Digital Sanskrit Buddhist Canon

Jetavanavihāravarṇanaṃ prathamaṃ prakaraṇam

Technical Details
avalokiteśvaraguṇa–

kāraṇḍavyūhaḥ |



oṃ namo ratnatrayāya ||



śrīāryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya ||



1. jetavanavihāravarṇanaṃ prathamaṃ prakaraṇam |



evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ saṃbahulaiśca bodhisattvaśatasahasraiḥ | tadyathā–vajrapāṇinā ca bodhisattvena mahāsattvena | jñānardaśanena ca bodhisattvena mahāsattvena | vajrasenena ca bodhisattvena mahāsattvena | guhaguptena ca bodhisattvena mahāsattvena | ākāśagarbheṇa ca bodhisattvena mahāsattvena | sūryagarbheṇa ca bodhisattvena mahāsattvena | anikṣiptaghureṇa ca bodhisattvena mahāsattvena | ratnapāṇinā ca bodhisattvena mahāsattvena | samantabhadreṇa ca bodhisattvena mahāsattvena | mahāsthāmaprāptena ca bodhisattvena mahāsattvena | sarvanīvaraṇaviṣkambhinā ca bodhisattvena mahāsattvena | sarvaśūreṇa ca bodhisattvena mahāsattvena | bhaiṣajyasenena ca bodhisattvena mahāsattvena | avalokiteśvareṇa ca bodhisattvena mahāsattvena | vajramatinā ca bodhisattvena mahāsattvena | sāgaramatinā ca bodhisattvena mahāsattvena | dharmadhareṇa ca bodhisattvena mahāsattvena | pṛthivīvaralocanena ca bodhisattvena mahāsattvena | āśvāsahastena ca bodhisattvena mahāsattvena | maitreyeṇa ca bodhisattvena mahāsattvena | evaṃpramukhairaśītikoṭyo bodhisattvāḥ saṃniṣaṇṇāḥ | anye ca dvātriṃśaddevanikāyā devaputrāḥ saṃnipatitā maheśvaranārāyaṇadevaputrapūrvaṃgamāḥ | śakro devānāmindro brahmā ca sahāṃpatiścandrādityavāyuvaruṇādayo devaputrāḥ saṃnipatitāstasmin parṣadi | anekāni ca nāgarājaśatasahasrāṇi saṃnipatitāni | tadyathā—upalālaśca nāgarājaḥ | elapatraśca nāgarājaḥ | timiṃgiraśca nāgarājaḥ | gavāṃpatiśca nāgarājaḥ | śataśīrṣaśca nāgarājaḥ | hulluraśca nāgarājaḥ | vahūdakaśca nāgarājaḥ | takṣakaśca nāgarājaḥ | gośīrṣaśca nāgarājaḥ | mṛgaśīrṣaśca nāgarājaḥ | nandopanandau ca nāgarājau | vātsīputraśca nāgarājaḥ | evaṃpramukhāṇyanekāni nāgarājaśatasahasrāṇi saṃnipatitāni | anekāni ca gandharvarājaśatasahasrāṇi saṃnipatitāni | tadyathā—dundubhisvaraśca gandharvarājaḥ | manojñasvaraśca gandharvarājaḥ | sahasrabhujaśca gandharvarājaḥ | sahāṃpatiśca gandharvarājaḥ | śarīraprahlādanaśca gandharvarājaḥ | nirnāditabhūryaśca gandharvarājaḥ | alaṃkārabhūṣitaśca gandharvarājaḥ | kumāradarśanaśca gandharvarājaḥ | subāhuyuktaśca gandharvarājaḥ | dharmapriyaśca gandharvarājaḥ | evaṃpramukhāṇyanekāni gandharvarājaśatasahasrāṇi saṃnipatitāni tasmin parṣadi | anekāni ca kinnararājaśatasahasrāṇi saṃnipatitāni | tadyathā–sumukhaśca kinnararājaḥ | ratnakirīṭī ca kinnararājaḥ | svātimukhaśca kinnararājaḥ | prahasitaśca kinnararājaḥ | cakravyūhaśca kinnararājaḥ | puṣpāvakīrṇaśca kinnararājaḥ | maṇiśca kinnararājaḥ | pralambodaraśca kinnararājaḥ | dṛḍhavīryaśca kinnararājaḥ | suyodhanaśca kinnararājaḥ | śatamukhaśca kinnararājaḥ | drumaśca kinnararājaḥ | evaṃpramukhāṇi anekāni kinnararājaśatasahasrāṇi saṃnipatitāni tasmin parṣadi | anekāścāpsarasaḥśatasahasrāḥ saṃnipatitāḥ | tadyathā–tilottamā nāmāpsarasā | suvyūhā nāmāpsarasā | suvarṇamekhalā nāmāpsarasā | vibhūṣitā nāmāpsarasā | karṇadhārā nāmāpsarasā | amṛtabindurnāmāpsarasā | pariśobhitakāyā nāmāpsarasā | maṇiprasthanāmāpsarasā | cūḍakā nāmāpsarasā | mṛdukā nāmāpsarasā | pañcabhūryābhimukhā nāmāpsarasā | ratikarā nāmāpsarasā | kāñcanamālā nāmāpsarasā | nīlotpalā nāmāpsarasā | dharmābhimukhā nāmāpsarasā | sakrīḍā nāmāpsarasā | kṛtsnākarā nāmāpsarasā | suvyūhamukhā nāmāpsarasā | keyūradharā nāmāpsarasā | dānaṃdadā nāmāpsarasā | śaśī nāmāpsarasā | evaṃpramukhāṇyanekāpsarasaḥśatasahasrāṇi saṃnipatitāni tasmin parṣadi | anekāni ca nāgakanyāśatasahasrāṇi saṃnipatitāni | tadyathā–vibhūṣaṇadharā nāma nāgakanyā | svātimukhā nāma nāgakanyā | jayaśrīrnāma nāgakanyā | vijayaśrīrnāma nāgakanyā | mucilindā nāma nāgakanyā | trijaṭā nāma nāgakanyā | vidyullocanā nāma nāgakanyā | svātigirirnāma nāgakanyā | śataparivārā nāma nāgakanyā | vidyutprabhā nāma nāgakanyā | mahauṣadhirnāma nāgakanyā | jalabindurnāma nāgakanyā | ekaśīrṣā nāma nāgakanyā | śatabāhurnāma nāgakanyā | grasatī nāma nāgakanyā | anākṛcchragatā nāma nāgakanyā | subhūṣaṇā nāma nāgakanyā | pāṇḍalameghā nāma nāgakanyā | rathābhiruḍhā nāma nāgakanyā | tyāgagatā nāma nāgakanyā | abhinnaparivārā nāma nāgakanyā | pulindā nāma nāgakanyā | sāgarakukṣirnāma nāgakanyā | chatramukhā nāma nāgakanyā | dharmapīṭhā nāma nāgakanyā | mukharā nāma nāgakanyā | vīryā nāma nāgakanyā | sāgaragambhīrā nāma nāgakanyā | meruśrīrnāma nāgakanyā | evaṃpramukhāṇyanekāni nāgakanyā śatasahasrāṇi saṃnipatitāni tasmin parṣadi | anekāni ca gandharvakanyāśatasahasrāṇi saṃnipatitāni | tadyathā–priyamukhā nāma gandharvakanyā | priyaṃdadā nāma gandharvakanyā | sudarśanā nāma gandharvakanyā | vajraśrīrnāma gandharvakanyā | vajramālā nāma gandharvakanyā | anādarśanā nāma gandharvakanyā | samālinī nāma gandharvakanyā | vanaspatirnāma gandharvakanyā | śatapuṣpā nāma gandharvakanyā | mukulitā nāma gandharvakanyā | ratnamālā nāma gandharvakanyā | muditapuṣpā nāma gandharvakanyā | sukukṣirnāma gandharvakanyā | rājaśrīrnāma gandharvakanyā | dundubhirnāma gandharvakanyā | śubhamālā nāma gandharvakanyā | vibhūṣitālaṃkārā nāma gandharvakanyā | abhinamitā nāma gandharvakanyā | dharmakāṅkṣiṇī nāma gandharvakanyā | dharmaṃdadā nāma gandharvakanyā | audumbarā nāma gandharvakanyā | śatākārā nāma gandharvakanyā | padmāvatī nāma gandharvakanyā | phalaṃdadā nāma gandharvakanyā | padmālaṃkārā nāma gandharvakanyā | pariśobhitakāyā nāma gandharvakanyā | vilāsendragāminī nāma gandharvakanyā | pṛthivīṃdadā nāma gandharvakanyā | siṃhagāminī nāma gandharvakanyā | kumudapuṣpā nāma gandharvakanyā | manoramā nāma gandharvakanyā | dānaṃdadā nāma gandharvakanyā | devavacanā nāma gandharvakanyā | kṣāntipriyā nāma gandharvakanyā | nirvāṇapriyā nāma gandharvakanyā | ratnāṅkurā nāma gandharvakanyā | indraśrīrnāma gandharvakanyā | indramaghaśrīrnāma gandharvakanyā | prajāpatinivāsinī nāma gandharvakanyā | mṛgarājinī nāma gandharvakanyā | sphurantaśrīrnāma gandharvakanyā | jvalantaśikharā nāma gandharvakanyā | rāgaparimuktā nāma gandharvakanyā | dveṣaparimuktā nāma gandharvakanyā | mohaparimuktā nāma gandharvakanyā | sujanaparivārā nāma gandharvakanyā | ratnapīṭhā nāma gandharvakanyā | āgamanagamanā nāma gandharvakanyā | agniprabhā nāma gandharvakanyā | candrabimbaprabhā nāma gandharvakanyā | sūryalocanā nāma gandharvakanyā | suvacā nāma gandharvakanyā | evaṃpramukhāṇyanekāni gandharvakanyāśatasahasrāṇi saṃnipatitāni tasmin parṣadi | anekāni ca kinnarakanyāśatasahasrāṇi saṃnipatitāni| tadyathā–manasā nāma kinnarakanyā | mānasī nāma kinnarakanyā | vāyuvegā nāma kinnarakanyā | varuṇavegā nāma kinnarakanyā | ākāśaplavā nāma kinnarakanyā | vegajavā nāma kinnarakanyā | lakṣmīṃdadā nāma kinnarakanyā | sudaṃṣṭrā nāma kinnarakanyā | acalaśrīrnāma kinnarakanyā | dhātupriyā nāma kinnarakanyā | avalokitalakṣmīrnāma kinnarakanyā | kuṭilā nāma kinnarakanyā | vajramuṣṭirnāma kinnarakanyā| kapilā nāma kinnarakanyā | subhūṣaṇabhūṣitā nāma kinnarakanyā | vistīrṇalalāṭā nāma kinnarakanyā | sujanaparisevitā nāma kinnarakanyā | sahāṃpatirnāma kinnarakanyā | ākāśarakṣitā nāma kinnarakanyā | vyūharājendrā nāma kinnarakanyā | maṇicūḍā nāma kinnarakanyā | maṇidhāriṇī nāma kinnarakanyā | maṇirocanī nāma kinnarakanyā | vidvajjanaparisevitā nāma kinnarakanyā | śatākarā nāma kinnarakanyā | āyurdadā nāma kinnarakanyā | tathāgatakośaparipālitā nāma kinnarakanyā | dharmadhātuparirakṣiṇī nāma kinnarakanyā | satataparigrahadharmakāṅkṣiṇī nāma kinnarakanyā | sadānukāladarśinī nāma kinnarakanyā | nūpurottamā nāma kinnarakanyā | lakṣaṇottamā nāma kinnarakanyā | āśvāsanī nāma kinnarakanyā | vimokṣakarā nāma kinnarakanyā | sadānuvṛttirnāma kinnarakanyā | saṃvegadhāriṇī nāma kinnarakanyā | khaṅgajvalanā nāma kinnarakanyā | pṛthivyupasaṃkramaṇā nāma kinnarakanyā | surendramālā nāma kinnarakanyā | surendrā nāma kinnarakanyā | asurendrā nāma kinnarakanyā | munīndrā nāma kinnarakanyā | gotrakṣāntirnāma kinnarakanyā | yogānugatā nāma kinnarakanyā | bahvāśrayā nāma kinnarakanyā | śatāyudhā nāma kinnarakanyā | vibhūṣitālaṃkārā nāma kinnarakanyā | manoharā nāma kinnarakanyā | evaṃpramukhāṇyanekāni kinnarakanyāśatasahasrāṇi saṃnipatitāni | anekānyupāsakopāsikāśatasahasrāṇi saṃnipatitāni, anekāni ca parivrājakanirgranthaśatasahasrāṇi saṃnipatitāni ||



yadā mahāsaṃnipātaścābhūta, tadā avīcau mahānarake raśmayo niścaranti sma | niścaritvā jetavanavihāramāgacchanti sma | sarve te vihārapariśobhitā eva dṛśyante sma | divyamaṇiratnopalitpāḥ stambhāḥ pariśobhitā eva dṛśyante sma | kūṭāgārāḥ suvarṇopacitā dṛśyante sma | layane layane suvarṇarūpyamayāni dvārāṇi dṛśyante sma | layane layane suvarṇarūpyamayāni sopānāni dṛśyante sma | suvarṇarūpyamayāni prāsādāni, rūpyamaye prāsāde suvarṇamayāni stambhāni divyaratnopacitāni | suvarṇamaye prasāde rūpyamayāni stambhāni divyaratnopaśobhitāni | suvarṇamaye prāsāde rūpyamayāni stambhāni divyaratnopaśobhitāni | bahirjetavanasya purata udyāne nānāvidhāni kalpavṛkṣāṇi dṛśyante sma | suvarṇadaṇḍāni rūpyapatrāṇi nānāvidhālaṃkārapralambitāni | vicitrāṇi cīvaravastrapralambitāni | kauśikavastrapralambitāni | muktāhāraśatasahasrapralambitāni | vividhamaulīkuṇḍalasragdāmakeyūranūpuraśatasahasrāṇi pralambitāni | karṇapṛṣṭhottaryāṇi stambhāni maṇiratnakaṭakakeyūrakāṇi pralambitāni saṃdṛśyante | sma | tena tatra ca ramyāvabhāse tādṛśāni kalpavṛkṣaśatasahasrāṇi prādurbhūtāni | tasminneva jetavanavihāre vajramayāṇi sopānāni dṛśyante sma, dvārakoṣṭhe ca muktāpaṭakalāpapralambitāni | anekāni puṣkariṇīśatasahasrāṇi prādurbhūtāni | tatra kānicidaṣṭāṅgopetavāriṇā paripūrṇāni | kānicinnānāvidhapuṣpaparipūrṇāni | tadyathā–utpalapadmakumudapuṇḍarīkamāndāravamahāmāndāravavaḍaudumbarapuṣpaparipūrṇāni | anyāni ca punastatra vividhāni kāṣṭhapuṣpāṇyutpadyante | tadyathā–campakāśokakaravīrapāṭalānirmuktakasumanāgandhavārṣikāṇi | etāni manoramāṇi kāṣṭhapuṣpāṇi prādurbhūtāni | ityevaṃ tasmin jetavanavihāre samantataḥ pariśobhitāni dṛśyante sma ||



iti jetavanavihāravarṇanaṃ nāma prathamaprakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project