Digital Sanskrit Buddhist Canon

Vividharaśminiḥsaraṇaṃ pañcamaṃ prakaraṇam

Technical Details
vividharaśminiḥsaraṇaṃ pañcamaṃ prakaraṇam |



atha sarvanīvaraṇaviṣkambhī bhagavantametadavocat–kīdṛśī bhagavaṃstvayā guṇodbhāvanā avalokiteśvarasya śrutā? bhagavānāha–yadā sarvadevā nāgā yakṣā gandharvā rākṣasā asurā maruto garūḍā gandharvāḥ kinnarā mahoragā manuṣyāḥ saṃnipatitāḥ saṃniṣaṇṇā abhūvan, tadā bhagavān | mahāsaṃnipātaṃ dṛṣṭvā tāsāṃ parṣadāṃ madhye dharmasāṃkathyaṃ kartumārabdhaḥ | tadā bhagavato mukhadvārānnānāvarṇā anekaraśmayo niḥsaranti sma | tadyathā–nīlapītalohitāvadātamāñjiṣṭhasphaṭikarajatasuvarṇanānāvidharaśmayo niścaranti sma | niścaritvā ca daśadigvidikṣu sarvān lokān dhātunavabhāsya punarevāgatya taṃ śikhinaṃ bhagavantaṃ triḥpradakṣiṇīkṛtya bhagavato mukhadvāre praviṣṭāḥ ||



iti vividharaśminiḥsaraṇaṃ nāma pañcamaṃ prakaraṇam |

samāpto'yaṃ sarvanīvaraṇāviṣkambhisaṃvādo nāma prathamaḥ kāṇḍaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project