Digital Sanskrit Buddhist Canon

२१ महाप्रभः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 21 mahāprabhaḥ
२१ महाप्रभः।



अथ खलु सुधनः श्रेष्ठिदारकस्तां ज्ञानमायामनुस्मरन्, तं मायागतं बोधिसत्त्वविमोक्षमुपनिध्यायन्, तां मायागतधर्मतां प्रत्यवेक्षमाणः, तां कर्ममायासमतां प्रतिविध्यन्, तां धर्ममायासमतामनुविचिन्तयन्, तां धर्मपरिपाकनिर्माणसमतामनुगच्छन्, तमचिन्त्यं ज्ञानसंभवालोकमनुसरन्, तमनन्तप्रणिधिमायागतनिर्हारमभिनिर्हरन्, तामसङ्गचर्यानिर्माणधर्मतां विशोधयन्, तं त्र्यध्वमायागतलक्षणं प्रविचिन्वन्, अनुपूर्वेण जनपदेन जनपदं परिपृच्छन् परिगवेषमाणोऽनुविलोकयन्, सर्वदिग्विदिक्पथनिम्नस्थलसमविषमजलाजलपथपर्वतगिरिकन्दरग्रामनगरनिगमजनपदराष्ट्रराजधानीष्वपरिखिन्नचित्तोऽविश्रान्तशरीरो निखिलगवेषी येन सुप्रभस्य महानगरस्योपविचारस्तेनोपसंक्रम्य पर्यपृच्छत्-क्व स महाप्रभो राजेति। तस्य महाजनकाय उपदर्शयति-एतत्कुलपुत्र सुप्रभं महानगरं यत्र महाप्रभो राजा प्रतिवसति॥



अथ खलु सुधनः श्रेष्ठिदारको येन सुप्रभं महानगरं तेनोपसंक्रम्याद्राक्षीत् सुप्रभं महानगरम्। दृष्ट्वा च पुनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजात एवमनुचिन्तयामास-कुत्र कल्याणमित्रः प्रतिवसति? अद्य तं द्रक्ष्यामि कल्याणमित्रम्। ततं श्रोष्यामि बोधिसत्त्वचर्यां बोधिसत्त्वनिर्याणमुखमचिन्त्यां बोधिसत्त्वधर्मताम् अचिन्त्यान् बोधिसत्त्वगुणगोचरान् अचिन्त्यां बोधिसत्त्ववृषभिताम् अचिन्त्यां बोधिसत्त्वसमाधिविहारिताम् अचिन्त्यं बोधिसत्त्वविमोक्षविक्रीडितम् अचिन्त्यां बोधिसत्त्वमहारम्भनिस्तारणविशुद्धिम्। एवं चिन्तामनसिकारप्रयुक्तो येन सुप्रभं महानगरं तेनोपजगाम। उपेत्य सुप्रभं महानगरमवलोकयामास विचित्रदर्शनीयं सप्तानां रत्नानां सुवर्णस्य रूपस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसारगल्वस्य च, सप्तभी रत्नपरिखाभिः समन्तादनुपरिक्षिप्तं गम्भीराभिजातोदकाभिः सुवर्णवालिकासंस्तीर्णतलाभिर्दिव्योत्पलपद्मकुमुदपुण्डरीकसंछन्नाभिः कालानुसारिचन्दनकर्दमकलुषोदकाभिः, सप्तरत्नमयतालपङ्क्तिभिः समन्तादनुपरिक्षिप्तम्, सप्तभिर्वज्ररत्नप्राकारैः समन्ततोऽनुपरिक्षिप्तम्, यदुत सिंहकान्तवज्रप्राकारेण अपराजितवज्रप्राकारेण निर्वेधवीर्यवज्रप्राकारेण दुर्योधनवीर्यवज्रप्राकारेण असङ्गवज्रदृढप्राकारेण वज्रांशुजालगर्भप्राकारेण विरजोवर्णव्यूहप्राकारेण अनुपरिक्षिप्तम्। सर्वे च वज्ररत्नमहाप्राकारा असंख्येयमणिरत्नप्रत्यर्पिता जाम्बूनदकनकक्षोडकरुचिरदन्तमालारचिता रजतमणिरुचिरदन्तमालारचिता वैडूर्यमणिरुचिरदन्तमालारचिताः स्फटिकमणिरुचिरदन्तमालारचिता विद्रुममणिरुचिरदन्तमालारचिता लोहितमुक्तारुचिरदन्तमालारचिताः सागरगर्भमुक्तामणिरुचिरदन्तमालारचिताः। तस्य च महानगरस्य दशयोजनान्तराण्यष्टौ द्वाराणि विचित्राणि दर्शनीयानि सप्तानां रत्नानाम्। तच्च महानगरं विपुलं विस्तीर्णं नानाष्टाङ्गसुविभक्तं नीलवैडूर्यमय्यां पृथिव्यां प्रतिष्ठापितम्। तस्मिंश्च महानगरे दश रथ्याकोट्यः। एकैकस्याश्च रथ्याया उभयपार्श्वसंनिविष्टानि नानारत्नमयानि अनेकविविधरत्नव्यूहप्रतिमण्डितानि उच्छ्रितरत्नच्छत्रध्वजपताकावैजयन्तीनि सर्वोपकरणसमृद्धानि अनेकसत्त्वनियुताध्युषितानि महागृहशतसहस्राणि॥



तच्च महानगरमसंख्येयसुवर्णमणिरत्नप्रासादोपशोभितं वैडूर्यमणिजालसंछादिताचिन्त्यरत्नव्यूहासंख्येयजाम्बूनदकनककूटागारं लोहितमुक्ताजालसंछादिताचिन्त्यरत्नव्यूहासंख्येयरूप्यकूटागारं विचित्ररत्नकोशमणिजालसंछादिताचिन्त्यरत्नव्यूहासंख्येयवैडूर्यकूटागारं विपुलगर्भमणिराजसंछादिताचिन्त्यरत्नव्यूहासंख्येयस्फटिककूटागारम् आदित्यगर्भमणिराजसंछादिताचिन्त्यरत्नव्यूहासंख्येयजगद्रोचनामणिरत्नकूटागारं श्रीरश्मिमणिराजसंछादिताचिन्त्यरत्नव्यूहासंख्येयेन्द्रनीलरत्नकूटागारं ज्योतीरश्मिमणिराजसंछादिताचिन्त्यरत्नव्यूहासंख्येयजगत्सागरमणिराजकूटागारं अपराजितध्वजमणिराजजालसंछादिताचिन्त्यरत्नव्यूहासंख्येयवज्रकूटागारं दिव्यमान्दारवकुसुमजालसंछादिताचिन्त्यव्यूहासंख्येयकालानुसारिचन्दनकूटागारं विविधदिव्यकुसुमजालसंछादिताचिन्त्यरत्नव्यूहासंख्येयातुलगन्धराजकूटागारमनेकरत्नखोटकप्रतिमण्डितं सप्तरत्नवेदिकापरिवृतं रत्नतालपङ्क्तिपरिक्षिप्तम्। सर्वे च ते रत्नखोटका रत्नजालाश्चान्योन्यरत्नसूत्रविनिबद्धाः। सर्वाणि तानि रत्नसूत्राणि सुवर्णघण्टामालोपशोभितानि। सर्वाश्च ताः सुवर्णघण्टामाला विचित्ररत्नदामकलापोपनिबद्धाः। सर्वे च ते रत्नसूत्रदामकलापा रत्नकिङ्किणीजालाभिप्रलम्बिताः। सर्वं च तं महानगरमसंख्येयमणिरत्नजालसंछन्नमसंख्येयरत्नकिङ्किणीजालसंछन्नमसंख्येयदिव्यगन्धजालसंछन्नमसंख्येयदिव्यविचित्र-पुष्पजालसंच्छन्नमसंख्येयरत्नबिम्बजालसंछन्नमसंख्येयवज्रवितानसंछन्नमसंख्येयरत्नवितानसंछन्नमसंख्येयरत्नच्छत्रवितानसंच्छन्नम् असंख्येयरत्नकूटागारवितानसंछन्नम् असंख्येयरत्नवस्त्रवितानसंच्छन्नम् असंख्येयरत्नपुष्पमालावितानसंच्छन्नमुत्सृजननानारत्नध्वजपताकम्॥



तस्य च सुप्रभस्य महानगरस्य मध्ये राज्ञो महाप्रभस्य गृहं मापितमभूत्। समन्ताच्चतुर्योजनं परिक्षेपेण सप्तरत्नमयं सप्तभिर्नानारत्नमयीभिर्वेदिकाभिः परिवृतं सप्तभी रत्नकिङ्किणीजालैः मनोज्ञमधुरनिर्घोषैः समन्तादनुरचितं सप्तरत्नमयीभिः सप्ततालपङ्क्तिभिरनुपरिक्षिप्तमचिन्त्यनानारत्नमयकूटागारव्यूहशतसहस्रसमलंकृतं दिव्योत्पलपद्मकुमुदपुण्डरीकसंछादितसलिलाभिरष्टाङ्गोपेतवारिपरिपूर्णाभिः सुवर्णवालिकासंस्तीर्णतलाभिः सर्वरत्नपुष्पफलवृक्षप्रतिमण्डिताभिः चतुर्दिक्षु सुविभक्तरत्नेष्टकानिचितसोपानाभिरनेकरत्नमयीभिः पुष्करिणीभिरुपशोभितं दिव्यमधुरमनोज्ञनानाशकुनिगणकूजितममरपतिभवनप्रतिस्पर्धि। मध्ये चास्य जगद्रोचनमणिरत्नकूटागारः संस्थितः, चित्रो दर्शनीयोऽसंख्येयमणिरत्नाचिन्त्यव्यूहविराजितो राज्ञा महाप्रभेण सद्धर्मगञ्जः स्थापितः॥



अथ खलु सुधनः श्रेष्ठिदारको रत्नपरिखास्वननुनीतचित्तो रत्नप्राकारेष्वविस्मयमानो रत्नतालपङ्क्तिष्वरज्यमानो रत्नघण्टाकिङ्किणीजालघोषमनास्वादयन् दिव्यवाद्यरुतसंगीतिमधुरनिर्घोषेष्वसक्तचित्तः नानाविचित्ररत्नविमानकूटागारपरिभोगानमनसिकुर्वन् प्रमुदितेषु नरनारीगणेषु धर्मारामरतिरतो रूपशब्दगन्धरसस्पर्शरतिविविक्तचेता धर्मनिध्यप्तिपरमो यथाभिगतसत्त्वकल्याणमित्रनिरन्तरपरिपृच्छनतया अनुपूर्वेण येन नगरशृङ्गाटकं तेनोपजगाम। उपेत्य समन्तादनुविलोकयन् अद्राक्षीन्महाप्रभं राजानं मध्ये नगरशृङ्गाटकस्य चैत्यगृहस्य नातिदूरे महाव्यूहे भद्रासने नीलवैडूर्यमणिरत्नपादे श्वेतवैडूर्यमये सिंहप्रतिष्ठिते जाम्बूनदसुवर्णसूत्रश्वेतजाले दिव्यातिरेकविचित्ररत्नवस्त्रसुप्रज्ञप्तोपचारे असंख्येयरत्नबिम्बरचितालंकारे अचिन्त्यमणिरत्नव्यूहजालसंछादिते दिव्यरत्ननानाभक्तिविचित्रजाम्बूनदकनकपट्टवितानवितते चिन्ताराजमणिरत्नपद्मगर्भे महाधर्मासने पर्यङ्केन निषण्णम्। द्वात्रिंशन्महापुरुषलक्षणालंकृतशरीरम्। विचित्राशीत्यनुव्यञ्जनोपशोभितगात्रम्। कनकपर्वतमिव नानारत्नविन्यासविराजितम्। आदित्यमण्डलमिव दीप्ततेजसम्। पूर्णचन्द्रमण्डलमिव सौम्यदर्शनम्। ब्रह्माणमिव ब्रह्मपर्षदिविरोचमानम्। सागरमिव गम्भीरधर्मानन्तगुणरत्ननिचयम्। महामेघमिव वर्षस्वभावनिर्घोषम्। गगनमिव धर्मनयज्योतिर्गणप्रतिमण्डितम्। सुमेरुमिव चातुर्वर्णसत्त्वसागरचित्तप्रतिभासप्राप्तम्। रत्नद्वीपमिव विविधज्ञानरत्नाकीर्णतलम्। पुरतश्चास्य अनेकान् सुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतरत्न‍राशीन्, नानारत्नदिव्यवस्त्ररत्न‍राशीन्, विविधदिव्यरत्नाभरणराशीन्, नानाभक्ष्यभोज्यराशीन्, विविधरसाग्रविशेषनिचयान्, नानाव्यूहविषयस्थापितानपश्यत्। अनेकानि च दिव्यरथरत्नकोटीशतसहस्राणि, अनेकानि दिव्यतूर्यकोटीशतसहस्राणि, अनेकानि दिव्यगन्धप्राकारकोटीशतसहस्राणि, अनेकान् ग्लानप्रत्ययभैषज्यपरिष्कारान्, अनेकान् सर्वोपकरणविशेषराशीन्, कल्पिकाननवद्यान् यथाभिप्रायसत्त्वपरिभोगाय। अनेकानि च गोशतसहस्राणि सुवर्णशृङ्गखुराणि कंसदोहानि दरिद्राणां सत्त्वानां संग्रहाय स्थापितान्यपश्यत्। अनेकानि च कन्याकोटीनियुतशतसहस्राणि अभिरूपाणि प्रासादिकानि दर्शनीयानि सर्वाभरणविभूषितानि दिव्याम्बरधराणि दिव्योरगसारचन्दनानुलिप्तगात्राणि चतुःषष्टिकलाविधिज्ञानि सर्वकामचर्योपचारकुशलानि स्थापितान्यपश्यत्। यथा चास्य पुरतस्तथा सर्वरथ्याचत्वरशृङ्गाटकद्वारवीथिमुखेषु एकैकस्यां रथ्यायामुभयोरन्तर्योर्विंशतिव्योमककोटीः सर्वोपकरणपरिपूर्णैः स्थापिता यदुत सत्त्वसंग्रहाय सत्त्वपरिग्रहाय सत्त्वप्रीतिसंजननाय सत्त्वप्रामोद्योत्पादनाय सत्त्वमनःसंप्रसादनाय सत्त्वचित्तप्रह्लादनाय सत्त्वक्लेशव्युपशमाय सर्वधर्मस्वभावार्थसंनियोजनाय सत्त्वसर्वज्ञतासमानार्थोकरणाय सत्त्वपरद्रोहचित्तविनिवर्तनाय सर्वकायवाग्दुश्चरितविनिवर्तनाय सत्त्वदृष्टिशल्यसमुद्धरणाय सत्त्वकर्मपथपरिशुद्धये॥



अथ खलु सुधनः श्रेष्ठिदारको महाप्रभस्य राज्ञः सर्वशरीरेण प्रणिपत्य महाप्रभं राजानमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। आह-अहं कुलपुत्र महामैत्रीध्वजां बोधिसत्त्वचर्यां परिशोधयामि, परिपूरयामि। एषा च मे कुलपुत्र महामैत्रीध्वजा बोधिसत्त्वचर्या अनेकेषां बुद्धशतानामनेकेषां बुद्धसहस्राणामनेकेषां बुद्धकोटीनियुतशतसहस्राणां यावदनभिलाप्यानभिलाप्यानां बुद्धानां भगवतामन्तिकात् परिपृष्टा परिप्रश्नीकृता विशोधिता व्यूहिता विलोकिता विचारिता अनुगवेषिता पर्यन्विष्टा विचित्रिता विपुलीकृता। सोऽहं कुलपुत्र अस्यां महामैत्रीध्वजायां बोधिसत्त्वचर्यायां स्थित्वा धर्मेण राज्यमनुशासामि। धर्मेण लोकमनुगृह्णामि। धर्मेण लोकमनुविचरामि। धर्मेण सत्त्वान् प्रणयामि। धर्मेण सत्त्वेषु प्रतिपद्ये। धर्ममण्डले सत्त्वानावर्तयामि। धर्मनयं सत्त्वानामुपसंहरामि। धर्मेण सत्त्वान् परिभावयामि। धर्मप्रतिपत्तौ सत्त्वान् नियोजयामि। धर्मस्वभावनिध्यप्तौ सत्त्वान् प्रतिष्ठापयामि। मैत्रचित्ततायां महामैत्र्याधिपत्ये मैत्रीबले हितचित्ततायां सुखचित्ततायां दयाचित्ततायामनुग्रहचित्ततायां सत्त्वानुग्रहचित्ततायां सत्त्वपरिग्रहानुत्सर्गचित्ततायां सर्वदुःखविनिवर्तनप्रणिध्यनुपच्छेदचित्ततायामत्यन्तसुखप्रतिष्ठापनसमुदाचारान् प्रतिप्रस्रब्धये सत्त्वान् प्रतिष्ठापयामि। आश्रयं चैषां प्रह्लादयामि। प्रस्रब्धिसुखसंजननतया चित्तलतां चैषां व्यावर्तयामि। संसाररतिप्रसङ्गाच्चित्तसंततिं चैषां परिणामयामि। धर्मारामरत्यां विशोधयामि। सर्वाकुशलधर्मेभ्यः परिशोधयामि। सर्वाकुशलधर्मेभ्यो विनिवर्तयामि। संसारस्रोतस आवर्तयामि। धर्मधातुनयसमुद्रेषु चित्ताविद्यां चैषां निर्दहामि सर्वभवगत्युपपत्तिव्यवच्छेदाय। चित्तार्चिषाशयं चैषां संजनयामि सर्वज्ञताफलप्रतिलाभाय। चित्तसागरं चैषां प्रसादयामि असंहार्यश्रद्धाबलसंजननाय। एवमाहं कुलपुत्र मैत्रीध्वजायां बोधिसत्त्वचर्यायां स्थित्वा धर्मेण लोकमनुशासामि। न खलु कुलपुत्र मद्विजितवासिनः सत्त्वा ममान्तिकाद्भयं त्रासं छम्भितत्वं रोमहर्षणं वा निर्गच्छन्ति। ये च कुलपुत्र दरिद्राः सत्त्वा विविधोपकरणविकला मामुपसंक्रामन्ति अन्नार्थिनो वा पानार्थिनो वा वस्त्रार्थिनो वा यावत् सर्वार्थिनो वा, तानहं पूर्वपरिचितानेव विवृतान् राजकोशान् गृह्णीध्वमित्यप्यनुजानामि यस्यार्थे यूयं पापकं कर्म आरभेथ प्राणिवधं वा अदत्तादानं वा काममिथ्याचारं वा मृषावादं वा पैशुन्यं वा पारुष्यं वा संभिन्नप्रलापं वा अभिध्यां वा व्यापादं वा मिथ्यादृष्टिं वा तदन्यानि वा विविधानि दृष्टिकृतान्यभिनिविशेथ। अतः तस्मात् सुप्रभान्महानगरान्नगरद्वारेभ्यो वीथिरथ्यामुखचत्वरशृङ्गाटकेभ्यो यो येनार्थी स तं गृह्णातु, पूर्वदत्तमेव यत्तन्मयेति। ये खलु पुनः कुलपुत्र सुप्रभमहानगराभ्यन्तरनिवासिनः सत्त्वाः, सर्वे ते बोधिसत्त्वा महायानसंप्रस्थिताः। तेषां यथाशयपरिशुद्ध्या इदं सुप्रभं महानगरमाभासमागच्छति, यदुत केषांचित् परीत्तं केषांचिद्विपुलं केषाचिन्मृत्तिकातलं केषाचिद्वैडूर्यमणिरत्नसंस्तृततलं केषाचिन्मृत्तिकाप्राकारं केषांचिदपराजितवस्त्रध्वजवस्त्ररत्नमहाप्राकारपरिक्षिप्तं केषांचिदाकीर्णशर्करकठल्लमुत्कूलनिकूलं श्वभ्रप्रपातबहुलम्, केषांचिदनेकमहामणिरत्नसंस्तृततलं कृतोपचारं समपाणितलजातम्, केषांचिदसंख्येयरत्नभवनविमानप्रासादकूटागारहर्म्यतलनिर्यूहगवाक्षजालार्धचन्द्रसिंहपञ्जरमणिविचित्रदर्शनीयमाभासमागच्छति। बहिर्नगरनिवासिनामपि शुद्धाशयानां कृतकुशलमूलानां पर्युपासितबहुबुद्धोत्पादानां सर्वज्ञताभिमुखानां सर्वज्ञताप्रतिशरणानां रत्नमयमाभासमागच्छति। ये मया पूर्वं बोधिसत्त्वचर्यायां चरता चतुर्भिः संग्रहवस्तुभिः संगृहीताः, मदन्येषां मृण्मयाभासमागच्छति। यदा च कुलपुत्र मद्विजतवासिनः सत्त्वा देशप्रदेशेषु ग्रामनगरनिगमराष्ट्रराजधानीषु पञ्चकषाये लोके कालस्वभावसंक्षोभितान् दशाकुशलानां कर्मपथानप्याचरितुमिच्छन्ति, तदाहं तेषामनुग्रहाय महामैत्रीपूर्वंगमं लोकेन्द्रियावर्तं नाम बोधिसत्त्वसमाधिं समापद्ये। समनन्तरसमापन्नस्य च मे कुलपुत्र इमं समाधिम्, अथ तेषां सत्त्वानां तानि भयानि ते उपसर्गाः तानि वैराणि ते विग्रहविवादाः ते चित्तसंक्षोभाः तानि विहिंसाचित्तानि प्रशमन्ति व्युपशमन्ति निवर्तन्ते निरुध्यन्ते तद्यथापि तदस्यैव महामैत्रीपूर्वंगमस्य लोकेन्द्रियावर्तस्य बोधिसत्त्वसमाधिधर्मताप्रतिलाभेन। अपि तु कुलपुत्र, आगमय मुहूर्तं यावत् प्रत्यक्षीभविष्यसि॥



अथ खलु महाप्रभो राजा तस्यां वेलायां महामैत्रीपूर्वंगमं लोकेन्द्रियावर्तं बोधिसत्त्वसमाधिं समापन्नः। समनन्तरसमापन्नस्य च राज्ञो महाप्रभस्य इमं महामैत्रीपूर्वङ्गमं लोकेन्द्रियावर्तं बोधिसत्त्वसमाधिम्, अथ तावदेव सुप्रभं महानगरं सदेशप्रदेशं सग्रामनगरनिगमजनपदराष्ट्रराजधानीपरिवारं षड्विकारं प्रकम्पितम्। तस्य प्रचलतस्तेऽपि रत्नप्राकारा रत्नप्रासादा रत्नगर्भाणि रत्नगृहाणि, रत्नभवनानि रत्नविमानानि रत्नकूटागाराणि रत्ननिर्यूहा रत्नहर्म्याणि रत्नगवाक्षाः रत्नवेदिकाः रत्नतोरणानि रत्नार्धचन्द्रा रत्नसिंहपञ्चराणि रत्नखोटकानि रत्नबिम्बानि रत्नवितानानि रत्नसूत्रकिङ्किणीजालानि रत्नघण्टाः रत्नध्वजाः रत्नपताकाः रत्नतालाः संप्रचलिताः संप्रगर्जिताः संघट्टिताः। ते च संघदृमाना वल्गु मनोज्ञं श्रवणीयं शब्दमनुरवन्तो येन राजा महाप्रभः, तेनावनमन्ति स्म, प्रणमन्ति स्म। ये च ते सुप्रभस्य महानगराभ्यन्तरवासिनः, सर्वे ते प्रीतिप्रामोद्यपरिस्फुटचेतसो येन महाप्रभो राजा तेनाभिमुखाः सर्वशरीरेण प्रणमन्ति स्म। ये चास्य विजितवासिनः सत्त्वाः सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषु, तेऽपि सर्वे प्रह्लादितकायचित्ताः प्रीतिप्रामोद्यजाताः येन राजा महाप्रभस्तेनाभिमुखाः प्रणेमुः। ये च तिर्यग्योनिगताः सत्त्वाः, तेऽपि सर्वे अन्योन्यमैत्रचित्ता हितचित्ता येन राजा महाप्रभस्तेनाभिप्रणताः। यानि च पर्वतशिखराणि तदन्ये चाप्युन्नताः पृथिवीप्रदेशाः, तेऽपि सर्वे येन राजा महाप्रभस्तेनाभिनताः। ये च पुष्पवृक्षाः फलवृक्षाः पत्रवृक्षा बीजग्रामभूतग्रामशस्यतृणगुल्मौषधिवनस्पतयो वा, तेऽपि सर्वे येन महाप्रभो राजा तेनाभिनताः। यानि चास्य विजिते सर्वोत्ससरोह्रदतडागप्रस्रवणनदीपुष्करिण्युदपानानि, तान्यपि सर्वाणि येन राजा महाप्रभस्तेनाभिमुखं वेगं प्रामुञ्चन्॥



दश च नागराजसहस्राणि महाकालागरुधूपपटलगन्धोदकमेघैर्विचित्रविद्युल्लताज्वालावभासितैरभिगर्जद्भिः सूक्ष्माभिर्गन्धोदकधाराभिश्चतुर्दिशमभिप्रावर्षन्। दश च देवपुत्रसहस्राणि शक्रसुयामसंतुषितसुनिर्मितवशवर्तिदेवराजप्रमुखानि अन्तरिक्षे गतानि, दिव्यतूर्यमेघकोटीनियुतशतसहस्रसंप्रवादितोदारप्रमुक्तनिर्घोषालंकारम्, असंख्येयाप्सरोगणदिव्यसंगीतिमेघनिर्नादमनोज्ञमधुरनिर्घोषालंकारम्, असंख्येयदिव्यविचित्ररत्नपुष्पमेघप्रवर्षणालंकारम्, असंख्येयनानावर्णदिव्यगन्धप्रवर्षणालंकारम्, असंख्येयदिव्यरत्नविचित्रमाल्यमेघप्रवर्षणालंकारम्, असंख्येयनानावर्णदिव्यचूर्णमेघप्रवर्षणालंकारम्, असंख्येयदिव्यरत्नविचित्राभरणमेघप्रवर्षणालंकारम्, असंख्येयदिव्यरत्नवस्त्रविचित्रविमलसूक्ष्मनानावर्णमेघप्रवर्षणालंकारम्, असंख्येयदिव्यरत्ननानाविचित्रच्छत्रमेघप्रवर्षणालंकारम्, असंख्येयदिव्यसिंहकान्तरत्नध्वजमेघप्रवर्षणालंकारम्, असंख्येयदिव्यरत्नप्रभाज्वालोज्ज्वलितरत्नपताकामेघप्रवर्षणालंकारं गगनतलमध्यतिष्ठन् महाप्रभस्य राज्ञः पूजाकर्मणे। ऐरावणश्च महानागराजा सर्वं गगनतलमसंख्येयदिव्यनानारत्नपद्ममेघसंछन्नमध्यतिष्ठदसंख्येयदिव्यमणिरत्नहाराभिप्रलम्बितम्, असंख्येयदिव्यरत्नपट्टदामकलापाभिप्रलम्बितम्, असंख्येयदिव्यरत्नविचित्रमालागुणाभिप्रलम्बितालंकारम्, असंख्येयदिव्यरत्नविचित्राभरणमालाभिप्रलम्बितालंकारम्, असंख्येयदिव्यविचित्ररत्नकुसुमदामाभिप्रलम्बितालंकारम्, असंख्येयनानावर्णदिव्यगन्धराजसर्वदिक्स्फरणगन्धमेघसंछादितालंकारम्, असंख्येयदिव्यरत्नवस्त्रनानावर्णमेघप्रवर्षणालंकारम्, असंख्येयदिव्यधूपबिम्बपटलमेघप्रवर्षणालंकारम्, असंख्येयदिव्यनानावर्णचूर्णमेघसूक्ष्मप्रवर्षणालंकारम्, असंख्येयाप्सरोगणदिव्यतूर्यसंगीतिमधुरमनोज्ञनिर्घोषसंप्रयुक्तस्तुतिमेघसंछादिताभिप्रवर्षणालंकारं सर्वगगनतलमध्यतिष्ठत् अचिन्त्यनागेन्द्रवृषभिताविकुर्वितप्रभावेन। असंख्येयानि च राक्षसेन्द्रशतसहस्राणि जलधरनिवासीनि चातुर्द्वीपिकलोकधात्वधिष्ठानधरणितलनिवासीनि च मांसरुधिरभक्षाणि जलचरमृगपशुपक्षिगवाश्वगजगर्दभनरनारीगणोजोहारीणि प्रदुष्टमनःसंकल्पानि नित्यं जगद्विहेठाविहिंसाप्रतिपन्नानि सर्वाणि परममैत्रहितचित्तानि सुप्रसन्नमुखवर्णानि सर्वजगदविहिंसाविहेठापरमाणि परलोकसापेक्षाणि कृताञ्जलिपुटानि परमप्रीतिचित्तानि येन राजा महाप्रभस्तेनाभिप्रणतान्यभूवन्, अतुल्यं च कायिकचैतसिकमुदारं सुखं प्रत्यनुभवन्ति स्म। अनेकानि च यक्षकुम्भाण्डपिशाचभूताधिपतिशतसहस्राणि परममैत्रहितचित्तानि सुप्रसन्नमुखवर्णानि सर्वजगदविहिंसाविहेठापरमाणि परलोकसापेक्षाणि कृताञ्जलिपुटानि परमप्रीतिचित्तानि येन राजा महाप्रभः, तेनाभिप्रणतान्यभूवन्, अतुल्यं च कायिकचैतसिकमुदारं सुखं प्रत्यनुभवन्ति स्म। एवं सर्वावत्यां चातुर्द्वीपिकायां लोकधातौ सर्वसत्त्वानां सर्वभयोपद्रवोपसर्गवैरविग्रहविवादाश्चित्तसंक्षोभाविहिंसाचित्तानि प्रशाम्यन्ति व्युपशाम्यन्ति विनिवर्तन्ते निरुध्यन्ते प्रत्युदावर्तन्ते। यथा चातुर्द्वीपिकायां लोकधातौ, एवं सर्वस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ यावद्दशसु दिक्षु दशलोकधातुकोटीनियुतशतसहस्रेषु सर्वसत्त्वानां सर्वभयोपद्रवोपसर्गवैरविग्रहविवादाश्चित्तसंक्षोभाः पापविहिंसाचित्तानि प्रशान्तान्यभूवन्। व्युपशान्तानि विनिवृत्तानि निरुद्धानि प्रत्युदावर्तान्यभूवन्, यदुत महामैत्रीपूर्वंगमस्य लोकेन्द्रियावर्तस्य बोधिसत्त्वसमाधेर्धर्मताप्रतिलम्भेन॥



अथ खलु महाप्रभो राजा तस्मात्समाधेर्व्यूत्थाय सुधनं श्रेष्ठिदारकमेतदवोचत्-एतमहं कुलपुत्र, महामैत्रीध्वजं बोधिसत्त्वचर्याज्ञानालोकमुखं प्रजानामि। किं मया शक्यं बोधिसत्त्वानां महामैत्र्यप्रमाणच्छत्राणां सर्वलोकधातुसुखाशयस्फरणतया, सर्वजगत्परिवाराणामभिन्नपरिवारतया, सर्वजगत्परित्राणप्रसृतानां हिनोत्कृष्टमध्यमसमप्रयोगतया, धरणिसममैत्रचित्तानां सर्वजगत्संधारणप्रतिपन्नतया, पूर्णचन्द्रमण्डलसमानानां सर्वजगत्समप्रसृतपुण्यज्ञानरश्मीनामादित्यमण्डलसमानानां सर्वज्ञेयज्ञानालोकावभासनतया, महाप्रदीपकल्पानां सर्वसत्त्वचित्तगहनान्धकारविधमनतया, उदकप्रसादकमणिरत्नसदृशानां सर्वसत्त्वचित्तसरोमायाशाट्यकालुष्यापनयनतया, चिन्ताराजमणिरत्नसदृशानां सर्वजगदभिप्रायप्रणिधिपरिपूरणतया, महामारुतसदृशानां सर्वजगत्समाधिसमापत्तिभवनसर्वज्ञतामहापुरपरिसंस्थापनतया चर्यां ज्ञातुं गुणान् वा वक्तुम्, पुण्यपर्वतो वा तुलयितुम्, गुणज्योतिर्गणगगनं वा अवलोकयितुम्, महाप्रणिधिवायुमण्डलं वा परिच्छेत्तुम्, धर्मसमताबलं वा प्रमातुम्, महायानव्यूहवर्णान् वा परिदीपयितुम्, समन्तभद्रचर्यानयविशेषान् वा वक्तुम्, महाबोधिसत्त्वसमाधिभावनाद्वारं वा विवरितुम्, महाकरुणामेघान् वा संवर्णयितुम्॥



गच्छ कुलपुत्र, इयमिहैव दक्षिणापथे स्थिरा नाम राजधानी। तत्र अचला नामोपासिका प्रतिवसति। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारको महाप्रभस्य राज्ञः पादौ शिरसाभिवन्द्य महाप्रभं राजानमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य महाप्रभस्य राज्ञोऽन्तिकात् प्रक्रान्तः॥१९॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project