Digital Sanskrit Buddhist Canon

15. śrījetārāma viśvabhū darśana sukhāvatī pratyudgama prakaraṇam

Technical Details
15. śrījetārāma viśvabhū darśana sukhāvatī pratyudgama prakaraṇam



atha sarvanīvaraṇaviṣkambhī sa jinātmajaḥ|

sāṃjaliḥ śrīghanaṃ natvā samālokyaivamabravīt||

bhagavan sa mahāsattvo lokeśvarastataścaran|

kutra sattvān samuddhartuṃ saṃprayātastadādiśa||

iti taduktamākarṇya bhagavan sa munīśvaraḥ|

sabhāṃ viṣkambhinaṃ taṃ ca samālokyaivamādiśat||

tato'pyantarhitaścāsau lokeśvaro viyadgataḥ|

saṃbhāsayan jagallokaṃ sthitvā caivaṃ vyacintayat||

153

jetārāme vihāre'dya sarvadevāsurādayaḥ|

lokāḥ sametya saddharmaṃ śrotuṃ sabhāsamāśritāḥ||

ahamapi munīndraṃ taṃ viśvabhuvaṃ jagadgurum|

vandituṃ tasya dharmaṃ ca śrotuṃ gaccheyaṃ sāmpratam||

iti dhyātvā sa lokeśvaraḥ prabhāsayan samantataḥ|

prahlādayan jagallokaṃ jetārāmamupācarat||

tatra sa samupāviśya saṃpaśyanstaṃ munīśvaram|

sarvāvatīṃ sabhāṃ tāṃ ca saṃbhāsayannupāsarat||

taṃ dṛṣṭvā samupāyātaṃ gaganagaṃja utthitaḥ|

upetya taṃ muniṃ natvā sāṃjalirevamabravīt||

bhagavannayamāyātaḥ katamassugatātmajaḥ|

bodhisattvo jagallokaṃ prabhāsayan samāgataḥ||

iti tatpṛṣṭamālokya viśvabhūḥ sa munīśvaraḥ|

lokeśvaro'yamāyāta iti paśyanstamabravīt||

tatropetya sa lokeśo bodhisattvo vilokayan|

tridhā pradakṣiṇīkṛtya viśvabhuvo jagadguroḥ|

sāṃjaliḥ praṇatiṃ kṛtvā vāmapārśve samāśrayat||

kaccite kuśalaṃ kāye śrāntaḥ klāntaśca māsyapi|

ityevaṃ kuśalaṃ pṛṣṭvāpṛcchat sa bhagavān punaḥ||

kulaputra tvayā kutera sattvāḥ samuddhṛtāḥ|

kiyanto bodhayitvā ca niyujya sthāpitā śubhe||

iti pṛṣṭe munīndrena lokeśvaraḥ sa āditaḥ|

vistareṇa munīndrasya pura evaṃ nyavedayat||

pretalokeṣu ye sattvāḥ pretāḥ sūcīmukhādayaḥ|

te'pi sarve mayoddhṛtya saṃpreṣitāḥ sūkhāvatīm||

ye cāvīcau nimagnāste sarve mayā samuddhṛtāḥ||

kālasūtre ca ye sattvā ye cāpi rauravāśritāḥ|

hāhe ca tapane ye ca śītodake caye sthitāḥ||

154

asicchade ca ye sattvāḥ saṃvṛte cāpi ye sthitāḥ|

evamanyatra sarvatra narakeṣu samāsthitāḥ||

te'pi sarve mayoddhṛtya saṃpreṣitāḥ sukhāvatīm||

ye cāpi pāpino duṣṭāste'pi mayā prayatnataḥ|

bodhayitvā pratiṣṭhāpya bodhimārge niyojitāḥ||

tathā kāṃcanabhūmyāṃ ca sattvā ye'dhomukhāḥ|

api te sarve'pi mayā yatnād bodhimārge niyojitāḥ||

tathā rupamayībhūmyāṃ sattvāḥ puruṣapuṃgalāḥ|

te'pi mayā prayatnena bodhimārge niyojitāḥ||

tataścāyomayībhūmyāṃ pātāle nivasanti ye|

balipramukhadaityāśca durdāntā madamāninaḥ||

te'pi sarve mayā yatnād bodhayitvā prasāditāḥ|

bodhimārge pratiṣṭhāpya cārayitvā jagaddhite||

tamo'ndhakārabhūmyaṃ ca ye sattvā yakṣarākṣasāḥ|

te sarve bodhimārgeṣu bodhayitvā niyojitāḥ||

śuddhāvāse devaloke sukuṇḍalādayo'marāḥ|

bodhayitvā prayatnena bodhimārge niyojitāḥ||

tataḥ siṃhaladvīpe ca rākṣasyo'pi prayatnataḥ|

bodhayitvā bodhimārge sarvāḥ sthāpitā mayā||

vārāṇasyāṃ ca ye'medhyanimagnāḥ kṛmayo'pi te|

sarve mayā samṛddhṛtya saṃpreṣitāḥ sukhāvatīm||

tato māgadhikā lokā duṣṭā api prayatnataḥ|

bodhayitvā bodhimārge niyujya pālitā mayā||

evamanye'pi sattvāśca duṣṭāḥ pātakino'pi te|

sarve mayā samuddhṛtya saṃpreṣitāḥ sukhāvatīm||

evaṃ bhūtāḥ piśācāśca pretāścāpi niśācarāḥ|

sarve pāpino magnāḥ sarveṣu narakeṣvapi|

mayā samuddhṛtya saṃpreṣitāḥ sukhāvatīm||

155

tiryaṃco'pi sarve sadgatau sthāpitā mayā|

te'pi mayā samuddhṛtya saṃpreṣitāḥ sukhāvatīm||

evaṃ nāgāśca daityāśca yakṣagandharvakinnarāḥ|

kumbhāṇḍā rākṣyaścāpi duṣṭā darpābhimāninaḥ||

te'pi sarve prayatnena bodhimārge mayeritāḥ||

evaṃ ca mānavā duṣṭāḥ pāpiṣṭhā api yatnataḥ|

śodhayitvā samālokya bodhimārge niyojitāḥ||

evaṃ divyasukhāraktā devāścāpi prayatnataḥ|

bodhayitvā mayā sarve bodhimārge niyojitāḥ||

evaṃ sarve'pi sattvāśca traidhātukanivāsinaḥ|

bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||

evaṃ sarvān samālokya samuddhṛtya samantataḥ|

bhavatāṃ darśanaṃ kartumihāhamāgato'dhunā||

bhavatāṃ darśanaṃ prāpya sāfalyaṃ me pariśramam|

ito'haṃ bhagavaṃcchāstā gamiṣyāmi sukhāvatīm||

bhavāniha samāśritya puṇyābhairbhāsayan jagat|

saddharmam sarvadādiśya viharatu jagaddhite||

iti tena samākhyātaṃ śrutvā sa saṃpraharṣitaḥ|

gaganagaṃja ālokya lokeśamevamavravīt||

aho īdṛkmahābhijñaṃ dṛṣṭaṃ śrutaṃ na kasyacit|

saṃbuddhānāṃ na vidyante tatkasyānyasya vidyate||

ityuktvā sa mahāsattvo gaganagaṃja utthitaḥ|

tasya lokeśvarasyāgre sāṃjaliḥ samupācaran||

mā tvaṃ śrānto'si lokeśa kaccitte kauśalaṃ tanau|

iti pṛṣṭvā padāmbhoje natvā paśyan samāśritaḥ||

ityevaṃ tena saṃpṛṣṭe lokeśvaro niśamya te|

gaganagaṃjamālokya sasmita evamabravīt||

nātrāhaṃ bhavatāṃ madhye śrāntaḥ kliṣṭo'pi vā care|

bhavatāṃ darśanenāpi kauśalyaṃ mama sarvataḥ||

156

iti tena samādiṣtaṃ niśamya saṃpramoditaḥ|

gaganagaṃja ālokya taṃ lokeśamabhāṣata||

sadātrāsmaddhite śāstarviharasva kṛpāmate|

bhavaddharmāmṛtaṃ pītvā kariṣyāmo jagaddhitam||

iti taduktamākarṇya lokeśvaro jinātmajaḥ|

gaganagaṃjamālokya taṃ punarevamabravīt||

nāhaṃ sadeha tiṣṭheyaṃ sarvatrāpi careya hi|

yathā mayā pratijñātaṃ kartavyaṃ tajjagaddhitam||

sarve sattvā mayālokya bodhayitvā prayatnataḥ|

bodhimārge pratiṣṭhāpya preṣaṇīyāḥ sukhāvatīm||

tatsattvān samuddhṛtya śodhayitvābhibodhayan|

bodhimārge pratiṣṭhāpya gamiṣyāmi sukhāvatīm||

tadbhantaḥ sadāpyevaṃ saṃbuddhaśaraṇāśritāḥ|

bodhicaryāvrataṃ dhṛtvā viharantu jagaddhite||

sadā vo maṃgalaṃ bhūyātkārye saṃbodhisādhane|

saṃsidhyatu jagadbhadrasādhanaśrīḥ samṛddhyatu||

ityādiṣṭaṃ jagadbhartrā śrutvā sa saṃpraharṣitaḥ|

gaganagaṃja enaṃ ca samālokyaivamabravīt||

bhavatāmapi sidhyantu kāryāṇi trijagaddhite|

maṃgalaṃ ca sadā bhūyāt saṃbodhiśrīḥ samṛddhyatu||

ityevaṃ tau mahāsatvau pṛṣṭvānyonyaṃ sakauśalam|

mithau bhadrāśiṣaṃ datvā tūṣṇībhūtvāvatiṣṭhatuḥ||

tadāsau bhagavāṃcchāstā viśvabhūstān sabhāśritān|

sarvāṃllokān samālokya saddharmaṃ samupādiśat||

śṛṇvantu kulaputrā yatsaṃbodhijñānasādhanam|

saddharmaṃ tanmayākhyātaṃ sattvānāṃ bhadrakāraṇam||

prathamaṃ bodhisattvena saṃbodhijñānasiddhaye|

saṃbodhiṃ praṇidhiṃ kṛtvā kartavyaṃ dānamīpsitam||

157

tato viramya pāpebhyo daśabhyo'pi samādarāt|

śuddhaśīlaṃ samādhāya caritavyaṃ susaṃvaram||

tataḥ kleśān vinirjitya caturbrahmavihāriṇaḥ|

kṣāntivrataṃ sadā dhṛtvā caritavyaṃ jagaddhitam||

tato dharmamahotsāhaṃ dhṛtvā sattvārthasādhane|

pāpamitrāratiṃ tyaktvā sādhanīyaṃ mahadguṇam||

tato duṣṭāśayaṃ tyaktvā kāmabhogyavirāginā|

sudhīracittamādhāya dhyātavyaṃ trijagaddhitam||

tato durmitrasaṃrāgaṃ tyaktvā saṃbodhirāginā|

prajñābdhau bodhisadratnaṃ sādhanīyaṃ jagacchubhe||

etāḥ pāramitāḥ ṣaḍ vā pūrayitvā yathākramam|

sarvān māragaṇān jitvā saṃbodhijñānamāpsyate||

tata evaṃ mahābhijñaśrīīsaṃpadvīryasadguṇaiḥ|

sarvasattvahitaṃ kṛtvā saṃbuddhapadamāpsyate||

evaṃ yūyaṃ parijñāya saṃbuddhatvaṃ yadīcchatha|

evaṃ pāramitāḥ sarvāḥ pūrayadhvaṃ yathākramam||

saṃbodhipraṇidhiṃ dhṛtvā caturbrahmavihāriṇaḥ|

triratnabhajanaṃ kṛtvā saṃcaradhvaṃ jagaddhite||

etatpuṇyānubhāvena sarve yūyaṃ jitendriyāḥ|

arhantaḥ prāpya saṃbodhiṃ saṃbuddhapadamāpsyatha||

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya te|

sarve lokāḥ sabhāsīnastathetyabhyanumoditāḥ||

viśvabhuvaṃ munīndraṃ taṃ tantralokādhipeśvaram|

kṛtāṃjalipuṭā natvā svasvālayaṃ yayurmudā||

tato lokeśvaro gatvā khe'gnipiṇḍa ivojjavalan|

saṃbhāsayan jagallokaṃ drutaṃ sukhāvatīṃ yayau||

ityevaṃ trijagattrāturlokeśasya mahātmanaḥ|

viśvabhuvā samādiṣṭaṃ mahābhijñaṃ mayā śrutam||

158

dṛṣṭaṃ cāpi tathā tasya lokeśasya jagatprabhoḥ|

mahābhijñānubhāvatvaṃ mayā tadvo nigadyate||

evaṃ tasya mahābhijñaṃ matvā yūyaṃ samādarāt|

dhyātvā smṛtvā samuccārya nāmāpi bhajatābhavam||

ye tasya śaraṇe sthitvā dhyātvā smṛtvāpi sarvadā|

nāmāpi ca samuccārya bhajanti bodhimānasāḥ||

durgatiṃ te na gacchanti kadācana kvacidbhave|

sadā sadgatisaṃjātāḥ saddharmaguṇasādhinaḥ||

bhadraśrīguṇasaṃpattisamṛddhisiddhibhāvinaḥ|

sadā loke śubhaṃ kṛtvā prānte yāyuḥ sukhāvatīm||

tatrāmitābhanāthasya pītvā dharmāmṛtaṃ sadā|

trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyuḥ||

ityādiṣṭaṃ munīndreṇa śrīghanena niśamya te|

sarve lokāḥ sabhāsīnāḥ prābhyanandan prabodhitāḥ||



||iti śrījetārāmaviśvabhūdarśanasukhāvatīpratyudgamaprakaraṇaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project