Digital Sanskrit Buddhist Canon

Siṃhalabhramaṇaṃ caturdaśaṃ prakaraṇam

Technical Details
siṃhalabhramaṇaṃ caturdaśaṃ prakaraṇam |



atha sa brāhmaṇaḥ tasmāddevanikāyādavatīrya siṃhaladvīpaṃ pratyudgataḥ | gatvā ca rākṣasīnāṃ purato vyavasthitaḥ kāmarūpamātmānamabhinirmāya prāsādikam | atha tā rākṣasyo'nyonyamevamāhuḥ–ayamīdṛśaṃ paramakāmarūpī puruṣo dṛśyate | atha taṃ dṛṣṭvā ca tadā tāsāṃ rākṣasīnāṃ kāmacittamutpannam | tadā tasya sakāśamupasaṃkramyaitadavocan–bhavāṃstvaṃ bhajasva asmākaṃ kumārīyauvanam, na cāsmākaṃ svāmī saṃvidyate | tvaṃ ca bho puruṣa, asvāmikānāṃ svāmī bhava | agatikānāṃ gatirbhava | aparāyaṇānāṃ parayāṇo bhava | atrāṇānāṃ trāṇaṃ bhava | advīpānāṃ dvīpo bhava | andhānāmāloko bhava | imāni te'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi vividhāni vicitrāṇi śayanāni udyānaramaṇīyāni puṣkiriṇīramayāṇi ||



sa kathayati–madīyamājñaptaṃ yadi kurute, tatsarvaṃ yuṣmākaṃ yathābhiprāyaṃ kariṣyāmi | tāśca tamāhuḥ–kathaṃ vayaṃ tavājñāṃ na kariṣyāmaḥ ? tena tāsāmāryāṣṭāṅgikamārgamupadarśitam | daśa kuśalāni karmapathānyupadarśitāni | āgamacatuṣṭayaṃ cādhītam | atha tā rākṣasyastasyapuruṣasyāntikādāryāṣṭāṅgikamārgaṃ gṛhītvā daśa kuśalāni ca saṃsmarya, satyacatuṣṭayaṃ prāptvā, āgamasatyacatuṣṭayādhītāḥ, kāścitsrotāpattiphalamanuprāptāḥ, sakṛdāgāmiphalaṃ cānuprāptāḥ, anāgāmiphalaṃ cānuprāptāḥ, yāvatkāścidarhattvaṃ kāścitpratyekabodhimanuprāptāḥ, tadā tāsāṃ rākṣasīnāṃ rāgaduḥkhaṃ na bādhate | dveṣaduḥkhaṃ na bādhate | mohaduḥkhaṃ na bādhate | āghātacittaṃ na bhavati | na ca kasyacijjīvitāntarāyaṃ kurvanti | abhiratā dharmeṣu vyavasthitāḥ, śikṣāsaṃvaramupagṛhītāḥ | evaṃ cāhuḥ–punarapi na prāṇātipātaṃ kurvāmaḥ | yādṛśena jāmbudvīpakā manuṣyā jīvanti annena pānena, tādṛśajīvikayā vayaṃ jīvāmaḥ | punarapi rākṣasīvṛttiṃ na kurvāmaḥ | upāsakasaṃvaraṃ dhārayiṣyāma iti | tādṛśaṃ śikṣāsaṃvaramupagṛhītvā tasyaiva puruṣasya purato'nimiṣairnayanaiḥ prekṣamāṇāḥ prasthitāḥ ||



iti siṃhalabhramaṇaṃ nāma caturdaśaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project