Digital Sanskrit Buddhist Canon

Dharma-cakra-pravartano nāma prathamaḥ parivartaḥ

Technical Details
karuṇāpuṇḍarīka-sūtram

dharma-cakra-pravartano nāma prathamaḥ parivartaḥ



om namaḥ śrīsarvabuddhabodhisattvebhyaḥ||



buddhaṃ praṇamya sarvajñaṃ dharmaṃ saṅghaṃ guṇākaraṃ|

karuṇāpuṇḍarīkākhyaṃ pravakṣye bodhisūtrakaṃ||



evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṅghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramitāprāptairabhijñānābhijñātairmahāśrāvakaiḥ| tadyathā, āyuṣmatā cājñātakauṇḍinyena āyuṣmatā cāsvajitā āyuṣmatā ca bāṣpeṇa āyuṣmatā ca mahāsthāmnā āyuṣmatā ca bhadrikeṇa āyuṣmatā ca mahākāśyapena āyuṣmatā coruvilvākāśyapena āyuṣmatā ca gayākāśyepena āyuṣmatā ca śāriputreṇa āyuṣmatā ca mahāmaudgalyāyanena āyuṣmatā ca mahākātyāyanena āyuṣmatā cāniruddhena āyuṣmatā ca revatena āyuṣmatā ca kaṃphillena āyuṣmatā ca gavāṃpatinā āyuṣmatā ca pilindavatsena āyuṣmatā ca bakulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca mahānandena āyuṣmatā copanandena āyuṣmatā ca sundaranandena āyuṣmatā ca pūrṇena āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena| evaṃ pramukhaiścānekairmahāśrākairāyuṣmatā cānandena śaikṣeṇa, anyābhyāṃ bhikṣusahasrābhyāṃ śaikṣāśaikṣābhyāṃ| mahāprajāpatīpramukhaiśca ṣaḍbhikṣuṇīsahasraiḥ, yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā| aśītibhiśca bodhisattvasahasraiḥ sarvairavaivartikairekajātipratibaddhairyadutānuttarāyāṃ samyaksaṃboddhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśatasahasraparyupāsitair

bahubuddhaśatasahasrāvaropitakuśalamūlairbahubuddhaśatasahasrasaṃstutairmaitrīparibhāvitakāyacittaistathāgatajñānāva-tāraṇakuśalairmahāprajñaiḥ prajñāpāramitāgatiṃgatairbahulokadhātuśatasahasraviśrutairbahuprāṇakoṭīniyutaśatasahasrasaṃpālakaiḥ| tadyathā, mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca pūrṇacandreṇa ca mahāvikramiṇā ca anantavikramiṇā ca trailokyavikramiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇiṃdhareṇa ca akṣayamatinā ca mahāmatinā ca śāntamatinā ca nakṣatrarājena ca ratnavairocanena ca maitreyeṇa ca bodhisattvena mahāsattvena siṃhena ca bodhisattvena mahāsattvena| bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdhaṃ| tadyathā, bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca suvikrāntavikramiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇiṃdhareṇa ca| evaṃ pramukhairaśītibhirbodhisattvasahasraiḥ sārdhaṃ| śakreṇa ca devānāmindreṇa viṃśatidevaputrasahasraparivāreṇa| tadyathā, candreṇa ca devaputreṇa sūryeṇa ca samantagandhena ca ratnaprabheṇa ca avabhāsaprabheṇa ca| evaṃ pramukhaiścānyairdevaputraiḥ| caturbhiśca mahārājaiḥ sārdhaṃ saparivāraiḥ| brahmaṇā ca sahāpatinā sārdhaṃ dvādaśabrahmakāyikāsahasreṇa śikhinā ca brahmaṇā jyotiḥprabheṇa ca brahmanā| evaṃ pramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ| aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ| caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ| caturbhiśca gandharvakāyikairdevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ| caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ| caturbhiśca garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīniyutaśatasahasraparivāraiḥ| rājñā cājātaśatruṇā māgadhena vaidehīputreṇa sārdhaṃ bahumanuṣyarājasāmātyapaurajānapadaparivāraiḥ||



tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito'rcito'pacāyitaḥ, tadā bodhisattvaviṣayasaṃdarśanapraṇidhānavyūhasamādhiviṣayadhāraṇīmukhavyūhaṃ samādhānamukhanirdeśaṃ caryāvaiśāradyaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvānugataṃ sarvabuddhaparigrahaṃ bhāṣitumārabdhavān, tadā nānāvarṇaraśmayo niścaritā yatprabhābhirayaṃ trisāhasramahāsāhasro lokadhāturmahatāvabhāsena sphuṭo'bhūt| tena cāvabhāsena lokāntarikā aghā aghasphuṭā andhakāratamisrāḥ, yatremau candrasūryau eva maharddhikau mahānubhāvau maheśākhyau nābhipatato na virocatastatra ye sattvā upapannāste svakasvakamapi bāhuprasāritaṃ na paśyanti sma, tatrāpi tenāvabhāsena parisphuṭāḥ samānā anyonyaṃ paśyanti smānyonyaṃ saṃjānante sma| sarvāṇi buddhakṣetrāṇi ca parisphuṭāni saṃdṛśyante sma yāvad avīcirmahānirayo yāvadbrahmalokaṃ parisphuṭaṃ dṛśyate sma| ye ca teṣu sarveṣu kṣetreṣu ṣaṭsu gatiṣu sattvāste sarve saṃdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanto dhriyanto yāpayanto yaṃ dharmaṃ bhāṣante sma sa ca sarvo nikhilena śrūyate sma| ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāścāprāptaphalāśca te'pi sarve saṃdṛśyante sma| ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhāśravaṇārambaṇādhimuktihetukāraṇopāyakauśalyairbodhicaryācāriṇaste'pi sarve saṃdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāste'pi sarve saṃdṛśyante sma| ye ca teṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ ratnamayadhātustūpāste'pi sarve saṃdṛśyante sma| antarīkṣācca puṣpavarṣam abhiprāvarṣat, manojñaśabdā amāradundubhyaḥ prasasvanuḥ ; sarvaścāyaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittam akampat prākampat saṃprākampat, avedhat prāvedhat saṃprāvedhat, acalat prācalat saṃprācalat, akṣubhyat prākṣubhyat saṃprākṣubhyat, araṇat prāraṇat saṃprāraṇat, agarjat prāgarjat saṃprāgarjat| tasmin kṣaṇe sarvato lokeṣu harṣaṇīyāstoṣaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā manojñāḥ śabdāḥ śrūyante sma| na ca kasyacit sattvasya viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vā| na cānyadevalokānāṃ prabhāḥ prajñāyante| sarvanarakatiryagyoniyamalokopapannāḥ sattvā vigataduḥkhāḥ sarvasukhasamarpitāścābhuvān| na ca kasyacit sattvasya rāgo vā dveṣo vā moho vā mātsaryo vā īrṣyā vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā bādhate| sarvasattvāśca parasparamitracittā hitacittā mātṛpitṛsaṃjñino'bhūvan||



atha ratnavairocano nāma bodhisattvo mahāsattvastaṃ mahānimittaprātihāryaṃ dṛṣṭvā sahasotthāyaikāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat| “paramāścaryādbhutaprāpto'haṃ bhagavan, kuta ime raśmaya āgatāḥ ?, kasyaiṣa prabhāvaḥ ?, ko nvatra bhagavan hetuḥ ?, kaḥ pratyayo bhaviṣyati ?”



atha khalu bhagavān ratnavairocanaṃ bodhisattvaṃ mahāsattvametadavocat - “śṛṇu kulaputra sādhu ca suṣṭhu ca manasikuru bhāṣiṣye'haṃ te”| “sādhu sādhu bhagavan” niti ratnavairocano bhagavataḥ pratyaśroṣīt| bhagavān ratnavairocanaṃ bodhisattvaṃ mahāsattvametadavocat|



“asti kulaputra pūrvadakṣiṇasyāṃ diśi, ito buddhakṣetrakoṭīśatasahasragaṅgānadīvālukāsamān buddhakṣetrān atikramya padmā nāma lokadhāturnānāguṇavibhūṣitā nānāpuṣpasamīritā nānāgandhaiśca sphuṭā ratnavṛkṣairalaṅkṛtā ratnaparvatairākīrṇā; nīlavaiḍūryamayī tatra bhūmirbodhisattvairākīrṇā dharmaśabdena sphuṭā; sā ca punarvaiḍūryamayī bhūmirmṛdukācalindikasukhasaṃsparśa, nikṣipte ca caraṇe caturaṅgulamavanamati, utkṣipte ca caraṇe caturaṅgulamunnamati, nānāpadmaiścākīrṇā| tatra ca saptaratnamayā vṛkṣāḥ saptayojanānyuccatvena; teṣu ca vṛkṣeṣu divyakāṣāyavastrāṇi pralambante, divyāni ca vādyāni manojñāni saṃpravādyante; teṣu ca vṛkṣeṣu nānāśakuntā indriyabalabodhyaṅgamanojñāṃ śabdāṃ pravyāharanti; teṣāṃ vṛkṣāṇāṃ patrāṇi parasparaṃ spṛśya divyātikrāntaṃ pañcāṅgikatūryaśabdaṃ niścārayanti; ekaikasya ca vṛkṣasya divyātikrāntenodāreṇa gandhena yojanasahasraṃ sphurati; teṣu ca vṛkṣeṣu divyānyalaṅkārāṇyabhipralambante sma| teṣu ca vṛkṣāntareṣu saptaratnamayāḥ kūṭāgārāḥ, pañcayojanaśatamuccatvena sapādaśatayojanaṃ vistāreṇa| teṣu ca kūṭāgāreṣu samantāccaturdiśaṃ toraṇāḥ| tebhyaśca toraṇāgrebhyo bahirdhā kūṭāgārebhyaḥ puṣkariṇyaḥ, aśītiyojanāni dīrghatvena pañcāśadyojanāni vistāreṇa| tābhyaśca puṣkariṇībhyaḥ samantāccaturdiśaṃ sopānāḥ saptaratnamayāḥ| sāmantakāśca puṣkariṇyaḥ saptaratnamayaiḥ padmaiḥ pūrṇāḥ, ekaikaṃ ca padmaṃ yojanaṃ vistāreṇa| tebhyaśca puṣpakeśarebhyo bodhisattvā mahāsattvāḥ prajāyanti; te rātryāḥ prathame yāme teṣu padmakeśareṣupapadyante, tāṃ ca rātriṃ paryaṅkenātināmayanti, vimuktiprītisukhaṃ ca pratisaṃvedayanti| tatra ca rātryāḥ pratyūṣakālasamaye śītalā vāyavaḥ sugandhikā mṛdukāḥ sukhasaṃsparśacalitāḥ pravāyante, te ca saṃkucitāni puṣpāṇi rohayanti| te ca bodhisattvāḥ samādhito vyutthāya vimuktiprītisukhaṃ pratiprasrabhya padmakeśareṣvavatīryā, teṣu ca kūṭāgāreṣu praviśya saptaratnamayeṣvāsaneṣu paryaṅkeṇa niṣaṇṇā dharmaṃ śṛṇvanti sma| teṣu ca vṛkṣakūṭāgārāntariteṣu ca caturdiśaṃ jāmbunadamayāḥ parvatā, viṃśatiyojanānyuccatvena trīṇi yojanāni vistāreṇa; teṣu ca parvateṣu anekaśatasahasrāṇi sūryakāntacandrakāntendranīlajyotīrasāśca maṇayo'ntarāntare dṛśyanti sma| padmottarasya buddhasyābhā teṣu parvatemaṇiṣu nipatyā tayā ca buddhābhayā ca maṇiprabhayā sarvā sā padmā lokadhāturnityodāreṇāvabhāsena sphuṭā| na ca tatra candrasūryayoḥ prabhā prajñāyate, nānyatra yadā padmāḥ saṃkucanti pakṣiṇaścālpaśabdā bhavanti tadā rātrīti saṃjñā bhavati, viparyayāddivasaṃ| teṣāṃ ca parvatānāmupari nīlavaiḍūryamayāḥ kūṭāgārāḥ ṣaṣṭiyojanānyuccatvena viṃśatiyojanāni vistāreṇa, tebhyaśca kūṭāgārebhyaścaturdiśaṃ saptaratnamayāstoraṇāstebhyaḥ kūṭāgārebhyaśca saptaratnamayāḥ paryaṅkā yatraikajātipratibaddhā bodhisattvā dharmaṃ śṛṇvanti| padmāyāṃ kulaputra lokadhātau indro nāma bodhivṛkṣastrīṇi yojanasahasrāṇyudvedhena pañcayojanaśatāni vistāreṇa, yojanasahasraṃ śākhāpatrapalāśaṃ susaṃsthitaṃ| tasya ca bodhivṛkṣasya mūle padmo raupyamayo nālaḥ pañcayojanaśatānyudvedhena, tasya koṭīśatasahasrasuvarṇamayāni patrāṇi pañcadaśayojanānyudvedhena| sarveṣu ca keśareṣvaśmagarbhamayāni kiñjalkāni, saptaratnamayāḥ keśarā daśayojanānyudvedhena saptayojanāni vistāreṇa| tatrādyarātrau padmottareṇa tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhirabhisaṃbuddhā, tasya buddhāsanapadmasya samantataḥ padmā yatra bodhisattvā niṣaṇṇāḥ padmottarasya tathāgatasyārhataḥ samyaksaṃbuddhasya prātihāryāṇi paśyanti sma”|



evamukte, ratnavairocano bodhisattvo bhagavantametadavocat - “kiyadrūpāṇi bhagavān padmottarastathāgato mahāprātihāryāṇi kṛtavān ?”| evamukte, bhagavān ratnavairocanaṃ bodhisattvametadavocat - “adyarātryāḥ paścime yāme padmottareṇa tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhirabhisaṃbuddhā, rātryāḥ pratyuśakālasamaye tadrupamṛddhyabhisaṃskāramabhisaṃskṛtavān, yāvad brahmalokamātmānamabhinirmāya uṣṇīṣamūrdhnaḥ ṣaṣṭiraśmikoṭīnayutaśatasahasrāṇi pramucyate, raśmibhirūrdhvāyā diśo buddhakṣetraparamāṇurajaḥsamān lokadhātūn avabhāsayati| ye punastasmin samaye ūrdhvāyāṃ diśi sthitā bodhisattvā adhodiśam avalokayanti, teṣāṃ na sumeruravabhāsamāgacchati, na cakravāḍamahācakravāḍā na kālaparvatāḥ| ye ca bodhisattvāstebhyo lokadhātubhyo vyākṛtā ye samādhipratilabdhā ye dhāraṇīpratilabdhā ye kṣāntipratilabdhā ye ca bhūmyatikrāntā ye caikajātipratibaddhā bodhisattvā mahāsattvāste'pi tenāvabhāsena sphuṭā, añjaliṃ pragṛhya padmottarasya tathāgatasyātmabhāvaṃ vyavalokayitvā dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṅkṛtagātraṃ aśītibhiścānuvyañjanairdṛṣṭvā ca tāṃ bodhisattvaparṣadaṃ padmāṃ ca lokadhātuṃ buddhakṣetraguṇavyūhāṃśca dṛṣṭvā paramaprītisaumanasyajātāste ca bodhisattvā mahāsattvā buddhakṣetraparamāṇurajaḥsamebhyo lokadhātubhyo gaṇanāsamatikrāntā bodhisattvāstāṃstāṃ lokadhātūnapahāya ṛddhibalena padmāṃ lokadhātumanuprāptāḥ padmottarasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūjanāya vandanāya paryupāsanāya| sa ca kulaputra padmottarastathāgato jihvendriyaṃ mukhānnirnāmayitvā sarvāvatīmimāṃ cāturdvīpikāṃ lokadhātuṃ niṣaṇṇāḥ sthitāścaṅkramanto jihvendriyeṇa paricchāditavān| ye cātra bodhisattvāḥ samāpannāste samādhibhyo vyutthāya sarvāvatī sā parṣat padmottarasya tathāgatasya pūjākarmaṇe udyuktā| atha kulaputra padmottarastathāgato jihvendriyamṛddhyabhisaṃskāreṇa pratiprasrambhayitvā, punaraparaṃ padmottarastathāgataḥ sarvāvantātkāyāt sarvaromakūpebhya ekaikasmād romakūpavivarāt ṣaṣṭiraśmikoṭīnayutaśatasahasrāṇi niścārayitvā daśasu dikṣvekaikasyāṃ diśi buddhakṣetraparamāṇurajaḥsamāṃ lokadhātūn udāreṇāvabhāsena sphuritvā, bodhisattvā mahāsattvāstebhyo lokadhātubhyo vyākṛtā ye samādhipratilabdhā iti te'pi bodhisattvā mahāsattvāḥ svakasvakabuddhakṣetrābhayā ṛddhibalena padmāṃ lokadhātuṃ saṃprāptāḥ padmottarasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya pūjanāya paryupāsanāya|



atha khalu kulaputra padmottarastathāgato'rhan samyaksaṃbuddho ṛddhyabhisaṃskāraṃ pratiprasrabhya sarvāvatyāṃ bodhisattvaparṣadi avaivartikacakraṃ nāma dhārmikaṃ dharmacakraṃ pravartitavān bahujanahitāya bahujanasukhāya lokānukampāyai, arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca mahāyānasya paripūraṇārthaṃ”||



iti śrīkaruṇāpuṇḍarīke mahāyānasūtre dharmacakrapravartano nāma prathamaḥ parivartaḥ || 1 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project