Digital Sanskrit Buddhist Canon

Dvitīyo nirvyūhaḥ - aśvarājavarṇanaṃ prathamaṃ prakaraṇam

Technical Details
dvitīyo nirvyūhaḥ |



aśvarājavarṇanaṃ prathamaṃ prakaraṇam |



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–ākhyāhi bhagavan avalokiteśvarasya bhūtapurvaṃ kṛtamete samādhayaḥ, yairavalokiteśvaraḥ samāpannaḥ| bhagavānāha–aprameyairasaṃkhyeyaiḥ samādhikoṭiniyutaśatasahasraiḥ samāpannau'valokiteśvaraḥ, yeṣāṃ samādhīnāṃ (na) śakyaṃ sarvatathāgataiḥ paryantamadhigantum | atha sarvanīvaraṇaviṣkambhī āha–nirdeśaya bhagavaṃstāni samādhīni sarvasattvānukampayā | bhagavānāha–tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ, prabhākaro nāma samādhiḥ, vajrodgato nāma samādhiḥ, sūryaprabho nāma samādhiḥ, vikiriṇo nāma samādhiḥ, keyūro nāma samādhiḥ, dhvajāgro nāma samādhiḥ, alaṃkāro nāma samādhiḥ, vyūharājo nāma samādhiḥ, daśadigvyavalokano nāma samādhiḥ, cintāmaṇivaralocano nāma samādhiḥ, dharmadharo nāma samādhiḥ, samudrāvarohaṇo nāma samādhiḥ, abhinamito nāma samādhiḥ, uṣṇīṣakuṇḍalo nāma samādhiḥ, candravaralocano nāma samādhiḥ, bahujanaparivāro nāma samādhiḥ, devakuṇḍalarocano nāma samādhiḥ, kalpadvīpo nāma samādhiḥ, prātihāryasaṃdarśano nāma samādhiḥ, padmottamo nāma samādhiḥ, avīcisaṃśoṣaṇo nāma samādhiḥ, rucito nāma samādhiḥ, devamaṇḍalo nāma samādhi, amṛtabindurnāma samādhiḥ, prabhāmaṇḍalo nāma samādhiḥ, samudrāvagāhano nāma samādhiḥ, vimānanirvyūho nāma samādhiḥ, kalaviṅkasvaro nāma samādhiḥ, nīlotpalagandho nāma samādhiḥ, ārūḍho nāma samādhiḥ, vajrakuco nāma samādhiḥ, dviradarato nāma samādhiḥ, siṃhavikrīḍito nāma samādhiḥ, anuttaro nāma samādhiḥ, damano nāma samādhiḥ, candrottaryo nāma samādhiḥ, ābhāsakaro nāma samādhiḥ, śatakiraṇo nāma samādhiḥ, vicchurito nāma samādhiḥ, prabhākaro nāma samādhiḥ, svākārakaro nāma samādhiḥ, asurasaṃcodano nāma samādhiḥ, bhavasaṃśodhano nāma samādhiḥ, nirvāṇasaṃcodano nāma samādhiḥ, mahādvīpo nāma samādhiḥ, dviparājo nāma samādhiḥ, bhavottārakaro nāma samādhiḥ, akṣarakaro nāma samādhiḥ, devābhimukho nāma samādhiḥ, yogakaro nāma samādhiḥ, paramārthadarśano nāma samādhiḥ, vidyunnāma samādhiḥ, nāmavyuho nāma samādhiḥ, siṃhavijṛmbhito nāma samādhiḥ, svātimukho nāma samādhiḥ, āgamanāgamano nāma samādhiḥ, buddhivisphuraṇo nāma samādhiḥ, smṛtīndriyasaṃvardhano nāma samādhiḥ, abhimukto nāma samādhiḥ, jayavāhano nāma samādhiḥ, mārgasaṃdarśano nāma samādhiḥ | ebhiṃ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ samādhibhiḥ samanvāgataḥ | tasyaikakaromavivare samādhiśatasahasrāṇi santi | ayaṃ kulaputra avalokiteśvarasya paramapuṇyasaṃbhāraḥ | īdṛśastathāgatānāṃ puṇyasaṃbhāro na saṃvidyate, prāgeva bodhisattvabhūtasya ||



bhūtapūrvaṃ kulaputra ahaṃ siṃhalarājo nāma bodhisattvabhūto'bhūvam | tato'haṃ siṃhaladvīpayātrāṃ saṃprasthitaḥ | pañcabhirvaṇikputraśataiḥ sārdhaṃ śakaṭairbhārairmūṭaiḥ piṭharairuṣṭrairgobhirgardabhādibhiḥ prabhūtaṃ paṇyamāropya siṃhaladvīpaṃ saṃprasthitaḥ | tato'nupūrveṇa grāmanagaranigamaparṇapattaneṣu caṃcūryamāṇaḥ siṃhaladvīpamanuprāptaḥ, yena nipuṇaṃ tadyānapātraṃ pratipāditam | tadā me karṇadhārā āhuḥ–kathaya kathaya yuṣmākaṃ katamadvīpeṣu gamanāyedṛśā vāyavo vānti ? athavā ratnadvīpeṣu vāyavo vānti, athavā rākṣasadvīpeṣu vāyavo vānti? atha karṇadhāra evamāha– yatkhalu devo jānīyāt–siṃhaladvīpeṣu vāyavo vānti | atha tadyānapātramāruhya siṃhaladvīpaṃ saṃprasthitaḥ ||



tato'haṃ siṃhaladvīpanivāsinībhī rākṣasībhiḥ saṃprasthito viditvā akālavāyava utsṛṣṭāḥ | tacca tadyānapātraṃ khaṇḍakhaṇḍaṃ viśīrṇam | te ca vaṇikpuruṣā udake patitā bāhubalena saṃtartumārabdhāḥ | tatastīrasya samīpamanuprāptāḥ ||



tato rākṣasīnāṃ pañca śatāni niṣkrāntāni kilakilāyamānāni | kumārīrūpamabhinirmāya tadā kūlasya samīpamanuprāptāḥ | uttārya śāṭakāni dattvā udakebhya utkṣiptāḥ | te ca svakīyāni vastrāṇi śarīre lagnāni gṛhītvā niṣpīḍitumārabdhāḥ | niṣpīḍayitvā te tasmātsthānādatikramya anyapradeśe mahataścampakavṛkṣasya tale viśrāntāḥ | viśramitvā parasparaṃ sāṃkathyaṃ kartumārabdhāḥ–ko'smākamupāyaḥ saṃvidyate? te kathayanti–nāsmākaṃ upāyasya sthānam | evaṃ sāṃkathyaṃ kṛtvā tūṣīṃbhāvena vyavasthitāḥ | atha teṣāṃ rākṣasyaḥ puruṣāṇāṃ purataḥ sthitvaivamāhuḥ–svāgatam | bhavanta āgacchatām, asvāmikānāṃ svāmī bhava | agatikānāṃ gatiko bhava | advīpānāṃ dvīpo bhava | anālayanānāṃ aparāyaṇānāṃ ālayo bhava, parāyaṇo bhava | imāni te'nnagṛhāṇi pānagṛhāṇi yānagṛhāṇi vastragṛhāṇi kaṭakakeyūrāṇāṃ maulikuṇḍalānāṃ gṛhāṇi udyānaramaṇīyāni puṣkiriṇīramaṇīyāni saṃtiṣṭhanti | tābhī rākṣasībhirekaikaṃ puruṣaṃ gṛhītvā svakaṃ svakaṃ niveśanaṃ pratyudgatāḥ | yā ca tāsāṃ rākṣasīnāṃ vṛddhatarā, tayāhaṃ svakīyaṃ niveśanaṃ nītvā divyarasasāgropetenāhāreṇa saṃtarpitaḥ | saṃtarpayitvā krīḍitumārabdhā | sa tu tato mānuṣyakena saukhyena saṃtarpitaḥ | evaṃ dvitrisaptadinānyatikrāntāni | sa rātrau śayitaḥ | evaṃ yāvatpaśyati ratikarahasanaṃ tadāhaṃ vismayamāpannaḥ | na kadācitsyānmayā dṛṣṭaṃ vā śrutaṃ vā prajvalitameva ratikarahasanam, tadaiva mayā tasya pratyāhāraḥ kṛtaḥ–kiṃ kāraṇaṃ tvaṃ hasase ? iyaṃ siṃhaladvīpanivāsinī rākṣasī | sā tava jivitāntarāyaṃ kariṣyati | tadā me tasya pratyāhāraḥ kṛtaḥ–tvaṃ jānāsi rākṣasīti ? sa kathayati– yadi na pratīyasi, dakṣiṇapanthalikāṃ gṛhītvā anuvicaran gaccha | tatrāyaṃ sa nagaramūrdhvamuccaṃ gavākṣatoraṇaviprahīṇaṃ cāpratihatam | tatrānekāni vaṇigjanāni bhakṣayitvā asthīniprakṣiptāni | anye ca jīvanto anye ca mṛtāḥ | yadi na pratīyasi, tadapi mārgaṃ gaccha | gatvā ca mārgaṃ nirīkṣasva, tadā me śraddhāsyasi | tadā tasyāstena mohajālā nāma nidrāti sā ||



atha sa bodhisattvo rātriprathamayāme samaye tasyā rākṣasyāḥ sakāśādutthāya saṃprasthitaḥ | candrāvabhāsaṃ khaṅgaṃ sajjīkṛtam | upagṛhyānuvicaraṃstāṃ dakṣiṇapanthalikāṃ gṛhītvā saṃprasthitaḥ | anupūrveṇāyasaṃ nagaramanuprāptaḥ, samantena parikramati | na ca dvārāṇi gavākṣāṇi samanupaśyati | atha tasminnāyase nagare mahān yaścampakavṛkṣastatraivāruhya tato mayā teṣāmutkāsanaśabdaḥ kṛtaḥ | tato me vaṇikpuruṣāḥ kathayanti–yatkhalu mahāsārthavāho jānīyāt–vayaṃ rākṣasībhirāyase nagare prakṣiptāḥ | tadā dine dine śataṃ puruṣāṇāṃ gṛhītvā bhakṣayanti | tān bhakṣayitvā asthīnyatraivāyase nagare kṣipanti | tena tasya bhūtapūrvaṃ varṇitam | tadāhaṃ campakavṛkṣādavatīrya punareva dakṣiṇāṃ panthalikāṃ gṛhītvā anuvicaran tvarita āgacchāmi sma | tato praviṣṭaḥ ||



atha ratikaro māmetadavocat– dṛṣṭaste sārthavāha madvacanam? uktaṃ ca mayā–dṛṣṭaṃ yuṣmākaṃ satyaṃ sāṃkathyakṛtam | tadā me'sya pratyāhāraḥ kṛtaḥ–satyameva, ka upāyo'smākam? atha sa ratikara etadavocat–asti me mahāsārthavāhopāyam, yenopāyena siṃhaladvīpāt svastikṣemābhyāṃ jambūdvīpaṃ nirgacchasi | punareva jambudvīpamapasarasi | atha sa ratikaro māmetadavocat–asti tasminneva dvīpe mahāsamudratīre devabālāho nāmāśvarājo hīnadīnānukampakaḥ | sa ca bālāho'śvarājaḥ | sarvaśvetānāmauṣadhīṃ bhuktvā suvarṇavālukāsthale āvartanaparivartanasaṃparivartanaṃ kṛtvā śarīraṃ pracchoḍayati, pracchoḍayitvā pratyāhāraṃ kurute–kaḥ pāragāmī, kaḥ pāragāmī kaḥ pāragāmīti ? tvayaivaṃ vaktavyam–ahaṃ deva pāragāmīti | evaṃ sāṃkathyaṃ kṛtvā sā rākṣasī samīpamupagamya sārdhaṃ śayita eva prativibuddhā | sā kathayati– āryaputra, kathaṃ te śarīraṃ śītalam? tadā mayā tasyā mṛṣāvādaṃ pratyāhāraṃ kṛtam | bahirnagarasya uccāraprasraveṇa niṣkrānto'ham, tataḥ śarīraṃ śītalam | ityuktvā sā punarapi śayitā | tataḥ prātaḥ sūryasya cābhyudgamanakālasamaye utthāya teṣāṃ vaṇikpurūṣāṇāmārocayati sma–āgacchantu bhavanto bahirnagarasya gacchāmaḥ | te sarve sahitāḥ samagrā bahirnagarasya saṃprasthitāḥ | te ca bahirnagarasya gatvā ekānte viśrāntāḥ sāṃkathyaṃ kartumārabdhāḥ–kasya kīdṛśī bhāryā snehavatī? kecitkathayanti–atisnehaṃ na kurute | kecitkathayanti–mama divyarasarasāgropetairāhāraiḥ saṃdhārayati | kecit kathayanti–nānāvidhairvastrairmama saṃdhārayati | kecitkathayanti–mama divyamaulīkuṇḍalasragdāmāni dhārayati | kecitkathayanti–nāsmākaṃ kāyadaurbalyam | kecitkathayanti–mama vividhāni candanakarpūrakastūrikādīni dhārayati | evaṃ taiḥ sāṃkathyaṃ kṛtam | tadā teṣāṃ vaṇikpuruṣāṇāṃ pratyāhāraṃ karoti sma–na yuṣmākaṃ yuktamidaṃ yadvayaṃ rākṣasībhiḥ prasaktāḥ | iti śrutvā te vihvalībhūtāḥ evamāhuḥ–satyaṃ mahāsārthavāha, rākṣasī siṃhaladvīpanivāsinīti | tadā teṣāṃ mayā pratyāhāraḥ kṛtaḥ–satyaṃ satyaṃ buddhadharmasaṃghebhyaṃ, neyaṃ mānuṣī, rākṣasī | atha te vaṇikpuruṣāḥ kathayanti–kāsmākaṃ gatiḥ? kiṃ parāyaṇam? tadā teṣāṃ mayā pratyāhāraḥ kṛtaḥ– asmākaṃ gatiḥ śaraṇaṃ parāyaṇam ? vaṇikpurūṣāḥ kathayanti– upadarśaya sārthavāha | atha sa teṣāmevamāha–asti yuṣmākaṃ siṃhaladvīpe bālāho nāma aśvarājaḥ | sa ca hīnadīnānukampakaḥ | sa sarvaśvetānāmauṣadhīrbhuktvā suvarṇavālukāsthale āvartanaṃ karoti | kṛtvā ca śarīraṃ pracchoḍayitvā vāṇīṃ pratyāharediti–kaḥ pāragāmī kaḥ pāragāmī kaḥ pāragāmīti | tatrāsmābhirgantavyam–vayaṃ pāraṃgāmina iti | atha te vaṇikpurūṣā ūcuḥ–katame dine gacchāmo vayam? sa pratyāhāraṃ kartumārabdhaḥ–tṛtīye divase'vaśyaṃ gantavyam | puruṣeṇa saṃbalaṃ kartavyamiti | te kriyākāraṃ kṛtvā punareva tannagaraṃ praviṣṭāḥ svakasvakaṃ niveśanamupagatā | tābhī rākṣasībhiḥ saṃbhāṣitāḥ– śrāntastvam, dṛṣṭāste tānyudyānaramaṇīyāni puṣkariṇīśatāni ramaṇīyāni? sa kathayati–na ca te kiṃcid dṛṣṭam | atha sā rākṣasī tametadavocat–santi āryaputra vividhānyasmin siṃhaladvīpe udyānaramaṇīyāni puṣkariṇīramaṇīyāni vividhavicitrapuṣpaparipūrṇāni | anekāni ca puṣkariṇīśatāni ramaṇīyāni | sa pratyāhāraṃ kartumārabdhaḥ–tṛtīye divase gamiṣyāmītyataḥ saṃbalaṃ kartavyam | udyānabhūmidarśanāyopasaṃkramiṣyāmi | tāni ca vividhāni puṣkariṇīśatāni ramaṇīyāni udyānaśatāni puṣpaparipūrṇāni paśyāmi | tāni ca vividhāni puṣpāṇi gṛhītvā āgamiṣyāmi | sā kathayati sma–āryaputra | evaṃ karomyaham | tatastena śarīramanuvicintya | (?) atha rākṣasyo jānanti yogaṃ tenāsmākaṃ (?) jīvitāntarāyaṃ kariṣyanti | īdṛśaṃ śarīramanuvicintya tūṣṇīṃbhāvena vyavasthitaḥ | tasya tayā praṇītāpraṇītānyāhārāṇyanupradattā | bhuktvā ca ucchvāsaṃ choritam | sā kathayati rākṣasī–āryaputra kiṃ kāraṇaṃ ucchvāsaṃ choritam ? atha sa tāmetadavocat–svadeśābhiratā jāmbudvīpakā manuṣyāḥ | sā āha–kiṃ karoṣyāryaputra svakīyena viṣayena?

asminneva siṃhaladvīpe vividhānyannagṛhāṇi pānagṛhāṇi vastragṛhāṇi vividhānyudyānaramaṇīyāni puṣkariṇīramaṇīyāni | vividhasukhamanubhavase | kiṃ jambudvīpamanuśocase ? tadāhaṃ tūṣṇīṃbhāvena vyavasthitaḥ | sa taṃ divasamatikrāntaḥ | dvitīye divase praṇītānyāhārāṇi satvaramanupradattāni sajjīkṛtāni | tṛtīye divase pratyūṣakālasamaye sarve te saṃprasthitāḥ | te ca bahirnagarasya niṣkrāntāḥ | niṣkramitvā kriyākāraṃ kartumārabdhāḥ | na punaḥ kenacit punareva siṃhaladvīpo nirīkṣitavyaḥ | tvaritamasmābhirgantavyam | īdṛśaṃ kriyākāraṃ kṛtvā saṃprasthitāḥ tvaritaṃ tvaritameva laghu laghveva gacchanti | anupūrveṇa yatra sa bālāhako'śvarājastatrānuprāptāḥ | yāvatpaśyanti bālāhamaśvarājam | taṃ sarvaśvetānāmauṣadhīmāsvādayati | āsvādayitvā suvarṇavālukāsthale āvartanaṃ karoti | kṛtvā ca śarīraṃ pracchoḍayati | yadā śarīraṃ pracchoḍayati tadā siṃhaladvīpaṃ calati sma | trīṇi vākyāni pratyāharati sma–kaḥ pāragāmī, kaḥ pāragāmī, kaḥ pāragāmīti ? atha sa bālāho'śvarājastānetadavocat–bho vaṇikpuruṣāḥ | yadā śarīraṃ pracchoḍayāmi, na tadā yuṣmākaṃ kenacitsiṃhaladvīpo nirīkṣitavyaḥ | na kenaciccakṣurvisphuritavyam | te tādṛśaṃ kriyākāraṃ kṛtvā......| tadāhaṃ prathamataramārūḍhaḥ, paścātpañcaśatāṇi vaṇigjanāḥ | yadā te ārūḍhāḥ tadā siṃhaladvīpanivāsinyo rākṣasyaḥ kilakilāyamānāḥ pṛṣṭhato dhāvanti sma rudantyaḥ karuṇakaruṇairvilāpaiḥ | tatastai rudacchabdaṃ śrutvā pratinivartya nirīkṣitumārabdham | tairnirīkṣyante | tadā te'dhomukhā udake patanti sma | yadā te udake patitāḥ, tadā rākṣasya utkṣipya māṃsaṃ bhakṣayanti sma | tadāhamekākī jambūdvīpameva pratyudgataḥ | tadā tīrasya samīpe bālāhamaśvarājaṃ triḥ pradakṣiṇīkṛtya tatraiva prakrāntaḥ | tato'haṃ saṃprasthitaḥ | svakīyaṃ niveśanamanupūrveṇānuprāptaḥ | tadā me mātāpitārau kaṇṭhe pariṣvajya roditumārabdhau| tato bāṣpeṇa paṭalāni visphuṭitāni | tato draṣṭumārabdhau | tato mātāpitṛbhyāṃ sārdhaṃ viśrāntaḥ | tena teṣāṃ sarvaṃ bhūtapūrvaṃ vṛttāntamākhyātam | tatastau mātāpitarau kathayataḥ sma–jīvaṃstu putra tvamanuprāptaḥ | nāsmākaṃ dravyeṇa kṛtyam | jarākāle yaṣṭibhūto'ndhakāre mārgasyopadarśakaḥ, maraṇakāle piṇḍadātā, mṛtasya sanāthīkaraṇīyam | yathā śītalo vāto nāma putra āhlādakaraḥ | etadvacanaṃ mātāpitarau cākhyātam | īdṛśaṃ mayā sarvanīvaraṇaviṣkambhin sārthavāhabodhisattvabhūtena duḥkhamanubhūtam ||



tadyathāpi nāma sarvanīvaraṇaviṣkambhin bālāhakaṃ tamaśvarājabhūtenāvalokiteśvareṇa bodhisattvena mahāsattvena tādṛśādahaṃ mṛtyubhayātparimokṣitaḥ | tadyathāpi nāma sarvanīvaraṇaviṣkambhin na śaknomyavalokiteśvarasya puṇyasaṃbhāraṃ gaṇayitum | alpamātramidaṃ sāṃkathyaṃ kṛtaṃ ekaikaromavivarasya ||



iti aśvarājavarṇanaṃ nāma prathamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project