Digital Sanskrit Buddhist Canon

11. śuddhāvāsika sukuṇḍala devaputroddhāraṇa prakaraṇam

Technical Details
11. śuddhāvāsika sukuṇḍala devaputroddhāraṇa prakaraṇam



atha gaganagaṃjo'sau bodhisattvaḥ kṛtāṃjaliḥ|

viśvabhuvaṃ munīndraṃ taṃ natvevaṃ punarabavīt||

bhagavan sa mahāsattvo lokeśvaro jinātmajaḥ|

kadeha samupāgacched drakṣyate sa kathaṃ mayā||

134

tataḥ kutra prayāto'sau samuddhartuṃ ca duḥkhitaḥ|

tadupādiśya naḥ sarvān prabodhayitumarhati||

iti saṃprārthite tena gaganagaṃjena saddhiyā|

viśvabhūrmunirājastaṃ samālokyaivamādiśat||

tato'sau kutraputrāntarhitāgnivat prabhāsayan|

gatvā vihāyāsau śuddhavāsaloke'bhigacchati||

tatra sa brāhmaṇaṃ rupaṃ dhṛtvā paśyan samantataḥ|

tatra devanikāyeṣu samupācarate dīnavat||

tatra sukuṇḍalo nāma devaputro daridritaḥ|

duḥkhitaḥ kleśābhinnātmā durbhago dīnamānasaḥ||

taṃ saṃpaśyan samuddhartuṃ sadṛśābhāvitāśayaḥ|

śanaistasya gṛhadvāre samupāśritya tiṣṭhati||

taṃ dvārasamupāsīnaṃ vilokya sa sukuṇḍalaḥ|

kastvaṃ kimarthamāyāta ityevaṃ paripṛcchati||

tenaivaṃ paripṛṣṭe'sau brāhmaṇo'rthi suduḥkhivat|

niśvasyaivaṃ śanaistasya saṃpaśyan vadate puraḥ||

brāhmaṇo'haṃ mahābhāga dūradeśādihāgataḥ|

kṣutpipāsābhitapto'smi tadbhojyaṃ me pradīyatām||

tenaivaṃ yācamāno'sau devaputraḥ sukuṇḍalaḥ|

rudan dīnasvaraḥ paśyan vadatyevaṃ tamānataḥ||

brāhmaṇa kiṃ pradāsyate kiṃcidvastu na me gṛhe|

tatkṣamasvāparādhaṃ me prārthayānyamito vrajan||

iti tenoditaṃ śrutvā vadatyevaṃ dvijaḥ sa tam|

kiṃcidapi pradātavyaṃ kṣuttṛṣṇākheditasya me|

yadi na dīyate kiṃcidapyatra maraṇaṃ vraje||

iti taduktamākarṇya devaputraḥ sukuṇḍalaḥ|

kiṃcidvastu gṛhe draṣṭuṃ praviśya paśyate śvasan||

tadā tasya jagaddhartuḥ kṛpādṛṣṭyanubhāvataḥ|

tatra gṛhe samudbhūtā mahadaiśvaryasaṃpadaḥ||

135

tadā tasya gṛhe tatra kāṣṭhāgāreṣu sarvataḥ|

bhāṇḍāni vividhai ratnaiḥ pūrṇāni sarvadhātubhiḥ||

annaiśca bhojanairdravyaiḥ pānairdivyāmṛtairapi|

divyacīvaravastrādisarvālaṃkārabhūṣaṇaiḥ||

sugandhidravyapuṣpaiśca paripūrṇāni sarvataḥ|

vilokya samudāścaryasamākulitamānasaḥ||

aho kimidamāścaryam svapnaṃ vā dṛśyate mayā|

iti saṃcintya bhūyo'pi samīkṣyaivaṃ vicintayan||

nūnamayaṃ mahābhijñaḥ puruṣo madgṛhāgataḥ|

yasya darśanabhāvena lakṣmīrjātā mamedṛśī||

iti niścitya cittena devaputraḥ sa nanditaḥ|

sahasopetya tam vipraṃ bhāṣate evamādarāt||

namaste brāhmaṇaśreṣṭha kaścitte kauśalaṃ tanau|

praviśātra gṛhe'smākamanugrahītumarhasi||

iti tenoditaṃ śrutvā brāhmaṇaḥ sa prasāditaḥ|

sahasotthāya tadgehaṃ praviśati vilokayan||

tatra sa suprasanātmā devaputraḥ sukuṇḍalaḥ|

brāhmaṇaṃ taṃ pratiṣṭhāpya svāsane cārcate mudā||

pravārya dūṣyapaṭṭādicīvaraiḥ śuṣmakomalaiḥ|

maṇḍayitvā ca sarvāgaṃ sarvālaṃkārabhūṣaṇaiḥ||

divyarasāgrasusvādairāhārairamṛtottamaiḥ|

varṇagandharasodārairbhojayati samādaram||

tatsatkāraṃ samālokya brāhmaṇaḥ sa prasāditaḥ|

bhuktvā bhogyaṃ yathākāmaṃ dadātyasmai śubhāśiṣam||

svasti te maṃgalaṃ bhūyātsarvadāpi samantataḥ|

tiṣṭhatu te gṛhe lakṣmīḥ sadā saddharmasādhinī||

bhavatu te sadā śuddhaṃ cittaṃ saddharmalālasam|

sidhyantu te'bhilāṣaṃ ca samvṛtikāryasādhanam||

136

sadaitacchrīsusaṃpattisukhaṃ bhuktvā hitārthabhṛt|

triratnabhajanaṃ kṛtvā tiṣṭha caran mudā śubhe||

ahaṃ gacchāmi jetarṣerudyane saugatāśrame|

viśvabhuvaṃ munīndraṃ saṃdraṣṭuṃ vanditumutsahe||

iti taduktamākarṇya devaputraḥ sa vismitaḥ|

brāhmaṇaṃ taṃ samālokya pṛcchate caivamādarāt||

kīdṛśaṃ tanmahodyānaṃ jetarṣeḥ saugatāśramam|

kīdṛśī ramaṇīyā sā bhūmī tadvada me dvija||

ityevaṃ devaputreṇa paripṛṣṭe niśamya saḥ|

brāhmaṇastaṃ samālokya vadatyevaṃ ca sādaram||

ramaṇīyaṃ tadudyānaṃ jetarṣaḥ saugatāśramam|

divyasauvarṇaratnādinānālaṃkāramaṇḍitam||

tatrainakasamudbhūtā kalpṛkṣā mahīruhāḥ|

sarvakusumavṛkṣāśca sarvasatfalaśākhinaḥ||

aṣṭāṃgaguṇasampannāḥ jalapūrṇamanoharāḥ|

anekāḥ puṣkariṇyo'pi padmotpalādiśobhitāḥ||

tatrārhantaḥ śubhātmāno bhikṣavo brahmacāriṇaḥ|

śuddhaśīlā mahābhijñā dakṣiṇīyā vicakṣaṇāḥ||

viśvabhuvo munīndrasya śrāvakā bodhicāriṇaḥ|

aneke bodhisattvāśca mahāsattvā maharddhikāḥ||

bhikṣuṇyo brahacāriṇyaḥ śuddhaśīlā jitendriyāḥ|

cailakavratinaścāpi tathānye'pi ca sāṃghikāḥ||

triratnabhajanāraktā upāsakā upāsikāḥ|

viśvabhuvo munīndrasya śāsane śaraṇāśritāḥ||

sadā dharmāmṛtaṃ pītvā viharanti samāhitāḥ|

evamanye'pi lokāśca brāhmaṇastīrthikā api||

rājānaḥ kṣatriyāścaiva samantrijanapaurikāḥ|

śreṣṭhinaḥ sārthavāhāśca mahājanāḥ śubhārthinaḥ||

137

tatrāgatya samāśritya śrutvā saddharmamādarāt|

triratnabhajanaṃ kṛtvā viharanti sadā śubhe||

tathā devāśca daityāśca gandharvā api kinnarāḥ|

yakṣāśca nāgarājāśca garuḍāśca mahoragāḥ||

siddhā vidyādharāścāpi sarve lokādhipā api|

sadā tatra samāgatya viśvabhuvo jagadguroḥ||

satkṛtyābhyarcya saddharmaṃ śrutvā tiṣṭhanti sādaram||

evaṃ tatra munīndro'sau viśvabhūḥ saṃpradarśayan|

prātihāryāṇi saddharmaṃ samupādiśya tiṣṭhati||

evaṃ tajjetakārāmaṃ puṇyakṣetraṃ manoramam|

sarvairlokādhipaiścāpi saṃsevitaṃ praśāsitam||

tadatra sāmpratam sarve lokā devādhipā api|

saddharmaṃ śrotumāgātya tiṣṭhanti tatsabhāśritāḥ||

tavāpi yadi vāṃchāsti tatra gaccha samadarāt|

viśvabhuvo munīndrasya sabhāṃ paśca vṛṣaṃ śṛṇu||

tatsaddharmāmṛtaṃ pītpā saṃbodhinihitāśayaḥ|

triratnabhajanaṃ kṛtvā bodhicaryāvrataṃ cara||

etatpuṇyaviśuddhatmā pariśuddhatrimaṇḍalaḥ|

trividhāṃ bodhimāsādya saṃbuddhapadamāpsyasi||

iti matvā samādhāya śrutvā saddharmamādarāt|

triratnabhajanaṃ kṛtvā tiṣṭha caran sadā śubhe||

iti tena samādiṣṭaṃ niśamya sa sukuṇḍalaḥ|

prabodhitastathetyuktvā pṛcchatyevaṃ dvijaṃ ca tam||

avasyaṃ satyamākhyātumarhasi me puraḥ dvija|

devo'si mānavo vā tvaṃ daityendro vā maharddhimān||

kasyāpi vidyate nedṛkkṛpādharmānubhāvatā|

yathā tvamiha mām paśyan tathā ko'nyo'nupālayet||

iti tenoditaṃ śrutvā brāhmaṇaḥ sa prasāditaḥ|

devaputraṃ tamālokya vadatyevaṃ prabodhane||

138

na devo mānavo naiva daityendro vāpi nāsmyaham|

bodhisattvo'smyahaṃ sarvasattvahitārthasaṃbharaḥ||

boddhicaryāvrataṃ dhṛtvā paśyan sattvān suduḥkhitaḥ|

bodhayitvā prayatnena yojayitvā susaṃvare||

evaṃ sarvatra lokeṣu duḥkhinaḥ pāpino'pyaham|

bodhayitvā svayaṃ paśyan yojayeyaṃ sadā śubhe||

tathahaṃ svayamālokya sarvān sattvān prabodhayan|

bodhimārge pratiṣṭhāpya gacche tatra jināśrame||

iti tena samādiṣṭaṃ niśamya saṃpramoditaḥ|

sa ratnadakṣiṇāṃ datvā tasyaivaṃ ca prabhāṣate||

aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam|

yatrādya ropitaṃ vījamadya saṃpadyate falam||

dhanyāste puruṣāḥ sarve ye triratnasubhaktikāḥ|

sadā dharmāmṛtaṃ pītvā saṃcarante jagaddhite||

ahamapi gamiṣyāmi jetārāme jināśrame|

viśvabhuvaṃ munīndraṃ taṃ draṣṭumicche sasāṃghikam||

tadahaṃ bhavatā sārddhaṃ tatra gantuṃ samutsahe|

tanmāṃ nītvā munīndraṃ taṃ saṃdarśayitumarhati||

iti saṃprārthite tena brāhmaṇaḥ sa sukuṇḍalam|

devaputraṃ tamālokya pratibravīti bodhayan||

ahamanyatra loke'pi sattvān paśyan prabodhayan|

bodhimārge niyujyaivaṃ gamiṣyāmi tadāśrame||

tvameva prathamaṃ gatvā tatra jetāśrame vane|

vihārasthaṃ munīndraṃ taṃ saṃdarśaya sasāṃghikam||

tatsaddharmāmṛtaṃ pītvā saṃbodhinihitāśayaḥ|

triratnabhajanaṃ kṛtvā saṃcarasva sadā śubhe||

ityuktvā sa mahāsattvo brāhmaṇaḥ prasthitastataḥ|

antarhitaḥ kṣaṇādvahnirivāśe'bhigacchati||

139

tad dṛṣṭvā deavaputro'sau mudāścaryakulāśayaḥ|

natvākāśe muhuḥ paśyaṃścireṇa gacchate gṛhe||

tatra sattvālayāsīnāḥ brāhmaṇaṃ tamanusmaran|

taddupadiṣṭamādhāya tiṣṭhate saṃcarecchubhe||

triratnabhajanaṃ kṛtvā saṃcarante sadā śubhe||

evaṃ sa trijagannatho lokeśvaro jinātmajaḥ|

devānapi prayatnena bodhayitvā pramodayan|

bodhimārge niyujyaivaṃ cārayati jagaddhite||

evaṃ tasya jagadbhartuḥ puṇyaskandhaṃ mahattaram|

aprameyamasaṃkhyeyamityākhyātaṃ munīśvaraiḥ||

tatrāsya trijagadbhartuḥ smṛtvāpi nāma sarvadā|

dhyātvāpi praṇatiṃ kṛtvā bhajantu bodhivāṃchinaḥ||

ye bhajanti mudā tasya na te gacchanti durgatim|

sadā sadgatisaṃjātāḥ prānte yānti sukhāvatīm||

tatrāmitābhanāthasya pītvā dharmāmṛtaṃ sadā|

bodhicaryāvrataṃ dhṛtvā saṃyāsyanti jinālayam||

ityādiṣṭaṃ munīndreṇa śrutvā sarve sabhāśritāḥ|

lokāstatheti vijñapya prābhyanandan prabodhitāḥ||



||iti śuddhāvāsikasukuṇḍaladevaputroddharaṇaprakaraṇaṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project