Digital Sanskrit Buddhist Canon

3 kulapariśuddhiparivartastṛtīyaḥ

Technical Details
3 Kulapariśuddhiparivartastṛtīyaḥ|



iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma, taṃ bodhisattvo'bhirohati sma, abhiruhya ca sudharme siṃhāsane niṣīdati sma| atha ye devaputrā bodhisattvasya sabhāgāḥ samayānasaṃprasthitāste'pi tameva prāsādamabhirohanti sma| ye ca daśadiksaṃnipatitā bodhisattvāḥ sabhāgacaritā bodhisattvasya devaputrāśca, te'pi taṃ prāsādamabhiruhya yathāpratyarheṣu siṃhāsaneṣu svakasvakeṣu niṣīdanti, sma apagatāpsarogaṇā apagataprākṛtadevaputrāḥ samānādhyāśayaparivārā aṣṭaṣaṣṭikoṭisahasraparivārāḥ||



iti hi bhikṣavo dvādaśabhirvarṣairbodhisattvo mātuḥ kukṣimavakramiṣyatīti||



atha śuddhāvāsakāyikā devaputrā jambudvīpamāgatya divyaṃ varṇamantardhāpya brāhmaṇaveṣeṇa brāhmaṇān vedānadhyāpayanti sma| yasyaivarūpā garbhāvakrāntirbhavati, sa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgato bhavati| yaiḥ samanvāgatasya dve gatī bhavato na tṛtīyā| sacedagāramadhyāvasati, rājā bhavatī cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| tasyemāni sapta ratnāni bhavanti| tadyathā-cakraratnaṃ hastiratnaṃ aśvaratnaṃ strīratnaṃ maṇiratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam||



kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati| sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati| śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriayasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati, sa bhavati rājā cakravartī| nūnamahaṃ rājā cakravartī yannvahaṃ divyaṃ cakraratnaṃ mīmāṃsayeyam| atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet-pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa| atha taddivyaṃ cakraratnaṃ rājñā kṣatriyeṇa mūrdhābhiṣiktena pravartitaṃ samyagevaṛddhau vihāyasā pūrveṇa vrajati| anveti rājā cakravartī sārdhaṃ caturaṅgeṇa balakāyena| yatra ca pṛthivīpradeśe taddivyaṃ cakraratnaṃ saṃtiṣṭhate, tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṃ kalpayati sārdhaṃ caturaṅgeṇa balakāyena| atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ, te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti-ehi deva svāgataṃ devāya, idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca| adhyāvasatu deva svakaṃ vijitamanuprāptam| evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat-kārayantu bhavantaḥ svakāni rājyāni dharmeṇa| hanta bhavanto mā prāṇinaṃ ghātayiṣyatha, mādattādāsyatha, mā kāmeṣu mithyā cariṣyatha, mā mṛṣā vakṣyatha, yāvanmā bhe vijite adharmamutpadyate, mādharmacāriṇo rocetha| evaṃ khalu rājā kṣatriyo mūrdhābhiṣiktaḥ pūrvāṃ diśaṃ vijayati| pūrvāṃ diśaṃ vijitaḥ pūrvaṃ samudramavagāhya pūrvaṃ samudramavatarati| pūrvaṃ samudramavatīrya samyageva ṛddhyā vihāyasā dakṣiṇena vrajati| anveti rājā cakravartī sārdhaṃ caturaṅgeṇa balakāyena| pūrvavadevaṃ dakṣiṇāṃ diśaṃ vijayati| yathā dakṣiṇāmevaṃ paścimāmuttarāṃ diśaṃ vijayati| uttarāṃ diśaṃ vijitya uttarasamudramavagāhate| avagāhyottarātsamudrātpratyuttarati| pratyuttīrya samyageva ṛddhyā vihāyasā rājadhānīmāgatyopari antaḥpuradvāre'kṣatamevāsthāt| evaṃrūpeṇa rājā kṣatriyo mūrdhābhiṣiktaścakraratnena samanvāgato bhavati||



kathaṃrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati ? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavaddhastiratnamutpadyate| sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā| yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati, atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati| evaṃrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati||



kathaṃrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati? atha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavadaśvaratnamutpadyate| sarvanīlaṃ kṛṣṇaśirasaṃ muñjakeśamādṛtavadanaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bālāhako nāmāśvarājam| yadā ca rājā kṣatriyo mūrdhābhiṣikto'śvaratnaṃ mīmāṃsitukāmo bhavati, atha sūryasyābhyudgamanavelāyāmaśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantanto'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati| evaṃrūpeṇa rājā cakravartīṃ aśvaratnena samanvāgato bhavati||



kathaṃrūpeṇa rājā cakravartīṃ maṇiratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṃśaṃ suparikarmakṛtam| tasya khalu punarmaṇiratnasyābhayā sarvamantaḥpuramavabhāsyena sphuṭaṃ bhavati| yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati, atha rātryāmardharātrasamaye'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya| tasya khalu punarmaṇiratnasyābhayāsarvāvantaṃ caturaṅgabalakāyamavabhāsena sphuṭībhavati sāmantena yojanam| ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti, te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti, anyonyaṃ paśyanti, anyonyamāhuḥ-uttiṣṭha bhadramukhāḥ karmāntāni kārayataḥ āpaṇāni prasārayata, divā manyāmahe sūryamabhyudgatam| evaṃrūpeṇa rājā kṣatriyo mūrdhābhiṣikto maṇiratnena samanvāgato bhavati||



kathaṃrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatstrīratnamutpadyate| sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā| tasyāḥ sarvaromakūpebhyaścandanagandhaṃ pravāti, mukhāccotpalagandhaṃ pravāti| kācilindikasukhasaṃsparśā| śītalakāle cāsyā uṣṇasaṃsparśāni gātrāṇi bhavanti, uṣṇakāle ca śītasaṃsparśāni| sā rājānaṃ cakravartinaṃ muktvā nānyasmin manasāpi rāgaṃ karoti kiṃ punaḥ kāyena| evaṃrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati||



kathaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ| sa tena divyacakṣuṣā sāmantena yojanaṃ sasvāmikāni nidhānāni paśyati, asvāmikāni nidhānāni paśyati| sa yāni tāni bhavanti asvāmikāni, tai rājñaścakravartino dhanena karaṇīyaṃ karoti| evaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati||



kathaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati? iha rājñaḥ kṣatriyasya mūrdhāṣibhiktasya pūrvavatpariṇāyakaratnamutpadyate paṇḍito vyakto medhāvī| rājñacakravartinaścintitamātreṇa udyojayitavyaṃ senāmudyojayati sma| evaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati| ebhiḥ saptaratnaiḥ samanvāgato bhaviṣyati| bhavati cāsya putrasahasraṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām| sa imāṃ mahāpṛthivīṃ sasāgaraparyantāmakhilāmakaṇṭakāmadaṇḍenāśastreṇābhinirjityādhyāsayati| sacedagārādanagārikāṃ pravrajiṣyati, vāntachandarāgo netā ananyadevaḥ śāstā devānāṃ ca manuṣyāṇāṃ ceti||



tathā anye'pi devaputrā jambudvīpamāgatya pratyekabuddhebhya ārocayanti sma-riñcata mārṣā buddhakṣetram| ito dvādaśavatsare bodhisattvo mātuḥ kukṣimavakramiṣyati||



tena khalu punarbhikṣavaḥ samayena rājagṛhe mahānagare golāṅgulaparivartane parvate mātaṅgo nāma pratyekabuddho viharati sma| sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya vihāyasā saptatālamātramatyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāṇo'yam| yattasya pittaśleṣmasnāyvasthimāṃsarudhiraṃ cāsīt, tatsarvaṃ tejasā paryavadānamagacchat| śuddhaśarīrāṇyeva bhūmau prāpatan| adyāpi ca tāni ṛṣipadānyeva saṃjñāyante||



tena khalu punarbhikṣavaḥ samayena vārāṇasyāṃ ṛṣipatane mṛgadāve pañca pratyekabuddhaśatāni viharanti sma| te'pi taṃ śabdaṃ śrutvā vihāyasā saptatālamātramatyudgamya tejodhātuṃ samāpadyolkeva parinirvānti sma| yatteṣāṃ pittaśleṣmamāṃsāsthisnāyurudhiraṃ cābhūt, tatsarvaṃ tejasā paryavadānamagacchat| śuddhaśarīrāṇyeva bhūmau prāpatan| asminnṛṣayaḥ patitā iti tasmātprabhṛti ṛṣipatanasaṃjñodapādi| abhayadattāśca tasmin mṛgāḥ prativasanti iti tadagreṇa mṛgadāvasya mṛgadāva iti saṃjñodapādi||



iti hi bhikṣavo bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma | katamāni catvāri ? tadyathā-kālavilokitaṃ dvīpavilokitaṃ deśavilokitaṃ kulavilokitam ||



kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma? na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati, atha tarhi yadā vyakto lokaḥ susthito bhavati, jāti prajñāyate, jarā prajñāyate, vyādhi prajñāyate, maraṇaṃ prajñāyate, tadā bodhisattvo mātuḥ kukṣimavakrāmati||



kiṃ kāraṇaṃ bodhisattvo dvīpavilokitaṃ vilokayati sma? na bodhisattvā pratyantadvīpā upapadyante, na purvavidehe, nāparagodānīye, na cottarakurau| atha tarhi jambudvīpa evopapadyante||



kiṃ kāraṇaṃ bhikṣavo bodhisattvo deśavilokitaṃ vilokayati sma? na bodhisattvāḥ pratyantajanapadeṣūpapadyante, yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṃ jñātum| atha tarhi bodhisattvā madhyameṣveva janapadeṣūpapadyante||



kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma? na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā puṣkasakule vā| atha tarhi kuladvaye evopapadyante brāhmaṇakule kṣatriyakule ca| tatra yadā brāhmaṇaguruko loko bhavati, tadā brāhmaṇakule upapadyante| yadā kṣatriyaguruko loko bhavati, tadā kṣatriyakule upapadyante| etarhi bhikṣavaḥ kṣatriyaguruko lokaḥ| tasmādbodhisattvāḥ kṣatriyakule upapadyante| tamarthaṃ ca saṃpratītya bodhisattvastuṣitavarabhavanasthaścatvāri mahāvilokitāni vilokayati sma||



evaṃ cāvalokya tūṣṇīmabhūt| iti hi bhikṣavaste devaputrāḥ bodhisattvasyānyonyaṃ paripṛcchanti sma-katamasmin kularatne kiyadrūpāyāṃ jananyāṃ bodhisattvaḥ pratiṣṭhateti| tatra kecidāhuḥ-idaṃ vaidehīkulaṃ magadheṣu janapadeṣu ṛddhaṃ ca sphītaṃ ca kṣemaṃ subhikṣaṃ ca| idaṃ pratirūpamasya bodhisattvasya garbhasthānam| apare tvāhuḥ-na tatpratirūpam| tatkasmāt? tathā hi-tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam| tena na tatpratirūpam||



apare tvāhuḥ-idaṃ punaḥ kauśalakulaṃ mahāvāhanaṃ ca mahāparivāraṃ ca mahādhanaṃ ca| tatpratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti| apare'pyāhuḥ-tadapyapratirūpam| tatkasmāddhetoḥ? tathā hi-kauśalakulaṃ mātaṅgacyutyupapannaṃ na mātṛpitṛśuddham| hīnādhimuktikaṃ na ca kuloditaṃ na cāparimitadhanaratnanidhisamutthitam| tena na tatpratirūpam||



apare tvāhuḥ-idaṃ vaṃśarājakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca| idaṃ pratirūpamasya bodhisattvasya garbhasthānamiti| apara evamāhuḥ-idamapyapratirūpam| kiṃ kāraṇam? tathāhi-vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca| ucchedavādī ca tatra rājā| tena tadapyapratirūpam||



apare'pyāhuḥ-iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā| sā pratirūpāsya bodhisattvasya garbhapratisaṃsthānāyeti| apara āhuḥ-sāpyapratirūpā| kiṃ kāraṇam? tathā hi-teṣāṃ nāsti parasparanyāyavāditā, nāsti dharmācaraṇam, noccamadhyavṛddhajyeṣṭhānupālitā| ekaika eva manyate-ahaṃ rājā, ahaṃ rājeti| na ca kasyacicchiṣyatvamabhyupagacchati na dharmatvam| tena sāpyapratirūpā||



apare tvevamāhuḥ- idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca| tatpratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti| apare tvevamāhuḥ-tadapyapratirūpam| kiṃ kāraṇam ? tathā hi-te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca, na ca karmadarśinaḥ| tena tadapyapratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti||



apara evamāhuḥ-iyaṃ mathurā nagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca| rājñaḥ subāhoḥ kaṃsakulasya śūraseneśvarasya rājadhāniḥ| sā pratirūpāsya bodhisattvasya garbhapratisaṃsthānāyeti| apare tvāhuḥ-sāpyapratirūpā| kiṃ kāraṇam? tathāhi-sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā| na yujyate caramabhavikasya bodhisattvasya mithyādṛṣṭikule upapattum| tena sāpyapratirūpā||



apare'pyāhuḥ-ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasaṃpannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti| apare'pyāhuḥ-tadapyapratirūpam| kiṃ kāraṇam? tathā hi-pāṇḍavakulaprasūtaiḥ kulavaṃśo'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati, bhīmaseno vāyoḥ, arjuna indrasya, nakulasahadevāvaśvinoriti| tena tadapi kulamapratirūpamasya bodhisattvasya garbhasaṃsthānāyeti||



apara āhuḥ- iyaṃ mithilā nagarī atīva ramaṇīyā maithilasya rājñaḥ sumitrasya nivāsabhūmiḥ| sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ| tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti| anya ūcuḥ-tadapyapratirūpam| astyasau rājā sumitra evaṃguṇayuktaḥ, kiṃ tvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca| tasmāttadapi kulamapratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti||



evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni, tāni sarvāṇi vyavalokayantaḥ(tāni) sarvāṇi sadoṣāṇyadrākṣuḥ| teṣāṃ cintāmanaskāraprayuktānāṃ jñānaketudhvajo nāma devaputro'vaivartiko bodhāya kṛtaniścayo'sminmahāyāne| sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat-etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ- kīdṛgguṇasaṃpanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti| sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṃkramya paryaprākṣuḥ-kīdṛgguṇasaṃpanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti||



tato bodhisattvastaṃ mahāntaṃ bodhisattvagaṇaṃ devagaṇaṃ ca vyavalokya etadavocat-catuṣṣaṣṭyākārairmārṣāḥ saṃpannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate| katamaiścatuṣṣaṣṭyākāraiḥ ? tadyathā| abhijñātaṃ ca tatkulaṃ bhavati| akṣudrānupaghāti ca tatkulaṃ bhavati| jātisaṃpannaṃ ca tatkulaṃ bhavati| gotrasaṃpannaṃ ca tatkulaṃ bhavati| pūrvapuruṣayugasaṃpannaṃ ca tatkulaṃ bhavati| abhijātapuruṣayugasaṃpannaṃ ca tatkulaṃ bhavati| abhilakṣitapuruṣayugasaṃpannaṃ ca tatkulaṃ bhavati| maheśākhyapuruṣayugasaṃpannaṃ ca tatkulaṃ bhavati| bahustrīkaṃ ca tatkulaṃ bhavati| bahupuruṣaṃ ca tatkulaṃ bhavati| abhītaṃ ca tatkulaṃ bhavati| adīnālīnaṃ ca tatkulaṃ bhavati| alubdhaṃ ca tatkulaṃ bhavati | śīlavacca tatkulaṃ bhavati| prajñāvacca tatkulaṃ bhavati| amātyāvekṣitaṃ ca tatkulaṃ bhavati bhogān paribhunakti| avandhyaśilpaniveśanaṃ ca tatkulaṃ bhavati bhogān paribhunakti| dṛḍhamitraṃ ca tatkulaṃ bhavati| tiryagyonigataprāṇānuparodhakaraṃ ca tatkulaṃ bhavati| kṛtajñaṃ ca kṛtaveditaṃ ca tatkulaṃ bhavati| acchandagāminaṃ ca tatkulaṃ bhavati| adoṣagāminaṃ ca tatkulaṃ bhavati| amohagāminaṃ ca tatkulaṃ bhavati| abhayagāminaṃ ca tatkulaṃ bhavati| anavadyabhīru ca tatkulaṃ bhavati| amohavihāri ca tatkulaṃ bhavati| sthūlabhikṣaṃ ca tatkulaṃ bhavati| kriyādhimuktaṃ ca tatkulaṃ bhavati| tyāgādhimuktaṃ ca tatkulaṃ bhavati| dānādhimuktaṃ ca tatkulaṃ bhavati| paruṣakāramati ca tatkulaṃ bhavati| dṛḍhavikramaṃ ca tatkulaṃ bhavati| balavikramaṃ ca tatkulaṃ bhavati| śreṣṭhavikramaṃ ca tatkulaṃ bhavati| ṛṣipūjakaṃ ca tatkulaṃ bhavati| devatāpūjakaṃ ca tatkulaṃ bhavati| caityapūjakaṃ ca tatkulaṃ bhavati| pūrvapretapūjakaṃ ca tatkulaṃ bhavati| apratibaddhavairaṃ ca tatkulaṃ bhavati| daśadigvighuṣṭaśabdaṃ ca tatkulaṃ bhavati| mahāparivāraṃ ca tatkulaṃ bhavati| abhedyaparivāraṃ ca tatkulaṃ bhavati| anuttaraparivāraṃ ca tatkulaṃ bhavati| kulajyeṣṭhaṃ ca tatkulaṃ bhavati| kulaśreṣṭhaṃ ca tatkulaṃ bhavati| kulavaśitāprāptaṃ ca tatkulaṃ bhavati| maheśākhyaṃ ca tatkulaṃ bhavati| mātṛjñaṃ ca tatkulaṃ bhavati| pitṛjñaṃ ca tatkulaṃ bhavati| śrāmaṇyaṃ ca tatkulaṃ bhavati| brāhmaṇyaṃ ca tatkulaṃ bhavati| prabhūtadhanadhānyakoṣakoṣṭhāgāraṃ ca tatkulaṃ bhavati| prabhūtahiraṇyasuvarṇamaṇimuktājātarūparajatavittopakaraṇaṃ ca tatkulaṃ bhavati| prabhūtahastyaśvoṣṭragaveḍakaṃ ca tatkulaṃ bhavati| prabhūtadāsīdāsakarmakarapauruṣeyaṃ ca tatkulaṃ bhavati| duṣpradharṣaṃ ca tatkulaṃ bhavati| sarvārthasiddhaṃ ca tatkulaṃ bhavati| cakravartikulaṃ ca tatkulaṃ bhavati| pūrvakuśalamūlasahāyopacitaṃ ca tatkulaṃ bhavati| bodhisattvakulakuloditaṃ ca tatkulaṃ bhavati| anavadyaṃ ca tatkulaṃ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām| ebhirmārṣāścatuṣṣaṣṭyākāraiḥ samanvāgataṃ ca tatkulaṃ bhavati yasmiṃścaramaḥ bhaviko bodhisattva utpadyate||



dvātriṃśatā mārṣā guṇākāraiḥ samanvāgatā sā strī bhavati yasyāḥ striyāścaramabhaviko bodhisattvaḥ kukṣāvavakrāmati| katamairdvātriṃśatā? yaduta abhijñātāyāṃ striyāṃ kukṣau caramabhaviko bodhisattvo'vakrāmati| abhilakṣitāyā acchidropacārāyā jātisaṃpannāyāḥ kulasaṃpannāyā rūpasaṃpannāyā nāmasaṃpannāyā ārohapariṇāhasaṃpannāyā aprasūtāyāḥ śīlasaṃpannāyāḥ tyāgasaṃpannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasaṃpannāyā hryapatrāpyasaṃpannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasaṃpannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo'vakrāmati| ebhirmārṣā dvātriṃśatākāraiḥ samanvāgatā sā strī yasyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo'vakrāmati ||



na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati, api tu śuklapakṣe| evaṃ pañcadaśyāṃ pūrṇāyāṃ pūrṇimāyāṃ puṣyanakṣatrayoge poṣadhaparigṛhītāyā mātuḥ kukṣau caramabhaviko bodhisattvo'vakrāmati||



atha khalu te bodhisattvāste ca devaputrā bodhisattvasyāntikādimāmevarūpāṃ kulapariśuddhiṃ mātṛpariśuddhiṃ ca śrutvā cintāmanaskārā abhūvan| katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhavedyāvadvidhamanena satpuruṣeṇa nirdiṣṭam? teṣāṃ cintāmanaskāraprayuktānāmetadabhūt-idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca| rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho'parikṛṣṭasaṃpannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca| sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ| ye'pi tatropapannāste'pi tatsvabhāvā eva| rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasaṃpannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasaṃpannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramavarasadṛśakeśī sulalāṭī subhrūrvyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasaṃpannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasaṃpannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥ-prakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā| sā pratirūpā bodhisattvasya jananī| yā ceyaṃ kulapariśuddhirbodhisattvenodāhṛtā, sā śākyakula eva saṃdṛśyate|| tatredamucyate—



prāsādi dharmoccayi śuddhasattvaḥ

sudharmasiṃhāsani saṃniṣaṇṇaḥ|

sabhāgadevaiḥ parivārito ṛṣiḥ

saṃbodhisattvebhi mahāyaśobhiḥ||1||



tatropaviṣṭāna abhūṣi cintā

katamatkulaṃ śuddhasusaṃprajānam|

yadbodhisattve pratirūpajanme

mātā pitā kutra ca śuddhabhāvāḥ||2||



vyavalokayantaḥ khalu jambusāhvayaṃ

yaḥ kṣatriyo rājakulo mahātmā|

sarvān sadoṣānanucintayantaḥ

śākyaṃ kulaṃ cādṛśu vītadoṣam||3||



śuddhodano rājakule kulīno

narendravaṃśe suviśuddhagātraḥ|

ṛddhaṃ ca sphītaṃ ca nirākulaṃ ca

sagauravaṃ sajjanadhārmikaṃ ca||4||



anye'pi sattvāḥ kapilāhvaye pure

sarve suśuddhāśaya dharmayuktāḥ|

udyānaārāmavihāramaṇḍitā

kapilāhvaye śobhati janmabhūmiḥ||5||



sarve mahānagna balairupetā

vistīrṇahastī navaratnavanti|

iṣvastraśikṣāsu ca pāramiṃ gatā

na cāparaṃ hiṃsiṣu jīvitārtham||6||



śuddhodanasya pramadā pradhānā

nārīsahasreṣu hi sāgraprāptā|

manoramā māyakṛteva bimbaṃ

nāmena sā ucyati māyādevī||7||



surūparūyā yatha devakanyā

suvibhaktagātrā śubhanirmalāṅgī|

na so'sti devo na ca mānuṣo vā

yo māya dṛṣṭvātha labheta tṛptim||8||



na rāgaraktā na ca doṣaduṣṭā

ślakṣṇā mṛdū sā ṛjusnigdhavākyā|

akarkaśā cāparuṣā ca saumyā

smitīmukhā sā bhrukuṭīprahīṇā||9||



hrīmā vyapatrāpiṇī dharmacāriṇī

nirmāṇa astabdha acañcalā ca|

anīrṣukā cāpyaśaṭhā amāyā

tyāgānuraktā sahamaitracittā||10||



karmekṣiṇī mithyaprayogahīnā

satye sthitā kāyamanaḥsusaṃvṛtā|

strīdoṣajālaṃ bhuvi yatprabhūtaṃ

sarvaṃ tato'syāḥ khalu naiva vidyate||11||



na vidyate kanya manuṣyaloke

gandharvaloke'tha ca devaloke|

māyāya devīya samā kuto'ntarī

pratirūpa sā vai jananī maharṣeḥ||12||



jātīśatāṃ pañcamanūnakāri

sā bodhisattvasya babhūva mātā|

pitā ca śuddhodanu tatra tatra

pratirūpa tasmājjananī guṇānvitā||13||



vratastha sā tiṣṭhati tāpasīva

vratānucārī sahadharmacāriṇī|

rājñābhyanujñāta varapralabdhā

dvātriṃśa māsāmava kāma sevahi||14||



yatra pradeśe sthihate niṣīdate

śayyāgatā ca kramaṇaṃ ca tasyāḥ|

obhāsito bhoti sadevabhāgo

ābhāya tasyāḥ śubhakarmaniṣṭhayā||15||



na so'sti devāsura mānuṣo vā

yo rāgacittena samartha prekṣitum|

paśyanti mātāṃ duhitāṃ ca sarve

īryāpatheṣṭāryaguṇopapetā||16||



māyāya devyāḥ śubhakarmahetunā

vivardhate rājakulaṃ viśālam|

pradeśarājñāmapi cāpracāro

vivardhate kīrti yaśaśca pārthive||17||



yathā ca māyā pratirūpabhājanaṃ

yathāryasattvaḥ paramaṃ virājate|

paśyeta evāvadhikaṃ guṇānvitā

dayā sutā sā jananī ca māyā||18||



jambudhvaje'nyā na hi sāsti nārī

yasyā samarthā dharituṃ narottamaḥ|

anyatra devyātiguṇānvitāyā

daśanāgasāhasrabalaṃ hi yasyāḥ||19||



evaṃ hi te devasutā mahātmā

saṃbodhisattvāśca viśālaprajñā|

varṇanti māyāṃ jananīṃ guṇānvitāṃ

pratirūpa sā śākyakulanandanasya||20||iti||



iti śrīlalitavistare kulapariśuddhiparivarto nāma tṛtīyo'dhyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project