Digital Sanskrit Buddhist Canon

Avalokiteśvarapuṇyaskandhakathanaṃ saptamaṃ prakaraṇam

Technical Details
avalokiteśvarapuṇyaskandhakathanaṃ saptamaṃ prakaraṇam |



atha ratnapāṇirbodhisattvo bhagavantametadavocat–paripṛccheyamahaṃ bhagavan praśnavyāharaṇamuddeśam–kidṛśo'valokiteśvarasya bodhisattvasya mahāsattvasya puṇyasaṃbhāraḥ ? bhagavānāha–śṛṇu kulaputra | nirdeśayāmi asyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmagrahaṇāt puṇyasaṃbhārasya pramāṇam | tadyathā–api nāma kulaputra kecideva sattvā gaṅgānadīvālukopamāstathāgatā arhantaḥ samyaksaṃbuddhāḥ divyakalpapuṣpadhūpagandhamālyavilepanacūrṇacīvarachatradhvajaghaṇṭāpatākābhirvividhābhiḥ, cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārairupasthitā bhavanti, yaśca teṣāṃ tathāgatānāṃ puṇyaskandhaḥ prabhavati, avalokiteśvarasyaikavālāgre sa puṇyaskandhaḥ | tadyathā–api nāma kulaputra dvādaśamāsikena saṃvatsareṇa caturmahādvīpeṣu rātriṃdivamavicchinnaṃ devo varṣati, tacchakyamekaikaṃ binduṃ gaṇayitum | na tu kulaputra avalokiteśvarasya śakyaṃ mayā puṇyasaṃbhāraṃ gaṇayitum | tadyathāpi nāma kulaputra mahāsamudraścaturaśītiyojanasahasrāṇi gāmbhīryeṇa, aprameyo vaipulyena, vaḍavāmukhaparyantam, tanmayā śakyamekaikaṃ binduṃ gaṇayitum | na tu kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya śakyate puṇyasaṃbhāraṃ gaṇayitum | tadyathāpi nāma kulaputra caturmahādvīpeṣu ye keciccatuṣpādā siṃhavyāghraṛkṣatarakṣumṛgoṣṭraśṛgālādayo gogardabhāḥ paśavaḥ hastino'śvā mahiṣā mārjārādayaḥ, eteṣu catuṣpadeṣu śakyate mayaikaikaṃ romaṃ gaṇayitum | na tu kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya śakyate puṇyasaṃbhāraṃ gaṇayitum | tadyathāpi nāma kulaputra kaścideva kulaputro vā kuladuhitā vā paramāṇurajopamāstathāgatā arhataḥ samyaksaṃbuddhā divyasauvarṇaratnamayān stūpān kārayeddhastaśatasahasrapramāṇam, kārayitvā caikadine dhyānāvaropaṇaṃ kuryāt, tacchakyaṃ mayā kulaputra teṣāṃ sauvarṇarajatamayānāṃ tathāgatānāṃ karaṇeṣu puṇyaskandhaṃ gaṇayitum | na tu kulaputra avalokiteśvarasya bodhisattvasya śakyate puṇyasaṃbhāraṃ gaṇayitum| tadyathāpi nāma kulaputra śakyate mayā śīrṣavanasyaikaikaṃ patrāṇi gaṇayitum, na tvavalokiteśvarasya śakyate mayā puṇyasaṃbhāraṃ gaṇayitum | tadyathāpi nāma kulaputra caturmahādvīpeṣu strīpuruṣadārakadārikāste sarve srotāpattiphale sakṛdāgāmiphale'nāgāmiphale'rhattve pratyekabodhau niyojayeyam | yaścaiteṣu puṇyaskandhaḥ, avalokiteśvarasya pūrvavadbālagre sa puṇyaskandhaḥ ||



ityavalokiteśvarapuṇyaskandhakathanaṃ nāma saptamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project