Digital Sanskrit Buddhist Canon

Saptamaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तमं प्रकरणम्
saptamaṃ prakaraṇam |



atha bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhastametadavocat–labdhalābhastvaṃ kulaputra? sa āha–yathā bhagavān jñānaṃ saṃjānīte | tataḥ saptasaptatiḥ samyaksaṃbuddhakoṭayaḥ saṃnipatitāḥ | taiścāpi tathāgatairiyaṃ dhāraṇī bhāṣitumārabdhā–



namaḥ saptānāṃ samyaksaṃbuddhakoṭīnām |



|| + || 0 || om cale cule cunye svāhā || 0 || + ||



iyaṃ saptasaptatisamyaksaṃbuddhakoṭibhirukkā nāma dhāraṇī ||



tato romavivarādavatīrya sūryaprabho nāma romavivaraḥ | tatrānekāni bodhisattvakoṭiniyutaśatasahasrāṇi prativasanti| tasmin sūryaprabhe romavivare dvādaśaśatasahasrāṇi kanakamayānāṃ parvatānāṃ prativasanti| tasmin parvate dvādaśa śṛṅgaśatāni| teṣāṃ parvatānāṃ pārśvāni padmarāgopacitāni pārśve divyamaṇiratnakhacitāni| paramaśobhamānānyudyānāni paramaśobhitāni vicitrāṇi suramaṇīyāni| divyapuṣkariṇīramaṇīyāni ca kūṭāgāraśatasahasrāṇi, divyasuvarṇaratnamayāni muktāphaladāmakalāpapralambitāni, muktāhāraśatasahasrāṇi pralambitāni| teṣāṃ kūṭāgārāṇāmadho sārado nāma cintāmaṇiratnam, yatteṣāṃ bodhisattvānāṃ sarvopakaraṇairupasthānaṃ karoti| tadā te bodhisattvāsteṣāṃ kūṭāgāreṣu praviśanti| praviṣṭāśca ṣaḍakṣarīmahāvidyāmanusmaranti| taṃ cāvalokiteśvaraṃ paśyanti| dṛṣṭvā ca tasya cittaprasādaṃ janayanti| janayitvā ca te bodhisattvāstebhyaḥ kūṭāgārebhyo niṣkrāmanti| niṣkramya keciccaṃkrameṣu caṃkramanti| kecinmaṇiratnamayeṣudyāneṣu, kecitpuṣkariṇīṣu gacchanti, kecitpadmarāgamayeṣu parvateṣu gacchanti| gatvā ca paryaṅkamābhujya ṛjukāyaṃ praṇidhāya abhimukhāṃ smṛtimupasthāpya| īdṛśāste kulaputra bodhisattvāstasmin romavivare prativasanti| tataḥ kulaputra romavivarādavatīrya indrarājo nāma romavivaraḥ| tatrānekānyavaivartikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti| tasminnindrarājaromavivare'śītisahasrāṇi parvatānāmabhūvan divyasuvarṇaratnamayāni| tatteṣāṃ parvatānāṃ madhye padmāvabhāso nāma cintāmaṇiratnam| yadā yadā te bodhisattvāścintayanti, tadā tadā teṣāmabhiprāyo'nusidhyati| athe te bodhisattvāsteṣu parvatarājeṣu viharanti| na ca teṣāṃ sāṃsārikaṃ duḥkhaṃ vidyate| na ca te saṃsārikaiḥ kleśairlipyante| sarvakālaṃ nirvāṇacintā vyavasthitā| na ca teṣāmanyā cintā śarīre saṃvidyate | tataḥ kulaputra romavivarādavatīrya mahoṣadhīrnāma romavivaraḥ| tatrānekāni prathamacittotpādikabodhisattvakoṭiniyutaśatasahasrāṇi prativasanti| tasmin kulaputra romavivare navanavatisahasrāṇi parvatānām| kecid vajramayāṃ, kecidrūpyamayāḥ, kecitsuvarṇamayāṃ, kecidindranīlamayāḥ, kecitpadmarāgamayāḥ, kecinmarakatamayāḥ, kecitsphaṭikamayāḥ, kecidrajatamayāḥ, īdṛśāste parvatarājānaḥ| ekaikasmin parvate'śītiśṛṅgasahasrāṇi vividharatnakhacitāni paramaśobhanīyāni vividhacitrāṇi ramaṇīyāni| teṣu śṛṅgeṣu gandharvāḥ prativasanti| satatakālaṃ romavivarānnināditaṃ tūryaṃ dhārayanti| ye te prathamacittotpādikā bodhisattvaste śūnyatānimittaṃ cintayanti| aho duḥkham, jarā duḥkham, maraṇaṃ duḥkham, iṣṭapriyasaṃprayogaviyogo duḥkham, avīcyupapannānāṃ duḥkham, pretanagaropapannānāṃ sattvānāṃ duḥkham| idaṃ kāye saṃvegamanuvicintya tadā te paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhāṃ smṛtimupasthāpya teṣuparvatarājeṣu viharanti| tataḥ kulaputra romavivarādavatīrya cittarājo nama romavivaraḥ| tatrānekāni pratyekabuddhakoṭiniyutaśatasahasrāṇi prativasanti, ye jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kurvanti| tasmin romavivare śatasahasrāṇi parvatānām| te sarve parvatarājāḥ saptaratnamayāḥ| teṣu parvatarājeṣu vividhāni kalpavṛkṣāṇi sauvarṇadaṇḍāni rūpyapatrāṇyanekaratnakhacitāni vividhālaṃkārapralambitāni maulīkuṇḍalasragdāmapralambitāni keyūrahārārdhahārapralambitāni kāśikavastrapralambitāni sauvarṇarūpyaghaṇṭāruṇarūṇāyamānāni| tādṛśaiḥ kalpavṛkṣaiḥ parvatarājeṣu pratyekabuddhā viharanti| anekāni sūtrageyavyākaraṇagāthodānetivṛttakajātakavaipulyāṅgāt dharmopadeśaṃ parasparamīdṛśaṃ sāṃkathyaṃ kurvanti| tadā sarvanīvaraṇaviṣkambhī tato romavivarādavatīrya sarvapaścimo'yaṃ romavivaraḥ dhvajāgro nāma romavivaraḥ| sa romavivaro'śītiyojanasahasrāṇi| tasmin romavivare'śītiparvatasahasrāṇyabhūvan, vividharatnaparikhacitavicitrāṇi| teṣu parvatarājeṣu anekāḥ kalpavṛkṣāḥ, anekāścandanavṛkṣāḥ śatasahasrāḥ, aguruvṛkṣāḥ śatasahasrāḥ| tasmin romavivare vajramayī bhūmiḥ| tasmin romavivare navanavatikūṭāgāraśatasahasrāṇi divyasauvarṇamayāni muktāhārapaṭadāmakalāpapralambitāni ghaṇṭāmālāpralambitāni candrakāntiratnāvabhāsitāni | tatteṣu kūṭāgāreṣu tathāgatavigrahā niṣaṇṇāḥ| te jāmbūdvīpakānāṃ manuṣyāṇāṃ ca dharmaṃ deśayanti| yaduta ṣaṭpāramitānirdeśaṃ nirdiśanti| dānapāramitānirdeśaṃ nirdiśanti| śīlapāramitānirdeśaṃ nirdiśanti| kṣāntipāramitānirdeśaṃ nirdiśanti| vīryapāramitānirdeśaṃ nirdiśanti | dhyānapāramitānirdeśaṃ nirdiśanti | prajñāpāramitānirdeśaṃ nirdiśanti| evaṃ vividhāṃ dharmadeśanāṃ kṛtvā jāmbudvīpakānāṃ manuṣyāṇāṃ kālena kālaṃ dharma deśayanti| evaṃ te kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya romavivarāṇi yāvatpaśyanti| tasminneva jetavanavihāre devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyamaheśvaranārāyaṇapūrvaṃgamāni devaputrāṇi saṃnipatitāni| anekāni bodhisattvakoṭiniyutaśatasahasrāṇi saṃnipatitāni ||



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kiṃ bhagavan| yāni romavivarāṇi, saṃvidyante vāḥ? bhagavānāha–tataḥ kulaputra romavivarādatikramya avalokiteśvarasya dakṣiṇaṃ pādāṅguṣṭhaṃ yatra te catvāro mahāsamudrāḥ paribhramanti, na ca jānantyavagāhayanti| yadā dakṣiṇapādāṅguṣṭhādudakaṃ niṣkrāmati, tadā vaḍavāmukhe patanti| tadā bhasmarāśimanugacchanti| evameva kulaputra avalokiteśvarasya bodhisattvasyādhiṣṭhānaṃ saṃvidyate| atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–tadapi bhagavan romavivaraṃ saṃvidyate? bhagavānāha– tadapi kulaputra na saṃvidyate ||



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–nāgacchati bhagavannavalokiteśvaraḥ ? bhagavānāha–āgacchati kulaputra avalokiteśvaraḥ | asminneva jetavanamahāvihāre mama darśanāya vandanāya paryupāsanāya, maheśvarasya devaputrasya sahāyā lokadhātau vyākaraṇamuddeśāya ca||



athāvalokiteśvareṇa bodhisattvena mahāsattvena raśmaya utsṛṣṭā nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatavarṇāḥ| te ca raśmayo jetavanamāgacchanti| āgatya bhagavantaṃ triḥ pradakṣiṇīkṛtya punareva jetavanādvihārānniṣkramya avīciṃ mahānarakaṃ gacchanti| tatra gatvā avīcimahānarakaṃ śītibhāvamupanayanti| atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kuto bhagavan raśmaya āgacchanti kutra gacchanti? bhagavānāha–evaṃ kulaputra avalokiteśvareṇa nānāvidhā raśmaya utsṛṣṭāḥ| te cāsmin jetavane vihāramāgacchanti| āgatya ca māṃ triḥ pradakṣiṇīkṛtya avīciṃ mahānarakaṃ gacchanti| gatvā cāvīcimahānarakaṃ śītibhāvaṃ kurvanti| tasmin jetavane vihāre śubhanimittāni prādurbhūtāni| divyāni campakavṛkṣāṇi prādurbhūtāni| divyāḥ puṣkariṇyaḥ prādurbhūtāḥ| tatra jetavanavihāre divyasauvarṇanirbhāsā dṛśyante| īdṛśo jetavanavihāro dṛśyate ||



athāvalokiteśvaraḥ sukhāvatīlokadhātorniṣkramya yena jetavanavihārastena saṃprasthitaḥ| anupūrveṇa jetavanavihāraṃ saṃprāptaḥ| atha tasmin jetavanavihāre praviṣṭo bhagavataḥ pādau śirasābhivandya ekānte sthitaḥ | tadā kalaviṅkarutasvarābhinirghoṣeṇa bhagavānārocayati– āgatastvaṃ kulaputra? kṛtaste sattvaparīpākaḥ ? athāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat–yathājñapto bhagavatā| evaṃ ca mayā karmabhūmirniṣpāditā| atha bhagavān sādhukāramadāt–sādhu sādhu kulaputra, yastvayā īdṛśā karmabhūmirniṣpāditā| athāvalokiteśvaro bhagavantaṃ padmānyupanāmayati–imāni te bhagavannamitābhena tathāgatena prahitāni | pṛcchatyalpābādhatāṃ ca alpātaṅkatāṃ ca laghūtthānatāṃ ca sukhasparśavihāratāṃ ca| tato bhagavatā gṛhītvā vāmapārśve sthāpitāni ||



atha maheśvaro devaputro yena bhagavāṃstenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantametadavocat–labheyāhaṃ bhagavan vyākaraṇanirdeśasya samuddeśam? bhagavānāha–

gaccha kulaputra avalokiteśvaro bodhisattvo mahāsattvaste vyākaraṇaṃ dāsyati| atha maheśvaro devaputro'valokiteśvarasya pādayornipatya stotraviśeṣaṃ kartumārabdhaḥ–



namostvalokiteśvarāya maheśvarāya padmadharāya padmāsanāya padmapriyāya śubhapadmahastāya padmaśriye parivṛtāya jagadāsvādanakarāya pṛthivīvaralocanakarāya prahlādanakarāya||



evaṃ maheśvaro devaputro gatvā avalokiteśvarasya stotraviśeṣaṃ kṛtvā tūṣṇīṃbhāvena vyavasthitaḥ| atha avalokiteśvarastametadavocat–kiṃ kāraṇaṃ tvaṃ kulaputra tūṣṇīṃbhāvena vyavasthitaḥ? atha maheśvaro devaputrastametadavocat–dadasva me vyākaraṇamanuttarāyāṃ samyaksaṃbodhau| avalokiteśvarastametadavocat–bhaviṣyasi tvaṃ kulaputra vivṛtāyāṃ lokadhātau bhasmeśvaro nāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| atha sā umādevyupasaṃkramyāvalokiteśvarasya pādau śirasā vanditvā avalokiteśvarasya stotrābhidhānaṃ kartumārabdhāḥ–



namo'stvalokiteśvarāya meheśvarāya prāṇaṃdadāya pṛthivīvaralocanakarāya śubhapadmaśriye parivṛtāya nirvāṇabhūmisaṃprasthitāya sucetanakarāya dharmadharāya||



evaṃ sā umādevī stotrābhidhānaṃ kṛtvā avalokiteśvarasya pratyāhāraṃ kartumārabdhā-parimocaya me strībhāvājjugupsanīyāt | kalimalaparipūrṇagarbhāvāsaduḥkhāt satataparigrahasaṃgṛhītāt parimokṣaya mām| athāvalokiteśvarastāmetadavocat–bhaviṣyasi tvaṃ bhagini umeśvaro nāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| himavataḥ parvatarājasya dakṣiṇe pārśve tava lokadhāturbhaviṣyati| atha sā umādevī vyākaraṇamanuprāptā||



bhagavānāha–paśya sarvanīvaraṇaviṣkambhin| vyākṛtā umādevī avalokiteśveraṇa bodhisattvena mahāsattvena sarve te'nuttarāyāṃ samyaksaṃbodhau ||



ayaṃ kulaputra maheśvaranirvyūho nāma khyāta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project