśalā cariṣye||4||



mā tvaṃ narendra mayi kāmatṛṣāṃ kuruṣva

śīlavrateṣvabhiratāya susaṃvṛtāya|

mā te apuṇya nṛpate bhavi dīrgharātra-

manumodayā hi mama śīlavratopavāsam||5||



chando mameṣa nṛpate praviśādya śīghraṃ

prāsādaharmyaśikhare sthita dhārtarāṣṭre|

sakhibhiḥ sadā parivṛtā sukha modayeyaṃ

puṣpābhikīrṇaśayane mṛduke sugandhe||6||



na ca kāñcukīya puruṣā na pi dārakāśca

na ca istri prākṛta mamā purataḥ sthiheyā|

no cāmanāpa mama rūpa na śabdagandhān

nānyatra iṣṭamadhurā śṛṇuyā suśabdān||7||



ye rodhabandhanagatāḥ parimuñca sarvān

dravyāmbarāśca puruṣāndhaninaḥ kuruṣva|

vastrānnapāna rathayugya tathāśvayānaṃ

dada saptarātrikamidaṃ jagataḥ sukhārtham||8||



no co vivādakalahā na ca roṣavākyā

cānyonyamaitramanaso hitasaumyacittā|

asmin pure puruṣa iṣṭika dārakāśca

devāśca nandanagatā sahitā ramantām||9||



na ca rājadaṇḍanabhaṭā na tathā kudaṇḍā

notpīḍanā na pi ca tarjanatāḍanā vā|

sarvān prasannamanaso hitamaitracitta

vīkṣasva deva janatāṃ yatha ekaputram||10||



śrutvaiva rāja vacanaṃ paramaṃ udagraṃ

prāhāstu sarvamidameva yathā tavecchā|

abhiprāyu tubhya manasā svanucintitāni

yadyācase tava varaṃ tadahaṃ dadāmi||11||



ājñāpyaḥ pārthivavaraḥ svakapāriṣadyāṃ

prāsādaśreṣṭhaśikhare prakarotha ṛddhim|

puṣpābhikīrṇaruciraṃ varadhūpagandhaṃ

chatrāpatākasamalaṃkṛtatālapaṃktim||12||



viṃśatsahasra raṇaśoṇḍa vicitravarmāṃ

nārācaśūlaśaraśaktigṛhītakhaṅgāḥ|

parivārayātha dhṛtarājyamanojñaghoṣaṃ

devyā'bhayārtha karuṇāsthita rakṣamāṇā||13||



strībhistu sā parivṛtā yatha devakanyā

snātānuliptapravarāmbarabhūṣitāṅgī|

tūryaiḥ sahasramanugītamanojñaghoṣaiḥ

āruhya devyupaviveśa marutsnuṣeva||14||



divyairmahārthasuvicitrasuratnapādaiḥ

svāstīrṇapuṣpavividhaiḥ śayane manojñe|

śayane sthitā vigalitā maṇiratnacūḍā

yatha miśrakāvanagatā khalu devakanyā||15||



atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhuḥ-ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca, yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema| ko'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitamanubaddhumavakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranā-ṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhana-dharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā? tasyāṃ velāyāmimāṃ gāthāmabhāṣata—



ko votsaheta vararūpadharam

anubandhayituṃ satataṃ prītamanāḥ|

kaḥ puṇyateja yaśasā vacasā

svayamātmanecchati vibaddhayitum||16||



yasyepsitaṃ tridaśadevapure

divyaiḥ sukhairhi ramituṃ satatam|

paramāpsarobhiriha kāmaguṇaiḥ

anubaddhitāṃ vimalacandramukham||17||



tatha miśrake vanavare rucire

divyākare ramitu devapure|

puṣpotkare kanakacūrṇanime

anubandhatāṃ vimalatejadharam||18||



yasyepsitaṃ ramituḥ citrarathe

tatha nandane suravadhūsahitaḥ|

māndāravaiḥ kusumapatracite

anubandhatāmimu mahāpuruṣam||19||



yāmādhipatyamatha vā tuṣitai-

ratha vāpi prārthayati ceśvaratām|

pūjāraho bhavitu sarvajage

anubandhatāmimu anantayaśam||20||



yo icchati nirmitapure rucire

vaśavartidevabhavane ramitum|

manasaiva sarvamanubhoktikriyā

anubandhatāmimu guṇāgradharam||21||



māreśvaro na ca praduṣṭamanā

sarvavidhaiśvaryapāragataḥ|

kāmeśvaro vaśitapāragato

gacchatvasau hitakareṇa saha||22||



tatha kāmadhātu samatikramituṃ

mati yasya brahmapuramāvasitum|

caturapramāṇaprabhatejadharaḥ

so'dyānubaddhatu mahāpuruṣam||23||



atha vāpi yasya manujeṣu mati

varacakravartiviṣaye vipule|

ratnākaramabhayasaukhyadadam

anubandhatāṃ vipulapuṇyadharam||24||



pṛthivīśvarastatha pi śreṣṭhisuto

āḍhyo mahādhanu mahānicayaḥ|

parivāravānnihataśatrugaṇo

gacchatvasau hitakareṇa saha||25||



rūpaṃ ca bhogamapi ceśvaratā

kīrtiryaśaśca balatā guṇavatī|

ādeyavākya bhavi grāhyaruto

brahmeśvaraṃ samupayātu vidum||26||



ye divya kāma tatha mānuṣakāṃ

yo icchatī tribhavi sarvasukham|

dhyāne sukhaṃ ca pravivekasukhaṃ

dharmeśvaraṃ samanubandhayatām||27||



rāgaprahāṇu tatha doṣamapī

yo icchate tatha kileśajaham|

śānta praśānta upaśāntamanā

so dāntacittamanuyātu laghum||28||



śaikṣā aśaikṣa tatha pratyekajinā

sarvajñajñānamanuprāpuritum|

daśabhirbalairnaditu siṃha iva

guṇasāgaraṃ samanuyātu vidum||29||



pithituṃ apāyapatha yeṣa matir

vivṛtuṃ ca ṣaṅgatipathaṃ hyamṛtam|

aṣṭāṅgamārgagamanena gatim

anubandhatāṃ gatipathāntakaram||30||



yo icchate sugata pūjayituṃ

dharmaṃ ca teṣu śrutikāruṇike|

prāpto guṇānapi ca saṃghagatān

guṇasāgaraṃ samanuyātu imam||31||



jātijarāmaraṇaduḥkhakṣaye

saṃsārabandhana vimokṣayitum|

carituṃ viśuddhagamanāntasamaṃ

so śuddhasattvamanubandhayatām||32||



iṣṭo manāpa priyu sarvajage

varalakṣaṇo varaguṇopacitaḥ|

ātmā paraṃ ca tatha mocayituṃ

priyadarśanaṃ samupayātu vidum||33||



śīlaṃ samādhi tatha prajñamayī

gambhīradurdaśaduropagamam|

yo icchate vidu vimukti labhe

so vaidyarājamanuyātu laghum||34||



ete ca anya guṇa naikavidhā

upapatti saukhya tatha nirvṛtiye|

sarvairguṇebhi pratipūrṇa siddhaye

siddhavrataṃ samanuyātu vidum||35|| iti||



idaṃ khalu vacanaṃ śrutvā caturaśītisahasrāṇi cāturmahārājikānāṃ devānāṃ śatasahasraṃ trayatriṃśānāṃ śatasahasraṃ yāmānāṃ śatasahasraṃ tuṣitānāṃ śatasahasraṃ nirmāṇaratīnāṃ śatasahasraṃ paranirmitavaśavartīnāṃ devānāṃ ṣaṣṭisahasrāṇi mārakāyikānāṃ pūrvaśubhakarmaniryātānāṃ aṣṭaṣaṣṭisahasrāṇi brahmakāyikānāṃ bahūni śatasahasrāṇi yāvadakaniṣṭhānāṃ devānāṃ saṃnipatitānyabhūvan| anye ca bhūyaḥ pūrvadakṣiṇapaścimottarebhyo digbhyo bahūni devaśatasahasrāṇi saṃnipatitānyabhūvan| tebhyo ye udāratamā devaputrāste tāṃ mahatīṃ devaparṣadaṃ gāthābhirabhyabhāṣantaḥ—



hanta śṛṇotha vacanaṃ amareśvarāho

asmin vidhānamati yādṛśatatvabhūtā|

tyaktārthikāmarati dhyānasukhaṃ praṇītam

anubandhayāma imamuttamaśuddhasattvam||36||



okrāntapāda tatha garbhasthitaṃ mahātmaṃ

pūjārahaṃ atiśayamabhipūjayāmaḥ|

puṇyaiḥ surakṣitamṛṣiṃ parirakṣisanto

yasyāvatāra labhate na manaḥ praduṣṭam||37||



saṃgītitūryaracitaiśca suvādyakaiśca

varṇāguṇāṃ kathayato guṇasāgarasya|

kurvāma devamanujāna praharṣaṇīyaṃ

yaṃ śrutva bodhivaracitta jane janeryā||38||



puṣpābhikīrṇa nṛpateśca karoma gehaṃ

kālāgurūttamasudhūpitasaumyagandham|

yaṃ ghrātva devamanujāśca bhavantyudagrā

vigatajvarāśca sukhinaśca bhavantyarogāḥ||39||



māndāravaiśca kusumaistatha pārijātai-

ścandraiḥ sucandra tatha sthālavirocamānaiḥ|

puṣpābhikīrṇa kapilāhvaya taṃ karoma

pūjārtha pūrvaśubhakarmasamudgatasya||40||



yāvacca garbhi vasate trimalairalipto

yāvajjarāmaraṇa cāntakaraḥ prasūtaḥ|

tāvatprasannamanaso anubandhayāma

eṣā matirmatidharasya karoma pūjām||41||



lābhā sulabdha vipulāḥ suramānuṣāṇāṃ

drakṣyanti jānu imu saptapadāṃ kramantam|

śakraiśca brahmaṇakaraiḥ parigṛhyamānaṃ

gandhodakaiḥ snapiyamāni suśuddhasattvam||42||



yāvacca loki anuvartanatāṃ karoti

antaḥpure vasati kāmakileśaghātī|

yāvacca niṣkramati rājyamapāsya sarvaṃ

tāvatprasannamanaso anubandhayāmaḥ||43||



yāvadupaiti mahimaṇḍi tṛṇāṃ gṛhītvā

yāvacca bodhi spṛśate vinihatya māram|

adhyeṣṭu brāhmaṇayutebhi pravarti cakraṃ

tāvatkaroma vipulāṃ sugatasya pūjām||44||



yada buddhakāryu kṛtu bheṣyati trisahasre

sattvāna koṭinayutā amṛte vinītā|

nirvāṇamārgamupayāsyati śītibhāvaṃ

tāvanmahāśayamṛṣiṃ na jahāma sarve||45||iti||



atha khalu bhikṣavaḥ kāmadhātvīśvarāṇāṃ devakanyānāṃ bodhisattvasya rūpakāyapariniṣpattiṃ dṛṣṭvā etadabhavat-kīdṛśī tvasau kanyā bhaviṣyati yā imaṃ varapravaraśuddhasattvaṃ dhārayiṣyati| tāḥ kautūhalajātā varapravarapuṣpadhūpadīpagandhamālyavilepanacūrṇacīvaraparigṛhītā divyamanomayātmabhāvapratilabdhāḥ puṇyavipākādhisthānādhisthitāḥ tasmin kṣaṇe'marapurabhavanādantarhitāḥ kapilāhvaye mahāpuravare udyānaśatasahasraparimaṇḍite rājñaḥ śuddhodanasya gṛhe dhṛtarāṣṭre mahāprāsāde amarabhavanaprakāśe vigalitāmbaradhāriṇyaḥ śubhavimalatejapratimaṇḍitā divyābharaṇastambhitabhujāḥ śayanavaragatāṃ māyādevīmekāṅgulikayopadarśayantyo gaganatalagatāḥ parasparaṃ gāthābhirabhyabhāṣanta—



amarapuragatāna apsarāṇāṃ

rūpa manorama dṛṣṭva bodhisattve|

matiriyamabhavattadā hi tāsāṃ

pramada nu kīdṛśa bodhisattvamātā||46||



tāśca sahitapuṣpamālyahastā

upagami veśma nṛpasya jātakāṅkṣā|

puṣpa tatha vilepanāṃ gṛhītvā

daśanakhaañjalibhirnamasyamānāḥ||47||



vigalitavasanāḥ salīlarūpāḥ

karatala dakṣiṇi aṅgulīṃ praṇamya|

śayanagata vidarśi māyadevīṃ

sādhu nirīkṣatha rūpa mānuṣīṇām||48||



vayamiha abhimanyayāma anye

paramamanorama surūpa apsarāṇām|

ima nṛpativadhūṃ nirīkṣamāṇā

jihma vipaśyatha divya ātmabhāvām||49||



ratiriva sadṛśī guṇānvitā ca

jananiriyaṃ pravarāgrapudgalasya|

maṇiratana yathā subhājanastha

tatha iva bhājana devi devadeve||50||



karacaraṇatalebhi yāvadūrdhvaṃ

aṅga mahorama divya ātirekāḥ|

prekṣatu nayanānna cāsti tṛptiṃ

bhūya praharṣati citta mānasaṃ ca||51||



śaśiriva gagane virājate'syā

vadanu varaṃ ca virāja gātrabhāsā|

raviriva vimalā śaśīva dīptā

tatha prabha niścarate'sya ātmabhāvāt||52||



kanakamiva sujātajātarūpā

varṇa virocati deviye tathaiva|

bhramaravaranikāśa kuntalānī

mṛdukasugandhaśravāsya mūrdhajāni||53||



kamaladalanibhe tathāsya netre

daśanaviśuddha nabheva jyotiṣāṇi|

cāpa iva tanūdarī viśālā

pārśva samudgata māṃsi nāsti saṃdhiḥ||54||



gajabhujasadṛśe'sya ūrujaṅghe

jānu sujātvanupūrvamudgatāsya|

karatalacaraṇā samā suraktā

vyaktamiyaṃ khalu devakanya nānyā||55||



eva bahuvidhaṃ nirīkṣya devīṃ

kusuma kṣipitva pradakṣiṇaṃ ca kṛtvā|

supiya yaśavatī jinasya mātā

punarapi devapuraṃ gatā kṣaṇena||56||



atha caturi caturdiśāsu pālāḥ

śakra suyāma tathaiva nirmitāśca|

devagaṇa kumbhāṇḍa rākṣasāśca

asura mahoraga kinnarāśca vocan||57||



gacchata purato narottamasya

puruṣavarasya karotha rakṣaguptim|

mā kuruta jage manaḥpradoṣaṃ

mā ca karota viheṭha mānuṣāṇām||58||



yatra gṛhavarasmi māyadevī

tatra samagra sapāriṣadya sarve|

asidhanuśaraśaktikhaṅgahastā

gaganatalasmi sthitā nirīkṣayātha||59||



jñātva cyavanakāla devaputrā

upagami māyasakāśa hṛṣṭacittā|

puṣpa tatha vilepanāṃ gṛhītvā

daśanakhaañjalibhirnamasyamānāḥ||60||



cyava cyava hi narendra śuddhasattvā

ayu samayo bhavato'dya vādisiṃha|

kṛpakaruṇa janitva sarvaloke

asmi adhyeṣama dharmadānahetoḥ||61|| iti ||



atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe| evaṃ daśabhyo digbhyo ekaikasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe| cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥ-śatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe||



atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma| pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo'bhūt| yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ, tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti| tathāpi tasmin samaye mahata udārasyāvabhāsasya prādurbhāvo'bhūt| ye ca tatra sattvā upapannāste tenaivāvabhāsena sphuṭāḥ samānā anyonyaṃ samyak paśyanti sma| anyonyaṃ saṃjānante sma| evaṃ cāhuḥ- anye'pi kila bhoḥ sattvā ihopapannāḥ kila bho iti||



ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāramaṣṭādaśamahānimittamabhūt| akampat prākampat saṃprākampat| avedhat prāvedhat saṃprāvedhat| acalat prācalat saṃprācalat| akṣubhyat prākṣubhyat saṃprākṣubhyat| araṇat prāraṇat saṃprāraṇat| agarjat prāgarjat saṃprāgarjat| ante'vanamati sma, madhye unnamati sma| madhye'vanamati sma, ante unnamati sma| pūrvasyāṃ diśyavanamati sma, paścimāyāṃ diśyunnamati sma| paścimāyāṃ diśyavanamati sma, pūrvasyāṃ diśyunnamati sma| dakṣiṇasyāṃ diśyavanamati sma, uttarasyāṃ diśyunnamati sma| uttarasyāṃ diśyavanamati sma, dakṣiṇasyāṃ diśyunnamati sma| tasmin samaye harṣaṇīyāstoṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma| na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt| na ca bhūyaḥ sūryācandramasorna brahmaśakralokapālānāṃ tasmin kṣaṇe prabhā prajñāyate sma| sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ| na ca kasyacit sattvasya rāgo bādhate sma, dveṣo vā moho vā, īrṣyā vā mātsaryaṃ vā, māno vā mrakṣo vā, mado vā krodho vā, vyāpādo vā paridāho vā| sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṃ mātāpitṛsaṅgino'bhūvan| aghaṭṭitāni ca divyamānuṣyakāṇi tūryakoṭiniyutaśatasahasrāṇi manojñaghoṣamutsṛjanti sma| devakoṭīnayutaśatasahasrāṇi pāṇibhiraṃsaiḥ śirobhistaṃ mahāvimānaṃ vahanti sma| tāni cāpsaraḥśatasahasrāṇi svāṃ svāṃ saṃgītiṃ saṃprayujya purataḥ pṛṣṭhato vāmadakṣiṇena ca sthitvā bodhisattvaṃ saṃgītirutasvareṇābhistuvanti sma—



pūrvakarmaśubhasaṃcitasya te

dīrgharātrakuśaloditasya te|

satyadharmanayaśodhitasya te

pūja adya vipulā pravartate||62||



pūrvi tubhya bahukalpakoṭiyo

dānu dattu priyaputradhītarā|

tasya dānacaritasya tatphalaṃ

yena divya kusumāḥ pravarṣitāḥ||63||



ātmamāṃsa tulayitva te vibho

so'bhidattu priyapakṣikāraṇāt|

tasya dānacaritasya tatphalaṃ

pretaloki labhi pānabhojanam||64||



pūrvi tubhya bahukalpakoṭiyo

śīla rakṣitamakhaṇḍanavratam|

tasya śīlacaritasya tatphalaṃ

yena akṣaṇa apāya śodhitāḥ||65||



pūrvi tubhya bahukalpakoṭiyo

kṣānti bhāvita nidānabodhaye|

tasya kṣānticaritasya tatphalaṃ

maitracitta bhuta devamānuṣāḥ||66||



pūrvi tubhya bahukalpakoṭiyo

vīryu bhāvitamalīnamuttamam|

tasya vīryacaritasya tatphalaṃ

yena kāyu yatha meru śobhate||67||



pūrvi tubhya bahukalpakoṭiyo

dhyāna dhyāyita kileśadhyeṣaṇāt|

tasya dhyānacaritasya tatphalaṃ

yena kleśa jagato na bādhate||68||



pūrvi tubhya bahukalpakoṭiyo

prajña bhāvita kileśachedanī|

tasya prajñacaritasya tatphalaṃ

yena ābha paramā virocate|| 69||



maitravarmita kileśasūdanā

sarvasattvakaruṇāya udgatā|

modiprāpta paramā upekṣakā

brahmabhūta sugatā namo'stu te||70||



prajña ulkaprabha tejasodgatā

sarvadoṣatamamohaśodhakā|

cakṣubhūta trisahasrināyakā

mārgadeśika mune namo'stu te||71||



ṛddhipādavarabhijñakovidā

satyadarśi paramārthi śikṣitā|

tīrṇa tārayasi anyaprāṇino

dāśabhūta sugatā namo'stu te||72||



sarvopāyavarabhijñakovidā

darśayasi cyutimacyuticyutim|

lokadharmabhavanābhivartase

no ca loki kvaci opalipyase||73||



lābha teṣa paramā acintiyā

yeṣu darśana śravaṃ ca eṣyase|

kiṃ punaḥ śṛṇuya yo tidharmatāṃ

śraddha prīti vipulā janeṣyase||74||



jihma sarva tuṣitālayo bhuto

jambudvīpi puri yo udāgataḥ|

prāṇikoṭinayutā acintiyāṃ

bodhayiṣyasi prasupta kleśato||75||



ṛddha sphīta puramadya bheṣyatī

devakoṭinayutaiḥ samākulam|

apsarobhi turiyairnināditaṃ

rājagehi madhuraṃ śruṇiṣyati||76||



puṇyatejabharitā śubhakarmaṇā

nāri sā paramarūpaupetā|

yasya putra ayameva samṛddhaḥ

tisraloki abhibhāti śīriye||77||



no bhuyo puravarasmi dehināṃ

lobhadoṣakalahā vivādakā|

sarva maitramanasaḥ sagauravā

bhāvino naravarasya tejasā||78||



rājavaṃśa nṛpateḥ pravardhate

cakravartikularājasaṃbhavaḥ|

bheṣyate kapilasāhvayaṃ puraṃ

ratnakoṣabharitaṃ susamṛddham||79||



yakṣarākṣasakumbhāṇḍaguhyakā

devadānavagaṇāḥ saindrakāḥ|

ye sthitā naravarasya rakṣakāḥ

teṣu mokṣa nacireṇa bheṣyate||80||



puṇyupārjitu stavitva nāyakaṃ

premagauravamupasthapisva nā|

sarva bodhi pariṇāmayāmahe

kṣipra bhoma yatha tvaṃ narottama||81|| iti||



iti śrīlalitavistare pracalaparivarto nāma pañcamo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project