Digital Sanskrit Buddhist Canon

17. sarvasattvoddhāraṇa saṃbodhimārga sthāpana maheśvaromādevī saṃbodhi vyākaraṇopadeśa prakaraṇam

Technical Details
17. sarvasattvoddhāraṇa saṃbodhimārga sthāpana maheśvaromādevī saṃbodhi vyākaraṇopadeśa prakaraṇam



atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|

sāṃjalirbhagavantaṃ taṃ punarnatvaivamabravīt||

bhagavaṃstrijagaddhartuste lokādhipateḥ prabhoḥ|

kāye dharmāḥ kiyanto'pi vidyante tān samādiśa||

iti saṃprārthitaṃ tena viṣkambhinā niśamya saḥ|

bhagavāṃstaṃ mahāsattvaṃ samalokyaivamādiśat||

kulaputrāsya nāthasya traidhātukanivāsinām|

kāye sarve'pi saddharmāḥ saṃvidyante vyavasthitāḥ||

tadyathāsya tanau lomnāṃ vivareṣu santi ye vṛṣāḥ|

tān saṃkṣepeṇa vakṣyāmi śṛṇudhvaṃ yūyamādarāt||

tadyathaikavile lomnaḥ suvarṇāni bahūnyapi|

gandharvāṇām sahastrāṇi nivasanti mahāsukham||

bādhyante na ca te kleśairduḥkhaiḥ saṃsārikairapi|

viraktā duritācāropaviśuddhendriyottamāḥ||

saddharmācārasaṃraktāścaturbrahmavihāriṇaḥ|

śuddhaśīlāḥ sadāṣṭāṃgapoṣadhavratadhāriṇaḥ||

tatra śrīmanmahāratnaṃ cintāmaṇisamujjvalaḥ|

sarvasattvahitārthāya svayamutpadya saṃsthitaḥ||

yadā te maṇīmabhyarcya gandharvāste samīpsitam|

prārthayanti tadā teṣāṃ sarvaṃ saṃsidhyate tathā||

evaṃ bhadrasukhaṃ bhuktvā gandharvāste pramoditāḥ|

triratnabhajanaṃ kṛtvā pracarantaḥ śubhe sthitāḥ||

etadapi mahaddharmamasya lomavile sthitam|

tenāsau trijagannātho dharmakāyo virājate||

tato'nyasmiṃśca kṛṣṇākhye lomavile jagatprabhoḥ|

śatakoṭisahasrāṇi maharṣīṇāṃ vasantyapi||

eko'bhijñā dvayabhijñāśca tryabhijñāścāpi kecana|

204

keciccaturabhijñāśca paṃcābhijñāśca kecana|

sarve te ṛṣayo dhīrāḥ svasvakulavrataṃdharāḥ|

suvarṇamayaśailānāṃ pārśveṣu kuṭṭimāśritāḥ||

kecidrūpamayānāṃ ca pārśveṣu bhūbhṛtāṃ sthitāaḥ|

padmarāgamayānāṃ ca kecitpārśrveṣu bhūbhṛtām||

kecinnīlamayānāṃ ca pārśveṣu kuṭṭimāśritāḥ|

kecidvajramaye pārśve kecinmaṇimaye sthitāḥ||

vaiḍūryakuṭṭime kecidaśmagarbhamaye'pare|

kecidbhīṣmamaye pārśve saptaratnamayeṣvapi||

sarveṣāmapi ratnānāṃ pārśveṣu sarasīṣvapi|

udyāneṣu tathā kecidārāmeṣu vaneṣu ca||

sarvertufalapuṣpādyairvṛkṣaiḥ saṃśobhiteṣvapi|

keciccandanavṛkṣāṇāṃ kecidagururbhūruhām||

kecittamālavṛkṣāṇāṃ keciccampakabhūruhām|

aśvatthānāṃ vaṭāṇāṃ ca tathānyeṣāṃ ca bhūruhām||

tathānye kalpavṛkṣāṇāṃ vāṃchitārthapradāyinām|

taleṣūṭajamāśritya saṃtiṣṭhante samāhitāḥ||

kecidaṣṭāṃgaśuddhāmbusampūrṇeṣu sarassvapi|

divyapadmotpalādyeṣu samāśritya samāhitāḥ||

śuddhaśīlā viśuddhāṃgāḥ śuddhāśaya jitendriyāḥ|

nānātapovrataṃ dhṛtvā saṃtiṣṭhante samāhitāḥ||

anekakalpavṛkṣāaśca suvarṇarupyapatrakāḥ|

santi lohitadaṇḍāśca sarvālaṃkāralambitāḥ||

tatredṛkkalpavṛkṣāṇāmekaikasya tale sthitam|

gandharvāṇāṃ śataṃ smṛtvā triratnaṃ bhajane sadā||

yadā te bhavasaṃcāradukhāni vividhānyapi|

vicintya kheditātmānaḥ evamudīrayantyapi||

aho janmajarāvyādhikleśavyākuladuḥkhatā|

205

sarveṣāmapi jantūnām saṃsārabhramatāṃ sadā||

jāmbūdvīpamanuṣyāste kleśāgninitāpitāśayāḥ|

duḥkhāni vividhānyeva bhuktvā carantiṃ durvṛtau||

kathaṃ te mānavā dṛṣṭvā jīvītaṃ bhaṃguropamam|

triratnabhajanaṃ kṛtvā na caranti jagaddhite||

triratnabhajanaṃ kṛtvā ye caranti jagaddhite||

teṣāṃ sarvamabhiprāyamihāpi sidhyate khalu||

paratra te sukhāvatyāṃ lokadhātau samīritāḥ|

jinendrasyāmitābhasya śaraṇe samupasthitāḥ||

sarvadā bhajanaṃ kṛtvā pītvā dharmāmṛtaṃ mudā|

bodhicaryāvrataṃ dhṛtvā saṃcareran jagaddhite||

tataste vimalātmāno bodhisattvā jinātmajāḥ|

trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ||

ityevaṃ taiḥ samākhyātaṃ śrutvā pakṣimṛgādayaḥ|

paśavo'pi samudvignā manasaivaṃ vyacintayan||

aho duḥkhaṃ manuṣyāṇāṃ api saṃsāracārinām|

tiraścāṃ paśujātīnāmasmākaṃ kiṃ kathyate||

kadā vayamimaṃ pāpakāyam tyaktvā punarbhave|

mānuṣyajanma āsādya caremahi sadā vṛṣe||

dhanyāste manujā loke triratnaśaraṇaṃ gatāḥ|

smṛtvā dhyātvā bhajanto'yaṃ saṃcarante jagaddhite||

ityevaṃ te'nusaṃcintya sarve pakṣimṛgādayaḥ|

triratnamanusaṃsmṛtvā dhyātvā bhajanta ādarāt||

tadā teṣāmabhiprāyaṃ sarveṣāmapi sidhyate|

divyabhogyādivastūni sarvāṇyapi bhavanti ca||

tad dṛṣṭvā suprasannāste sarve pakṣimṛgādayaḥ|

triratnabhajanaṃ kṛtvā bhajantaḥ pracarantyapi||

evaṃ te ṛṣigandharvāḥ pakṣimṛgādijantavaḥ|

206

api sarve śubhotsāhaiḥ saṃtiṣṭhante pramoditāḥ||

evaṃ kṛṣṇābhidhe lome vivare kāye jagatprabhoḥ|

ṛṣyādayo mahāsatvāḥ maharddhidharmacāriṇaḥ||

evaṃ tasya jagaddhartuḥ kāye sarve vṛṣāḥ sthitāḥ|

tenāyaṃ trijagannāthaḥ sarvadharmādhipaḥ prabhuḥ||

iti matvāsya sarve'pi śraddhayā śaraṇaṃ gatāḥ|

nāmāpyuccārya smṛtvāpi bhajantu vodhivāṃchinaḥ||

ye'pyasya śaraṇe sthitvā nāmāpyuccārya sarvadā|

dhyātvā smṛtvāpi sadbhaktvā bhajanti saṃprasāditāḥ||

durgatiṃ te na gacchanti saṃyāsyanti sukhāvatīm|

tatrāmitābhanāthasya śaraṇe samupasthitāḥ||

sadā dharmāmṛtaṃ pītvā pariśuddhatrimaṇḍalāḥ|

trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ||

ityādiṣṭaṃ munīndreṇa niśamya te sabhāśritāḥ|

viṣkambhipramukhāḥ sarve prābhyanandan prabodhitāḥ||

tataḥ sa bhagavāṃstaṃ ca viṣkambhinaṃ jinātmajam|

sādaraṃ samupāmantrya saṃpaśyannevamādarāt||

kulaputra tato'nyatra tasya traidhātukaprabhoḥ|

lokeśasya tanau lomavivare ratnakuṇḍale||

tatrānekāni gandharvakanyānāṃ niyutāni ca|

śatakoṭisahasrāṇi nivasanti sadā mudā||

tāḥ sarvā devakanyābhā divyārupā manoharāḥ|

saumyātisundarāḥ kāntā bhadrapoṣṭendriyāśayāḥ||

bādhyante naiva tāḥ kleśaiḥ duḥkhairmānuṣyakairapi|

saddharmaśrīguṇasaṃpattisukhāsaṃpannananditāḥ||

tāssarvāstasya nāthasya catuḥsaṃdhyaṃ samāhitāḥ|

dhyātvā nāma samuccārya smṛtvā bhajanti sādaram||

tāsāṃ sarvāṇi vastūni dravyāṇi bhūṣaṇāni ca|

207

prādurbhūtāni sidhyante yathābhivāṃchitānyapi||

evaṃ tāḥ sukhasaṃpannāścaturbrahmavihāriṇaḥ|

bodhicaryāvrataṃ dhṛtvā pracaranto jagaddhite||

triratnabhajanaṃ kṛtvā saṃbodhinihitāśayāḥ|

satyadharmānusaṃraktāstiṣṭhanti saṃpramoditāḥ||

evaṃ tasya jagannāthaśarīraṃ sukṛtālayam|

tenāsau trijagannātho dharmarājo virājate|

tato'nyasmin vile lomnastasya ca trijagatprabhoḥ|

koṭiśatasahasrāṇi nivasantyamṛtāndhasām||

te sarve'pyamarā dhīrāḥ saṃbodhinihitāśayāḥ|

bodhisattvā mahāsattvāścaturbrahmavihāriṇaḥ||

ekabhūmisthitaḥ kecit keciddvitīyabhūmikāḥ|

tṛtīyabhūmikāḥ kecit keciccaturthabhūmikāḥ||

paṃcamabhūmikāḥ kecit kecicca ṣaṣṭhabhūmikāḥ|

saptamabhūmikāḥ kecit kecidaṣṭamabhūmikāḥ||

navamabhūmikāḥ kecit keciddaśamabhūmikāḥ||

sarve sattvahitādhānasaṃbodhivratacāriṇaḥ|

triratnabhajanaṃ kṛtvā saṃcarante jagaddhite||

tasmiṃśca vivare santi hemarupyamayā nagāḥ|

ṣaṣṭiyojanasāhasrasamucchritā mahattarāḥ||

sarve'pi śataśṛṃgāste saptaratnamayojjvalāḥ|

teṣāṃ pārśveṣu sarveṣu te ekabhūmikādayaḥ|

boddhisatvā mahāsatvā dhyātvā tiṣṭhanti yoginaḥ|

gandharvāṇāṃ ca sāhasrakoṭilakṣaśatānyapi||

ratnamayavimāneṣu saṃramante mahotsavaiḥ|

saṃgītitūryasaṃvādyairmahāyānavratotsavaiḥ||

triratnabhajanaṃ kṛtvā saṃcarante jagaddhite||

tato viśramya sarve te vimāneṣu samāśritāḥ|

208

kṛtvā saddharmasāṃkathyaṃ saṃvasante pramoditāḥ||

tataste caṃkramasthāne puṣkariṇyo vai śubhāmbubhiḥ|

aṣṭāṃgaguṇasampannaiḥ pūrṇāyāśca saroruhaiḥ||

padmotpalādipuṣpaiśca channāyāstaṭamandire|

maṇḍitahemarupyādiratnālaṃkārabhūṣaṇaiḥ||

bhūṣite kalpavṛkṣaiśca suvarṇarupyapatrakaiḥ|

pravālalohitastambaiḥ sarvālaṃkāralamvitaiḥ|

caṃkramya tatra te rātro sarve dhyātvā samāhitāḥ|

ṣaḍgatibhavasaṃcāraniḥspṛhā nirvṛtīcchikāḥ||

niḥkleśā vimalātmānaścaturbrahmavihāriṇaḥ|

mahāyānavratotsāhaḥ sukhaṃ bhuktvā samāśritāḥ|

evaṃ te sakalā nityaṃ catussaṃdhyaṃ samāhitāḥ||

triratnārādhanaṃ kṛtvā bhajanto nivasantyapi||

evamasya jagadbhartuḥ kāyo dharmaguṇāśrayaḥ|

tato'sau trijagannātho dharmakāyo virājate||

tato'nyatra vile lomnā vajramukhābhidhe punaḥ|

aneke parvatāḥ santi lakṣakoṭīsahasrakāḥ||

keciddhemamayā kecidraupyavajramayā api|

kecinnīlamayāḥ kecitpadmarāgamayā api||

kecinmaṇinmayāḥ kecidaśmagarbhamayāstathā|

vaiḍūryāḥ sfāṭikāścāpi saptaratnamayā api||

teṣu sarveṣu bhūbhṛtsu kalpavṛkṣā mahocchrayāḥ|

vidrumapādapāścāpi candanataravo'pi ca||

sarve saugandhivṛkṣāśca sarve puṣpamahīruhāḥ|

sarvartufalavṛkṣāśca vidyate pariśobhitāḥ||

puṣkariṇīsahasrāni divyāmṛtabharāṇyapi|

padmotpalādisaugandhipuṣpapūrṇāni santi ca||

vimānānyapi cānekasāhasrāṇi hi santyapi|

209

suvarṇarupyadivyādiratnamayāni santi ca||

teṣu divyavimāneṣu kinnarāṇāṃ sudharmiṇām|

lakṣaśatasahasrāṇi vasanti surasotsavaiḥ||

te sarve kinnarā divyāratnalaṃkārabhūṣitāḥ|

bhavacārabhayodvignāścaturbrahmavihāriṇaḥ||

pradātāraḥ śubhācārāḥ dayātmano mahāśayāḥ|

yogadhānasamādhānāḥ śuddhaprajñāvicakṣaṇāḥ||

sarve teṣu vimāneṣu viśrāntā vijitendriyāḥ|

triratnabhajanaṃ kṛtvā saṃcarante jagaddhite||

tataḥ sarve'pi te teṣu vimāneṣu samāśritāḥ|

sarvapāramitādharmasāṃkathyaṃ saṃprakurvate||

tataste caṃkramasthāne kūṭāgāramanorame|

adhastāt kalpavṛkṣāṇāṃ hemarupyapalāśinām||

pravārarakṣadaṇḍānāṃ sarvālaṃkāralambinām|

caṃkramya tatra te sarve viśramya samupāśritāḥ||

ṣaḍgatibhavasaṃcāranānāduḥkhānubhāvinaḥ|

bhavacāranirutsāhāḥ saddharmābhiratāśayāḥ||

triratnasmṛtimādhāya saṃtiṣṭhantei samāhitāḥ|

tada teṣāṃ ca sarveṣāṃ prādurbhūtāni sarvataḥ||

saratnadravyabhogyāni sarvopakaraṇānyapi||

evaṃ te kinnarāḥ sarve saddharmaśrīsukhānvitāḥ|

triratnabhajanaṃ kṛtvā tiṣṭhante bodhimānasāḥ|||

evaṃ tasya jagadbhartuḥ kāyo mahadvṝṣāśrayaḥ|

tenāsau trijagannātho dharmakāye'bhirājate||

tato'nyasmin vile lomnaḥ sūryaprabhātkidhe punaḥ|

kanakaparvatāḥ santi dvādaśaśatalakṣakāḥ||

tadaikaikasya śṛṃgāni daśaśataśatāni ca||

tatraikaikasya pārśvāni daśalakṣaśatāni ca|

210

tatraikaikatra pārśvāṇi saptaratnamayojjvalaḥ||

udyānāni vicitrāṇi maṇḍitāni suradrumaiḥ||

puṣkariṇyo'pyanekāśca svaṣṭāṃgaguṇasaṃyutaiḥ|

jalaiḥ padmādipuṣpaiśca paripūrṇāḥ sugandhibhiḥ||

kūṭāgārāṇi lakṣāṇi hemaratnamayāni ca|

vicitradivyaratnādimaṇḍanālaṃkṛtāanyapi||

teṣāṃ madhye mahāratnaṃ sāradakosidho mahān|

cintāmaṇirjagadbhadravāṃccitārthābhipūrakaḥ||

teṣu sarveṣvasaṃkhyeyā bodhisattvā samāśritāḥ|

triratnabhajanaṃ kṛtvā nivasanti samāhitāḥ||

yadā te bodhisattvāstaṃ cintāmaṇimupasthitāḥ|

sambhyarcya yathākāmaṃ prārthayanti jagaddhite||

tadā teṣāṃ sa sarvārthaṃ pūrayati yathepsitam||

evaṃ śrīsukhasaṃpannāḥ saṃtiṣṭhante jinātmajāḥ||

yadā tatra pratiṣṭhāste bodhisattvāḥ śubhāśayāḥ|

prajalpante mahāvidyāmanusmṛtvā ṣaḍakṣarīm||

tadā paśyanti te sarve sukhāvatyāṃ samāśritam|

amitābhaṃ jinaṃ taṃ ca sarvalokādhipaṃ prabhum||

sarvān buddhāṃśca paśyanti sarvakṣatrasamāaśritān|

bodhisattvān samāsattvān sarvāṃśca sadguṇākarān||

evaṃ sarvān jinān tṛptān bodhisatvāṃśca te mudā|

sarve tenāpi niṣkramya caṃkramante yathepsite||

kecidratnamayodyāne puṣkariṇītaṭeṣvapi|

kecitparvatapārśveṣu kalpavṛkṣataleṣvapi||

tatra paryaṃkamābhujya pariśuddhatrimaṇḍalāḥ|

ṛjukāyāḥ smṛtimanto dhyātvā tiṣṭhanti yoginaḥ||

evaṃ tasya jagadbhartuḥ kāya sarvavṛṣāśrayaḥ|

tenāyaṃ trijagannātho dharmakāyo virājate||

211

tato'nyasmin vile lomna indrarājābhidhe punaḥ|

nagāśītisahasrāṇi hemaratnamayāni ca||

teṣvavaivarttikā dhīra bodhisattvāḥ samāśritāḥ||

mahāsattvā mahābhijñā koṭilakṣasahasrakāḥ||

tatra madhye samudbhūtaṃ cintāmaṇiṃ mahattaram|

taṃ te sarve samabhyarcya prārthayanti prārthayanti yadepsitam||

tadā teṣāmabhiprāyaṃ sarveṣāmapi vāṃchitam|

asau cintāmaṇiḥ sarvaṃ saṃpūrayati sarvadā||

teṣāṃ na vidyate kiṃcidduḥkhaṃ kadāpi bhāvikam|

bādhyante nāpi te sarve kleśai rogādibhiḥ sadā||

sadāpi te mahāsattvāścaturbrahmavihāriṇaḥ|

triratnārādhanaṃ kṛtvā saṃcarante jagaddhite||

evaṃ tatra mahābhijñāḥ bodhicaryāvivartikāḥ|

saṃbodhinihitātmānaḥ saṃtiṣṭhante samāhitāḥ||

tato'nyasmin vile lomno mahauṣadhyabhidhe ca punaḥ|

navanavetisāhasraparvatāstatra santyapi||

keciddhemamayā rupyamayā vajramayā api|

indranīlamayāścāpi padmarāgamayā api||

marakatamayāścāpi kecicca sfaṭikā api|

sarvaratnamayāścāpi vidyamte tatra bhūdharāḥ||

tatrānekasahāsrāṇi prathamabodhicāriṇām|

triratnabhajanaṃ kṛtvā saṃcarante jagaddhite||

te sarve'pi na bādhyante kleśairduḥkhaiḥ kadācana|

bhadraśrīguṇasaṃpattisamanvitā nirādhayaḥ||

suśīlā vimalātmānaścaturbrahmavihāriṇaḥ|

saṃbodhipraṇidhiṃ kṛtvā saṃcarante susaṃvare||

teṣu parvataśṛṃgeṣu pārśveṣu ca samantataḥ|

gandharvāṇāṃ sahasrāṇi nivasanti bahūni ca||

212

sarve'pi te mahāyānacaryāvratasamāhiatāḥ|

pariśuddhāśayā dhīrāḥ saṃbodhinihitāśayāḥ||

satataṃ dharmasaṃgītisaṃpravṛttimahotsavaiḥ|

lokeśasmṛtimādhāya pravartante sadā śubhe||

etaddharmamahotsāhaṃ sarve te bodhicāriṇaḥ|

trividhamokṣāṇi saṃcintya bhāvayanti sunirvṛtim||

tataste bhavasaṃcāre sukhaduḥkhādibhāvinaḥ|

saṃbodhipraṇidhiṃ kṛtvā saṃtiṣṭhante samādhiṣu||

tato'nyasmin vile lomnaścitrarājo'bhidhe punaḥ|

pratyekabuddhakoṭīnāṃ niyutāni śatāni ca||

saptaratnamayogānāṃ pārśveṣu gahvareṣvapi|

dhyātvā smṛtimupasthāpya saṃtiṣṭhante samādhiṣu||

sarve'pi te mahābhijñā maharddhikā vicakṣaṇāḥ|

vividhaprātihāryāṇi darśayanti viyadgatāḥ||

tataste saptaratnāṃgasānuṣu samupāśritāḥ|

vividhadharmasāṃkathyaṃ kṛtvā tiṣṭhanti moditāḥ||

tataste kalpavṛkṣāṇāṃ chāyāsu samupāśritāḥ|

samādhinihitātmāanaḥ saṃtiṣṭhante samāhitāḥ||

tataste kalpavṛkṣebhyaḥ prārthayitvā samādarāt|

saratnadravyabhogyāni bhuktvārthibhyo dadanti ca||

evaṃ tatra mahābhijñāḥ pratyekasugatāḥ sthitāḥ||

dhyātvā sattvahitaṃ kṛtvā saṃcarante samantataḥ||

evamanyeṣu sarveṣu lomnāṃ ca vivareṣvapi|

brahmādayo munīndrāśca śakrādayo'pi cāmarāḥ||

gandharvāḥ kinnarāḥ siddhāḥ sādhyā rudrā gaṇādhipāḥ|

bhairavā mātṛkāḥ sarvā mahākālagaṇā api||

bhūtāḥ pretāḥ piśācāśca kumbhāṇḍā rākṣasādayaḥ|

nāgāśca garuḍā daityāḥ svasvadharmānucāriṇaḥ||

213

brahmaṇā vaiṣṇavāḥ śaivā yogino brahmacāriṇaḥ|

nirgranthāastīrthikāścāpi yatayaśca tapasvinaḥ||

rājānaḥ kṣatriyā vaiśyāḥ śūdrāḥ sarve ca mānavāḥ|

evaṃ ca prāṇinaḥ sarve yāvanto bhavacāriṇaḥ||

svasvakulavratācārasaṃratā dharmacāriṇaḥ|

sarve tasya jagadbhartuḥ sarvalomavilāśritāḥ||

yadā te taṃ jagannāthaṃ dhyātvā smṛtvā samādarat|

triratnaṃ praṇayanto'pi saṃbhajante samāhitāḥ||

tadā teṣāmabhiprāyadharmaśrīguṇasādhanam|

sarveṣāmapi tatsarvaṃ saṃsidhyate yathepsitam||

evaṃ tasya jagacchāstuḥ kāyassarvavṛṣālayaḥ|

tenāsau trijagannātho dharmarājo virajate||

tadagre vivare lomnāṃ dhvajāgre sarvepaścime|

aśītyagasahasrāṇi santi ratnamayānyapi||

vidyante kalpavṛkṣāṇāṃ koṭilakṣaśatāni ca|

candanāgurusaugandhipuṣpafaladrumā api||

sarvā vajramayī bhūmīścandrakāntiprabhāsamāḥ|

kūṭāgārasahasrānāṃ koṭīniyutaśatāni ca||

teṣu sarveṣu sauvarṇasaptaratnamayeṣu ca|

sopānādīni sauvarṇasaptaratnamayānyapi||

kūṭāgāreṣu sarveṣu teṣu tathāgatāḥ sthitāḥ|

saṃbodhisādhanaṃ dharmaṃ nirdiśanti jagaddhite||

evaṃ te sugatāḥ sarve jambūdvīpe nṛiṇāmapi|

sarvāḥ pāramitāścāpi nirdiśanti sadāpi ca||

evaṃ te sarvadā kāle vividhāṃ dharmadeśanām|

kṛtvā sattvahitārthena saṃtiṣṭhante samāhitāḥ||

evaṃ tasya jagacchāstuḥ kāyaḥ sarvavṛṣāśrayaḥ|

tenāsau trijagacchāstā dharmakāyo virājate||

214

atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|

bhagavantaṃ munīndraṃ taṃ samālokyaivamabravīt|

bhagavan punaranyāni lomavivarāṇi santyapi|

tāni sarvāṇi me śāstaḥ samupadeṣṭumarhasi||

iti taduktamākarṇya bhagavān sa munīśvaraḥ||

viṣkambhinaṃ tamālokya punarevaṃ samādiśat||

kulaputra na vidyante tato'tikramya dakṣiṇe|

pādāṃguṣṭhe jagadbharturbhramanti caturabdhayaḥ||

tadaṃguṣṭhādviniṣkramya yadā patati vāḍave|

tadā tadudakaṃ sarvaṃ bhasmatvamadhiyāsyati||

evaṃ tasya jagadbhartuḥ sarvadharmālayā tanuḥ|

tenāyaṃ trijagadbhartā dharmārājo'bhirājate||

atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|

bhagavantaṃ munīndraṃ taṃ samālokyaivamabravīt||

bhagavan bhagatādiṣṭaṃ mahātmyaṃ trijagatprabhoḥ|

śrutvāhaṃ paramāścaryaṃ prāpto'smi khalu sāmpratam||

tacchrutvā bhagavāṃcchāstā śākyasiṃho jagadguruḥ|

viṣkambhinaṃ tamālokya papracchaivaṃ samādarāt||

kulaputra kimarthaṃ tvam paramāścaryaṃ prāptavān|

etatsatyaṃ mamāgre'tra vaktumarhati sarvathā||

ityādiṣṭaṃ munīndreṇa niśamya sa jinātmajaḥ|

viṣkambhī bhagavantaṃ samālokyaivamabravīt||

yadasau bhagavānnāthaḥ sarvadharmasamāśrayaḥ|

traidhātuko'dhipālendro dharmarājo'bhirājate||

yadasya śaraṇaṃ gatvā śraddhayā samupasthitāḥ|

dhyātvā smṛtvāpi nāmāpi samuccārya bhajanti ye||

tadā teṣāmabhiprāyaṃ saddharmaguṇasādhane|

bhadraśrīsukhasaṃpattirapi sarvaiva sidhyate||

215

dhanyāste sukhitāḥ sarve yasya traidhatukaprabhoḥ|

saddharmaguṇāsāṃkathyaṃ śṛṇvanti śraddhayā mudā||

ye cāpyasya guṇāśaṃsākāraṇḍavyūhasūtrakam|

likhellikhāpayedvāpi paṭhecca pāṭhayedapi||

śrutvā ca manasā nityaṃ bhāvayet sarvadādarāt|

vistareṇa tadarthaṃ ca parebhyaḥ samupādiśet||

so'pi dhanyo mahāsattvo bodhisattvaḥ guṇāśayaḥ|

niṣpāpaḥ pariśuddhātmā pariśuddhendriyo bhavet||

nāpi sa bādhyate kleśairduḥkhaiśca bhavacārikaiḥ|

na vāpi jāyate hīnakuleṣu durgatiṣvapi||

tasya kāye jvarāścāṣṭau rogāḥ kuṣṭhādayo'pi ca|

vividhā vyādhayaḥ sarve jāyeranna kadācana||

na ca hīnendriyaścāsau nāpi duḥstho durāśayaḥ|

balavān paripuṣṭāṃgaḥ śuddhendriyaḥ sukhī sudhīḥ||

saddharmasādhanotsāhī saṃbuddhaguṇalālasaḥ|

triratnabhajanaṃ kṛtvā saṃcareta jagaddhite||

etatpuṇyaviśuddhātmā pariśuddhendriyaḥ kṛtī|

trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ||

iti tena samākhyātaṃ śrutvā sa bhagavān mudā|

viṣambhinaṃ tamālokya punarevaṃ samādiśat||

sādhu sādhu mahāsattva tvamīdṛkpratībhānavān|

yallokeśaguṇodbhāvamāhātyamanubhāṣase||

ityādiṣṭaṃ munīndreṇa śrutvā sa sugatātmajaḥ|

pramodito munīndraṃ taṃ samālokyaivamabravīt||

bhagavan yadahaṃ bhāṣe lokeśaguṇasatkathām|

etallokasabhāmadhye tadbhavato'nubhāvataḥ||

yadāhaṃ bhagavannatra lokeśasukṛtotkathām|

bhāṣāmīme tadā sarve lokāḥ śraddhārpitāśayāḥ||

216

tadanuśaṃsanaṃ śrutvā sarbe'pīme sabhāśritāḥ|

brahmendrāsuranāgendrapramukhā anumoditāḥ||

asya trailokanāthasya sadā śaraṇa āsthitāḥ|

dhyātvāpyārādhituṃ nityaṃ samabhīcchanti sāmpratam||

iti tena samākhyāte bhagavān sa munīśvaraḥ|

viṣkambhinaṃ taṃ samālokya punareva samādiśat||

sādhu sādhu sudhioiro'si yattvamatra punaḥ punaḥ|

protsāhayannimāṃllokān sarvān karoṣi bodhitān||

tadahaṃ te prasanno'smi yatsvayaṃ me sabhāśritāḥ|

sarve'sya trijagadbhartuḥ dharmaṃ protsāhya nanditāḥ||

ityādiṣṭaṃ munīndreṇa viṣkambhī so'bhinanditaḥ|

bhagavantaṃ tamānamya prārthayadevamādarāt||

bhagavaṃstrijagadbhartustāni lomavilānmyaham|

draṣṭumicchami tacchāstaḥ sandarśayitumarhati||

iti saṃprārthite tena viṣkambhinā sa sarvavit|

bhagavāṃstaṃ mahāsattvaṃ samālokyaivamādiśat||

agrāhyā kulaputrastre lomavilā jagatprabhoḥ|

asaṃspṛśyā asaṃdṛśyā yathākāśastathā kila||

teṣu samantabhadrādyā bodhisattvā jinātmajāḥ|

sarve dvādaśa varṣāṇi saṃbhramante samantataḥ||

sarvaṃ tenaiva dṛṣṭāni tāni lomavilāni hi|

buddhairapi na dṛśyante teṣveva saṃsthitairapi||

kimanyairbodhisattvaistauirarhadbhirbrahmacāribhiḥ|

yogibhirṛṣibhiścāpi dṛśyante naiva kenacit||

ityādiṣṭaṃ munīndreṇa śrutvā sa sugatātmajaḥ|

viṣkambhī bhagavantaṃ ca samālokyaivamabravīt||

ye ca samantabhadreṇa dṛśyante bhramatāpi na|

yāni buddhairna dṛśyante tatraiva saṃsthitairapi||

217

bhagavaṃstāni saṃdraṣṭuṃ śaknuyāṃ kathameva hi|

hā me janma niḥsāraṃ yanna dṛṣṭo sa jagatprabhuḥ||

iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ|

viṣkambhinaṃ samālokya punarevaṃ samādiśat||

mayāpi kulaputrāsya lomavilāni yatnataḥ|

cirāt saṃvīkṣamāṇena dṛśyante tāni sarvataḥ||

kulaputra sa lokeśo māyāvī sūkṣmarupakaḥ|

arupyadṛśyamāṇye'pi nirākāro niraṃjanaḥ||

atha rupī maharupo viśvarupo mahākṛtiḥ|

ekādaśaśiraskaṃśca śatasahasrahastakaḥ||

koṭiśatasahasrākṣo divyarupaḥ surupakaḥ|

mahāyogī mahāprājñaḥ paramārthayogapālakaḥ||

sucetano mahābhijño bodhisattvo jagatprabhuḥ|

kulīnastrijagadbhartā sarvadharmādhipeśvaraḥ||

sarvasattvasamuddhartā saṃsārodadhitārakaḥ|

mahāsattvo mahāyānadharmaśāstā jagadguruḥ||

traidhātukajagannātho dharmadhātusvarupaddhṛk|

sarvajñastrigunādhāro niḥkleśo vimalendriyaḥ||

arhan saṃbodhimārgasthaḥ sarvasattvahitārthabhṛt||

sarveṣu bhadradharmeṣu chāyābhūto nirākulaḥ|

saṃbodhidharmasaṃbhārapūrakaḥ śrīguṇākaraḥ||

brahmacārī viśuddhātmā sarvalokaśubhaṃkaraḥ|

sarvapāramitādhartā sarvasaṃghādhipeścaraḥ||

evaṃ śrīmānmahāsattva āryāvalokiteśvaraḥ|

bodhisattva mahābhijñaḥ sarvasamādhibhṛdvaraḥ||

kenāpi dṛśyate nāsau sarvadharmamayāśrayaḥ|

acintyo hyasamīkṣo'pi sarvanirmāṇarupadhṛk||

sarvasattvān samālokya durgatitaḥ prayatnataḥ|

218

samuddhṛtya śubhe dharme yojayati prabodhayan||

durdāntānapi saṃpaśyan prātihāryāṇi darśayan|

bodhayitvā prayatnena yojayati susaṃvare||

bodhisattvān mahāsattvāṃśca paripācayan|

bodhimārge pratiṣṭhāpya pālayatyātmajāniva||

evaṃ sa trijagannātho jagatsarvaṃ prabodhayan|

bodhimārge pratiṣṭhāpya saṃprayāyāt sukhāvatīm||

sukhāvatyāṃ munīndrasya śaraṇe samupasthitaḥ|

sadānuśāsanam dhṛtvāa saṃcarante jagaddhite||

tasyāmitābhanāathasya pītpā dharmāmṛtaṃ sadā|

sarvasattvahitādhānaṃ vrataṃ dhṛtvādhitiṣṭhati||

ityādiṣṭaṃ munīndreṇa niśamya sa jinātmajaḥ|

viṣkambhī bhagavantaṃ ca samālokayaivamabravīt||

bhagavaṃstaṃ jagannāthamāryāvalokiteśvaram|

kenopāyena paśyeyamahaṃ kutra kadā katham||

bhagavan sa jagannātho yenopāyena dīkṣyate|

tadupāyaṃ samādeṣṭumarhati me bhavān guruḥ||

iti saṃprārthite tena bhagavān sarvavijjinaḥ|

viṣkambhinaṃ samālokya punarevaṃ samādiśat||

kulaputra sa lokeśaḥ sattvānuddhṛtya sarvataḥ|

prathamamatra samāgaccheta sabhāyāṃ mama darśane||

iti śāstrā samādiṣṭaṃ śrutvā sa sugatātmajaḥ|

viṣkambhī bhagavantaṃ ca samālokyaivabravīt||

anujānāamyahaṃ śāsta yatsa nātha ihāvrajet|

kadehāsau jagannātha āgacchettata samādiśa||

iti taduktamākarṇya bhagavāṃstaṃ jinātmajam|

viṣkambhinaṃ samālokya punarevaṃ samādiśat||

kulaputra samālokya punarevaṃ samādiśat||

kulaputra yadā sarvasattvo bodhipathāsthitaḥ|

219

bhavati sa mahāsattvaḥ prathamamāsarediha||

iti śāstroditaṃ śrutvā viṣkambhī sa viṣāditaḥ|

kapolaṃ svakale dhṛtvā manasaivaṃ vyacintayat||

hā mayā kiṃ kṛtaṃ pāpaṃ yadasya tribhavaprabhoḥ|

sarvadharmādhināthasya darśanaṃ prāpsyate na hi||

kiṃ mamānena kāyena suciraṃ jīvitena ca|

vinā sandarśanenātra lokeśsya jagadguroḥ||

kadāhaṃ tasya nāthasya dṛṣṭvā mukhasudhākaram||

kleśatāpahataṃ lapsye prahlādanaṃ mahatsukham||

kadāsya caraṇāmbhoje śaraṇe samupasthitaḥ|

praṇatvā śrīguṇaṃ lapsye sarvasattvahitārthadam||

kadāsya bhajanaṃ kṛtvā pītvā dharmāmṛtaṃ sadā|

mahānandasukhotsāhaiḥ saṃcareyaṃ jagaddhite||

kadāsya śāsanaṃ dhṛtvā kṛtvā sarvahitaṃ sadā|

saṃbodhiśrīsukhaṃ prāptuṃ saṃgaccheyaṃ sukhāvatīm||

kadā gatvā sukhāvatyāmamitābhaṃ munīśvaram|

samīkṣya samupāśritya bhajeyaṃ sarvadā mudā||

tatsaddharmāmṛtaṃ pītvā kṛtvā dharmamayaṃ jagat|

saṃbuddhapadamāsādya yāsyāmi nirvṛtiṃ kadā||

ityevaṃ manasā dhyātvā viṣkambhī sa puro gataḥ|

bhagavantaṃ punarnatvā prārthayadevāmādarāt||

bhagavan sa jagadbhartā kadeha samupāsaret|

draṣṭumicchāmi taṃ nāthaṃ sarvathāhaṃ kuhāpi hi||

yenopāyena nātho'sau yathā saṃdrakṣyate mayā|

tadupāyaṃ tathā mahyaṃ samupādeṣṭumarhatti||

iti tatprārthitaṃ śrutvā bhagavān vihasannapi|

viṣkambhinaṃ samālokya punareva samādiśat||

kulaputrāgataḥ kālo lokeśasya na sāmpratam|

220

samaye'sau mahābhijño hyavaśyamācarediha||

durlabhaṃ kulaputrāsya darśanaṃ tribhave prabhoḥ|

kadācitkenacitkāle kathaṃcillabhate khalu||

yadasau sarvalokeśaḥ sārvadharmādhipaḥ prabhuḥ|

saddharmaguṇasaṃbhartābhadraśrisaṃpadāśrayaḥ||

sarveṣāmapi sattvānāṃ ṣaḍgatibhavacāriṇām|

trātā bhartā pitā mātā sanmitraṃ sadgururgatiḥ||

śaraṇyaṃ parāyaṇaṃ dvīpaḥ suhṛdbandhurhitārthadaḥ|

bhavodadhisamuddhartā kleśāgniśamanāmṛtaḥ||

sarvamāranihantāpi sarvaduṣṭabhayāpahā|

saṃbodhimārgasaṃdeṣṭā nirvṛtipadadeśakaḥ||

evamasau maheśākhyaḥ sarvalookādhipeśvaraḥ|

bodhisattvādhipaḥ śāstā sarvasaṃghavināyakaḥ||

saṃsāre tasya saddharmaśravaṇaṃ cāpi durlabham|

nāmāpi grahaṇaṃ cāpi smaraṇaṃ cāpi durlabham||

ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi sarvadā|

abhidhānaṃ samuccārya saṃbhajante samāhitāḥ||

etatpuṇyānubhovena sarve te vimalendriyāḥ|

niḥkleśā vimalātmāno bhavanti bodhicāriṇaḥ||

tataste bhadritācārāścaturhmavihāriṇaḥ|

poṣadhaṃ saṃvaraṃ dhṛtvā saṃcarama samāhitāḥ||

etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ|

triratnabhajanotsāhaiḥ saṃcareran jagaddhite||

tataste syurmahāsattvā bodhisattvā jinātmajāḥ|

ṣaḍakṣarīṃ mahāvidyāṃ vidyārājñīṃ samāpnuyuḥ||

yadā ṣaḍakṣarī vidyāṃ saṃprāpya ye jinātmajāḥ|

dhyātvā smṛtvā samuccārya japanti śraddhayā sadā||

tadā tasya jagadbhartuḥ sarvadharmamayāśraye|

221

lomavileṣu jāyeran sarve te sugatātmajāḥ||

tatastenaiva saṃsāare saṃsareyuḥ kadācana|

tasyaiva lomarandhreṣu jātā bhrameyurābhavam||

tatraiva saṃbhavantaste saṃbodhijñānasādhanam|

bodhicaryāvrataṃ dhṛtvā saṃtiṣṭheran samāhitāḥ||

tatraiva saṃsthitāte'pi vinā duṣkaracaryayā|

sukhena prāpya saṃbodhiṃ nirvṛtipadamāpnuyuḥ||

iti śāstra samādiṣṭaṃ śrutvā sa sugatātmajaḥ|

viṣkambhī munīrājaṃ taṃ samālokyaivamabravīt||

bhagavan prāptumicchāmi vidyāṃ ṣaḍakṣarīm|

tadbhavān ma imāṃ vidyaqaṃ samarcayitumarhati||

iti tatprārthitaṃ śrutvā bhagavān sa munīśvaraḥ|

viṣkambhinaṃ tamālokya punarevaṃ samādiśat||

durlabhāṃ kulaputremāṃ vidyārājñīṃ ṣaḍakṣarīm|

buddhā api na jānanti prāgevānye jinātmajāḥ||

ityādiṣṭaṃ munīndreṇa viṣkambhī sa viṣāditaḥ|

bhagavantaṃ samālokya punarevaṃ nyavedayat||

yadbhagavanna jānanti sarve buddhā jinātmajāḥ|

tatkuto'hamimāṃ vidyāṃ prāpsyāmi tadupādiśa||

iti taduktamākarṇya bhagavān sarvavijjinaḥ|

viṣkambhinaṃ samālokya punarevaṃ samādiśat||

vidyeyaṃ kulaputrāsya lokeśasya jagatprabhoḥ|

paramahṛdayaṃ hīti sarvabuddhairnigadyate||

tadiyaṃ durlabhā vidyā sarvavidyāvināyakāḥ|

jānāti ya imāṃ vidyāṃ paramārthaṃ sa vetti hi||

ityādiṣṭe munīndreṇa viṣkambhī ca jinātmajaḥ|

bhagavantaṃ samālokya papracchaivaṃ samādarāt||

bhagavan sa mahāsattvo vidyate'pi bhavālaye|

222

jānīta ya imāṃ vidyāṃ taṃ darśayitumarhati||

iti saṃprārthite tena bhagavāṃstaṃ mahāmatim|

viṣkambhinaṃ samālokya punarevaṃ samādiśat||

jānīte kulaputrātra kaścitteṣāṃ ṣaḍakṣarīm|

mahāvidyāṃ maheśākhyāṃ sarvatraidhātukeṣvapi||

eṣā mahattarī vidyā sarvayogāstamodhalā|

yannāpi jñāyate buddhaiḥ sarvairapi jinātmajaiḥ||

enāṃ vidyāṃ samicchantaḥ sarvabuddhā jinā api|

bhramanti bodhisattvāśca daśadikṣu samantataḥ||

kutaścillabhyate naiva buddhaistaistu gatairapi|

bodhisattvaiśca taiḥ sarvairevameṣā sudurlabhā||

kenacillabhyate'pyeṣā bhramatā sucirādiha|

bahupuṇyānubhāvena lokeśvaraprasādataḥ||

dhanyāste bahupuṇyoghā bodhiśrīguṇalābhinaḥ|

satataṃ ye japantyenaṃ lokeśahṛdayaṃ mudā||

japati yo yadā yatra vidyāmenāṃ ṣaḍakṣarīm|

tadā tasyāntike buddhāḥ sarve'pyurupāśritāḥ||

bodhisattvāśca sarve'pi mahāsattvā maharddhikāḥ|

rakṣeyustaṃ mahāsattvaṃ sametya samupasthitāḥ||

ṣaḍvapāramitāḥ sarvāḥ tasya dvārasamāśritāḥ|

saṃbodhisādhanopāyasiddhiṃ dadyurjagaddhite||

dvātriṃśadeva putrāśca sarve saparivārakāḥ|

jalpakaṃ taṃ samālokya rakṣeyurvipadāśritāḥ||

catvāraśca mahārājāḥ sasainyasacivānutāḥ|

tasya rakṣāṃ prakuryuste daśadikṣu vyavasthitāḥ||

sarve nāgādhipāścāpi dharaṇīsamupāśritāḥ|

tasya rakṣāvidhānārthaṃ dṛṣṭvā dadyurmahāmaṇim||

bhaumā yakṣāśca sarve'pi āśritāḥ saṃprasāditāḥ|

223

tasya rakṣā prakurvanti saṃcareran samantataḥ||

buddhāśca bahavastasya kāyalomavilāśritāḥ|

sādhukāraṃ pradatvaivaṃ varṇayeyuḥ prasāditāḥ||

dhanyastvaṃ kulaputrāsi yadīdṛgcchrīguṇākaram|

cintāmaṇiaṃ mahāratnaṃ prāptavān sādhu sanmate||

saptavaṃśāśca te sarve pariśuddhatrimaṇḍalāḥ|

niḥkleśā vimalātmāno labheyurnirvṛteḥ padam||

tava kukṣi sthitāścāpi sarve prāṇigaṇāḥ khalu|

bodhisattvā mahāsatvā bhaveyuśca nirvartikāḥ||

evaṃ tasyāḥ ṣaḍakṣaryā vidyāyāḥ puṇyamuttamam|

aprameyamasaṃkhyeyamiti prāhurmunīśvarāḥ||

yaścādārādimāṃ vidyāmahārājñīṃ ṣadakṣarīm|

mūrdhni kaṇṭhe bhuje vāpi badhvā dadhyāt samāhitaḥ||

sa sarvapāpanirmuktaḥ pariśuddhatrimaṇḍalaḥ|

niḥkleśaṃ pariśuddhātmā vajrakāyo bhaved dhruvam||

buddhadhātumaṇistūpa iva dharmamayāśrayaḥ|

saṃbodhijñānasadratnarāśiśrīsadguṇāśrayaḥ||

tathāgataguṇadhāraḥ saddharmaguṇasāgaraḥ|

boddhisatvo mahāsattvo mahāsamṛddhimān||

yaścāpīmāṃ mahāvidyāṃ gṛhītvā vidhito mudā|

śrīmallokeśvaraṃ dhyātvā japennityaṃ samāhitaḥ||

sa sarvapātakairmuktaḥ pariśuddhatrimaṇḍalaḥ|

bhavet saddharmadigdhīmānakṣayapratibhānavān||

sarvadharmādhipaḥ śāstā jñānarāśisamṛddhimān|

bhavedbhadrasamācārī caturbrahmavihārikaḥ||

sarvavidyādhirājendraścakravartī guṇākaraḥ|

ṣaṭkapāramitāṃ nityaṃ saṃpūrayeddine dine||

ye ca tasya samucchvāsaiḥ spṛśyante te'pi nirmalāḥ|

224

bodhisattvā mahāsattvā bhaveyuravivartikāḥ||

ye cāpi tasya vastrāṇi spṛśanti te'pi nirmalāḥ|

bodhisattvāḥ sudhīrāḥ syuścaramabhavikāḥ khalu||

ye cāpi japamānaṃ taṃ paśyanti te'pi nirmalāḥ|

caramabhavikāḥ sarve bhaveyuḥ sugatātmajāḥ||

pakṣiṇaḥ paśavo vāpi sarve'pi prāṇinaśca ye|

paśyanti japamānaṃ taṃ te syussarve jinātmajāḥ||

evametanmahāvidyājapamānasya sanmateḥ|

puṇyaśrīguṇasaṃpattisaṃcodanāditā jinaiḥ||

iti śāstrā smādiṣṭaṃ niśamya sa jinātmajaḥ|

viṣkambhī bhagavantaṃ ca samālokyaivamabravīt||

bhagavan prāptumicchāmi mahāvidyāṃ ṣaḍakṣarīm|

tatkutaḥ kathamāpsyāmi bhavānadeṣṭumarhati||

yo mee dadyādimāṃ vidyāṃ sarvāvidyādhipeśvarīm|

sarvayogaguśreṇīṃ sarvadhyānaguṇārthadām||

saṃbodhijñānasaṃbhartrīṃ nirvāṇamārgadarsanīm|

kleśavidyāyatanīṃ bhadrāṃ saddharmavirājatīm||

ṣaḍgatibhavasaṃcārakleśasukhāgniśāminīm|

bodhisaṃbhārasaṃbhartrīṃ sarvajñajñānadāyinīm||

tasmādahaṃ caturdvīpān saptaratnābhipūritān|

saṃpradātuṃ samicchāmi satyametanmayoditam||

sa hi mātādhimātā me pitā saṃsāradarśakaḥ|

mitrāṇāmapi sanmitraṃ guruṇāmapi sadguruḥ||

tasyāhaṃ śāsanaṃ dhṛtvā śaraṇe sarvadāśritaḥ|

nirvikalpaḥ samādhānaḥ saṃcareyaṃ mudā sarvataḥ||

iti me bhagavan vakyaṃ satyamevānyathā na hi|

tatra māṃ preṣayitvāśu yatrāsau sadguruḥ sthitaḥ||

daśadikṣvapi sarvatra traidhātubhuvaneṣvapi|

225

yatrāsau saṃsthitaḥ śāstā tatrāpi gantumutsahe||

iti me khedatā citte kāye'pi vidyate na hi|

sarvaṃ bhavān vijānīte tadarthe me prasīdatu||

bhavāneva jagacchāsta sarvadharmahitārthabhṛt|

tanme'nugrahaṃ kṛtvā pūrayatu manoratham||

etattenoditaṃ śrutvā bhagavān sarvasārthadik|

viṣkambhinaṃ samālokya punarevaṃ samādiśat||

kulaputrāhamapyasyā vidyāyāḥ karaṇe purā|

lokadhātuṣu sarvatra paryabhraman samutsukaḥ||

buddhakṣetreṣu sarveṣu suciraṃ bhramatā mayā|

na labdheyaṃ mahāvidyā sakāśāt kasyacinmuneḥ||

tato ratnottamākhyāyāṃ lokadhātau mudā caran||

tatraratnottamākhyasya saṃbuddhasya puro vrajan|

tasya ratnottamasyāgre sāṃjaliḥ samupācaran||

pādau natvāśruliptāsyaḥ saṃvīkṣyaivaṃ nyavedayan||

bhagavannahamāyāmi bhavatāṃ śaraṇe'dhunā|

tanme'rhati bhavān dātuṃ mahāvidyāṃ ṣaḍakṣarīm||

iti mayoditaṃ śrutvā ratnottamaḥ sa sarvavit|

saṃbuddho'śruviliptāsyaṃ māṃ paśnnevamādiśat||

kulaputrāśru mā muṃca yadarthe tvamihāgataḥ|

naitanme vidyate nūnaṃ tadanye prārthayerhi taṃ||

yadi te'sti samīcchā hi prāptuṃ vidyāṃ ṣaḍakṣarīm|

gaccha padmottamākhyāyāṃ lokadhātau mahāmate||

tatra padmottamo nāma tathāgato munīśvaraḥ|

saddharmaṃ samupādiśya viharati jagaddhite||

sa evemāṃ vijānīte mahāvidyāṃ ṣaḍakṣarīm||

tadenāṃ taṃ samārādhya prārthayasva munīśvaram|

sa te śāstā mahābhijñaḥ sarvadharmādhipo jinaḥ|

226

dadyādenāṃ mahāvidyāṃ ṣaḍakṣarīṃ jagaddhite||

iti tena samādiṣṭaṃ niśamyāhaṃ prasāditaḥ|

tataḥ padmottamākhyāyāṃ lokdhātau mudācaram||

tatra padmottamaṃ nāma saṃbuddha taṃ sabhāśritam|

dūrato'haṃ samālokya sahasā samupācaram||

tatra gatvā purastasya padmottamasya sadguroḥ|

pādābje sāṃjalirnnatvā prārthayamevamādarāt||

bhagavan sarvalokeṣu buddhakṣetreṣvahaṃ bhraman|

ṣaḍakṣarīṃ mahāvidyāṃ prāptukāma ihācare||

yasyāḥ smṛtimātrena pariśuddhatrimaṇḍalāḥ|

labheyurdurlabhāṃ bodhiṃ tasyā arthe'hamāvraje||

yadarthe'hamasaṃkhyeyālokadhāturbhramanniha|

bhavaccharaṇamāyāmi tatsāfalyaṃ karotu me||

iti tenoditaṃ śrutvā padmottamaḥ sa sarvavit|

subuddho māṃ parikliṣṭaṃ samālokyaivamādiśat||

dhanyo'si kulaputrastvaṃ yadarthe'khinnamānasaḥ|

buddhakṣetreṣu sarveṣu bhramanniha samāgataḥ||

tadarthaṃ te mahāsatva pūrayāmi jagaddhite|

tatpuṇyaguṇamāhātmyaṃ vakṣye śṛṇu samāhitam||

tadyathā kulaputrāsyā vidyāyāḥ puṇyamuttamam|

apreyamasaṃkhyeyamityākhyātaṃ munīśvaraiḥ||

sarvasthāṇurajaḥkṛtvā tatsaṃkhyātuṃ praśakyate|

ṣaḍakṣarīmahāmantrajapapuṇyaṃ na śakyate||

sarvābdhibālukānāṃ ca saṃkhyākartuṃ praśakyate|

sarvabhūtalasaṃjātavrīhisaṃkhyā ca vidyate||

sarvasamudratoyānāṃ bindusaṃkhyā ca vidyate|

sarvanadījalānāṃ ca bindusaṃkhyāpi vidyate||

sarvabhūtṛṇavṛkṣāṇāṃ patrasaṃkhyā ca vidyate|

227

sarveṣāmapi jantūnāṃ lomasaṃkhyā ca vidyate|

sadāvṛṣṭijalānāṃ ca bindusaṃkhyāpi vidyate||

sarvasattvā bhaveyuśca daśabhūmipratiṣṭhitāḥ|

yāvatteṣāṃ mahatpuṇyaṃ tato'pyetanmahattaram||

sarveṣu puṇyatīrtheṣu sarveṣvapi ca parvasu|

snānadānajapuṇyānāmetajjāvadvṛṣaṃ mahat||

sarve satvā bhaveyuśca ye tapobrahmacāriṇaḥ|

tān sarvān samabhyarcya bhojayeyurthāvidhi||

yāvatteṣāṃ mahatpuṇyaṃ bhadraśrīguṇasaṃpadam|

tato'pyabhyadhikaṃ puṇyaṃ ṣaḍakṣarījapodbhavam||

sarve sattvā bhaveyuśca pratyekasugatā api|

yaścaitān sugatān sarvān satkārairvidhinārcayet||

tasya yāvanmahatpuṇyaṃ saddharmaśrīguṇārthadam|

tato'pyabhyadhiokaṃ puṇyaṃ ṣaḍakṣarījapodbhavam||

yaścāpi sugatān satkārairvidhinārcayet|

tato'pyabhyadhikaṃ puṇyaṃ ṣaḍakṣarījapodbhavam||

evaṃ mahattaraṃ puṇyaṃ ṣaḍakṣarījapotthitam|

sarvairapi hi sarvajñaiḥ pramātuṃ naiva śakyate||

kathamaprameyaikena pramātuṃ śakyate'khilam|

evaṃ mahattaraṃ puṇyaṃ ṣaḍakṣarījapodbhavam||

iti sarvairjinaiḥ khyātaṃ niśamyāhaṃ pramoditaḥ|

etāṃ ṣaḍakṣarīṃ vidyāṃ prāptumaicchan jagaddhite||

eṣo hi paramo dharmaḥ saṃbodhidharmasādhanaḥ|

sūkṣmo'nāgato'vyakto lokeśahṛdayaṃ varam||

sarvāḥ pāramitāḥ sarvatīrthasnānavratādikam|

sarvametanmahāvidyāmantrasaṃprāptikāraṇam||

yadā hyetanmahāvidyāmantrasiddhiravāpyate|

tadā sarvamahāvidyāsiddhiśrīguṇamāpnuyāt||

228

evametanmahopāyakuśālaṃ trijagaddhite|

lokeśasya jagadbharturhṛdayamantramuttamam||

evametanmahāvidyāmantraṃ saṃbodhisādhanam|

asaṃkhyeyaṃ mahatpuṇyamityākhyātaṃ munīścaraiḥ||

etāṃ ṣaḍakṣarī mahāvidyāṃ saṃprāptikāraṇe|

ahamapi purā sarvabuddhakṣetreṣvapi bhraman|

sarveṣāmapi buddhānāṃ śaraṇe samupāśritaḥ||

satkārairvidhānābhyarcya saṃprārthayamimāṃ varām||

kutrāpyetāṃ mahāvidyāṃ saṃbodhijñānasādhanīm|

kasyacit sugatasyāpi nādhyagacchan sakāśataḥ||

tato'pyahamimāḥ vidyāṃ samadhigantumutsukaḥ|

lokadhātau sukhāvatyāṃ prāgacchan saṃpramoditaḥ||

tatrāmitābhamālokya dūrato'haṃ sabhāśritam|

sāṃjaliḥ praṇatiṃ kṛtvā dūrataḥ samupācaran||

tasya śāsturmunīndrasya natvā pādāmbuje pure|

galadaśruviliptāsyaḥ saṃpaśyansamupāśrayam||

taddṛṣṭvā sa bhagavāṃcchāstā sarvajño māmupāśritam|

jānan mano'bhilāṣaṃ me samālokyaivamadiśat||

kutraputra ṣadakṣarīṃ vidyāmicchannihāgataḥ|

tvaṃ kimetanmamāgre'tra pravadaināṃ yadīcchasi|

ityādiṣṭaṃ jinendreṇa niśamyāhaṃ prasāditaḥ||

bhūyaḥ pādāmbuje tasya praṇatvaivaṃ nyavedayam||

bhagavannemicchāmi mahāvidyāṃ ṣaḍakṣarīm|

tadbhavānme manovāṃchāṃ saṃpūrayitumarhati||

bhagavan yadahaṃ sarvalokādhātuṣu sarvataḥ||

bhramanniha samāgacche prāptuṃ vidyāṃ ṣaḍakṣarīm||

sarveṣāmapi buddhānāṃ buddhakṣetreṣu sarvataḥ|

bhramito'hamimāṃ vidyāṃ samanveṣasamutsukaḥ||

229

sarveṣāmapi vuddhānāṃ śaraṇe samupāśritaḥ|

satkārairvidhinārādhya prābhajan śraddhayā mudā||

ekasyāpi munīndrasya sakāśāt kasyacinmayā|

labdhā neyaṃ mahāvidyā ṣaḍakṣarī śrutāpi na||

bhagavanstadbhavaṃcchāstā māṃ śaraṇaṃ samāgatam|

saṃpaśyan putravaddharme niyojayitumarhati||

bhagavan bhava me trātā bhartā gatiḥ parāyaṇaḥ|

bandhurmitra suhṛcchāstā gururnātho hitārthabhṛt||

dehi me bhagavan dharmadṛṣṭiṃ sarvārthadarśanīm|

śamaya me mahatkleśaṃ vahnitāpaṃ sudhāṃśuvat||

darśaya bodhimārgaṃ me sambuddhapuracāraṇam|

dehi dharmanidhānaṃ me saddharmaśrīsukhārthadam||

sthāpaya māṃ śubhe dharme saṃpreraya sunirvṛtim||

ityevaṃ bahudhāsau saṃpārthyamāno mayā muhuḥ|

amitābho jinendro'pi lokeśvaraṃ vyalokayat||

taddṛṣṭvāsau māhasattvo lokeśvaraḥ samutthitaḥ|

sāṃjaliḥ dharmarājaṃ taṃ pranatvaivamabhāsata||

bhagavan kimabhiprāyaṃ bhagatāṃ yatsamādiśa|

bhavadājñāṃ vahan mūrdhni kuryāmeva samādiśa||

ityukte lokanāthena bhagavān so'mitaprabhaḥ|

lokeśvaraṃ mahābhijñaṃ samālokyaivamādiśat||

pasya tvaṃ kulaputremaṃ padmottamaṃ munīśvaram|

ṣaḍakṣarīṃ mahāvidyāṃ prāptumiha samāgatam||

yo'yaṃ śāstā munīndro'pi saṃbuddho'pi tathāgataḥ|

jagatsattvahitādhānīṃ vidyāmicchannihāgataḥ||

taddehi kulaputrāsmai sarvasattvaśubhārthine|

śraddhābhaktiprasannāya mahārājñīṃ jagaddhiote||

ityādiṣṭe munīndreṇa lokeśvaro jagatprabhuḥ|

abhitābhaṃ jinendraṃ taṃ samalokyaivamabravīt||

230

bhagavan kathamatrāsmai vinā maṇḍaladarśanam|

anabhiṣicya dāsyāmi vidyāmimāṃ ṣaḍakṣarīm||

deyā neyaṃ mahāvidyā hyanabhiṣiktāya bhikṣave|

vītarāgāya duṣṭāya tīrthikāya durātmane||

deyā hīyaṃ mahāvidyā bhadraśrīguṇasādhanī|

susattvāya prasannāya mahāyānavratārthine||

bodhisattvāya vijñāya sarvasattvahitepsave|

śraddhāabhaktiprasannāya saddharmaguṇasādhane||

sarvasattvahitādhāne bodhicaryāvratodyate|

asthāne bhagavannasmai sugatāyārhate'pi hi||

dayā cedabhiṣiṃcainaṃ darśayitvāpi maṇḍalam|

tato'smai suprasannāya dāsyāmi bhavadājñayā||

iti niveditaṃ tena lokeśena niśamya saḥ|

amitābho munīndrastaṃ lokeśamevamabravīt||

kulaputra mayākhyātaṃ vidyādānavidhānaṃ tam|

nānāvidhiṃ samākhyātaṃ sarvairapi munīśvaraiḥ||

nailacūrṇaiḥ padmarāgacūrṇairmārakatairapi|

sauvarṇai rupyakaiścūrṇairvartanmaṇḍalaṃ guruḥ||

tathā śaktau puṣpacūrṇairgandhacūrṇaiḥ suraṃgakaiḥ|

vidhāya maṇḍalaṃ tīrtheṃ vābhiṣekaṃ pradāpayet||

yadyetāni na vidyante deśabhramaṇacāriṇaḥ|

sthānapadānvitasyāpi daridrasyāpi sanmateḥ||

ācāryo manasā dhyātvā mudrālakṣaṇamaṇḍalam|

tīrthaśaṃkhābhiṣekaṃ vā datvā vidyāṃ samarpayet||

ityanena vidhānena kulaputra subhāvine|

asmai śraddhālave deyā mahāvidyā ṣaḍakṣarī||

iti śāstramitābhena samādiṣṭaṃ niśamya saḥ|

mudito'haṃ samutthāya lokeśasya purogataḥ||

231

pādābje praṇatiṃ kṛtvā kṛtāṃjaliputo mudā|

lokeśvaraṃ tamālokya prārthayamevamādarāt||

bhagavan bhagatāmatra śaraṇe'haṃ samāgataḥ|

dadasva me mahāvidyāṃ ṣaḍakṣarīṃ jagaddhite||

yayāhaṃ sakalān sattvān samuddhṛtya bhavodadheḥ|

bodhimārge samāyujya prāpayeyaṃ sunirvṛtim||

tanme bhavān jagatsarvaṃ sattvaṃ saṃbuddhapadavāṃchine|

saṃbodhisādhinīṃ sarvavidyeśāṃ dātumarhati||

mayaivaṃ prārthyamāṇo'sau lokeśvaro vinoditaḥ|

saṃprādānme mahāvidyāṃ ṣaḍakṣarīmudāharan||

agre praṇavamasyānte maṇirasya saroruham|

hadbījamiti siddheyaṃ ṣaḍakṣarīti viśrutā||

saṃpradattāṃ samādāya mahāvidyāmahaṃ mudā|

prādāttasmai jagacchāstre muktāmālāṃ sa dakṣiṇām||

gṛhītvā tāṃ jagadbhartā muktāmālāṃ sa dakṣiṇām|

saṃbuddhāyāmitābhāya samupānāmayattatpuraḥ||

amitābho munīndro'pi tāṃ mālāṃ pratigṛhya ca|

mama puraṃ upasthāpya prādādbhaktiprasāditaḥ||

tatpradattāṃ samādāya tāṃ ca mālāṃ prabodhitaḥ|

tatra śrāvakasaṃghebhya upahṛtya samarpayan||

tatra etanmahanmantraṃ śāstrā diṣṭaṃ yathā tathā|

saśrīlokeśvaraṃ dhyātvā prajapanti samāhitāḥ||

tadā vighnagaṇāḥ sarve duṣṭā māragaṇā api|

saṃtrāsavihvalātmānaḥ palāyante digantataḥ||

cacāla vasudhā sābdhi ṣaḍavidhā saśilātoyāḥ|

papāta puṣpavṛṣṭiśca sarvatrābhūcchubhotsavam||

tato'haṃ śrīmataḥ śāsturlokeśasya jagatprabhoḥ|

labdhānujñaḥ praṇatvāṃghrīṃ muditaḥ svāśramaṃ yayau||

232

itthaṃ mayātikaṣṭena bhramatā sarvabhūmiṣu|

amitābhānubhāvena prāptā lokeśvarādiyam||

durlabhā kulaputreyaṃ mahāvidyā ṣaḍakṣarī|

na labdhā sugataissarvaiḥ kaiścillabdhā jinairapi||

ityādiṣṭaṃ munīndreṇa padmottamena matpuraḥ|

śruttameva mayāpyetanmahopāyaṃ jagaddhite||

ityādiṣṭaṃ munīndreṇa niśamya sa jinātmajaḥ|

viṣkambhī bhagavantaṃ ca saṃpaśyannevamabravīt||

bhagavan kutra lapsye'haṃ kathaṃ kasyāntikādimām|

jagadbhadrakarīṃ vidyāṃ tanme ādeṣṭumarhati||

dhanyāste vimalātmānaḥ puṇyavantaḥ subhāginaḥ|

japanti ya imāṃ vidyāṃ śṛṇvanti bhāvayantyapi||

dadhata ye ca bhāsanti manasā cintayantyapi|

te'pi sarve mahāsattvā bhadraśrīsadguṇāśrayāḥ||

athāsau bhagavān paśyan viṣkambhinaṃ mahāmatim||

evamete mahāsatvā bhaveyurhīiti prādiśat||

yaścāpi kulaputremāṃ vidyāṃ saṃbodhisādhanīm|

likhāpayellikheccāpi likhitāṃ dhārayedapi||

caturaśītisāhasradharmaskamdhāni tena hi|

likhāpitāni bhavantyeva likhitāni dhṛtāni ca||

sarveṣāṃ yaśca buddhānāṃ dhāturatnābhigarbhitān|

hemaratnamayān stūpān kṛtvā nityaṃ bhajanmudā||

yāvatteṣāṃ mahatpuṇyaṃ bahutarato'dhikam|

vidyārājñāḥ ṣaḍakṣaryā ekākṣarasya yatfalam||

yo mudā śraddhayā nityaṃ japedimāṃ ṣadakṣarīm|

saṃbodhisādhanīṃ vidyāṃ bhadraśrīsadguiṇākarīm||

so'cintyaśrīrmahābhijñaḥ sarvapāramitāprabhuḥ|

sarvāśca dhāraṇīḥ sarvān samādhīṃśca labhedapi||

233

sarvavidyādhipaḥ śāstā sarvadharmādhipaḥ prabhuḥ|

arhanmāravijetāa ca bhavet sarvahitārthabhṛt||

ityādiṣṭaṃ munīndreṇa niśamya sa pramoditaḥ|

viṣkambhī bodhisattvastaṃ niśamya sa pramoditaḥ|

viṣkambhī bodhisattvastaṃ munīndramevamabravīt||

bhagavan kutra gaccheyaṃ yatrāstīyaṃ ṣaḍakṣarī|

tatrāhaṃ bhavatā śāstrā preṣaṇīyo hi sarvathā||

evaṃ taduktamākarṇya bhagavān sa munīśvaraḥ|

viṣkambhinaṃ tamālokya punarevaṃ samādiśat||

kulaputraika evāsti jānāti yaḥ ṣaḍakṣarīm|

vārāṇasyāṃ nagaryāṃ sa saṃtiṣṭhate japan sadā||

svayaṃ dhṛtvā parebhyo'pi samupādiśya sādaram|

dhyānasamādhimuktātmā viharati jagaddhite||

etacchāstrā samādiṣṭaṃ niśamya sa pramodhitaḥ|

viṣkambhī bodhisattvastaṃ śāstāramevamabravīt||

bhagavanstatra yāsyāmi yatra śāstā sa tiṣṭhate|

vārāṇasyāṃ mahāpuryāmapi taṃ draṣṭumutsahe||

taṃ samutsukamālokya bhagavān sa munīśvaraḥ|

viṣkambhinaṃ mahāsattvaṃ paśyannevaṃ samādiśat||

gaccha tvaṃ kulaputremāṃ mahāvidyāṃ yadīcchasi|

vārāṇasyāṃ mahāpuryāṃ sthitaṃ taṃ sadguruṃ bhaje||

sa śāstā suviśuddhātmā dharmabhāṇaka āatmavit|

saṃbuddhavanmahābhijñaḥ puṇyarāśiścaranniva||

dharmadhātumayastūpaścaranniva śubhāśrayaḥ|

bhūtavādī śubhācārī sarvasattvahitārthabhṛt||

cintāmaṇiriva śrīmān sarvārthasiddhasaṃpradaḥ|

dharmarājo jagadbhartā jagaduddhāraṇaprabhuḥ||

yadi dṛṣṭvā tamātmajñaṃ nindaṃstvavicārataḥ|

gaṃgeva sarvatīrthānāṃ kṣetrāṇāṃ bodhimaṇḍavat||

234

draṣṭavyaḥ sa tvayā naiva kulaputra tadanyathā|

vicikitsā na kartavyā dṛṣṭvā taṃ dharmabhāṇakam|

yogācāraṃ mahātmānaṃ pariśuddhatrimaṇḍalam||

yadi dṛṣṭvā tamātmajñaṃ nindastvamavicārataḥ|

cyutvā hi buddhabhūmestvamapāyeṣu patedapi||

sa hi yogaviśuddhātmā nirvikalpo jitendriyaḥ|

anācāro malālipto hyaśucicīvarāvṛtaḥ||

anīryāpathasaṃvṛtto gṛhāśramasamāśrayaḥ|

śaktibhāryāsamāpannā duhitṛputrāvānapi||

tathāpi sa mahābhijñaḥ ṣaḍakṣarīviśuddhavit|

samantabhadravadyogī vandanīyasvayādarāt||

iti bhagavatādiṣṭaṃ niśamya sa prabodhitaḥ|

viṣkambhī bhagavantaṃ ca samālokyaivamabravīt||

bhagavan bhavatā śāstrā yathājñaptaṃ tathā khalu|

kṛtvā taccharaṇe sthitvā bhajeyaṃ taṃ samādarāt||

bhagavanstatra gacchāmi prāptuṃ vidyāṃ ṣaḍakṣarīm|

tadanujñāṃ bhavān mahyaṃ sāmprataṃ dātumarhati||

tataḥ sa bhagavānsatasmai bodhisattvāya saddhiye|

gaccha sidhyatvabhiprāyamityanujñāśiṣaṃ dadau||

prāptānujñā munīndrasya viṣkambhī sa pramoditaḥ|

pādābje sāṃjalirnatvā tataḥ saṃprasthito'carat||

anekairbodhisattvaissa yatirbrahmavihāribhiḥ|

bhikṣubhiḥ śrāvakaiḥ sadbhicailakaicāpyupāsakaiḥ||

gṛhasthairvratibhirviprapramukhaiḥ paurikairjanaiḥ|

vaṇigbhiḥ sārthavāhaiśca śreṣṭhibhiśca mahājanaiḥ||

sārdhaṃ pūjopahārādipuṣpāṇi vividhānyapi|

sarvartujāni sarvāṇi jalajasthalajānyapi||

sugandhadravyāṇi sarvāṇi dhūpāni surabhīni ca|

235

sarvālaṃkāravastūni vastrāṇi vividhāni ca||

dhvajacchatravitānāni patākāvyaṃjanāni ca|

cāmarāṇi samuddīptaratnadīpānmuruṇi ca||

dhātudravyāṇi sarvāṇi ratnāni sakalāni ca|

auṣadhādīni sarvāṇi bhogyāni surasāni ca||

evamanyāni vastūni sarvopakaraṇānyapi|

samādāya mahotsāhaiḥ vārāṇasiṃ yayau||

tatra prāptaḥ sa viṣkambhī dṛṣṭvā taṃ dharmabhāṇakam|

dūrataḥ sāṃjalirnatvā muditaḥ samupāsarat||

tatra sa mudito dharmabhāṇakasya puro gataḥ|

pādābje sāṃjalirnatvā samālokyaivamabravīt||

bhadanta kauśala kaścidbhavatāmindriyeṣvapi|

sarvaparigrahāṇāṃ ca sabandhusuhṛdāmapi||

yadarthe bhavatāṃ śāsta śaraṇe'hamihāvrajam|

tadbhavānapi jānīyāt tadarthe me prasīdatu||

iti vijñapya tasyāgre śāstuḥ sa sugatātmajaḥ|

viṣkambhī suprannātmā pūjāṃ cakre yathākramam||

yathāvidhi samabhyarcya sarvapūjopahāradūṣyādiśuddharuciracīvaraiḥ|

dhvajacchatravitānaiśca patākāvyaṃjanādibhiḥ|

alaṃkṛtya mahotsāhaṃ cakre sagītavādanaiḥ||

tatastasya puraḥ sarvadravyopakaraṇānyapi|

sadhāturatnajātāni bhogyāni cauṣadhīrapi||

sarvāṇyetānyupasthāpya purataḥ samakalpayet|

tato'ṣṭāṃgaiḥ praṇāmāni pradakṣiṇāni cākarot||

tataḥ sa prāṃjalirbhūtvā śāstāraṃ dharmabhāṇakam|

samīkṣya suprasannāsyaḥ prārthayadevamādarāt||

bhadanta sadguro śāstā dharmaśrīguṇasāgarāḥ|

tadbhavān me manovāṃchāṃ saṃpūrayitumarhati||

235

śṛṇvanti ye sadā dharmaṃ bhavataḥ samupāśritāḥ|

devā apyasurāścāpi yakṣagandharvakinnarāḥ||

garuḍā api nāgāśca vidyādharādayo'pi ca|

kumbhāṇḍā rākṣasāścāpi bhūtapretapiśācakāḥ||

siddhāḥ sādhyā grahāstārāḥ sarvāścāpyapsarogaṇāḥ|

sarvalokādhipāścāpi brāhmaṇāśca maharṣayaḥ||

yatino yoginaścāpi bhikṣavo brahmacāriṇaḥ||

bhikṣuṇyaścailakāścāpi vratinaścāpyupāsakāḥ||

tīrthikāścāpi śaivāśca vaiṣṇavāśca tapasvinaḥ|

rājānaḥ kṣatriyā vaiśyāḥ śreṣṭhino'pi mahājanāḥ||

paurikāḥ sārthavāhāśca vaṇijaḥ śilpino'pi ca|

evamanye'pi lokāśca sarve te vimalāśayāḥ||

puṇyavanto mahāsattvā bhadraśrīsadguṇāśrayāḥ|

bodhisattvā mahābhijñā bhaveyurbodhilābhinaḥ||

bhajanti bhavatāṃ ye ca śaraṇe samupasthitāḥ|

te sarve vimalātmānaḥ bhaveturbodhilāabhinaḥ||

bhavaddarśanamātreṇa sarvāṇi pātakānyapi|

niravaśeṣe vinaṣṭāni kṣiṇuyurdāruṇānyapi||

jānante tava saṃbuddhāḥ sarve'pi daśadik sthitāḥ|

bodhisattvāśca sarve'pi sarve'rhanto'pi yoginaḥ||

brahmaśakrādayo devāḥ sarvalokādhipā api|

mahatpuṇyābhivāṃchanto bhajanti sarvataḥ sadā||

dhanyāste puruṣāḥ sarve saddharmaśrīguṇalābhinaḥ|

ye te dharmāmṛtaṃ pītvā bhajanti samupasthitāḥ||

puṇyakṣetramahābhūmiriyaṃ vārāṇasī bhuvi||

bhavatpādarajoliptā bhavatyatipavitritā||

tadbhadanta bhavāṃcchāstā kṛpayā māṃ vilokayan|

puṇyāmṛtena saṃsicaṃ saṃvibhṛtāṃ svaputravat||

237

iti tenoditaṃ śrutvā sa sudhīrdharmabhāṇakaḥ|

viṣkambhinaṃ mahāsattvaṃ taṃ paścannevamabravīt||

kaukṛtyaṃ kulaputrātra motpādaya mamāgrataḥ|

kimicchasi bhave kleśaṃ saddharmasukhasādhanam||

kati mārṣāḥ kila kleśāḥ saṃsāra aupabhāgikāḥ||

naimittikāḥ prajotpatteḥ saddharmaguṇasādhanāḥ||

ye cāpīyaṃ mahāvidyāṃ saṃjānante ṣaḍakṣarīm|

saṃlipyante na tea kleśaiḥ saṃsāradharmacāriṇaḥ||

yathā jāmbunadaṃ hema malairnāsandhyate kvacit|

yasya kāyagatā ceyaṃ mahāvidyā ṣaḍakṣarī||

saṃsāre sarato'pyasya kāye kleśairna lipyate|

iti tena samādiṣṭaṃ niśamya sa vinoditaḥ|

viṣkambhī prārthayadevaṃ natvainaṃ dharmabhāṇakam||

dadasva dharmacakṣurme naṣṭamārgasya sadguro|

saṃtarpaya jagadbharta dharmāmṛtarasena mām||

saṃbodhikalpavṛkṣasya bījaṃ ropaya me tarau|

saddharmaguṇaratnānāṃ kuru me kāryamālayam||

bhadraśrīsukhasaṃpattivasatiṃ kuru me tanau|

abhedyakuśalādhāraṃ supratiṣṭha vṛṣāśrayam||

kuru māṃ nirmalātmānaṃ pariśuddhatrimaṇḍalam|

dadasva me mahāvidyāṃ saṃbodhijñānasādhanīm||

saddharmaśrīguṇādhārīṃ ṣaḍakṣarīṃ jagaddhite||

yayāhaṃ kṣipramāsādya saṃbodhijñānasanmaṇim|

uddhareyaṃ jagallokaṃ sāṃsāramahadambudheḥ||

pravartayeyamālokaṃ dharmacakraṃ bhavālaye|

mocayeyaṃ jagatsarvaṃ ṣaḍgatikleśabandhanāt||

śrāvayeyaṃ jagatsarvaṃ saṃbuddhānāṃ subhāṣitān|

cārayeyaṃ jagalloke mahāyānaṃ vratottamam||

238

sthāpayeyaṃ jagatsarvaṃ bodhimārge'bhibodhayan|

tadbhavānme kṛpāsindho mahāvidyāṃ ṣaḍakṣarīm||

saṃbodhijñānasaṃbhartā prayacchatu jagaddhite|

datvā me śrīmatīmenāṃ mahāvidyāṃ ṣaḍakṣarīm||

trātā nātho guruḥ śāstā sanmitraṃ sadguṇārthabhṛt|

gatirbandhuḥ suhṛtsvāmi prabhuḥ pitā parāyaṇaḥ||

dvīpaparāyaṇo bhartā śaraṇyaṃ bhavatāṃ mama||

iti saṃprārthite tena śrutvā sa dharmabhāṇakaḥ|

viṣkambhinaṃ mahāsatvaṃ tamālokyaivamabravīt||

durlabhaṃ kulaputredaṃ sarvavidyāmahatpadam|

abhedyaṃ sarvamārāṇāṃ vajrasāramanuttaram||

sarvakleśāgnisaṃtāpapraśāntikaraṇaṃ mahat|

bhadraśrīguṇasaddharmasamṛddhisukhasādhanam||

sarvasattvahitādhānaṃ bodhisaṃbhārapūraṇam|

sarvadharmottamodāraṃ sarvāpāyaviśodhanam||

akṣayajñānasampattivimuktipadasādhanam|

daśapāramitādharmasārasaṃbodhisādhanam||

sarvadevādilokaiśca samabhikāṃkṣitaṃ padam|

sarvadharmapadasthānaṃ praveśanapadaṃ mahat||

ye ca svasvakulesthānāaṃ devatānāṃ yathāvidhi|

abhiṣekaṃ samādāya caranti sadvrataṃ sadā||

kecittīrthe samāśritya saddharmamokṣavāṃchinaḥ|

dhyātvā mantrāṇi jalpanto bhaktyārādhayanti tān||

kecid girāśaraṇye'pi guhāyāṃ nirjane vane|

puṇyakṣetre gṛhe ranme pīṭhe pretālaye'pi ca||

keciccaityavihāre ca sabhāgāre ca maṇḍape|

udyāne vṝkṣamūle ca śivādisuramandire||

kecinmahodadhestīre nadītire sarastaṭe|

evamanyatra satkṣetre samāśritāḥ samāhitāḥ||

239

svasvakuleṣṭadevānāṃ śaraṇe samupasthitāḥ|

dhyātvārādhya samabhyarca prārthayanti sunirvṛtim||

sunirvṛtiṃ na te yānti kṛtvāpi duṣkaraṃ tapaḥ|

svasvakuleṣṭevānāmālayameva yānti te||

ye ca santo mahāsattvā bodhisattvāḥ śubhārthinaḥ|

triratnabhajanaṃ kṛtvā dadata dānamādarāt||

etatpuṇyābhiliptāste bhaveyurvilāśayāḥ|

śuddhaśīlasamācārāḥ saṃcareran susaṃvaram||

etatpuṇyānuliptāste pariśuddhatrimaṇḍalāḥ

kṣāntivrataṃ samādhāya saṃcareran jagaddhite||

etatpuṇyābhiyuktāste saddharmasādhanodyatāḥ|

mahāvīrye samutsāhaṃ kuryurbhavārthasādhanam||

etatpuṇyavimuktāste niḥkleśā vijitendriyāḥ|

yogadhyānasamādhānāḥ saṃtiṣṭheran samāhitāḥ||

etatpuṇyāmṛtavyāptā arhantaste niraṃjanāḥ|

saṃbodhipraṇidhiṃ dhṛtvā vareyurbauddhasaṃvaram||

etatpuṇyāṃśudīptāste caturbravihāriṇaḥ|

prajñāratnaṃ samāsādya saṃcareran susaṃvṛtau||

etatpuṇyānubhāvaiste sarvopāyavicakṣaṇāḥ|

sarvasattvahitādhānīṃ careyurbhadracārikām||

etatpuṇyasamṛddhāste yathecchārupacāriṇaḥ|

sarvahitārthasaṃbhāraṃ pūrayeyurjagaddhite||

etatpuṇyasamuddīptā mahābhijñā guṇākarāḥ|

bodhimārge jagatsarvaṃ sthāpayeyuḥ prayatnataḥ||

etatpuṇyamayāṃgāste paramārthajñānamuttamam|

prāpya mārān vinirjitya saṃbodhiṃ samavāpnuyuḥ||

tataste sugatā buddhāṃ jagatsatvaṃ susaṃvṛtau|

bodhayitvā pratiṣṭhāpya saṃprayāyuḥ sunirvṛtim||

240

evaṃ cireṇa buddhāste caranto bodhicārikāḥ|

daśapāramitāḥ sarvāḥ pūrayitvā yathākramam||

jitvā māragaṇān sarvāṃścaturbrahmavihāriṇaḥ|

paramajñānamāsādya saṃbodhiṃ prāpya nirvṛtāḥ||

evaṃ duṣkaramarmāṇi kṛtvā sarvajinā api|

cirāt saṃbodhimāsādya saṃprāyātāḥ sunirvṛtim||

ya imāṃ śrīmahatsarvavidyeśvarīṃ ṣaḍakṣarīm|

dhyātvā lokeśvaraṃ nityaṃ japati bodhimānasaḥ||

sa tatkṣaṇādviśuddhātmā pariśuddhatrimaṇḍalaḥ|

bhadraśrīsukhasaṃpannaḥ saṃprayāyāt sukhāvatīm||

tatra prāpto'mitābhasya muneḥ śaraṇaniśritaḥ|

bodhidharmāmṛtaṃ pītvā bodhisattvavrataṃ caret||

tataḥ saṃvṛtiśuddhātmā sarvasattvahitotsukaḥ|

kṛtī pāramitāḥ sarvāḥ saṃpūrayan yathāakramam||

saṃvṛtidharmasaṃbhāraṃ pūrayanti jitendriyāḥ|

samādhisadguṇādhārā jitvā māragaṇānapi||

paramārthaṃ samāsādya saṃbodhiṃ samavāpnuyāt|

tato buddhapadaṃ prāpya kṛtvā dharmamayaṃ jagat||

nirvikalpo viśuddhātmā saṃprayāyāt sunirvṛtim|

sarvayogā mahāvidyāḥ paramārthāptikāraṇāḥ||

eṣā vidyā mahādharmasaṃbodhijñāmasādhanī|

yathā hi taṇḍulasiddhaṃ saṃsāradharmapālanam||

evameṣā mahāvidyā sarvasaddharmapālinī|

sarvalokā sumedinyāmurvarāyāṃ prayatnataḥ||

kṛṣitvā dhānyamāropya saṃpālayanti sādaram|

tadaṃkure samudbhūte nadībhinnarahāmbubhiḥ||

meghadhārāmbubhiḥ samyak sfālyamānaṃ pravardhite|

tatastatpariniṣpannaṃ chivā khale mahītale||

241

mardayitvā gṛhe nītvā saṃśoṣya bhāsvadātapaiḥ|

tatastaṃ muśalenāpi bhedayitvā samādarāt||

tadbuṣāṇi parityajya samālontyeva taṇḍulam|

tadeva taṇḍulaṃ siddhaṃ sarvasaṃsārapālanam||

saddharmaprāptisaṃbhārapuraṇaṃ bodhisādhanam|

tathā sarvamahāyogāḥ sarvāḥ pāramitā api||

sarvā vidyāśca mantrāṇi saddharmaprāptisiddhaye|

sarveṣāṃ yogavidyānāṃ mantrāṇāmapi sattamam||

siddhametanmahāvidyāmantraṃ sambodhisādhanam|

evameva mahāvidyā sarvadharmārthasādhanī||

mahatpuṇyairvinā naiva labhyā kenāpi saddiyā|

sukṣetre vyāruhenneva taṇḍulaṃ vituṣaṃ kvacit||

niṣpuṇyaiḥ labhyate naiṣā mahāvidyā kathaṃcana|

yāvanna labhyate hyeṣā vidyā sarvārthasādhanī||

tāvat puṇyāni sarvāṇi saṃsādhayet prayatnataḥ|

yadaiṣā labhyate vidyāṃ tadā puṇyanirādaraḥ||

etāmeva mahāvidyāṃ dhyātvā lokeśvaraṃ japet|

yadeyaṃ sidhyate vidyā sarvasaṃbhārasādhanī||

tadā saddharmakāryāṇi sādhayet svecchayānayā|

eṣā hi taṇḍulākārā saṃsāradharmasādhanī||

sarvadharmāstuṣākārāa etadvidyāptikāraṇāḥ|

evaṃ mahattarīmenāṃ vidyārājñāṃ ṣaḍakṣarīm||

dhyātvā pāramitāḥ sarvāḥ praṇamante sadādarāt|

saṃbuddhāṃ api sarve'tha bodhisattvā jinātmajāḥ||

arhanto vītakleśāśca dhyātvemāṃ praṇamantyapi|

sarve'pīndrādayo devāḥ brahmādayo maharṣayaḥ||

sūryādayo grahāḥ sarve candrāditārakā api|

sarvasiddhāśca sādhyāśca vasavaścāpsarogaṇāḥ||

242

sarve'pi tridaśendrāśca sarvavidyādharā api|

viṣṇubrahmādilokendrāḥ kumbhāṇḍāśca yamādayaḥ||

sarve'pi rākṣasendrāśca varuṇādayo'pyahīśvarāḥ|

sarve'pi garuḍendrāśca sarve'pi pavanādhipāḥ||

sarve śrīdādiyakṣendrāḥ sarve'pīśādiyogiṇaḥ||

gandharvakinnarendrāśca sarvalokādhipā api||

sadā nityāmimāṃ vidyāṃ vidyārājñīṃ ṣaḍakṣarīm|

dhyātvā smṛtvā praṇatvāpi saṃbhajante samādarāt||

ye yepyasyāḥ susiddhāyāḥ vidyārājñāṃ samādarāt|

dhyātvā smṛtvā praṇatvāpī prabhajante sadāniśam||

te tea sarve viśuddhāṃgāḥ vimuktasarvapātakāḥ|

niḥkleśā vimalātmānaḥ saṃprayāyuḥ sukhāvatīm||

tatrāmitaruceḥ śāstuḥ śaraṇe samupāśritāḥ|

sadā dharmāmṛtaṃ pītvā saṃcareran jagaddhite||

evaṃ te ca jagallokaṃ hitaṃ kṛtvā pramoditāḥ|

bodhisattvā mahābhijñā bhaveyurdharmarājikāḥ||

tataste vimalātmānaḥ pariśuddhatrimaṇḍalāḥ|

arhanto bodhimāsādya sambuddhapadamāpnuyuḥ||

evaṃ mahattarī vidyā prasiddheyaṃ ṣaḍakṣarī|

yasyā anusmṛtimātreṇa sarve naṣṭā hi pāpakāḥ||

ya enāṃ japate nityaṃ tasya yaḥ cīvaraṃ spṛśet|

so'pi bhavenmahāsattvo bodhisattvo vivartikaḥ||

yaścainaṃ pūjayedbhaktyā tena sarve'rcitā jināḥ|

sasaṃghā api satkārairbhavanti pūjitāḥ sadā||

evaṃ mahattarī sarvabhadraśrīsadguṇārthadā|

ṣadakṣarīti vikhyātā sarvatra bhuvaneṣvapi||

buddhānāṃ jananī mātā prajñāpāramitāpi sā|

sāṃjaliṃ praṇatiṃ dhṛtvā bhajatyenāṃ śubhaṃkarīm||

243

ata eṣā mahāvidyā saṃsāradharmasādhanī|

munīndrairbodhisattvaiśca sarvadevaiśca vanditā||

asyā nāmasaṃbhāraṃ grahaṇamapi durlabham|

smaraṇaṃ śravaṇaṃ cāpi vinā puṇyairna labhyate||

iti tena samādiṣṭaṃ śrutvā sa saṃpramoditaḥ|

viṣkambhī sāṃjaliḥ prārthya natvaivaṃ dharmabhāṇakam||

bhadanta sadguro śāstaḥ śaraṇe te'hamāgataḥ|

tadbhavān me mahāvidyāṃ pradadātu jagaddhite|||

iti saṃprārthitastena paśyan sa dharmabhāṇakaḥ|

smṛtvā lokeśvaraṃ dhyātvā tasthau taddānacintayā||

tadākāśānmahacchabdo niścacāra manoharaḥ|

dadasvāsmai jagallokahitārthapuṇyavāṃchinaḥ||

yo'yaṃ dhīro mahāsattvo bodhisattvo jinātmajaḥ|

sarvasattvahitāni vidyāmicchan samāgataḥ||

śraddhābhaktiprasannātmā saṃ bodhijñānalālasaḥ|

tatprasiddhā mahāvidyā deyāsmai dīyatāmiti||

tanniścaran mahāśabdaṃ śrutvā sa dharmabhāṇakaḥ|

kuto'yaṃ carate śabda iti dhyātvā vyavasthitaḥ||

bhūyo'pyeyaṃ mahāśabdo niścacāra vihāyasaḥ|

deyāsmai suprasannāya saṃbodhijñānasādhine||

sarvasattvahitārthāya saddharmaśrīguṇārthine|

bodhisattvāya dhīrāya śraddhayā dīyatāmiti||

niścarantaṃ suśabdaṃ taṃ śrutvā sa dharmabhāṇakaḥ|

kuto'yaṃ carate śabda iti dhyātvā vyalokayet||

samīkṣya sarvato dikṣu dhimān sa saṃvilokayan|

vismayāpannacittaḥ khe saṃpaśyan saṃdadarśa tam||

śaratpūrṇendudīptābhaṃ jaṭāmitābhaśobhitam|

padmahastaṃ mahāsattvamārvalokiteśvaram||

244

dṛṣṭvā taṃ khe kajālīnaṃ bodhisattvaṃ jinātmajam|

bhadraśrīsadguṇādhāraṃ saṃbodhidharmabhāskaram||

saṃpaśyan samutthāya sānandavismitāśayaḥ|

aṣṭāṃgaiḥ praṇatiṃ kṛtvā tasthau dhyātvā kṛtāṃjaliḥ||

tamevaṃ saṃsthitaṃ dharmabhāṇakaṃ niścarendriyam|

sa trailokeśvaraḥ paśyan samāmantryaivamādiśat||

kulaputrāyamudyogī saṃbodhijñānasādhane|

asmai daiyā mahāvidyā pradiyatāṃ ṣaḍakṣarī||

iti tena jagacchāstrā samādiṣṭaṃ niśamya saḥ|

dharmabhāṇakaḥ ālokya natvainamabravīt||

bhagavannātha dharmendra bhavadājñāṃ śiro vahan||

dadātvasmai mahāvidyāṃ tadbhavān saṃprasīdatu||

iti vijñapya lokeśaṃ tataḥ sa dharmabhāṇakaḥ|

viṣkambhinaṃ samāmantrya saṃpaśnnevamabravīt||

kulaputra jagacchāstā dattājñā me prasīdataḥ|

dadyāmahaṃ mahāvidyāṃ gṛhāṇemāṃ ṣaḍakṣarīm||

ityādiśya sa dharmiṣṭho vidhināsmai mahātmane|

saviśuddhimudāhṛtya prādādvidyāṃ ṣaḍakṣarīm||

praṇavamaṇikajahṛdbījamiti ṣaḍakṣaram|

siddhametanmahāvidyā ṣadakṣarīti viśrutā||

tatpradattāmimāṃ vidyāṃ vidyādhīṇāṃ ṣaḍakṣarī|

viṣkambhī sāṃjalirnatvā saṃprāgrahītpramoditaḥ||

tatkṣaṇe sācalā sābdhiścacāla ṣaḍ vidhā mahī|

papāta puṣpavṛṣṭiśca sarvato'pyacaracchubham||

tadvidyā dattamātre'pi viṣkambhī sa samṛddhimān|

anekadharmasaṃbhārasamādhiprāptavānabhūt|

tataḥ sa suprasannāatmā śatre tasmai sadakṣiṇām|

caturdvīpāṃ saptaratnaparipūrṇāṃ dadau mudā||

245

tāṃ dṛṣṭvā sa mahābhijño dharmiṣṭho dharmabhāṇakaḥ|

viṣkambhinaṃ mahāsattvaṃ taṃ samālokyaivamabravīt||

kulaputra tvamāryo'si nānāryaḥ sugatātmajaḥ|

vaineyo bodhisattvastat gṛhṇīyāṃ dakṣiṇāṃ na te||

etā ekākṣarasyāpi paryāptā na tu dakṣiṇā|

prāgeva ṣaḍakṣarāṇāṃ gṛhṇiyāṃ te tathāpi na||

tacchrutvā sa mahābhijño viṣkambhī tasya sadguroḥ|

mahārghyamūlyaśuddhābhaṃ muktāhāramupāharat||

tamupanāmitaṃ paśyan gṛhītvā dharmabhāṇakaḥ|

tasmai pratyarpayitvā sa paśyaṃstaṃ caivamabravīt||

kulaputra munīndrasya śākyamunerjagadguroḥ|

enaṃ puna upāsthāpya madvacasā vadernamaḥ||

iti śāstrā samādiṣṭaṃ niśamya sa vinoditaḥ|

viṣkambhinaṃ suprasannaṃ samālokyaivamabravīt||

bhavatā yadyathādiṣṭaṃ tattathāhaṃ karomi hi|

iti vijñapya taṃ muktāhāraṃ natvā samādade||

tataḥ sa suprasannātmā viṣkambhī tasya sadguroḥ|

pādāabje sāṃjalirnatvā saṃprasthito'caranmudā||

sārdhaṃ sarvaiḥ sadā yaistaiḥ pratilabdhamanepsitaḥ|

sumaṃgalamahotsāhaṃ jetodyānamupācarat||

tatra sa dūrataḥ paśyan bhagavantaṃ sabhāśritam|

sāṃjaliḥ praṇatiṃ kṛtvā sahasā samupāsarat||

tatra samupāsṛtya śāstustasya jagadguroḥ|

pādābjaṃ sāṃjalirnatvā saṃpaśyan samupāśrayat|

tatra sa bhagavān paśyan viṣkambhinaṃ samāgatam|

suprasannamukhāmbhojaṃ samālokyaivamādiśat||

svāgataṃ kulaputraihi kaścitte kauśalaṃ tanau|

vāṃchitārthaṃ samāsādya samāyāsi prasīdataḥ||

246

ityādiṣṭe munīndreṇa viṣkambhī saṃprasāditaḥ|

bhagavantaṃ jagannāthaṃ paśyannevaṃ nyavedayat||

bhagavan labdhavānasmi bhavatkṛpānubhāvataḥ|

saṃbodhisādhanīṃ vidyāṃ bhadraśrīsadguṇārthadām||

adya me safalaṃ janma buddhaputro'smi sāmpratam|

prāksaṃbodhisanmārgo bhadraśrīmān jagaddhite||

bhagavan yadbhavāṃcchāstā sarvarmahitārthabhṛt|

yathāśu bodhimāpnuyām tathā māṃ prottumarhati||

iti tenoditam śrutvā bhagavān sa munīśvaraḥ|

viṣkambhinaṃ samālokya punarevaṃ samādiśat||

dhanyastvaṃ kulaputro'si bodhisattvo jinātmajaḥ|

sarvasattvahitādhānī mahavidyāsamāptavān||

bhūyo'pyahaṃ mahāvidyāṃ saptasaptatikoṭibhiḥ|

saṃbuddhairbhāṣitā yā tāṃ dāsyāmi te jagaddhite||

ya etāṃ dhāraṇīṃ vidyāṃ sarvapātakanāśanīm|

bhadraśrīsadguṇādhārāṃ saṃboddhapadasādhanīm||

samādāya sucittena smṛtvā dhyātvā samāhitaḥ|

saṃbodhipraṇidhiṃ dhṛtvā paṭhati sarvadādarāt||

sa sarvapāpanirmuktaḥ pariśuddhendriyaḥ sudhīḥ||

niḥklepariśuddhātmā bodhisattvo bhavet kṛtī||

sarvairapi munīndraissa samālokya sadāniśam|

duṣṭamārabhyebhyo'pi saṃrakṣyate svaputravat||

sarvavighnagaṇānāṃ syāt pradhṛṣyaḥ sa vīryavān|

mahāsattvo mahotsāhī saddharmaguṇasādhane||

saṃbuddhajananī devī praġyāpāramitāpi tam|

boddhisattvaṃ mahāsattvaṃ paśyantī samavat sadā||

lokeśvaro'pi saṃpaśyanstaṃ śrībhadraguṇāśrayam|

sarvatra sarvadā rakṣedyojayan bodhisaṃvare||

247

tataḥ sa triguṇābhijño bodhicaryāvrataṃ dadhan|

sarvaṃ saṃbodhisaṃbhāraṃ saṃpūrayan yathākramam||

tataḥ sa suviśuddhātmā niḥkleśo vimalendriyaḥ|

arhan mārān vinirjitya trividhāṃ bodhimāpnuyāt||

tataḥ sa trijagacchāstā kṛtvā dharmamayaṃ jagat|

sarvaṃ bodhivrate yujya samāpnuyāt sunirvṛtim||

evaṃ mahattarī vidyāṃ saṃbuddhapadasādhanī|

eṣā tvayā sadā dhāryā paṭhanīyā jagaddhite||

ye cāpyetanmahāvidyāpāṭhabhāṣaṇasusvaram|

śrutvānumodamānāstaṃ natvā bhajanti sādaram||

te'pi sarve vikalmāṣāḥ pariśuddhatrimaṇḍalāḥ|

triratnabhajanodyukttā bhajeyuḥ sugatātmājāḥ||

tataste bodhisaṃbhāraṃ pūrayitvā yathākramam|

trividhāṃ bodhimāsādya saṃbuddhāpadamāpnuyuḥ||

evaṃ sarvairjagannāthairiyaṃ vidyāṃ mahattarī|

dhṛtvā saṃpāṭhitā nityaṃ deśitā ca jagaddhite||

iti matvā tvayāpyeṣā vidyā saṃbodhisādhanī|

bhadraśrīdharmasaṃbhartrī paṭhitavyā jagaddhite||

ityādiśya munīndro'sau bhagavāṃstrijagadguruḥ|

viṣkambhine sudhīrāya bodhisattvāya saddhiye||

āa oṃ cale cūle cunde svāhetyetannavākṣaram|

dhāraṇīṃ paramāṃ vidyāṃ prādāt svayamudāharan||

śāstrā svayaṃ pradattaṃ tāṃ mahāvidyāṃ navākṣarīm|

viṣkambhī sāṃjalirnatvā samādāyāpaṭhanmudā||

dhṛtvā viṣkambhinā śāstuḥ pāṭhemānā guroḥ puraḥ|

saṃsiddhā sā mahāvidyā babhūva trijagaddhite||

etadvidyānubhāvena viṣkambhī sa viśuddhadṛk|

lokeśvarasya prādrākṣīt sarvalomavilānyapi||

248

tāni dṛṣṭvā sa viṣkambhī saharṣavismayānvitaḥ|

aho citraṃ mahāmāyā saṃdṛśyate mayādhunā||

dharmakāye jagadbhartuḥ sarvāṇi bhuvanānyapi|

iti dhyātvā samādhāaya saṃtasthe niścalendriyaḥ||

tataḥ sa suprasannātmā viṣkambhī saṃprabodhitaḥ|

bhagavantaṃ praṇatvā ca sāṃjalirevamabravīt||

bhagavaṃstrijagadbhartuḥ sarvadharmāśraye'dhunā||

lomavileṣu paśyāmi sarvāṇi bhuvanātmani||

kati santi tanau tasya sarvadharmādhipassya hi|

lomavileṣu lokāstān sarvān darśayitumarhati||

iti saṃprārthite te viṣkambhinā sa sarvavit|

bhagavānstaṃ mahāsattvaṃ saṃpaśyannevamādiśat||

kulaputre vijānīhi sarvatraidhātukānyapi|

bhuvanāni jagadbhartuḥ santi dharmamayāśraye||

tenāsau trijagannātho sarvadharmamayāśrayaḥ|

sarvadharmādhipaḥ śāstā sarvalokādhipeśvaraḥ||

evamasau maheśākhyo dharmaśrīsadguṇāśrayaḥ|

bodhisattvo mahābhijño dharmarājo'bhirājate||

tattasya śaraṇe sthitvā dhyātvā smṛtvā samāhitaḥ|

nāmāpi samudāhṛtya bhajitumarhati sarvadā||

ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi sarvadā|

nāmāpi ca samuccārya prabhajante samāhitāḥ||

durgatiṃ te na gacchanti yānti sadgatimeva hi|

bhadraśrīguṇasaṃpannāścareyuḥ poṣadhaṃ sadā||

tatpuṇyapariśuddhāste niḥklevimalendriyāḥ|

bodhicaryāvrataṃ dhṛtvā saṃcareran jagaddhite||

tataste sadguṇādhārāḥ kṛtvā sarvasubhadrakam|

triratnasmṛtimādhāya prānte preyuḥ sukhāvatīm||

249

tatra gatvāmitābhasya śaraṇe samupāśritāḥ|

sadā dharmāmṛtaṃ pītvā saṃcareran mahāvratam||

tataḥ te syurmahāsattva bodhisattvā guṇākarāḥ|

sarvaṃ saṃbodhisaṃbhāraṃ pūrayitvā yathākramam||

sarvasattvahitādhānasaṃbodhisādhanodyatāḥ|

arhanto vimalātmānaścaturbrahmavihāriṇaḥ||

jitvā māragaṇān duṣṭān mahābhijñāḥ subhadrikāḥ|

trividhāmbodhimāsādya sambuddhapadamāpnuyuḥ||

ityādiṣṭaṃ munīndreṇa śrutvā te tatsabhāśritāḥ|

sarve devādayo lokāḥ prābhyanandan prabodhitāḥ||

tataḥ sarvanīvaraṇaviṣkambhī saṃprasāditaḥ|

bhagavantaṃ samālokya punarevamabhāṣata||

bhagavanstrijagannātho lokeaśvaro jinātmajaḥ|

nādyāpīha samāyāti kadāgacchettadādiśa||

iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ|

viṣkambhinaṃ mahāsattvaṃ samālokyaivamādiśat||

kulaputra sa lokeśo bodhisattvo jagatprabhuḥ|

vyākaraṇaṃ maheśāya dātumihādhunā caret||

mamāpi darśanaṃ kartuṃ darśayitumimāḥ sabhāḥ|

sarvāṃcchubhe pratiṣṭhāpya prathamamiha prāvrajet||

ityādiṣṭaṃ munīndreṇa niśamya sa prabodhitaḥ|

viṣkambhī sa samālokya tasthau saṃharṣitāśayaḥ||

tasminnavasare tatra vihāre jetakāśrame|

nānāvarṇāḥ supuṇyābhā avabhāsyātyarocayan||

tatrodyāne mahākalpavṛkṣāḥ samīhitārthadāḥ|

sarvartupuṣpavṛkṣāśca sarvafaladrumā api||

aṣṭāṃgaguṇaśuddhāmbuparipūrṇāḥ sarovarāḥ|

padmādikajapuṣpādyāḥ prādurbhūtā manoramāḥ||

250

tadraśmisaṃparispṛṣṭāḥ sarvalokāḥ sabhāśritāḥ|

mahādbhutasukhāpanno babhūvurnanditāśayāḥ||

tatsubhadranimittāni prādurbhūtāni sarvataḥ|

sarovaradrumādīni dṛṣṭvā tasthuḥ savismayāḥ||

tān samīkṣya sa viṣkambhī saharṣavismayānvitaḥ|

bhagavantaṃ praṇamyaivaṃ paopraccha sāṃjaliḥ punaḥ||

bhagavan kuta āayātā ime puṇyasuraśmayaḥ|

nānāvarṇāḥ subhadrābhā eatadādeṣṭumarhatī||

iti saṃprārthite tena viṣkambhinā sa sarvavit|

bhagavānstaṃ sabhāṃ cāpi samālokyaivamādiśat||

yo'sau traidhātukādhiśa āryāvalokiteśvaraḥ|

bodhisattvo samāsattva ihāgantuṃ samīhate||

tenamāsya supuṇyābhā samutsṛjya samantataḥ|

bhāsayitvā vihāre'tra śobhayituṃ samīritāḥ||

idānīṃ sa jagannāthaḥ sarvān sattvān bhavodadheḥ|

uddhṛtya bodhisanmārge pratiṣṭhāpyeha prācaret||

tasminnavasare tatra vihāre saṃprabhāsayan|

samāgatya sa lokeśaḥ praviveśāvalokayan||

taṃ samāgatamālokya bhagavan saṃprasāditaḥ|

svāgatamehi bhadraṃ te kaccidityabhyapṛcchata||

iti pṛṣṭe munīndreṇa dṛṣṭvāvalokiteśvaraḥ|

bhagavannāgato'smīti nivedya samupāsarat||

tatra tasya munīndrasya divyasuvarṇavārijam|

purataḥ samupasthāpya pādābje praṇatiṃ vyadhāt||

tataḥ sa trijagannāthastasya śāsturjagadguroḥ|

vāmapārśve samāśritya paśyannevaṃ nyavedayan||

bhagavannamitābhena bhagavatemamambujam|

prahitaṃ bhavatām sarvakauśalyaṃ cāpi pṛcchati||

251

tatsauvarṇāṃgamālokya bhagavān saṃpramoditaḥ|

gṛhītvā vāmapārśve saṃnidhāyaivaṃ samādiśat||

dhanyastvaṃ kulaputrāsi samuddhṛtya bhavodadheḥ|

bodhimārge tvayā sattvāḥ kiyantaḥ saṃniyojitāḥ||

iti pṛṣṭe munīndreaṇa lokaeśvaro jinātmajaḥ|

bhagavantaṃ sabhāṃ cāpi paśyannevaṃ nyavedayat||

bhagavanstatprajānīte bhavān sarvaṃ bhavālaye|

yatsattvāḥ samuddhṛtya saṃvṛtau yojitā mayā||

etattaduktamākarṇya bhagavān saṃpramoditaḥ|

lokeśvaraṃ mahābhijñaṃ saṃpaśyannvevamādiśat||

sādhu sādhu mahāsattva sarvatraidhātukādhipaḥ|

tvameva sarvasattvānāṃ trātā nātho hitārthabhṛt||

yattvayā sarvalokeṣu vyavalokya bhavodadheḥ|

sarvasattvāḥ samuddhṛtya boddhimārge niyojitāḥ||

tenāsi tvaṃ mahāsattvaḥ sarvatraidhātukādhipaḥ|

lokeśvaro jagadgartā lokanātho jagatprabhuḥ||

siddhāni sarvakāryāṇi yathābhivāṃchitānyapi|

jayatu te sadā sarvasattvoddhāraṇasaṃvaram||

sarve'pi duṣṭamārāste prabhāspṛṭāḥ śubhāśayāḥ|

śaraṇe samupāsṛtya bhavantu bodhicāriṇaḥ||

sarveṣāmapi sattvānāṃ tvannāmasmṛtibhāvinām|

sarvatrāpi sadā bhadraṃ bhavantu nirupadravam||

ityevaṃ bahudhā tasmai lokeśāya mahātmane|

siddhāśiṣaṃ pradatvāsau bhagavān maunamādadhe||

tasminnavasare tatra maheśvaraḥ samāgataḥ|

bhagavantaṃ samālokya purastāt samupācarat||

bhagavato munīndrakya pustāt samupācarat||

bhagavato munīndrasya śaraṇe samupāśritaḥ|

pādābje praṇatiṃ kṛtvā saṃpārthyaivaṃ kṛtāṃjaliḥ||

252

bhagavan sarvavicchāstarbhavaccharanamāvraje|

tadbhavānme mahāyānasaṃvaraṃ dātumarhati||

etatsaṃprārthitaṃ tena maheśvareṇa sādaram|

śrutvā sa bhagavānenam maheśamevamādiśat||

gaccha tvaṃ kulaputreśaṃ prātharyemaṃ jagatprabhum|

ayaṃ lokeśvaro dadyādvrataṃ te bodhisādhanam||

ityādiṣṭaṃ sa munīndreṇa śrutvā maheśvaro mudā|

lokeśasya puro gatvā pādābje praṇatiṃ vyadhāt||

tato maheśvarastasya lokeśasya puraḥ sthitaḥ|

sadguṇatathyasaṃvādaistuṣya caivam kṛtāṃjaliḥ||

name'haṃ bhagavaṃcchāstre'valokiteśvarāya te|

padmabhṛte maheśāya suprahlādanakarāya ca||

padmāsanāya padmaśrīparivṛtasumūrtaye|

saṃśubhapadmahastāya jagadāśvāsadāyine||

pṛthivīvaranetrāya saṃśuddhapaṃcacakṣuṣe|

jinaratnakirīṭāya cintāmaṇivibhūṣite||

ityevaṃ sa maheśānaṃ sthutvā taṃ śrīguṇākaram|

tatpādābje punarnatvā paśyanneva samāśrayat||

tamevaṃ saṃsthitaṃ dṛṣṭvā āryāvalokiteśvaraḥ|

suprasannamukhāmbhojaṃ saṃpaśyannevamādiśat||

maheśa kimabhiprāyaṃ tava citte'bhirocate|

tadaham pūrayeyaṃ hi tadvadasva mamāgrataḥ||

ityādiṣṭaṃ jagadbhartrā niśamya sa maheśvaraḥ|

saṃharṣitaḥ punarnatvā saṃprāthyaivaṃ kṛtāṃjaliḥ||

bhagavan sarvavicchāstarbodhiṃ me vāṃchate manaḥ|

tanme dadasva sambodhivyākaraṇaṃ jagaddhite|

iti tatprārthitaṃ śrutvā lokeśvaro jagatprabhuḥ|

tamīśānaṃ samāmantrya saṃpaśyannevamādiśat||

253

dhanyo'si tvaṃ maheśāna yatsaṃbodhimabhīcchasi|

tadahaṃ te pradāsyāmi saṃbodhisādhanaṃ vratam||

tadādau śraddhayā nityaṃ saṃbodhinihitāśayaḥ|

triratnabhajanaṃ kṛtvā dadyā arthiṃ samīpsitam||

tataḥ śuddhasamācāraḥ pariśuddhatrimaṇḍalaḥ|

aṣṭāṃgācārasaṃpannaṃ poṣadhaṃ vratamācare||

tato dhairyaṃ samālambya caturbrahmavihārikaḥ|

svaparātmasamādhānaṃ kṣāntivrataṃ samācareḥ||

tataḥ puṇyamahotsāhaṃ dhṛtvā saddharmasādhanam|

sarvān duṣṭagaṇām jitvā saṃvṛtivratamācareḥ||

tataḥ kleśān vinirjitya saṃsāre ratiniḥspṛhaḥ|

dhyātvādioiśvarasaṃbuddhaṃ dhyānavrataṃ samācareḥ||

tataḥ saddharmaśāstrābdhāvavagāhya jagaddhite|

prajñāratnaṃ samāsādya mahāyānavrataṃ careḥ||

tataḥ samādhiguṇāpāyaṃ sarvasattvābhibodhanam|

saddharmasādhanaṃ ratnaṃ dhṛtvā kuryājjagaddhitam||

tataḥ śrīdhāraṇīdyāsiddhisādhanatatparaḥ|

sambodhipraṇidhiṃ dhṛtvā saṃcarethā jagaddhite||

tataḥ śrīguṇasaṃpanno bhadracaryāsamāhitaḥ|

sarvasattvān vaśe sthāpya dharmarājo balī bhaveḥ||

tato māragaṇān jitvā niḥkleśo vimalendriyaḥ|

arhansambodhimāsādya daśabhūmiśvaro bhaveḥ||

tatastvaṃ syā mahābhijñastathāgato munīśvaraḥ|

sarvavidyadhipaḥ śāstā jagannātho vināyakaḥ||

bhasmeśvara iti khyātaḥ sarvatraidhātukeśvaraḥ|

sarvadharmādhirājendraḥ saṃbuddhaḥ sugato bhaveḥ||

lokadhātau vivṛtāyāṃ buddhakṣetram bhavettava|

tatastvaṃ bhagavān sarvaṃ kṛtvā dharmamayaṃ jagat||

254

saṃprāpya saugataṃ kāryaṃ sambuddhālayamāpnuyāḥ||

ityādiṣṭaṃ jagadbhartrā niśamua sa maheśvaraḥ|

muditastaṃ jagannāthaṃ natvā caikāntamāśrayat||

athomāpi mahādevī lokeśasya puro gatā|

pādābje prāṃjalirnatvā stotramevaṃ vyadhānmudā||

name'haṃ bhagavaṃcchāstre'valokiteśvarāya te|

maheśāya jagadbhartre prāṇadāya mahātmane||

pṛthivīdharanetrāya śubhapadmadharāya ca|

padmaśrīparivṛtāya sucetanakarāya ca||

dharmadharāya nāthāya daśabhūmīśvarāya ca|

sunirvṛtimayānasaṃprasthitāy sarvadā||

ityumā sā mahādevī saṃtuṣṭā taṃ jinātmajam|

lokeśvaraṃ punarnatvā saṃprārthyaivaṃ kṛtāṃjaliḥ||

bhagavan māṃ samālokya strībhāvāt parimocaya|

kalimalādhivāsācca garbhāvāsācca mocaya||

kleśaparigrahodvīceḥ samuddhṛtya bhavodadheḥ|

bodhimārge pratiṣṭhāpya prāpaya saugatīṃ gatim||

iti tayā mahādevyā saṃprārthitaṃ niśamya saḥ|

lokeśvara umādevīṃ samālokyaivamādiśat||

bhagini tvaṃ mahādevi nirvṛtiṃ yadi vāṃchasi|

triratnabhajanaṃ kṛtvā pracereḥ poṣadhaṃ vratam||

tatassaṃśuddhapuṇyāptā pariśuddhatrimaṇḍalā|

bhadraśrīguṇasampannā prānte yāyāḥ sukhāvatīm||

tatrāmitābhanāthasya śaraṇe samupāśritā|

sadā dharmāmṛtaṃ pītpā samupāśritā|

sadā dharmāmṛtaṃ pītpā saṃbodhivratamāpnuyāḥ||

tataḥ pāramitāḥ sarvāḥ purayitvā yathākramam|

jagadbhartā jaganātho daśabhūmīśvaro bhaveḥ||

tataḥ saṃbodhimāsādya tathāgato munīśvaraḥ|

255

umeśvara iti khyātaḥ saṃbuddho bhagavān jinaḥ|

sarvavidyādhipaḥ śāstā sarvadharmādhipeśvaraḥ||

dharmarājo jagannāthaḥ saddharmaśrīguṇākaraḥ|

sarvasattvādhirājo'rhansarvatraidhātuke prabhuḥ||

mārajetā mahābhijño vināyako bhaviṣyasi|

himavaddakṣiṇe pārśve buddhakṣetraṃ bhavettava||

ete'pi tīrthikāḥ sarve bhaveyuḥ śrāvakāstava|

ityādiṣṭo jagacchāstrā lokeśena niśamya sā|

umā devī praharṣantī tatraikānte samāśrayat||

atha sa bhagavān sarvān sabhālokān samīkṣya tam|

viṣkambhinaṃ ca saṃpaśyan samāmantraivamādiśat||

dṛṣyatāṃ kulaputromā devī saṃbodhikāminī|

saṃbodhau vyākṛtānena lokeśena jagaddhite||

yūyamapyasya sacchāstuḥ śaraṇe samupāśritāḥ|

saṃbodhipraṇidhiṃ dhṛtvā bhajadhvaṃ sarvadādarāt||

etatpuṇyānubhāvena pariśuddhatrimaṇḍalāḥ|

boddhisattvā mahāsattvā bhaveta śrīguṇākarā||

tataḥ sarvatra sattvānāṃ kṛtvā bhadravṛṣotsavam|

dharmaśrīsukhasaṃpannāḥ prānte predhvaṃ sukhāvatīm||

tatra gatvāmitābhasya muneḥ śaraṇamāśritāḥ|

sadā dharmāmṛtaṃ pītvā saṃcaradhvaṃ jagaddhite||

tataḥ bodhisaṃbhāraṃ pūrayitvā yathākramam|

trividhāṃ bodhimāsādya saṃbuddhapadameṣyatha||

etadbhagavatādiṣṭaṃ niśamya te sabhāśritāḥ|

viṣkambhipramukhāḥ sarve lokāḥ saṃmoditāśayāḥ||

utpāaya samupāsṛtya lokeśasya jagatprabhoḥ|

pādābje prāṃjaliṃ kṛtvā praṇemire yathākramam||

sarveṣāmapi teṣāḥ sa lokanāthaḥ śiraḥ spṛśan|

256

bodhisiddhāśiṣaṃ datvā cetāṃsi prābhyanandayat||

tataḥ śrījagannātha āryāvalokiteśvaraḥ|

bhagavantaṃ munīndraṃ taṃ samālokyaivamabravīt||

bhagavan gantumicchami sukhāvatyāṃ nijāśrame|

tadanujñāṃ pradatvā me'bhinandayatu mānasam||

iti saṃprārthite tena lokeśena sa sarvavit|

divyaratnāmbujaṃ tasmai datvaivaṃ ca samādiśat||

gaccha tvaṃ kulaputremaṃ padmaṃ śāsturmahāmuneḥ|

upahṛtya puraḥ pṛcchaḥ kauśalyaṃ madgirā nameḥ||

tatheti prativijñapya lokeśvaro jinātmajaḥ|

bhagavantaṃ praṇatvā ca sabhāṃ samīkṣya prācarat||

tataḥ saṃprasthito lokanāthaḥ sa puṇyaraśmibhiḥ|

saṃbhāsayan jagallokaṃ sarat sukhāvatīṃ yayau||

tataḥ sa samupāsṛtya śāsturamitarociṣaḥ|

pādābje sāṃjalirnatvā tatpadmaṃ samupāharat||

samīkṣya taṃ samāyātaṃ lokeśvaraṃ sa sarvavit|

amitābho jagacchāstā sampaśyannevamādiśat||

ehi samāgato'si tvam kulaputreha saṃśraya|

siddhāni sarvakāryāṇi kaccittavāpi kauśalam||

kiyanto hi tvayā sattvā samuddhṛtāḥ kutaḥ kutaḥ|

darśito bhagavāṃcchāstā śākyasiṃhaḥ munīśvaraḥ||

iti pṛṣte'mitābhena lokeśvaraḥ sa sāṃjaliḥ|

śāsturagre svavṛttāntaṃ sarvamevaṃ nyavedayat||



bhagavan sarvalokeṣu sarveṣu narakeṣvapi|

nimagnān prāṇinaḥ sarvān samālokya prayatnataḥ||

samuddhṛtya prasannāṃstān bodhayitvā vinodatan|

bodhimārge pratiṣṭhāpya prācārayan jagaddhite||

evaṃ tān sakalān sattvān kṛtvā saṃbodhisādhinaḥ|

257

jetodyāne vihārasthaṃ saṃbuddhaṃ draṣṭumācaram||

tatrāviṣṭo'hamālokya taṃ munīndrasabhāśritam|

sarvāvatīṃ sabhāṃ tān ca saśrāvakajinātmajān||

purataḥ samupāsṛtya śākyamunerjadguroḥ|

padmaṃ pura upasthāpya vanditvā samupāśrayam||

tatra bhagavatāmagre saṃpreṣito maheśvaraḥ|

sa mayā vyākṛto bodhau somāpi vyākṛtā tathā||

tathā sarve'pi lokāśca tatsabhāsamupāśritāḥ|

vinodya bodhisaṃbhāravrate niyojitā mayā||

tatastasya munīndrasya prāpyānujñāṃ pramoditaḥ|

bhavatāṃ darśanaṃ kartuṃ samutsuko'hamāvraje||

bhavatāṃ prahitaṃ tena bhagavatā savandanam|

idaṃ ratmayaṃ padmaṃ kauśalyaṃ cāpi pṛcchyate||

etyanniveditaṃ tena lokeśena niśamya saḥ|

amitabho jagacchāstā prābhyanandat pramoditaḥ||

tataḥ so'mitaprabhastaṃ lokeśvaraṃ samīkṣya ca|

sādhu dhanyo'si satputra ityārādhyābhyanandayet||

ityevaṃ sa jagannātho mahābhijño jinātmajaḥ|

sarvasattvahitādhānaṃ vrataṃ dhṛtvā samācaret||



||iti sarvasattvoddharaṇasaṃbodhimārgasthāpanamaheśvaromādevī-saṃbodhivyākaraṇopadeśaprakaraṇaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project