Digital Sanskrit Buddhist Canon

Ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṃ caturthaṃ prakaraṇam

Technical Details
ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṃ caturthaṃ prakaraṇam |



atha avalokiteśvaro bhagavantametadavocat–adṛṣṭamaṇḍalasya na dātavyāṃ kathaṃ bhagavatpadmāṅkamudrāmanugṛhṇāti ? kathaṃ maṇidharāṃ mudrāṃ saṃjānīte ? kathaṃ sarvarājendrāṃ saṃjānīte ? maṇḍalapariśuddhiṃ kathaṃ saṃjānīte ? maṇḍalasyedaṃ nimittaṃ caturasraṃ pañcahastapramāṇaṃ sāmantakena madhye maṇḍalasyāmitābhaṃ likhet| indranīlacūrṇaṃ padmarāgacūrṇaṃ marakatacūrṇaṃ sphāṭikacūrṇaṃ suvarṇarūpyacūrṇānyamitābhasya tathāgatasya kāye saṃyojayitavyāni| dakṣiṇe pārśve mahāmaṇidharo bodhisattvaḥ kartavya| vāmapārśve ṣaḍakṣarī mahāvidyā kartavyā caturbhujā śaratkāṇḍagauravarṇā, nānālaṃkāravibhūṣitā| vāmahaste padmaṃ kartavyam| dakṣiṇahaste akṣamālā kartavyā| dau hastau saṃprayuktau sarvarājendrā nāma mudrā kartavyā| tasyāḥ ṣaḍakṣarimahāvidyāyāḥ pādamūle vidyādharaṃ pratisthāpayitavyam| dakṣiṇahaste dhūpakaṭacchukaṃ kartavyaṃ dhūmāyamānam | vāmahaste nānāvidhālaṃkāraparipūrṇaṃ piṭakaṃ kartavyam| tasya ca maṇḍalasya caturdvāreṣu catvāro mahārājāḥ kartavyāḥ, nānāpraharaṇagṛhītāḥ kartavyāḥ| tasya maṇḍalacatuṣkoṇeṣu catvāraḥ pūrṇakumbhāḥ nānāmaṇiratnasaṃcitāḥ| yaḥ kaścitkulaputro vā kuladuhitā vā icchati maṇḍalaṃ praveṣṭum, tena sarvagotrasyāparaṃparasya nāmāni likhitavyāni, likhitvā ca haste gṛhītavyāni ca | maṇḍale prathamataraṃ tāni nāmāni prakṣipet| te sarve caramabhavikā bodhisattvā bhavanti| sarvamānuṣyakeṇa duḥkhena viprahīṇā bhaviṣyanti, kṣipraṃ cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyante| tata ācāryeṇa asthāne naiva dātavyā| athavā śraddhādhimuktakasya dātavyā| athavā mahāyānaśraddhādhimuktakasya dātavyā| na ca tīrthikasya dātavyā||



athāmitābhastathāgato'rhan samyaksaṃbuddho'valokiteśvarametadavocat–yadi kulaputra indranīlacūrṇaṃ padmarāgacūrṇaṃ suvarṇarūpyacūrṇaṃ daridrasya kulaputrasya kuladuhiturvā na saṃvidyante tāni cūrṇāni, bhagavannānāraṅgāṇi saṃprayoktavyāni? nānāraṅgāṇi saṃprayoktavyāni nānāpuṣpairnānāgandhaiḥ | yadi kulaputra tadapi na saṃvidyate deśāntaragatasya sthānapadacyutasya, tadācāryeṇa mānasikaṃ maṇḍalaṃ cintitavyam | ācāryeṇa mantramudrālakṣaṇānyupadarśayitavyāni ||



iti ṣaḍakṣarimahāvidyāmaṇḍalavarṇanaṃ caturthaṃ prakaraṇam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project