Digital Sanskrit Buddhist Canon

Mahāvidyāmaṇḍalavarṇanaṃ ṣaṣṭhaṃ prakaraṇam

Technical Details
mahāvidyāmaṇḍalavarṇanaṃ ṣaṣṭhaṃ prakaraṇam |



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kutrāhaṃ bhagavan gaccheyaṃ yatra ṣaḍakṣarīṃ mahāvidyārājñīṃ labheyam? bhagavānāha–asti kulaputra vārāṇasyāṃ mahānagaryāṃ dharmabhāṇako ya imāṃ ṣaḍakṣarīṃ mahāvidyāṃ dhārayati vācayati yoniśaśca manasi kurute| āha–gamiṣyāmyahaṃ bhagavan vārāṇasīṃ mahānagarīṃ tasya dharmabhāṇakasya darśanāya vandanāya paryupāsanāya | bhagavānāha–sādhu sādhu kulaputra, evaṃ kuruṣva | durlabhaste kulaputra dharmabhāṇakastathāgatasamo draṣṭavyaḥ, pūṇyakūṭa iva draṣṭavyaḥ| sarvatīrtho gaṅgeva draṣṭavyaḥ| avitathavādīva draṣṭavyaḥ| bhūtavādīva draṣṭavyaḥ| ratnarāśiriva draṣṭavyaḥ| varadaścintāmaṇiriva draṣṭavyaḥ| dharmarāja iva draṣṭavyaḥ| jagaduttāraṇa iva draṣṭavyaḥ| na ca kulaputra tvayā dharmabhāṇakaṃ dṛṣṭvā vicikitsācittamutpādayitavyam| mā tvaṃ kulaputra bodhisattvabhūmeścyutvā adāye prapatsyase| sa ca dharmabhāṇakaḥ śīlavipannaḥ ācaravipanno bhāryāputraduhitṛbhiḥ parivṛtaḥ kāṣāyoccāraprasrāvaparipūrṇaḥ asaṃvṛtteryāpathaḥ ||



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–yathājñaptaṃ bhagavatā| atha sarvanīvaraṇaviṣkambhī bodhisattvo mahāsattva anekairbodhisattvaparṣadgṛhasthaiḥ pravrajitairdārakadārikādibhiḥ saṃprasthitaḥ| tasya dharmabhāṇakasya pūjākarmaṇe divyāni chatrāṇi divyāni upānahāni maulīkuṇḍalasragdāmakeyūrahārārdhahāraratnahāraskandhopariṣvajānikapṛṣṭhottaryāṇi aṅguṣṭhavibhedikāni anyāni ca vividhāni vastrāṇi cīvarādhyuṣitāni vidyādharasaṃcoditāni kāśikavastrāṇyagniśaucavastrāṇi ca anyāni ca vividhāni vastrāṇi puṣpāṇi | tadyathā–utpalapadmakumudapuṇḍarīkamāndāravamahāmāndāravāṇi mañjūṣakamahāmañjūṣakāṇi caudumbarāṇi anyāni vividhāni kāṣṭhapuṣpāṇi campakakaravīrapāṭalāni muktakavārṣikāṇi śakunakādhyuṣitāni | sumanānavamālikacakravākopaśobhitāni | śālikautsukyāni śatapatrikāṇi nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatavarṇāni | anyāni ca sthalajalajāni puṣpāṇi vividhāni gṛhītvā yena vārāṇasī mahānagarī tenopajagāma | anupūrveṇa vārāṇasīṃ mahānagarīmanuprāptaḥ | yena sa dharmabhāṇakastenopasaṃkrāntaḥ | upasaṃkramya pādau śirasābhivandya sa tena dṛṣṭaḥ śīlavipanna ācāravipanno'saṃvṛteryāpathaḥ | tena tāṇi chātrāṇyupānahāni vastrābharaṇāni gandhamālyavilepanānyupaḍhaukitāni | tairvastrābharaṇaiḥ gandhamālyaiśca mahatīṃ pūjāṃ kṛtvā tasya dharmabhāṇakasya purastātprāñjalībhūtaḥ tadvijñamidamavocat–aho dharmanidhānāsvādako'mṛtanidhiriva saṃcaya anavagāho'si, sāgaro yathā bhājanabhūto'si sarvamānuṣyabhūteṣu eva te | tava sakāśāddharmaṃ deśayataḥ devā nāgā yakṣā gandharvā asurā garūḍāḥ kinnarā mahoragā manuṣyāmanuṣyāḥ sarve te saṃnipatitāḥ | tava dharmaśravaṇakāle mahāvajrasamaye dharmaparyāyaṃ nirdiśasi parimokṣayasi| bahavaḥ sattvā ye saṃsāre bandhanabaddhāḥ| puṇyavantaste sattvāḥ ye'syāṃ vārāṇasyāṃ mahānagaryāṃ vasanti, paśyanti, tava satataṃ parigrahaṃ kurvanti| darśanamātreṇa sarvapāpāni nirdahasi| yathāgnirdahati vanāntaram, evaṃ tvaṃ darśanena sarvapāpāni dahasi| jānante tava tathāgatā arhantaḥ samyaksaṃbuddhāḥ| anye cānekabodhisattvakoṭīniyutaśatasahasrāṇi tava pūjākarmaṇa upasaṃkrāmanti| brahmāviṣṇumaheśvaracandrādityavāyuvaruṇāgnayo yamaśca dharmarājo'nye ca catvāro mahārājānaḥ ||



athe sa dharmabhāṇakastasyaitadavocat–mā tvaṃ kulaputra kaukṛtyamutpādayasi | kati māṣāḥ kleṣā aupabhogikāḥ saṃsārasya naimittikāḥ prajāmaṇḍalasyotpādikāḥ | ye ca kulaputrāḥ ṣaḍakṣarīṃ mahāvidyārājñīṃ jānante, na ca te rāgeṇa dveṣeṇa mohena saṃlipyante | yathā jāmbūnadasya suvarṇasya na sajjate malam, evameva kulaputra yasya ṣaḍakṣarī mahāvidyā kāyagatā, na tasya kāyena na rāgeṇa na dveṣeṇa na mohena saṃlipyate ||



atha sarvanīvaraṇaviṣkambhī gāḍhaṃ pāde pariṣvajyainametadavocat–vikalendriyasya cakṣurbhūto bhava | naṣṭamārgasyopadarśako bhava | dharmaparitṛṣitasya dharmarasena saṃtarpaya me tvam| anuttarāsamyaksaṃbodhiviprahīṇasya bodhibījaṃ me dadasva| dharmāṇāmavakāśaṃ dadasva| supratiṣṭhitarūpāṇāṃ kāyapariśuddhiṃ dadasva| abhedyānāṃ kuśalānāṃ pratilambha iti sarvajanāḥ kathayanti vākyaṃ madhuropacayam | evaṃ gururdadasva me ṣaḍakṣarīṃ mahāvidyārājñīṃ yenāhaṃ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbuddho bhaveyam| dvādaśākāraṃ dharmarandhra(cakra?)māvartayeyam | sarvasattvānāṃ sāṃsārikaṃ duḥkhaṃ parimocayeyam | ṣaḍakṣarīmahāvidyārājñīlabdhalābho bhaveyam | dadasva me ṣaḍakṣarīṃ mahāvidyārājñīm| trātā bhava, śaraṇaṃ parāyaṇam| advīpānāṃ dvipo bhava||



atha sa dharmabhāṇakastasyaitadavocat– durlabhaṃ ṣaḍakṣarimahāvidyārājñyā asamavajrapadam| abhedyavajrapadam| anuttarajñānadarśanapadam| akṣayajñānapadam| niruttarapadam | mokṣapraveśanapadam| tathāgatajñānaviśuddhipadam| rāgadveṣamohasaṃsāraduḥkhaparivarjanapadam| sarvopāyakauśalyapadam| dhyānavimokṣasamādhisamāpūrtipadam| sarvadharmapraviśanapadam| nityakāladevatābhikāṅkṣipadam| ye ca kulaputrā nānāsthāneṣu dīkṣante| mokṣārtheṣu nānāpaṭeṣu dīkṣante| tadyathā indrapaṭaṃ śvetapaṭaṃ dhyuṣitapaṭam| divasanirīkṣakā maheśvareṣu dīkṣante | bailmavegarūdreṣu nagnaśramaṇeṣu ca| eṣu sthāneṣu dīkṣante | na teṣāṃ mokṣaṃ saṃvidyate | anādigatikānāmapi nāpi nāśo bhavati | sarvadevagaṇāśca brahmaviṣṇumaheśvarāḥ śakraśca devānāmindraścandrādityau vāyuvaruṇādayo yamaśca dharmarājo catvāraśca mahārājānaḥ, te nityakālaṃ ṣaḍakṣarīṃ mahavidyārājñīṃ prārthayanti ||



atha sarvanīvaraṇaviṣkambhī tamāha–kathaṃ vayaṃ ṣaḍakṣarīṃ mahāvidyārājñīṃ labhemahi yena vayaṃ kṣipravarā bhavāmaḥ ? dharmabhāṇakastamuvāca–tadyathāpi nāma sarvanīvaraṇaviṣkambhin prajñāpāramitānirjātāḥ sarvatathāgatāḥ| tatprajñāpāramitā sarvatathāgatānāṃ ca netrītyākhyāyate| sāpi ca ṣaḍakṣarīṃ mahāvidyārājñīṃ praṇamate kṛtāñjalipuṭā bhavantī, prāgeva tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvagaṇāḥ| ida kulaputra taṇḍulavatsāraṃ mahāyānasya kiṃcidasau bahumahāyānasūtraṃ geyaṃ vyākaraṇagāthānidānetivṛttajātakavaipulyādbhutadharmopadeśakaḥ prāpyante(?) kulaputra japitamātreṇa śivaṃ mokṣam, kiṃbahunā anyakuśalamiti| kiṃvā tu samadhyagataṃ sāramupagṛhṇanti śālinastathā sāramityanugṛhṇanti, nītvā svakīye niveśane bhāṇḍāni paripūrṇāni kṛtvā sthāpayitvā divasānurūpeṇa sūryatāpena pariśoṣayitvā musalaprahārairvibhedayanti, tataścaturvarṣāṇi parityajanti| kiṃ sāramiti vyavasthitam? taṇḍulasāramiti | evamevānye yogāḥ tuṣasadṛśāḥ | sarvayogānāṃ ceyaṃ ṣaḍakṣarī mahāvidyā rājñī taṇḍulamiti bhūtā draṣṭavyā| yasyāḥ kāraṇena kulaputra bodhisattvāḥ śrāvayanto bhramanti dānapāramitārthinaḥ, śīlapāramitārthinaḥ, kṣāntipāramitārthinaḥ vīryapāramitārthinaḥ, dhyānapāramitārthinaḥ, prajñāpāramitārthinaḥ| ekajāpena kulaputra ṣaṭpāramitāḥ paripūrayanti| yasya kasyacidvastrasparśanenāpi avaivartikabhūmiṃ pratilabhante| evamevāsyāḥ ṣaḍakṣarī mahāvidyā rājñī, durlabhamasyā nāmagrahaṇam| ekavāranāmagrahaṇena sarve tathāgatāścīvarapiṇḍapātraśayyāsanaglānapratyayabhaiṣajyapariṣkaraiḥ sarvopasthānairupasthitā bhavanti ||



atha sarvanīvaraṇaviṣkambhī dharmabhāṇakametadavocat–dadasva me ṣaḍakṣarimahāvidyārājñīm| atha sa dharmabhāṇakaḥ saṃcintya saṃcintya vyavasthitaḥ | tato ākāśe chando (śabdo?) niścarati sma–dadasva ārya ṣaḍakṣarīṃ mahāvidyārājñīm| ayaṃ bodhisattvabhūto'nekaduṣkarābhiyuktaḥ | punaḥ sa dharmabhāṇakaḥ saṃcintayati sma–kutaḥ śabdo niścarati| tataḥ sa punarapyākāśācchabdo niścaritaḥ–dadasvārtha ṣaḍakṣarīṃ mahāvidyārājñīm| ayaṃ bodhisattvo'nekaduṣkarābhiyuktaḥ ||



atha sa dharmabhāṇaka ākāśaṃ vyavalokayati sma| yāvatpaśyati śaratkāṇḍagauravarṇaṃ jaṭāmukuṭadharaṃ sarvajñaśirasikṛtaṃ śubhapadmahastaṃ padmaśriyālaṃkṛtaṃ śarīram | sa tādṛśaṃ rūpaṃ dṛṣṭvā sarvanīvaraṇaviṣkambhiṇaṃ bodhisattvametadavocat–anujñātaste kulaputra avalokiteśvareṇa bodhisattvena ṣaḍakṣarīṃ mahāvidyārājñīm||



tena sasaṃbhrameṇa kṛtāñjalipuṭena bhūtvā udgṛhītumārabdhaḥ–



|| * || 0 || + || om maṇipadme hūṃ || + || 0 || * ||



iyaṃ ca samanantaradattamātreṇa ṣaḍvikāraṃ pṛthivī prakampitā| ime samādhayaḥ sarvanīvaraṇaviṣkambhinaḥ pratilabdhāḥ| tadyathāpi nāma kulaputra sūkṣmajano nāma samādhiḥ, maitrīkarūṇāmudito nāma samadhiḥ, yogācāro nāma samādhiḥ, mokṣapraveśavyavasthāno nāma samādhiḥ, sarvālokakaro nāma samādhiḥ, vyūharājo nāma samādhiḥ, dharmadharo nāma samādhiḥ| ime samādhayaḥ pratilabdhāḥ| udgṛhītamātreṇa sarvanīvaraṇaviṣkambhīṇā bodhisattvena tasyopādhyāyasya dakṣiṇopanāmayitumārabdhā–catvāro dvīpāḥ saptaratnaparipūrṇāḥ ||



atha sa dharmabhāṇakastasyaitadavocat–ekasyākṣarasyāpi na bhavati dakṣiṇā, prāgeva ṣaḍakṣarimahāvidyāyāḥ| na ca gṛhṇāmi kulaputra tvatsakāśāt | tvaṃ ca bodhisattvabhūta āryo'nāryo'si mā vaineyaśca tvaṃ kulaputra| tena tasya śatasahasramūlyamuktāhāramupanāmitam| sa kathayati–kulaputra, madvacanena śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyopanāmayitavyam ||



atha sarvanīvaraṇaviṣkambhī tasya dharmabhāṇakasya pādau śirasā vanditvā prakrāntaḥ paripūrṇalābho labdhamanorathaḥ | yena jetavanavihārastenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasābhivandyaikānte vyavasthito'bhūt ||



iti ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṃ ṣaṣṭhaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project