Digital Sanskrit Buddhist Canon

Yakṣādisamāśvāsanaṃ dvādaśaṃ prakaraṇam

Technical Details
yakṣādisamāśvāsanaṃ dvādaśaṃ prakaraṇam |



tato'valokiteśvareṇa bodhisattvena mahāsattvena raśmaya utsṛṣṭāḥ | anekāni nānāvarṇāni nīlapītalohitāvadātāni māñjiṣṭhasphaṭikarajatavarṇāni | gatvā ca viśvabhūvastathāgatasya purato vyavasthitāni | tadā te devā nāgā yakṣā rākṣasā asurā garuḍāḥ kinnarā mahoragā manuṣyāḥ saṃnipatitāḥ | anekāni bodhisattvaśatāni saṃnipatitāni ||



atha teṣāṃ bodhisattvenāṃ madhye gaganagañjo nāma bodhisattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat–kuto bhagavan raśmaya āgacchanti ? bhagavānāha–eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo balerasurendrasya bhavane viharati, tena tasmānniṣkrāmitvā amī raśmayaḥ pramuktāḥ | tato'mī raśmaya āgacchanti, punastasyaiva sakāśaṃ gatāḥ ||



atha gaganagañjo bodhisattvo mahāsattvo bhagavantametadavocat–kenopāyena paśyeyamahamavalokiteśvaraṃ bodhisattvaṃ mahāsattvam? bhagavānāha–eṣa kulaputra ihaivāgacchatyavalokiteśvaraḥ | yadā avalokiteśvaro bodhisattvo mahāsattvo balerasurendrasya bhavanānniṣkrāntaḥ, tadā jetavane mahāvihāre divyāni puṣpavarṣāṇi patanti, divyāni kalpavṛkṣaśatāni paramaśobhanīyāni, ratnālaṃkāraśatasahasrāṇi pralambitāni, muktāhāraśatasahasrāṇi pralambitāni, kāśikavastrasaccīvarāṇi pralambitāni, lohitadaṇḍāni suvarṇarūpyapatrāṇi anekāni puṣpavṛkṣaśatāni anekāni puṣkariṇīśatāni puṣpaparipūrṇāni paramaśobhanīyāni prādurbhūtāni ||



atha gaganagañjo bodhisattvo mahāsattvo bhagavantametadavocat–nāgacchati bhagavannavalokiteśvaro bodhisattvo mahāsattvaḥ ? bhagavānāha–eṣa kulaputra tato balerasurendrasya bhavanānniṣkamya paramabhīṣaṇīyaṃ tamondhakāraṃ nāma pṛthivīpradeśaṃ yakṣarākṣasānāṃ bhūmiṃ amanuṣyāvacaramapṛthivīpradeśaṃ tatra gacchati | yatra kulaputra candrādityau na jñāyete, tatra ca pṛthivīpradeśe varado nāma cintāmaṇiratnarājo'sti | sa ca tatrāvabhāsaṃ kurute | anekāni yakṣarākṣasaśatasahasrāṇi tasmin dvīpe prativasanti | yadāvalokiteśvaro bodhisattvo mahāsattvaḥ prativasati, tadā darśanamātrātsarvayakṣarākṣasāḥ paramahṛṣṭatuṣṭāḥ pramuditahṛdayā bhavanti | atha te'valokiteśvarasya purastāddhāvanti, nirdhāvanti, dhāvitvā pādayoḥ praṇipatya saṃbhāṣayanti–mā tvaṃ bhagavan śrāntaklānto yastvaṃ cirakālena dṛṣṭaḥ, yastvamasyāṃ tamondhakārāyāṃ bhumau viharasi | sa kathayati–anekāni kartavyāni me | na ca mayaikasattvasyārthe ātmabhāvaḥ pariniṣpāditaḥ | api tu sarvasattvānāmantike mayā mahākaruṇācittatotpādayitavyā ||



atha te sarve yakṣarākṣasā divyasuvarṇaratnamayaṃ siṃhāsanaṃ prasamayanti tasyāvalokiteśvarasyārthe vicitraiḥ puṣpamayaiḥ saṃchāditam, yatra ca bhagavānniṣadya dharmaṃ deśayati | sa tairyakṣarākṣasairnītvā tatra divyasuvarṇaratnamaye siṃhāsane viśrāmitaḥ | tataḥ avalokiteśvarasteṣāṃ yakṣarākṣasānāṃ dharma deśayati–śṛṇvattu bhavantaḥ | āryakāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāmapi gāthāṃ ye śroṣyanti, śrutvā ca dhārayiṣyanti paryavāpsyanti pravartayiṣyanti, yoniśaṃ ca manasi kariṣyanti, teṣāmidaṃ puṇyaskandhasaṃcodano bhaviṣyati | tadyathāpi nāma kulaputrāḥ śakyaṃ mayā paramāṇurajasāṃ pramāṇamudgrahītum, na tu kulaputrāḥ śakyaṃ mayā kāraṇḍavyūhasya mahāyānasūtraratnarājasya puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputrāḥ śakyaṃ mayā mahāsamudrasyaikamudakabinduṃ gaṇayitum, na tu kulaputrāḥ śakyaṃ mayā kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāyā api gāthāyāḥ puṇyaskandhaṃ gaṇayitum | tadyathāpi nāma kulaputrāḥ dvādaśagaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṃbuddhādvādaśakalpānekasthāne dhārayeyuḥ, cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, te'pi tathāgatāḥ sarve sahitā bhūtvā kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāyā api gāthāyāḥ puṇyaskandhaṃ gaṇayituṃ na śaknuvanti sma, prāgevāhamekākī tamondhakārabhūmau viharāmi ||



tadyathāpi nāma kulaputrāścaturmahādvīpeṣvekaikadvīpapramāṇaṃ gṛhaṃ vihāraṃ vā kārayeddivyasuvarṇaratnamayam, tatra gṛhe vihāre vā stūpasahasraṃ kuryāt, teṣāṃ caikadine dhātvāvaropaṇaṃ kuryāt, yacca teṣāṃ dhātvāvaropaṇeṣu pūjāyāṃ puṇyaskandham, tato bahutaraṃ kāraṇḍavyūhasya mahāyānasūtraratnarājasya catuṣpādikāyā api gāthāyāḥ puṇyaskandham | tadyathāpi nāma kulaputrāḥ pañca mahānadyo sahasranadīparivārā mahāsamudramupasaṃkrāmanti, evameva kulaputrā asya kāraṇḍavyūhamahāyānasūtraratnarājasya catuṣpādikāmapi gāthāṃ śṛṇvatāṃ puṇyaughapravāhamupapravahati ||



atha te yakṣarākṣasā avalokiteśvarametadavocan–ye sattvāḥ kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ likhāpayiṣyanti, teṣāṃ kidṛśaṃ puṇyaskandhaṃ bhavati? sa āha–aprameyaṃ teṣāṃ kulaputrāḥ puṇyaskandhaṃ prabhavati | ye kāraṇḍavyūhaṃ mahāyānasūtraratnarājaṃ likhāpayanti, taiścaturaśītidharmaskandhasahasrāṇi likhāpiutāni bhavanti | te rājāno bhavanti, cakravartinaścaturdvīpeśvarā bhavanti | te sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ janayanti | ye satataparigrahaṃ kāraṇḍavyūhasya mahāyānasūtraratnarājasya nāmamanusmaranti, mucyante te īdṛśātsaṃsārikādduḥkhāt | jātijarāvyādhimaraṇaśokaparidevanāduḥkhadaurmanasyopāyāsaparimukta bhavanti | yatra yatropapadyante, tatra tatra jātau jātau jātismarā bhavanti | teṣāṃ ca kāyāt gośīrṣacandanagandho vāsyati | nīlotpalagandhino mukhā bhavanti | paripūrṇagātrāśca bhavanti | mahānagnā aparimāṇapuṇyabalasamanvāgatāśca te satpurūṣā bhaviṣyanti | na kadācit yakṣatvaṃ na rākṣasatvaṃ na pretatvaṃ na piśācatvaṃ na pūtanātvaṃ na kaṭapūtanātvaṃ na manuṣyadāridryaṃ pratyanubhaviṣyanti | gaṅgānadīvālukāsamānāṃ buddhānāṃ bhagavatāṃ sevāpuṇyaskandhena samanvāgatā bhaviṣyanti | ye'pi kecit kulaputrāḥ sattvā asmāt kāraṇḍavyūhamahāyānasūtraratnarājādekākṣaramapi nāmadheyamapi catuṣpādikāmapi gāthāṃ likhāpayiṣyanti, teṣāṃ pañcānantaryāṇi karmāṇi niravaśeṣaṃ parikṣayaṃ gamiṣyanti | te cābhirūpā bhaviṣyanti | prāsādikā bhaviṣyanti | darśanīyāśca bhaviṣyanti | bahujanapriyamanāpadarśanena ca bhaviṣyanti | teṣāṃ na kaścit kāye vyādhiḥ prabhaviṣyati | na cakṣurogaṃ na śrotrarogaṃ na ghrāṇarogaṃ na jihvārogaṃ na kāyarogam | na hīnāṅgāni bhaviṣyanti | na pratyantikeṣu janapadeṣu pratyājāyante | na mleccheṣu na pāpakuleṣu norabhrikeṣu na kaukkuṭikeṣu na jatyeṣu(?) pratyājāyante | supariśuddhakāyāśca te satpuruṣā bhaviṣyanti ||



atha āryāvalokiteśvaro bodhisattvo mahāsattva evaṃ teṣāṃ yakṣarākṣasānāṃ tamondhakāravāsināṃ sarveṣāṃ cānulomikāṃ dharmadeśanāṃ kṛtavān | te yakṣarākṣasāstāṃ dharmadeśanāṃ śubhāṃ śrutvā kecit srotaāpattiphale pratiṣṭhitāḥ | kecit sakṛdāgāmiphale, kecidanāgamiphale, kecidarhattve, kecit prabhutvabodhau pratiṣṭhitāḥ ||



ato yenāryāvalokiteśvaro bodhisattvo mahāsattvaḥ tenopasaṃkramya pādayoḥ praṇipatya evaṃ kathayanti–ihaiva bhagavan viharasva, mānyatra sthāne kvacidgaccha, vayaṃ te upasthānaparicaryāṃ kariṣyāmaḥ, vayaṃ ca tavāntike asminneva tamondhakārabhūmau tavārthāya divyāni sauvarṇamayāni caṃkramaṇāni kariṣyāmaḥ | mā bhagavannanyatra pradeśaṃ gacchasva, vayaṃ tavādarśanāt kathaṃ tiṣṭhāmaḥ? atha āryāvalokiteśvaro bodhisattvo mahāsattvastāṃśca yakṣarākṣasānetadavocat–anekāni ca mayā kulaputrāḥ sattvāni bodhimārge niyojayitavyāni | atha te sarve yakṣarākṣasāḥ kare kapolaṃ dattvā cintāparā vyavasthitāḥ | te parasparamevamāhuḥ–gamiṣyati ayamasmākamavalokiteśvaro bodhisattvo mahāsattvo'nyataraṃ pṛthivīpradeśam, tadvayaṃ dharmasāṃkathyaviprahīṇā bhaviṣyāmaḥ | kimasmābhiḥ kartavyam? atha āryāvalokiteśvaro bodhisattvo mahāsattvastasyāstamondhakārāyā bhūmyāḥ saṃprasthitaḥ | atha te tamondhakāraprativāsino yakṣarākṣasāstasya bhagavato'valokiteśvarasya bodhisattvasya mahāsattvasya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti sma | atha avalokiteśvaro bodhisattvo mahāsattvastānetadavocat–pratinivartayadhvam | dūratamevamāha(?) ||



te yakṣarākṣasāḥ pādau śirasā vanditvā triḥpradakṣiṇīkṛtya tatraiva ca prakrāntāḥ ||



iti yakṣādisamāśvāsanaṃ nāma dvādaśaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project