Digital Sanskrit Buddhist Canon

Devabhavanabhramaṇaṃ trayodaśaṃ prakaraṇam

Technical Details
devabhavanabhramaṇaṃ trayodaśaṃ prakaraṇam |



athāryāvalokiteśvaro jvaladivāgnipiṇḍamākāśe'ntarhitaḥ | tato devabhavanaṃ gatvā śuddhāvāsakāyikadevaputrāṇāṃ sakāśamupasaṃkrāntaḥ | upasaṃkramya brāhmaṇarūpamātmānamabhinirmāyāgamat | tatra devanikāyeṣu sukuṇḍalo nāma devaputro daridro duścittaśceti | atha āryāvalokiteśvaraḥ sa tena brāhmaṇarūpeṇa tasya devaputrasya sakāśamupasaṃkrāntaḥ | upasaṃkramya sarveṣāṃ devānāṃ dāridryaduḥkhavyupaśamāya taṃ devaputrametadavocat–bubhukṣito'haṃ tṛṣitaśceti | atha sa devaputro rudaṃstaṃ brāhmaṇametadavocat–na ca me brāhmaṇa kiṃcitsaṃvidyate | brāhmaṇo'vocat–avaśyaṃ tvayā mama kiṃciddātavyam | atha sa devaputro vimānaṃ praviśya sarvabhāṇḍaṃ nirabhyavekṣitumārabdhaḥ | sa ca paripatitaṃ niveśanaṃ divyairmahārhai ratnabhāṇḍaiḥ paripūrṇaṃ dakṣiṇapārśvam, anyāni ca bhāṇḍāni divyarasarasāgropetairāhāraiḥ paripūrṇāni vāmapārśve vimānasya vastrābharaṇaiḥ sarvapuṣpagandhādibhiḥ paripūrṇāni ||



atha sa devaputra etad dṛṣṭaivaṃ cintāmāpede–avaśyamayaṃ sa satpātro dvāre sthito yasya darśanamātreṇāpidṛśī lakṣmīrmamānuprāptā | atha sa devaputrastaṃ brāhmaṇamāhūyaivamāha–ehi brāhmaṇa, idaṃ vimānaṃ praviśa | sa ca brāhmaṇastena devaputreṇa vimāne praviśya tairdivyaratnaiḥ pratipāditaḥ, divyai rasarasāgropetairāhārairbhojitaḥ, divyairvastraiḥ pravāritaḥ | sa bhuktvā ca svastikāramanukurute | atha sa devaputrastaṃ brāhmaṇametadavocat–bho brāhmaṇa, katamāyā bhūmyāstvamāgataḥ? brāhmaṇa āha–jetavananāmamahāvihārādahamāgataḥ | atha sa devaputrastametadavocat–kīdṛśī sā bhūmiḥ? atha sa brāhmaṇo devaputrametadavocat–tathāgatādhyuṣitā sā bhūmī ramaṇīyā divyamaṇiratnaparikhacitā pariśobhitā | paribhogāya ca tadbhūmau divyakalpavṛkṣāḥ prādurbhūtāḥ, manoramāṇi puṣpāṇi prādubharvanti, vividhāḥ puṣkariṇyo dṛśyante, vividhāśca śīlavanto guṇavanto dakṣiṇīyā dṛśyante viśvabhuvaḥ | tathāgatasyānekāni prātihāryāṇi dṛśyante | evaṃ sā paramaramaṇīyā devaputra bhūmiḥ | atha sa devaputrastaṃ brāhmaṇametadavocat–avaśyaṃ tvayā brāhmaṇa satyaṃ pratyāhāraḥ kartavyaḥ | athavā tvaṃ devo'si, manuṣyo'si vā? na ca manuṣyasyedṛśaṃ nimittaṃ bhavati yādṛśaṃ tava nimittaṃ bhavati | atha sa brāhmaṇastametadavocat–na devaḥ, api tu mānuṣo'haṃ bodhisattvabhūtaḥ | evaṃ hīnadīnānukampako bodhimārgamupadarśakaḥ | atha sa devaputrastasmai maulikuṇḍalamupanāmayati, upanāmayitvā ca sa devaputra imāṃ gāthāṃ bhāṣita(vān)–



aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam |

adyaiva vāpitaṃ bījaṃ adyaiva phalasaṃpadam ||

atha sa devaputra imāṃ gāthāṃ bhāṣitvā tatraiva prakrāntaḥ ||

iti devabhavanabhramaṇaṃ nāma trayodaśaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project