Digital Sanskrit Buddhist Canon

Avīciśoṣaṇaṃ nāma dvitīyaṃ prakaraṇam

Technical Details
avīciśoṣaṇaṃ nāma dvitīyaṃ prakaraṇam |



atha tasminneva parṣanmadhye sarvanīvaraṇaviṣkambhī nāma bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat–paramāścaryādbhutaprāpto'haṃ bhagavan | kuta ime raśmayaḥ samāgacchanti sma? kasyaiṣa tathāgatasya viṣayaprabhāvaḥ? iti | bhagavānāha–naiṣa tathāgataprabhāvaḥ | kulaputro'vīcau mahānarake āryāvalokiteśvaro bodhisattvo mahāsattvaḥ praviṣṭaḥ | sattvān parimocayitvā ca pretanagaraṃ praviśati | teneme raśmaya utsṛṣṭāḥ ||



atha sarvanīvaraṇaviṣkambhī bodhisattvo mahāsattvo bhagavantametadavocat–bhagavan, avīcau mahānarake kāni sattvāni saṃvidyante? yatra vīcirna prajñāyate | tatrāsya dharmaṃ deśayati–yasyāḥ kuḍyaprākāraparyantā ayomayī bhūmiḥ samanantaraprajvalitaikajvālībhūtā, visphuradratnakaraṇḍakavat saṃdṛśyate | tasminneva mahānarake ākrandatī kumbhī tiṣṭhati | tasyāmeva kumbhyāmanekāni sattvakoṭīniyutaśatasahasrāṇi prakṣiptāni | yathā bahvayudakāyāṃ sthālyāṃ mudgā vā māṣā vā cordhvaṃ gacchanto'dho gacchantaḥ svidyante pacyante, evaṃ te sattvā avīcau mahānarake kāyikaṃ duḥkhaṃ pratyanubhavanti | tatkathaṃ bhagavan avīcau mahānarake'valokiteśvaro bodhisattvo mahāsattvaḥ praviśati? bhagavānāha–yathā kulaputra rājā cakravartī divyaratnamayodyāne praviśati mahatyā cakravartirājyasamṛddhayā, evameva kulaputra avalokiteśvaro bodhisattvo mahāsattvastasminnavīcau mahānarake praviśati | na ca punastasya kāyo'nyathābhāvaṃ gacchati | yadā avīcimahānarakasamīpamupasaṃkrāmati, tadā avīcirmahānarakaḥ śītībhāvamanugacchati | tadā te yamapālapurūṣāḥ saṃvegacittāḥ paramodvignāścintāṃ samāpadyante–kimasminnavīcau mahānarake'śubhanimittaṃ prādurbhūtam ? yadāvalokiteśvaro bodhisattvo mahāsattvaḥ praviśati, tadā tasmin śakaṭacakrapramāṇamātrāṇi padmāni prādurbhūtāni | sā ca kumbhī visphuṭitā | tasminnevāgnikhadāyāṃ madhoḥ puṣkariṇī prādurbhūtā ||



atha te yamapālapurūṣā asimusalabhindipālatomaragadācakratriśūlādīnupasaṃgṛhya sarvaṃ cāvīcipariṣkāraṃ gṛhītvā yena sa yamo dharmarājastenopasaṃkrāntāḥ | upasaṃkramya yamaṃ dharmarājametadavocan–yatkhalu devo jānīyāt prathamam–sā cāsmākaṃ karmabhūmirniravaśeṣaṃ parikṣīṇā abhiramaṇīyā saṃvṛttā sarvasukhasamarpitā | yamo dharmarājastānuvāca–kiṃkāraṇaṃ yuṣmākamapi karmabhūmiḥ parikṣīṇā ?



yamapālapurūṣā ūcuḥ–api ca | yatkhalu devo jānīyāt prathamam–tasminnavīcimahānarake'śubhanimittaṃ prādurbhūtam | sarvaṃ praśāntaṃ śītībhāvamupagatam | kāmarūpī ca tatra puruṣaḥ praviṣṭo jaṭāmukuṭadharo divyālaṃkārabhūṣitaśarīraḥ paramamaitramānasaḥ suvarṇabimbamiva dṛśyate | sa ca tādṛśaḥ puruṣastatra praviṣṭaḥ | tasya ca praviṣṭamātrācchakaṭacakramātrāṇi padmāni prādurbhūtāni | sā ca kumbhī visphuṭitā | tasminnevāgnikhadāyāṃ madhoḥ puṣkariṇī prādurbhūtā ||



atha sa yamo dharmarājaścintāmāpede–kasya punardevasyāyaṃ prabhāvaḥ ? atha maheśvarasya maharddhikasya, athavā nārāyaṇasya pañcamahāsamudranamaskṛtasya, athavā anyeṣāṃ maharddhikadevaputrāṇāmapi varapradānenedṛśaṃ phalaviśeṣaṃ saṃvṛttam ? te ceha bhūmāvanuprāptāḥ ? athavā rākṣasa utpannaḥ eṣa mahārāvaṇapratidvandvī ? evaṃ sa tataḥ sthitaścintayāmāsa | sa ca divyena cakṣuṣā vyavalokya tacca devanikāyena paśyati sma–īdṛśaṃ varaṃ kasyānyasya ? atha sa punarevāvīcau mahānarake vyavalokayati sma | vyavalokya tasminnevāvīcau mahānarake'valokiteśvaraṃ bodhisattvaṃ mahāsattvameva paśyati sma ||



atha sa yamo dharmarājo yenāvalokiteśvaro bodhisattvo mahāsattvastenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasābhivandya stotraviśeṣaṃ kartumārabdhaḥ | namo'stvavalokiteśvarāya, maheśvarāya, padmaśriye, varadāya, vaśaṃkarāya, pṛthivīvaralocanakarāya, jagadāśvāsanakarāya, śatasahasrabhujāya, koṭīśatasahasranetrāya, ekādaśaśīrṣāya, vaḍavāmukhaparyantāya, dharmapriyāya, sarvasattvaparimokṣaṇakarāya, kūrmamakaramatsyāśvāsanakarāya, jñānarāśyuttamakarāya, priyaṃdadāya, ratnaśriye, uttamāya, avīcisaṃśoṣaṇakarāya, jñānalakṣmyalaṃkṛtāya, jñānapriyāya, sarvadevapūjitanamaskṛtāya, vanditāya, abhayaṃdadāya, dharmadīpaṃkarāya, kāmarūpāya, gandharvarūpayā, kāñcanaparvatasamārūḍhāya, sāgarakukṣigambhīradharmāya, paramārthayogamanuprāptāya, saṃmukhasaṃdarśanakarāya, anekasamādhiśatasahasrāvakīrṇāya, abhiratikarāya, vicchuritagātrāya, ṛṣipuṃgavakarāya, haḍinigaḍabandhanabhayatrastamārgaparimokṣaṇakarāya, sarvasattvābhāvasaṃyuktāya, bahuparivārasaṃvartanīyāya, upacitakarāya, cintāmaṇiratnāya, nirvāṇamārgopadarśanakarāya, pretanagarasamucchoṣaṇakarāya, chatrabhūtajagatkarāya, vyādhiparimocanakarāya, nandopanandanāgarājakṛtayajñopavītāya, amoghapāśasaṃdarśanakarāya, anekamantraśatāvakīrṇāya vajrapāṇividrāvaṇakarāya, trilokabhayaṃkarāya, yakṣarākṣasabhūtapretavetālaḍākinīkūṣmāṇḍāpasmārasaṃtrāsanakarāya, nīlotpalacārunetrāya, gambhīradhīrāya, vidyādhipataye, sarvakleśavimokṣaṇakarāya, vividhabodhimārgopacitāya, samārūḍhamokṣamārgapravarāya, āśrayacittabodhimārgopacitāya, pretagatiparimokṣaṇakarāya, paramāṇurajopamasamādhiśatasahasrākīrṇāya | evaṃ yamo dharmarājo viśeṣataraṃ srotāvadhānaṃ kṛtvā punarapi yamo dharmarājaḥ triḥ pradakṣiṇīkṛtya tatraiva prakrānto'bhūt ||



iti avīciśoṣaṇaṃ nāma dvitīyaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project