Digital Sanskrit Buddhist Canon

9. bali saṃbodhana bodhimārgāvatāraṇa prakaraṇam

Technical Details
9. bali saṃbodhana bodhimārgāvatāraṇa prakaraṇam



atha sarvanīvaraṇaviṣkambhī so'bhinanditaḥ|

bhūyastaṃ śrīghanaṃ natvā prārthayadevamādarāt||

bhagavachrotumicchāmi bhūyo'pyasya jagatprabhoḥ|

saddharmaguṇamāhātmyaṃ tena śrutvā sa bhagavān punaḥ|

viṣkambhinaṃ mahāsattvaṃ tamālokyaivamādiśat||

tato'sau trijagannātho lokeśvaro jinātmajaḥ|

sattvān paśyan samuddhartuṃ pātāle samupācarat||

tatra cāyomayī bhūmī rasatale surālayā|

tatrāpi sa mahābhijño bhāsayan samupācarat||

yatra rājā balirnāma sarvadaityādhipo'pi yaḥ|

baddhaḥ sa vāmanaḥ sāntaḥpura jano'dhitiṣṭhati||

durdāntaṃ taṃ mahāvīryaṃ trailokātibhayaṃkaram|

samuddhartuṃ samālokya tatrāviśat sa bhāsayan||

tatra sa raśmimutsṛjya sarvatra saṃprabhāsayan|

śanaiścaran samālokya baleḥ sada upācarat||

tatra taṃ samupāyātaṃ suvarṇabimbamivojjvalam|

durataḥ sa balirdṛṣṭvā nidhāyaivaṃ vyacintayat||

ko'yamatra samāyāto divyakāntiḥ prabhasayan|

maheśvaro'thavā sūryaścandro vāpi hutāśanaḥ||

84

ko'nya īdṛkprabhāśrīmān devo vā dānavo'pi vā|

gandharvo kinnaro vāpi nāgo vā garuḍo'pi vā||

īdṛgmaharddhikaḥ śrīmānnāsti traidhātukeṣvapi||

bodhisattvo'thavārhan vā munīndro vā samāgataḥ||

ityevaṃ cintayan draṣṭuṃ sa vāmanāsuraiḥ saha|

sarvaparijanaiścāsau balistaṃ samupācarat||

paśyantaṃ sa balī rājā samīkṣyainaṃ jinātmajam|

lokeśvaraṃ mahāsattvaṃ vijñāya saṃpramoditaḥ||

sahasā samupāsṛtya kṛtāṃjalipuṭo mudā|

tasya pādāmbuje natvā saṃpaśyannevamabravīt||

adya me safalaṃ janma bhavatsaṃdarśanodbhove|

adhunā praṇidhānaṃ ca saṃsidhyate manoratham||

asya me śudhyate'pyātmā mucyate sarvapāpataḥ|

mukto'smi bandhanādadya prāptavān sugateḥ pathaḥ||

yadbhavān svayamālokya māmuddhartumihāgataḥ|

saṃdṛśyate maya hyadya tanme puṇyavipākataḥ||

bhavantaṃ ye'pi paśyanti puṇyavanto narā hi te|

bhavanti śrīsukhāpannāḥ sarvakleśavivarjitāḥ|

te sattvāḥ sukhino loke pariśuddha vikalmaṣāḥ||

bhavacāraṇamuktā ye dṛśyante bhavato bhave|

bhavatāṃ darśanenaivaṃ mukto'smi bhavabandhanāt |

kleśādayaḥ palāyante garuḍasyeva pannagāḥ |

bhavāneva jagannāthaḥ śāstā saddharmadeśakaḥ|

trātā bhartā śaraṇye'pi nāstyanyo me suhṛdgatiḥ||

tadbhavān kṛpayālokya māmuddhṛtya bhavodadheḥ |

sanmārge saṃpratisthāpya saṃpālayitumarhati||

iti saṃprārthya daityendraḥ sa baliḥ sāṃjaliḥ punaḥ|

praṇatvā taṃ jagannāthaṃ sādarāt svapure'nayat||

85

tatra taṃ svapure nītvā mahotsavaiḥ pramodanaiḥ|

antaḥpure subhāsvarṇaratnapīṭhe nyaveśayat||

tatra taṃ saṃpratiṣṭhāpya rājā saṃmodito baliḥ|

sāntaḥpurajanaiḥ sārdhaṃ yathāvidhi samarcaryat||

mahadrāajarddhisatkāraiḥ satkṛtya prabhajan mudā|

pādābje praṇatiṃ kṛtvā prārthayadevamādarāt||

bhagavaṃstraidhātunātho'si yadatra svayamāgataḥ|

tadasmān kṛtpayālokya sarvān saṃtrātumarhasi||

trātā na vidyate'smākaṃ daśākulacāriṇām|

jarāmaraṇabhītānāṃ kleśāgnidahitātmanām||

bhavābdhaśramakhinnānāṃ nityamudvignacetasām|

anāthānāmabandhūnāṃ bhava mātā pitā suhṛt||

eṣāṃ bandhanabaddhānāṃ jātyandhānāṃ durātmanām|

mūḍhānāṃ ca śucittānāṃ bhava kleśāpaho gatiḥ||

nātho bhava jagannāthaḥ śāstā saddharmadeśakaḥ|

śaraṇyaṃ sadgururmitraṃ trātā bhartā hitārthabhṛt||

yathā bhavān jagallokaṃ nivārya pāpamārgataḥ|

dharmamārge pratiṣṭhāpya pālayati vilokayan||

tathāsmānapi pāpiṣṭhānnivārya pāpapaddhateḥ|

niyujya sahase paśyan pālayituṃ sadārhasi||

kṛpayāsmān durāsaktān samuddṛtya bhavodadheḥ|

saṃbodhisādhane dharme niyojayatu bodhayan||

iti saṃprārthitaṃ tena balinā bhadravāṃchinā|

śrutvā lokeśvaraścainaṃ baliṃ dṛṣṭvaivamādiśat||

sādhu śṛṇu samādhāya daityādhipa samādarāt|

hitārthaṃ te pravakṣyāmi yaddharmaṃ bodhisādhanam||

saṃsāre sarvadā bhadraṃ saukhyaṃ bhoktuṃ yadīcchasi|

triratnasmaraṇaṃ kṛtvā bhaja nityaṃ samāhitaḥ||

86

triratnaśaraṇaṃ kṛtvā ye bhajanti sadā bhave|

durgatiparimuktāste gachanti sadgatiṃ sadā||

sadgatāveva saṃjātāḥ saddharmasādhanodyatāḥ|

puṇyaśrīguṇasatsaukhyaṃ bhuktvā yānti jinālayam||

triratnabhajanotpannaṃ puṇyafalaṃ mahadbahu|

aprameyasaṃkhyeyaṃ saṃbodhijñānasādhanam||

evaṃ vijñāya daityendra saṃbodhiṃ yadi vāṃchasi|

dharmadhātuṃ samabhyatcya bhaja nityaṃ samāhitaḥ||

dharmadhātuṃ samabhyarcya ye bhajanti sadādarāt|

vimuktapātakāḥ sarve gacchanti te jinālayam||

saddharmān ca sadā śrutvā satkṛtya śraddhayādarāt|

abhyarcya śaraṇaṃ kṛtvā bhaja nityaṃ samāhitaḥ||

saddharmaṃ ye sadā śrutvā satkṛtya śraddhayādarāt|

gatvā śaraṇamabhyarcya bhajanti saṃpramoditāḥ||

te sarve kleśanirmuktāḥ pariśuddhatrimaṇḍalāḥ|

bodhisattvā mahābhijñāḥ saṃyānti sugatālayam||

saṃgharatnāni ye'bhyarcya śraddhayā śaraṇaṃ gatāḥ|

satkāraiḥ samupasthāya bhajanti sarvadā mudā||

te'pi kleśavinirmuktāḥ śuddhāśayāḥ śubhodyatāḥ|

mahāsattvāḥ śubhotsāhaṃ bhuktvā yānti sukhāvatīm||

śraddhayā yo'rhate piṇṣapātrāmekaṃ prayacchati|

tasya puṇyamasaṃkhyeyamaprameyaṃ jagurjināḥ||

sarveṣāmapi puṇyānāṃ śakyate mayā|

etatpuṇyapramānaṃ tu śakyate na jinairapī||

sarvatraidhātukotpannāḥ sattvāścetsugatātmajāḥ|

te'pyetatpuṇyasaṃkhyānāṃ pramātuṃ naiva śaknuyuḥ||

prāgevāhamihaiko'smin tatkathaṃ śaknuyāmidam|

puṇyaskandhaṃ samākhyātuṃ yanna śakyaṃ jinairapi||

87

cūrṇīkṛtya mahīṃ sarvāṃ kṛtvā cānurajomayam|

tatsarvaṃ gaṇituṃ śakyaṃ sarvaibuddharmayāpi ca|

natu triratnasatkāre puṇyaskandhaṃ kadācana|

pramātuṃ śakyate sarvairmunīśvarairmayāpi ca||

sarveṣāmudadhīnāṃ ca nadīnāṃ ca jalānyapi|

bindusaṃkhyāpramāṇena gaṇituṃ śakyate mayā||

merupramāṇabhūrjeṣu saṃpūrṇamakṣaraṃ likhet|

tadakṣarāṇi sarvāṇi saṃkhyātuṃ śakyate mayā ||

sarvesvapi samudreṣu sarvāsvapi nadīṣu ca|

yāvatyo vālukāstāsāṃ saṃkhyātuṃ śakyate mayā||

sarveṣāmapi jantūnāṃ caturdvipanivāsinām|

dehajāni ca lomāni saṃkhyātuṃ śakyate mayā||

sarveṣāmapi vṛkṣāṇāṃ caturdvīpamahīruhām|

śasyānāmapi patrāṇi saṃkhyātuṃ śakyate mayā||

pravarṣajjaladharāṇāṃ varṣaikasya nirantaram|

tadbinduparisaṃkhyābhiḥ pramātuṃ śakyate mayā||

natu triratnasatkārapiṇḍapātrādidānajam|

puṇyaskandhamasaṃkhyeyaṃ pramātum śakyate mayā||

yadi sarve'pi sattvāśca daśabhūmipratiṣṭhitāḥ|

bodhisattvā mahāsatvā bhaveyurbrahmacāriṇaḥ||

yāvatteṣāṃ mahatpuṇyaṃ saṃbodhiġyānasādhanam|

tato'pi hi mahatpuṇyaṃ triratnaṃ saṃprādānajam||

kimevaṃ bahunā proktā sarverapi munīśvaraiḥ|

yatsaṃkhyātuṃ pramātuṃ ca śakyate na kadācana||

tatkathamahameko'tra saṃkhyātuṃ śaknuyāmapi||

apremeyamasaṃkhyeyamityevaṃ paribudhyatām||

etadeva mahatpuṇyaṃ na kṣiṇoti kadācana|

sarvasattvahitādhānasaddharmaguṇasādhanam||



88

bhadraśrīsukhasaṃpattisaṃsthitisaṃpradāyakam|

sarvakleśāgnisaṃtāpaharaṃ saṃbodhisādhanam||

evaṃ mahatfalaṃ matvā triratnaṃ sarvadā smaran|

dhyātvā stutvā praṇatvāpi bhaja nityaṃ samāhitaḥ||

ye triratnaṃ sadā nityaṃ śraddhayā samupāśritāḥ|

smṛtvā dhyātvāpi tuṣṭāśca praṇatvāpi bhajantyadi||

sarve te vimālātmānaḥ pariśuddhendriyāśayāḥ|

niḥkleśāḥ sadguṇādhārāścaturbrahmavihāriṇaḥ||

dharmaśrīguṇasaṃpattiśubhotsāhasukhāratāḥ|

bodhisattvā mahāsattvā bhaviṣyanti jinātmajāḥ||

tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramam|

jitvā māragaṇān sarvānniḥkleśā vimalendriyāḥ||

arhantaḥ trijagatpūjyā mahābhijñā vināyakāḥ|

trividhāṃ bodhimāsādya sambuddhapadamāpnuyuḥ||

iti satyaṃ samākhyātaṃ sarvairapi munīśvaraiḥ|

matvā tasmāttriratnasya bhaja bodhiṃ yadīcchasi||

iti tena jagacchāstā samādiṣṭaṃ niśamya saḥ|

balirdaityādhipaḥ paśyan vismayaṃ samupāyayau||

athāsau citayan yajñadānādiprakṛtaṃ svakam|

galadaśrumukhaḥ paśyaṃllokeśvaraṃ tamabravīt||

bhagavan kīdṛśaṃ karma mūḍhena prakṛtaṃ mayā|

yenehāpi mayā prāptaṃ bandhanaṃ svajanaiḥ saha||

hā mayā kudhiyā yajñaṃ tīrthikasaṃmataṃ kṛtam|

yatfalenāhamatraivaṃ bandhitaḥ sajano'dhasi||

aho bauddheṣu yaddānaṃ prakṛtaṃ tatphalaṃ śubham |

yeneha bhadrasaṃpattīrbhuktvānte yāti nirvṛtim||

hā mūḍhena kṛta tīrthikaśāsane mayā|

yenehaivaṃ mahadduḥkhaṃ prāptaṃ svajanaiḥ saha||

89

yadā mayā jagannātha samārabhya mahanmaham|

sarvārthibhyaḥ sasatkāraṃ dānaṃ dattaṃ yathepsitam||

tadā vāmana āgatya brahmacārī mamāgrataḥ|

dvipadamātrasaṃsthānaṃ pṛthivyāṃ samayācayat||

tacchrutvā dānaraktetana mayā mānātimāninā|

tṛtīye padasaṃsthānaṃ dattaṃ tasmai mahītale||

mayā pradattamādāya svastivākyamudīrayan|

vāmanaḥ sa mahanmūrttiṃ dhṛtvātiṣṭhat puro mama||

sa tripādo mahadbhūto bhīmarupo maharddhimān|

dhṛtvā traivikramīṃ mūrttiṃ paśyan māmevamabravīt||

dehi me yattvayā dattaṃ tṛtīyasya padasya me|

sthānaṃ na vidyate kutra sthāpayeyamidaṃ vada||

ekaṃ nyastaṃ mayākāśe dvitīyaṃ ca mahītale||

tṛtīyaṃ me padaṃ kutra sthāpayethā tdaṃ vada||

iti tenoditaṃ śrutvā lajjito praviṣarṇadhiḥ|

kiṃcidvaktuśakto'hamatiṣṭhaṃ mūḍhamānasaḥ||

tadā sa viṣṇurālokya māmavamavadatpunaḥ|

yatrāhaṃ sthāpayiṣyāmi tatra saṃsthāpayed dhruvam||

iti taduktamākarṇya tadāhamavadaṃstathā||

tvayā saṃsthāpyate yatra tatra saṃsthāpayāmyaham||

iti satyaṃ mayā proktaṃ śrutvā sa saṃpraharṣitaḥ|

mūrdhani me tṛtīyena pādenākramya vikramī||

māmihādhasi pātāle sāntaḥpurajanānvitam|

sabandhusānugaṃ cāpi bandhane sthāpayatyasau||

yanmahādāruṇaṃ pāpaṃ nirdayena mayā kṛtam|

tenātra bandhanaṃ prāptaṃ sāntaḥpurajanaiḥ saha||

datvārthibhyo'pi sarvebhyaḥ sarvopakaraṇānyapi|

yathābhivāṃchitaṃ dravyaṃ gajāśvarathavāhanam||

90

kukṣatre yatkṛtaṃ dānametatphalamihāśyate|

hā mayā kiṃ kṛtaṃ śrutvā tīrthikaśāsanam||

evaṃ bhadrafalaṃ puṇyaṃ triratnabhajonodbhavam|

mayā na śrūyate kvāpi jñāyate naivamuttamam||

hāhaṃ tīrthikairduṣṭaivaśīkṛtvābhivāṃchitaḥ|

pratārito'pyasaddharme prāpito'trāpi bandhane||

īdṛśaṃ satfalaṃ puṇyaṃ bhadraśrībodhisādhane|

sukṣatre dānasaṃbhūtaṃ naśrutaṃ na mataṃ mayā||

yadīdṛśaṃ mahatpuṇyaṃ bhadraśrībodhisaṃpradam|

na jñātaṃ tattriratnānāṃ prābhajiṣyan sadā bhave||

tanmayā bhagavan jñātaṃ śrutvedaṃ bhavatoditam|

tatsadaiva triratnānāṃ śaraṇastho bhajāmyaham||

tadbhavān samupākhyātu triratnabhajane vidhim|

adyārabhya sadāpyevaṃ cariṣyāmyahamābhavam|

tathāhaṃ bhagavan buddharatnasya śaraṇe sthitaḥ|

yathāvidhi samabhyarcya bhajāni sarvadābhavam||

tathā ca dharmaratnānāṃ śaraṇe samupasthitaḥ|

satkṛtya śraddhayā gauṇyaṃ śrutvā bhajāni sarvadā||

tathā ya saṃgharatnānāṃ śaraṇe sarvadā sthitaḥ|

tathārhabhojanaiścāpi satkṛtya prabhajāmyaham||

yathātra bhavatādiṣṭaṃ saṃcariṣye tathā khalu|

saṃbodhisādhanaṃ dharmaṃ samupādeṣṭumarhati||

iti taduktamākarṇya lokeśvaraḥ sa sarvavit|

prabodhitaṃ tamālokya daityendramevamādiśat||

sādho bale'surendro'si tacchriṇuṣva samāhitaḥ|

hitārthaṃ te pravakṣyāmi yadi saddharmamicchasi||

ādau viramya pāpebhyo duṣṭamitrāddūragataḥ||

sanmitraṃ samupāśritya cara bhadra samāhitaḥ||

91

tataḥ śraddhāśayo dhīraścaturbrahmavihārikaḥ|

triratnabhajanaṃ kṛtvā bodhicaryāvrataṃ cara||

saugatebhyastathārthibhyaḥ śraddhayā mānayan mudā|

saṃbodhipraṇidhānena kuruṣva dānamīpsitam||

saṃbodhipraṇidhānena yaddhānaṃ śraddhayā kṛtam|

tatfalaṃ hi mahatsiddhaṃ saṃbuddhapadasādhanam||

tato'nyatpraṇidhānena yaddānaṃ prakṛtaṃ mudā|

tatkalaṃ śrīmahatsaukhyaṃ dadyān naiva tu saugatam||

tattriratnamanusmṛtvā saṃbodhinihitāśayaḥ|

dadasva śraddhayā dānaṃ bauddhaṃ padaṃ yadīcchasi||

evaṃ datvā sadā dānaṃ bodhicitto jitendriyaḥ|

śuciśīlasamācāraścarasva poṣadhaṃ vratam||

vrataṃ vinā na śudhyeta trikāyaṃ mahatāmapi|

tadbodhipraṇidhānena caraṣva saugataṃ vratam||

evaṃ vrataṃ sadā dhṛtvā caturbrahmavihāradhṛk|

saṃbodhipraṇidhānena kṣāntivrataṃ samācara||

kṛta kalpasahastrairyaddānaṃ triratnasādhanam|

kleśotthito jagadduṣṭaḥ kradho hanti kṣaṇena tat||

tatkleśārīn jagadduṣṭān krodhamūlān vinirjayan|

saṃbodhipraṇidhānena sattve kṣamāvrataṃ cara||

kevalaṃ kṣamayā naiva saddharmaguṇasādhanam|

vinā vīryasamutsāham sidhyate bodhisaṃvaram||

tatkaudhīdyaṃ samutsṛjya saṃbodhinihitāśayaḥ|

dhṛtvā vīryasamutsāhaṃ cara bhadrārthasādhane||

na hi vīryaṃ vinākāryaṃ sidhyate sudhiyāmapi|

tasmādvīryaṃ samādhāya saṃbodhikṛtaniścayaḥ||

svaparāmahitādhānaṃ saddharmaratnamarjaya|

durbuddherhi mahotsāhaṃ vīryaṃ na sādhayecchubham||

92

svaparātmahitotpātameva kuryāt sadārivat|

taddhairyasumatiṃ dhṛtvā saṃbodhidhyānaniṣṭhitaḥ||

sarvasattvahitādhānaṃ saddharmaratnamarjaya|

prajñāvirahito naiva dhyānāhito'pi sidhyate|

tatsatprajñāmahāratnamarjaya trijagaddhite||

etaddhi paramopāyaṃ saṃbodhijñānasādhane|

vijñāya tvaṃ sadā sattvahitārthe cara sadvratam||

tadā tvaṃ bodhisattva syāḥ sarvasattvahitārthabhṛt|

bhadracārī mahāabhijño mahāsattvo jinātmajaḥ||

iti bauddhapadaṃ prāptuṃ yadīcchasi jagaddhite|

bodhicittaṃ mahāratnaṃ prāptuṃ ratnatrayaṃ bhaja||

triratnabhajanotpatrapuṇyaratnānubhāvataḥ|

bodhicittaṃ mahāratnaṃ prāpsyate jagaddhite||

iti tena jagacchāstrā samādiṣṭaṃ niśamya saḥ|

baliḥ prabodhito bodhicaryāvrataṃ samaicchata||

tataḥ sa balirālokya taṃ lokeśaṃ jinātjam|

sāṃjaliḥ praṇatiṃ kṛtvā prārthayaccaivamādarāt||

bhagavaṃstrijagannātho bhavāneva jagadguruḥ|

samuddhartā suhṛnmitraṃ kaścinnaivāparo mama||

tadājñāṃ bhavatāṃ dhṛtvā śirasāhaṃ samāhitaḥ|

triratnabhajanaṃ kṝtvā saṃcariṣye susaṃvaram||

taccittaratnasaṃprāptyai sarvān buddhān munīśvarān|

dharmaratnaṃ ca saṃghāṃśca śaraṇaṃ gacchāmi sarvadā||

teṣāṃ pūjāṃ kariṣyāmi śraddhayā samupasthitaḥ|

dharmeṃ śrutvā ca saṃghānāṃ dāsye yathārhaṃ bhojanam||

adyārabhya sadā teṣāṃ munīndrāṇāmupāsakaḥ|

yathāvidhi vrataṃ dhṛtvā cariṣyāmi jagaddhite||

saccittaratnagrahaṇāya samyakpūjāṃ karomyeṣa tathāgatānām|

saddharmaratnasya ca nirmalāsya buddhātmajānāṃ ca guṇākarāṇām||

93

yāvanti puṣpāṇi falāni cauvaṃ bhaiṣajyajātāni ca yānio santi|

ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi||

mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ|

latāḥ supuṣpābharaṇojjvalāśca dumāśca ye satfalanamraśākhāḥ||

devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ|

sarāṃsi cāmbhoruhabhūṣanāni haṃsasvanātyantamanoharāṇi||

akṛṣṭajātāni ca śasyajātānyanyāni vā pūjyavibhūṣaṇāni|

ākāśadhātiprasarāvadhīni sarvānyapīmānyaparigrahāni||

ādāya buddhayā munīpuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ|

gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ||

apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit|

ato mamārthaya parārthacintā gṛṇantu nāthā idamātmaśaktyā||

dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ|

parigrahaṃ me kurutāgrasattvā yuṣmāsu dāsatvamupaimi bhaktyā||

parigraṇāsmi bhavatkṛtena nibhīrbhave sattvahitaṃ karomi|

pūrvaṃ ca pāpaṃ samatikramāmi nānyacca pāpaṃ prakaromi bhūyaḥ||

sabuddhadharmasaṃgheṣu caityeṣu pratimāsu ca|

puṣparatnādivarṣāśca pravartantāṃ nirantaram||

bodhisattvā mahāsattvāḥ pūjayanti yathā jinān|

tathā sarvān munīndrāṃstān saputrān pūjayāmyaham||

svarāṃgasāgaraiḥ strotraiḥ staumi cāhaṃ guṇodadhīn|

stutisaṃgītimeghāśca saṃbhavantyeṣvananyathā||

sarvakṣatrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham|

sarvāṃstryadhvagatān buddhān sahadharmagaṇottamān||

sarvacaityāni vande'haṃ bodhisattvāśrayānapi|

namaskaromyupādhyāyānabhivandyān yatīṃstathā||

buddhaṃ gacchāmi śaraṇaṃ yāvadābodhimaṇdataḥ|

dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇāṃstathā||

94

vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān|

mahākāruṇikāṃścāpi bodhisattvān kṛtāṃjaliḥ||

anādigatisaṃsāre janmanyatraiva vā punaḥ|

yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā||

yaccānumoditaṃ kiṃcidātmaghātāya mohinaḥ|

tadatyayaṃ deśayāmyatra paścāttāpena tāpitaḥ||

ratnatraye'pakāro yo mātāpitṛṣu vā mayā|

guruṣvanyeṣu vā kṣopātkāyavāgbuddhibhiḥ kṛtaḥ||

anekadoṣaduṣṭena mayā pāpena mohanā|

yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham||

kathaṃ ca niḥsarāmyasmāt nityodvigno'smi sāmpratam||

mā bhūnme mṛtyuracirādakṣīṇe pāpasaṃcaye ||

kṛtākṛtoparīkṣo'yaṃ mṛtyurviśrambhaghātakaḥ|

svasthāsvasthairaviśvāsya āhasmikamahāśaniḥ||

priyāpriyanimittena pāpaṃ kṛtamanenekadhā|

sarvamutsṛjya gantavyaṃ mayā na jñātamīdṛśam||

apriyā na bhaviṣyanti bhaviṣyanti na me priyāḥ|

ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati||

tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate|

svapnānūbhūtavat sarveṃ gataṃ na punarīkṣyate||

ihaiva tiṣṭhatastāvadgatānekapriyāpriyāḥ|

tannimittaṃ kṛtaṃ pāpaṃ me puraḥsthitam||

evamāgantuko'mītī mayā naiva samīkṣyate|

mohanunayāvidveaṣaiḥ kṛtaṃ pāpamanekaśaḥ||

rātriṃdivamaviśrāmamāyuṣo vardhate vyayaḥ|

āyasyajyāgamo māsti na mariṣyāmyahaṃ katham||

iha śayyāgatenāpi bandhumadhye'pi tiṣṭhatā|

mayaivaikena soḍhavyā marmachedādivedanā||



95

yamadūtairgṛhītasya kuto bandhusuhṛtsakhāḥ|

puṇyamekaṃ tadā trāṇaṃ mayā tatraiva saṃcitam||

anityajīvītāsaṃgāditthaṃ bhayamajānatā|

pramattena madāndhena bahupāpaṃ mayārjitam||

aṃgachedārthamapyanyo nīyamāno viśuṣyati|

pipasito dīnadṛṣṭiranyadevekṣate jagat||

kiṃ duṣṭairbhairavākārairyamadūtairadhiṣṭhitaḥ|

mahātrāsaṃkaragrastaḥ purīṣotsargaveṣṭitaḥ||

kātarairnatravikṣopaistrāṇānveṣī caturdiśam|

ko me mahābhayādasmāt sādhustrātā bhavediha||

trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ|

tadāhaṃ kiṃ kariṣyāmi tasmin sthāne mahābhaye||

adhaiva śaraṇaṃ yāmi jagannāthān mahābalān|

jagadrakṣārthamudyuktān sarvatrāsaharān jinān||

taiścādhigataṃ dharmaṃ saṃsārabhayanāśanam|

śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā||

samantabhadrāyātmānaṃ dadāmi bhayavihvalaḥ|

viraumyārtaravaṃ bhīto bhayaṃ nāśayate drutam||

tatra sarvajñanāthasya sarvapāpāpahāriṇaḥ|

vākyamullaṃghayāmīti dhigmāmatyantamohitam||

tiṣṭhāmyatyapramatto'haṃ prayāteṣvitareṣvapi|

kimu yojanasāhasre prapāte dīrghakālike||

adyaiva maraṇaṃ naiti na yukta me sukhāsikā|

avaśyaṃ na bhaviṣyāmi kasmānme susthinaṃ manaḥ||

pūrvānubhūte naṣṭebhyaḥ kiṃ me sāramavasthitam|

yeṣu me'bhiniviṣṭena guruṇāṃ laṃghinaṃ vacaḥ||

jīvalokamimaṃ tyaktvā bandhūn paricitānapi|

ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ||

96

iyameva tu me cintā yuktā rātraṃdivaṃ sadā|

aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham||

mayā duṣṭena mūḍhena yatpāpaṃ prakṛtaṃ purā|

prakṛtyā deśayāmyeṣa nāthānāmagrato'dhunā|

kṛtāṃjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ||

atyayamatyayatvena pratigṛhṇantu nāyakāḥ|

abhadrakaṃ punarnāthā na kariṣyāmi sarvadā||

apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃ śumam|

anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ||

saṃsāre duḥkhavaimokṣamanumode śarīrinām|

bodhisattvatvabuddhatvamanumode ca tāyinām||

cittotpādasamudrāṃśca sarvasattvasukhāvahān|

sarvasattvahitādhānānanumode ca śāsinām||

sarvadiksaṃsthitān buddhan prārthayāmi kṛtāṃjaliḥ|

dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām||

jinān nirvātukāmāṃśca yācayāmi samādarāt|

kalpo'nanalpānstiṣṭhantu mā bhūdandhamidaṃ jagat||

ityukte balinā tena lokeśvaro niśamya niśamya saḥ|

sādhu sādhviti saṃrādhya taṃ baliṃ caivamabravīt||

kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī|

yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ||

rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśam|

buddhānubhāvena tathā kadācillokasya puṇyeṣu matiḥkṣaṇaṃ syāt||

tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoram|

tajjīyate'yena śubhena kena saṃbodhicittaṃ yadi nāma na syāt||

kalpānanalpān praticiṃtayadbhirdṛṣṭaṃ munīndraiḥ hitametadeva|

yataḥ sukhenaiva sukhaṃ pravṛddhamutplāvayatyamitān janaughān||

97

bhavaduḥkhaśatāni tartukāmairapi sattvavyasanānio hartukāmaiḥ|

bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam||

bhavacārakabandhano varo kaḥ sugatānāṃ suta ucyate kṣaṇena|

sanarāmaralokavandanīyo bhavati syādita eva bodhicitte||

aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām|

rasajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇīṣva bodhicittaratnam||

suparīkṣitamaprameyadhībhīrbahumūlyaṃ jagadekasārthavāhaiḥ|

gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇantu bodhicittaratnam||

kadalīva falaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva|

satataṃ falati kṣayaṃ na yāti prasavatyeva hi bodhicittavṛkṣaḥ||

kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena|

śūrāśrayeṇaiva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ||

yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena|

yasyānuśaṃsānamitān uvāca maitreyanāthaḥ sudhanāya dhīmān||

tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ|

bodhipraṇidhicittaṃ ca bodhiprasthānameva ca||

gantukāmaśca gantuśca yathābhedaḥ pratīyate|

tadvad bhedā'nayorjñeyo yathāsaṃkhyena paṇḍitaiḥ||

bodhipraṇidhicittasya samsāre'pi mahatfalam|

na tvavicchinnapuṇyatvaṃ yathāprasthānacetasaḥ||

yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe|

samādadāti taccittamanivartena cetasā||

tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ|

avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ||

jagadānandabījasya jagadduḥkhauṣadhasya ca|

cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyate||

hitāśaṃsanamātrena buddhapūjā viśiṣyate|

kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt||

98



duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayāḥ|

sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat||

yasteṣāṃ sukharaṃkāṇāṃ pīḍitānāmanekaśaḥ|

tṛptaṃ sarvasukhaiḥ kuryāt sarvāḥ pīḍāśchinatti ca||

nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ|

kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ||

kṛte yaḥ pratikurvīta so'pi tāvatpraśasyate|

avyāpāritaḥ sādhustu bodhisattvaḥ kimucyate||

iti mantrayatau jinasya putre kaluṣaṃ svahṛdaye karoti yaḥ|

kaluṣodayasaṃkhyayā sa kalpānnarakeṣvāsatīti nātha āha||

atha yasya manaḥ prasādameti prasavettasya tato'dhikaṃ falam||

tasmād gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ|

śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ||

tvayāpi ca yathāśaktistatra kiṃ parilambyate|

nādya cet kriyate yatnaṃ talenāpi talaṃ vrajeḥ||

yadi caivaṃ pratijñāya sādhayenaiva karmaṇā|

eatān sarvān visaṃvādya kā gatiste bhaviṣyati||

manasā cintayitvā tu yo na dadyāt punarnaraḥ|

sa preto bhagavatītyuktamalpamātre'pi vastuni||

kimutānuttaraṃ saukhyamuccairudghuṣya bhāvataḥ|

yasmādāpadyamāno'sau sarvasattvārthahānikṛt||

yo'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati|

tasya durgatiparyantaṃ nāsti sattvārthaghātinaḥ||

ekasyāpi hi sattvasya hitaṃ hitvā hato bhavet|

aśoṣākāśaparyantavāsināṃ kimu dehinām||

apremeyāgatā buddhāḥ sarvasattvagaveṣakāḥ|

tvameṣāṃ na svadoṣeṇa cikitsāagocaraṃ gataḥ||

na hīdṛśaistvaccaritraiḥ sadgutirlabhyate punaḥ|

sadgatāvalabhyamānāyāṃ pāpameva kutaḥ śubham||

99

yadā kuśalayogyo'pi kuśalaṃ tvaṃ karoṣi na|

apāyāduḥkhasaṃmūḍha kiṃ kariṣyasi tadā śubham||

akurvataśca kauśalyaṃ pāpamevopacinnataḥ|

hataḥ sugatiśabdo'pi kalpakoṭiśatairapi||

eke kṣaṇakṛtāt pāpādavīcau kalpamāsyate||

anādikālopacitāt pāpāt kā sugatau kathā||

yadīdṛśaṃ kṣaṇaṃ prāpya punaḥ sīdasi mohitaḥ|

śociṣyasi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ||

ciraṃ dhakṣyati te kāyam nārakāgni suduḥsahaḥ|

paścāttāpānalacittaṃ ciraṃ dhakṣyatyaśikṣitam||

hastapādādirahitāstṛṣṇādveṣādiśatravaḥ|

na śurā naiva te prājñāḥ kathaṃ dāsīkṛto'si taiḥ||

tvaccitāvasthittā eva ghnanti tvāmeva susthitāḥ|

atra te cetanā nāsti mantrairiva vimohitaḥ||

sarve devā manuṣyāśca yadi syustava śatravaḥ|

te'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ||

sarve hitāya kalpyante svānukūlyena sevitāḥ|

sevyamānastvamī kleśāḥ sutarāṃ duḥkhakārakāḥ||

bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ |

mativeśmani lobhayan jale yadi tiṣṭhanti kuta sukhaṃ tava||

akāraṇenāpi ripukṣatāni gātreṣvalaṃkāradudvahanti|

mahārthasiddhyai tu samudyatasya duḥkhāni kasmāttava bādhakāni||

svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ|

śītātapādivyasanaṃ sahante jagaddhitārtham sahase kathaṃ na||

durgāputrakakarṇāḍhyā dāhachedādivedanām|

mudhā sahante muktyarthaṃ kasmāttvamasi kātaraḥ||

muktyarthinaśca yaktaṃ te lobhasatkārabandhanam|

ye mocayanti bandhāttvāṃ dveṣasteṣu katham tava||

spṛṣta uṣnodakenāpi sukumāraḥ pratapyase|

kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate||

na kiṃcidasti tadvastu tadabhyāsasya duṣkaram|

tasmāamṛduvyathābhyāsāt soḍhavyāpi mahāvyathā||

duḥkhaṃ necchasi duḥkhasya hetumicchasi durmate|

svāparādhāgate duḥkhe kasmādanyatra dūṣyate||

muktvā dharmaratiṃ śreṣṭhāmanantasukhasantatim|

ratirāddhatyahāsādau duḥkhahetau kathaṃ tava||



100

spṛṣṭa uṣṇodakenāpi sukumāraḥ pratapyase|

kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate||

na kiṃcidasti tadvastu yadabhyāsasya duṣkaram|

tasmāamṛduvyathābhyāsāt soḍhavyāpi mahāvyathā||

duḥkhaṃ necchasi duḥkhasya hetumicchasi durmate|

svāparādhāgate duḥkhe kasmādanyatra dūṣyate||

muktvā dharmaratiṃ śreṣṭhāmanantasukhasantatim|

ratirāddhatyahāsādau duḥkhahetau kathaṃ tava||

bodhicchandaviyogena paurvakena tavādhunā|

vipattirīdṛśī jātā tasmādbodhiṃ prasādhaya||

mithyā kalpanayā citte pāpāt kāye vyathā yataḥ|

tasmāt kāryaṃ śubhe chandaṃ bhāvayitvaivamādarāt||

na prāptaṃ bhagavanpūjāmahotsāhasukhaṃ tvayā|

na kṛtā śāsane kārā daridrāśā na pūritā||

bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ|

kevalasvātmasaukhyārthaṃ yajñadānaṃ kṛtaṃ tvayā||

abhilāṣavighātāśca jāyante pāpakāriṇām|

duḥkhāni daurmanasyāni bhayāni vividhānyapi||

pāpakārī sukhecchaśca yatra yatrābhigacchati|

tatra tatraiva tatpāpairduḥkhaśastraiahanyate||

manorathaṃ śubhakṛtāṃ yatra yatraiva gacchati|

tatra tatrāpi tatpuṇyaiḥ phalārghyenābhipūjyate||

vipulasugandhiśītalasaroruhagarbhagatāḥ|

madhurajinasvarāśanakṛtopacitadyutayaḥ||

munikarabodhitāṃ vraja vinirgatasadvapuṣaḥ|

sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ||

yamapuṣāpanītasakalachavirārtaravo

hutavahatāpavidrutakatāmraniṣiktatanuḥ|
101

jvaladasiśaktighātaśataśātitamāṃsadalaḥ

patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ||

janmāntare'pi so'bhyāsaḥ pāpādduḥkhaṃ vardhate|

anyacca kāryaṃ kālaṃ ca hīnaṃ tattanasādhitam||

āpadā bādhate'lpāpi manaste yadi durbalam|

viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu||

vyutthitaśceṣtamānastu mahatāmapi durjayaḥ|

tadeṣa māno voḍhavyo jinasiṃhasuto hyaham||

ye bhogyamānavijitā varākāste na māninaḥ|

māni śatruṃ vaśaṃ neti mānaśatruvaśāstu te||

mānena durgatiṃ nītā mūrkhā durdarśanāḥ kṛśāḥ|

hatāśāḥ paribhūtāśca mānuṣye'pi hatotsavāḥ||

te mānino vijayinaśca ta eva śūrāḥ

ye mānaśatruvijayāya vahanti mānam|

ye taṃ sphurantamapi mānaripuṃ nihatya

kāmaṃ jane jayafalaṃ pratipādayanti||

kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ|

puṇyāmṛtaiḥ kathaṃ tṛptirvipākamadhuraiḥ śivaiḥ||

kasyānityeṣvanityasya sneho bhavitumarhati|

yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ||

avaśyaṃ na dhṛtiṃ yāti samādhau na ca tiṣṭhati|

naca tṛpyati dṛṣṭvāpi pūrvad bādhyate tṛṣā||

na paśyati yathābhūtaṃ saṃvegādavahīyate|

dadyate tena śokena priyasaṃgamakāṃkṣayā||

taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ|

aśāśvatena mitreṇa dharmo bhraśyati śāśvataḥ||

bālaiḥ sa bhāgacarito niyataṃ yāti durgatim|

neṣyate visabhāgaśca kiṃ prāptaṃ balasaṃgamāt||

102

kṣaṇādbhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt|

toṣasthāne prakupyanti durārādhyāḥ pṛthagjanāḥ||

hitamuktāḥ prakupyanti vārayanti ca te hitāt|

atha na śrūyate teṣāṃ kupitā yānti durgatim||

īrṣyotkṛṣṭāt samādvandvo hīnātmānaḥ stutermadaḥ|

avarṇāt pratighaśceti kadā bālāddhitaṃ bhavet||

ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā|

ityādyavaśyamaśubhaṃ sarvathā bālasaṃgamāt||

tasmāt prājño na tāmicchedicchāto jāyate bhayam|

nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ||

bahavo lābhino'bhūvan bahavaśca yaśasvinaḥ|

sahalābhayaśobhistena jñātāḥ kva gatā iti||

kāmā hyanarthajanakā ihaloke paratra ca|

iha bandhavadhachandairnārakādau paratra ca||

yadarthaṃ dūtadūtīināṃ kṛtoṃ'jaliranekadhā|

na ca pāpamakīrttirvā yadarthaṃ gaṇitā purā||

prakṣiptaśca bhaye'pyātmā draviṇaṃ ca vyayīkṛtam|

yānyeva ca pariṣvajya babhūvottamanirvṛtiḥ||

tānyevāsthīni nānyāni svādhīnānyamamāni ca|

prakāmaṃ saṃpariṣvajya kiṃ na gacchati nirvṛtim||

ekasmādaśanādāsāṃ lālāmedhyaṃ ca jāyate|

tatrāmedhyamaniṣṭhaṃ te lālāpānaṃ kathaṃ priyam||

yadi na te'śucau rāgaḥ kasmādāliṃgase param|

māṃsakardamasaṃliptaṃ snāyubaddhāsthipaṃjaram||

amedhyabhavamalpatvānna vāṃchasyaśuciṃ kṛmim|

bahvamedhyamayaṃ kāyamamedhyajamapīcchasi||

śmaśāne paritān ghorān kāyām paśyāparānapi|

kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ||

103

mānārthaṃ dāsatāṃ yānti muḍhāḥ kāmavidambitāḥ|

dahyante chidyamānāśca hanyamānāśca śaktibhiḥ||

arjanarakṣaṇenātha viṣādairarthamanantamavehi|

vyagratayā dhanasattamatīnāṃ nāvasaro bhavaduḥkhavimuktyai||

māyayā nirmitaṃ sarvaṃ hetubhiryacca nirmitam|

āyāti tatkutaḥ kutra yāti ceti nirupyatām||

svapnopamāstu gatyo vicāre kadalīsamāḥ|

nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ||

evaṃ śūnyeṣu bhāveṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet|

satkṛtaḥ paribhūto vā kena kaḥ saṃbhaviṣyati||

kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam|

kā tṛṣṇā kutra sā tṛṣṇā mṛgyamānā svabhāvataḥ||

vicāre jīvaloke hi ko nāmātra mariṣyate|

ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt||

sarvamākāśasaṃkāśaṃ parigṛhṇīṣva tattathā|

prakupyanti prahṛṣyanti kalahotsavahetubhiḥ||

śokāyāsauviṣādaiśca mithaśchedanabhedanaiḥ|

yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ||

mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca|

āgattyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ||

bhave bahuprapātaśca tatra vā tattvamīdṛśam|

tatrānyonyavirodhaśca na bahvettattvamīdṛśam||

tatra cānupamāstīvrā anantā duḥkhāsāgarāḥ|

tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ||

tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ|

nidrayopadravairbālaiḥ satsaṃgainiṣfalaistathā||

vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ|

tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ||

104

tatrāpi yatate māro mahāpāyaprapātane|

tatrāsanmārgabāhulyaṃ vicikitsā ca durjayā||

punaśca kṣaṇadaurbalyaṃ buddhotpādo'tirlabhaḥ|

kleśaugho durnivāraścetyaho duḥkhaparamparā||

aho batātiśocyatvameṣāṃ duḥkhaughavartinām|

yenekṣante svadauḥsthityamevamapyatiduḥkhitāḥ||

snātvā snātvā yathā kaścidviśed vahniṃ muhurmuhuḥ|

svasausthityaṃ na manyanta evamapyatiduḥsthitāḥ||

ajarāmaraśīlānāmevaṃ viharatāṃ satām|

āyāsyantyāpado ghorā kṛtvā maraṇamagrataḥ||

evaṃ duḥkhātaptānāṃ śāntyai bodhivrataṃ cara|

bodhivrataṃ mahatpuṇyaṃ saṃbodhijñānasādhanam||

puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ|

sadopalambhadṛṣṭibhyo buddhādeśaya śūnyatām||

saṃvṛtyānupalambhena puṇyasaṃbhāramācara|

tasmādyathārttiśokāderātmānaṃ goptumicchasi||

rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā|

duṣkarān mā nivartasva tasmāsabhyāsaśaktitaḥ|

yasyaiva śravaṇāt trāsastaireva na vinā ratiḥ||

ātmānaṃ ca parāṃścaiva yaḥ śīghra trātumicchati|

sa caret paramaṃ guhyaṃ parātmasamavartanam||

yasminātmanyatisnehādalpāsapi bhayādbhayam|

na dviṣet kastamātmānaṃ śatruvadyo bhayāvahaḥ||

yo mānyakṣuptipāsādipratīkāracikīrṣayā|

pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati||

yo lābhasatkriyāhatoḥ pitarāvapi mārayet|

ratnatryasvamādadyādyenāvīcindhano bhavet||

kaḥ paṇḍitastamātmānamicchedrakṣet prapūjayet|

na paśyecchatruvaccainaṃ kaścaivaṃ pratimānayet||

105

yadi dāsyāmi kiṃ bhojye ityātmārthe piśācatā|

bhokṣye cetkiṃ dadāmīti parārthe devarājatā||

ātmārthaṃ pīḍayitvānyannarakādiṣu pacyate|

ātmānaṃ pīḍayitvā tu parārthe sarvasaṃpadaḥ||

durgatirnīcatā saukhyaṃ yayevātmonnatīcchayā|

tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ||

ātmārthaṃ paramājñāpya dāsatvādyanubhūyate|

parārthaṃ svayamājñāpya svāmitvādyanubhūyate||

ye kecidduġkhitā loke sarve te svasukhecchayā|

ya kecitsukhitā loke sarve te'nyasukhecchayā||

bahunātra kimuktena dṛśyatāmidamantaram|

svārthārthinaśca bālasya muneścānyārthakāriṇaḥ||

na nāmasādhyaṃ buddhatvaṃ saṃsāre'pi kutaḥ sukham|

svasukhasyānyaduḥkhena parivarttamakurvataḥ||

āstām tāvatparo loko dṛṣṭo'pyartho na sidhyati|

bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim||

tyaktvānyonyasukhotpādaṃ dṛṣṭvādṛṣṭasukhotsavam|

anyonyadūṣaṇād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ||

upadravā ye ca bhavanti loke yāvanti duḥkhāni bhayāni caiva|

sarvāṇi tānyātmaparigraheṇa tatkiṃ tava svātmaparigraheṇa||

ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate|

yathāgnimaparityajya dāhastyaktuṃ na śakyate||

tasmāt svadukha śāntyarthaṃ paraduḥkhaśamāya ca|

dadasvānyebhya ātmānaṃ parān gṛhṇīṣva cātmavat||

anyasaṃbandhito'smīti niścayaṃ kuru saṃmate|

sarvaṃ sattvārthamutsṛjya nānyaccintyaṃ tvayādhunā||

sarvametat sucaritaṃ dānaṃ sugatapūjanam|

kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat||

106

na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ|

tasmāt kṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ||

manaḥ śamaṃ na gṛhṇāti na prītisukhamaśrūte|

na nidrāṃ na dhṛtiṃ dvesaśalye hṛdi sthite||

pūjayatyarthamānairyānye'pi cainaṃ samāśritāḥ|

te'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam||

suhṛdo'pyudvijante'smāddadāti cenna sevyate|

saṃkṣepānnāsti tatkiṃcitkrodhano yena susthitaḥ||

na dviṣantaḥ kṣayaṃ yānti durjanā gaganopamāḥ|

mārite krodhacitte tu naśyante sarvaśatravaḥ||

vikalpedhanadiptena jantuḥ krodhāgninā kila|

dahatyātmānamevādau paraṃ dhakṣyati vā na vā||

jarā rupavatāṃ krodhaḥ tamaścakṣuṣmatāmapi|

vadho dharmārthakāmānāṃ tasmāt krodhaṃ nivārayet||

aniṣṭakaraṇājjātamiṣṭasya ca vighātanāt|

kodhaṃ yo hanti nirbandhāt sa sukhīha paratra ca||

atyaniṣṭhāgamenāpi na kṣobhyā muditā tvayā|

daurmamanasye'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate||

yadyastyeva pratīkāro daurmanasyena tatra kim|

atha nāsti pratīkāro daurmanasyena tatra kim||

guṇo'paraśca duḥkhasya yatsamvegānmadacyutiḥ|

saṃsāriṣu ca kāruṇyaṃ pāpādbhītīrjine spṛhā||

ye kecidaparādhāstu pāpāni vividhāni ca|

tatsarvaṃ pratyayabalāt svatantrastu na vidyate||

tasmānmitramamitraṃ vā dṛṣṭvāpyanyāyakāriṇaṃ|

īdṛśāḥ prayayā asyetyevaṃ matvā sukhī bhava||

tvatkarmacoditā eva jātāstvayyapakāriṇaḥ|

yena yāsyanti narakān tvayaiva te hatā nanu||

107

etānāśritya te pāpaṃ kṣīyate kṣamatā bahu|

tvāmāśriya tu yāntyete narakān dīrghavedanān||

tvamevāsyapakāryeṣāṃ tavaite cāpakāriṇaḥ|

mohādike parādhyante kupyantyanye'pi mohitāḥ||

evaṃ budhvā tu sattveṣu kṣāntiṃ dhṛtvā śubhe cara|

yena sarve bhaviṣyanti maitracittāḥ parasparam||

stutiyaśo'rthasatkārā na puṇyā yatarcaṣuṣve|

na balārthaṃ na cārogyena ca kāyasukhāya te|

stutyādayaśca te kṣemaṃ saṃvegaṃ nāśayantyapi|

guṇavatsvapi mātsaryaṃ sampatkopaṃ ca kurvate||

tasmāt stutyādighātāya ye tava pratyupasthitāḥ|

apāyapātarakṣārthaṃ pravṛttāstadviṣastava||

duḥkhapraveṣṭukāmasya ye kapāṭatvamāgatāḥ|

buddhādhiṣṭhānata jātā iva dveṣasteṣu katham||

puṇye vighnaḥ kṛto'nenetyatra ko yo na yujyate|

kṣāntyā samaṃ tapo nāsti na tvetattadupasthitam||

atha tvamātmadoṣeṇa na karoṣi kṣamāmiha|

tvayaivātra kṛto vighnaḥ puṇyahetāvupasthite||

na kālopapannena dānavighnaḥ kṛto'thinā|

na ca prāvrājake prāpte pravrajya bighna ucyate||

sulabhā yācakā loke durlabhāstvapakāriṇaḥ|

yataste'naparāddhasya na kaścidaparādhyati||

aśramopārjitastasmādgṛhe nidhirivotthitaḥ||

bodhicaryāsahāyatvāt spṛhaṇīyassadā ripuḥ|

apakārāśayo'se'tiśatruryadi na pūjyate||

anyathā te kathaṃ kṣāntirbhiṣagjīvahitodyate|

tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā|

sa evātaḥ kṣamāhetuḥ pūjyassa dharmavatsadā||

108

sattvakṣetraṃ jinakṣetramityato muninoditam|

etānārādhya bahavaḥ sampatpāraṃ yato gatāḥ||

sattvebhyaśca jinebhyaśca buddhadharmāgame same|

jineṣu gauravaṃ yadvanna sattveṣviti kaḥ kramaḥ||

maitryāśayastu yatpūjyaḥ sattvamāhātmyameva tat|

buddhaprasādādyatputyaṃ buddhamāhātmameva tat||

buddhadharmāgamāṃśena tasmāt sattvā jinaiḥ samāḥ|

na tu buddhaiḥ samāḥ kecidanantāṃśairgaṇārṇavaiḥ||

guṇasāraikarāśīnāṃ guṇo'ṇurapi cet kvacit|

dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam||

buddhadharmodayāṃśaśca śreṣṭhaḥ sattveṣu vidyate|

etadaṃśānurupeṇa buddhapūjā kṛtā bhavet||

kiṃ ca niścchadmabandhūnāmaprameyopakāriṇām|

sattvārādhanamutsṛjya niṣkṛtiḥ kāparā bhavet||

yeṣāṃ sukhe yānti mudaṃ munīndrā yeṣāṃ vyathāyāṃ ca praviśanti manyum|

tattoṣaṇāt sarvamunīndratuṣṭistatrāpakāreṣvakṛtaṃ munīnām||

ādīptakāyasya yathāsamantānna sarvakāmairapi saumanasyam|

sattvavyathāyāmapi tadvedevamaprītyupāyo'sti dayāmayānām||

ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti|

dṛśyante ete nanu sattvarupāsta eva nāthāḥ kimanādaro'tra||

tathāgatārādhanametadeva svārthasya saṃsādhanametadeva|

lokasya duḥkhāpahametadeva tasmāttavāstu vratametadeva||

āstāṃ bhaviṣyabuddhatvaṃ sattvārādhanasambhavam|

ihaiva saubhāgyayaśaḥ sausthityaṃ kinna paśyasi||

prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam|

cakravarttisukhaṃ sfītaṃ kṣamī prāpnoti saṃsaran||

evaṃ kṣamo bhajedvīryaṃ vīryaṃ bodhiryataḥ sthitā|

na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vina gatiḥ||

109

vīryaṃ hi sarvaguṇaratnanidhānabhūtaṃ sarvāpadastarati vīryamahāplavena|

naivāsti tajjagati vastu vicintyamānaṃ nāpnuyādyadiha vīryarathādhiruḍhaḥ||

yuddheṣu yakarituraṃgapadātimatsu nārācatomaraparaśvadhasaṃkuleṣu|

hatvā ripūn jayamanuttamamāpnuvanti viṣṇurjitaṃ tadaha vīryamahāhaṭasya||

ambhonidhīn makaravṛndavighaṭṭitābutuṃgākulākulataṃragavibhaṃgabhīmān|

viryeṇa goṣpadamiva pravilaṃghya śūrāḥ kurvantyanarghaguṇaratnadhanārjanāni||

rāgādīnūragānivogravapuṣo viṣṭabhya dhairyānvitāḥ|

śīlaṃ sajjanacittanirmalataraṃ samyaktamādāpayet||

martyāḥ kāntatareṣu meruśikharopānteṣu vīryānvitāḥ|

modante surasundarībhujalatāpāśopaguḍhāściram||

yaddevo viyati vimānbavāsino ye nirdvandvāḥ samanubhavanti saumanasyam|

atyantaṃ vipulafalaprasūtiheto vīryasthiravihitasya sā vibhūtiḥ||

kleśārivargaṃ tvabhibhūya dhīrāḥ saṃbodhilakṣmīpadamāpnuvanti|

bodhyaṃgadānaṃ pradiśanti sadbhyo dhyānaṃ hi tatra pravadanti hetum||

janmaprabandhakaraṇaikanimittabhūtān rājādidoṣanicayān vidārya sarvān|

ākāśatulyamanasaḥ samaloṣṭahemādhyānādbhavanti manujā guṇahetubhūtāḥ||

prajñādhanena vikalaṃ tu narasya rupamālekhya rupamiva sāravihīnamantaḥ|

buddhayānvitasya falamiṣṭamudeti vīryādvīryantu buddhirahitaṃ svavadhāyaśatruḥ||

yadbuddho martyaloke malatimiragaṇaṃ dārayitvā mahāntam|

jñānālokaṃ karoti praharati ca sadā doṣavṛndaṃ narāṇām||

ādeṣṭya cendriyāṇāṃ paramanujamano vetti sarvaiḥ prakāraiḥ|

prajñāṃ tatrāpi nityaṃ śubhavarajananīṃ hetumatkīrtayanti||

kāryārṇave vāpi dṛḍhaṃ nimagnāḥ saṃgrāmamadhye manujāḥ pradhānāḥ|

prajñāvaśātte vijayaṃ labhante prajñā hyataḥ sā śubhahetubhūtā||

tasmātsarvaguṇārthasādhanakarī prajñaiva saṃvardhyatām|

na prajñā vikalā vibhānti puruṣāḥ prātāḥpradīpā iva||

svargāpavargaguṇaratnanidhānabhūtā etāḥ ṣaḍeva bhuvi pāramitā narāṇām|

jñātvā bhavasva hitasādhanatatparastvaṃ kuryā ataḥ satatameva śubhe prayatnam||

110

saddharmasādhanaṃ kāyamitarārthaṃ na pīḍayeḥ|

evaṃ budhvā hi sattvānāmāśāmāśu prapūrayeḥ||

ācāro bodhisattvānāmaprameya udāhṛtaḥ|

cittaśodhanamācāraṃ niyataṃ tāvadācara||

yā avasthāḥ prapadyante svayaṃ paravaśo'pi vā|

tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ||

na hī tadvidyate kiṃcidyanna śikṣyaṃ jinātmajaiḥ|

na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ||

pāramparyeṇa sākṣādvā sattvārthātmān sadā cara|

sattvānāmeva cārthāya sarvaṃ bodhāya nāmaya||

sadākalyāṇamitraṃ ca jīvitārthe'pi mā tyaja|

bodhisattvavratadharaṃ mahāyānārthakovidam||

ityevaṃ lokanāthena samādiṣṭaṃ niśamya saḥ|

baliraśruvirukṣāsyo ruditvā caivamabavrīt||

ākṛtaṃ kiṃ mayā nātha yajñaṃ tīrthikasammatam|

yasyeha falaṃ bhuṃjāno vasāmyatra janaiḥ saha||

trāhi māṃ bhagavannatha pāpinaṃ mūḍhamānasam|

sajano'haṃ sadā śāstarbhavatāṃ śaraṇaṃ vraje||

namo'stu bodhisattvāya śubhapadmadharāya te|

padmaśrībhūṣitāṃgāya jaṭāmakuṭadhāriṇe||

jinarājaśiraskāya sattvāśvāsapradāya ca|

hīnadīnānukampāya dinakṛdvaracakṣuṣe||

pṛthivīvaranetrāya bhaiṣajyarājakāya ca|

suśuddhasattvanāthāya paramayogadhāriṇe||

mokṣapravaradharmāya mokṣamārgopadarśine|

cintāmaṇiprabhāsāya dharmagaṃjābhipāline||

ṣaṇṇāṃ pāramitānāṃ ca nirdeśanakarāya ca|

bodhimārgopadiṣṭāya sucetanakarāya ca||

111

evaṃ stutvā sa daityendro lokanāthaṃ tamīśvaram|

sāṃjalirmudito natvā punarevamabhāṣata||

rakṣa māṃ durmatiṃ nātha samuddhara bhavodadheḥ|

bodhimārge pratiṣṭhāpya niyojaya śubhe vṛṣe||

adyārabhya sadā nātha triratnaśaraṇaṃ gataḥ|

bodhicaryāvrataṃ dhṛtvā saṃcareyaṃ jagaddhite||

sarvadikṣu sthitān nāthān saṃbuddhāṃśca munīśvarān|

kṛtāṃjaliḥ sadā smṛtvā namāmi śaraṇe sthitaḥ||

yacca dharmaṃ jinaiḥ sarvaiḥ samādiṣṭaṃ jagaddhite|

tatsaddharmamahaṃ dhṛtvā saṃcariṣye sadā śubhe||

sarvāllokadhipān nāthān bodhisattvān jinātmajān|

tānapyahaṃ sadā smṛtvā bhajāni śaraṇe sthitaḥ||

evaṃ tadbhajanaṃ kṛtvā yanmayā sādhitaṃ śubham|

tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt||

glānānāmasmi bhaiajyaṃ bhaveyaṃ vaidya eva ca|

tadupasthāyakaścāpi yāvadrogī punarbhave||

kṣutpipāasāvyathāṃ hanyāmannapānapravarṣaṇaiḥ|

durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam||

daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ|

nānopakaraṇākārairupatiṣṭheyamagrataḥ||

ātmabhāvāṃstathā bhogan sarvaṃ tryadhvagataṃ śubham|

nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye||

sarvatyāgaśca nirvāṇaṃ nirvānārthi ca me manaḥ|

tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyate||

yathāsukhīkṛtaścātmā kartavyo jayatāṃ mayā|

ghnantu nindantu vā nityamākirantu ca pāṃśubhiḥ||

krīḍantu mama kāyena hasantu vilasantu ca|

dattastebhyo mayā kāyaścintayā kiṃ mamānyathā||

112

kārayantu ca karmāṇi yāni teṣāṃ sukhāvahe|

anarthaḥ kasyacinmā bhūnmāmālambya kadācana||

yeṣāṃ kruddhā prasannā vā māmālambya matirbhavet|

sa eva teṣāṃ hetuḥ syānnityaṃ sarvārthasiddhaye||

atyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ|

utprāsakāstathānye vā sarve syurbodhibhāginaḥ||

anāthānāmahaṃ nāthaḥ sārtharvāhaśca jāyinām|

pārepsunāṃ ca naubhūtaḥ setuḥ saṃkrama eva ca||

dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmaham|

dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām||

cintāmaṇirbhadradhaṭaḥ siddhavidyāmahauṣadhiḥ|

bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām||

pṛthivyādīini bhūtāni niḥśeṣākāśavāsinām|

sattvānāmaprameyāṇāṃ yathābhoogyanyanekadhā||

evamākāśaniṣṭhasya sattvadhātoranekadhā|

bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ||

yathā gṛhitaṃ sugatairbodhicittaṃ purātanaiḥ|

te bodhisattvaśikṣāyāmānupūrvyā yathāsthitāḥ||

tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite|

tadvadeva ca tāḥ śikṣāḥ śikṣisyāmi yathākramam||

adya me safalaṃ janma sulabdhāḥ sārasaṃpadaḥ|

adya buddhakule jāto buddhapatro'smi sāmpratam||

tathādhunā mayā kāryaṃ svakulocitakāriṇā|

nirmalasya kule'syāsya kalaṃko na bhavedyathā||

andhaḥ satkālakūṭebhyo yathāa ratnamavāpnuyāt|

tathā kaṃkhacidapyetadbodhicittaṃ mamoditam||

jaganmṛtyuvināśāya jātametadrasāyanam|

jagaddāridrayaśamanaṃ nidhānamidamakṣayam||

113

jagad vyādhipraśamanaṃ bhaiṣajyamidamuttamam|

bhavābdhabhramaṇaśrāntajagadviśrāmapādapaḥ||

durgatyuttaraṇe setuḥ sāmānyaḥ sarvapāpinām|

jagatkleśoṣmaśamana uditaścittacandramāḥ||

jagadajñānatimiraprotsāraṇamahārabiḥ|

saddharmakṣīramathanānnavanītaṃ samutthitam||

sukhabhogabubhukṣitasya vā janasārthasya bhavābdhacāriṇaḥ|

sukhastramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇam||

jagadadya mayā nimantritaṃ sugatatvena sukhena cāntarā|

purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ||

tasmānmayā yajjanaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpānām|

tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām||

ārādhanā yādya tathāgatānāṃ sarvātmana dāsamupaimi loke|

kurvantu me mūrdhni padaṃ janaughā nighnantu vā tuṣyatu lokanāthaḥ||

tvāmevāhamṛṣiṃ vrajāmi śaraṇaṃ prāṇairapi prāṇinā-

mekaṃ bāndhavamekeva suhadaṃ śāstāramekaṃ gurum|

trānaṃ traibhuvārttigahvaradarīvyāvarttināṃ prāṇinā-

mācāryaṃ paramarthatattvaviṣaye bhūtārthanāthaṃ vibhum||

manye pūtamivātmabhāvamadhunā śāstuḥ praṇāmodbhavaiḥ

puṇyambhobhirakhaṇḍamaṇḍalaśaśijyotsnāvalī nirmalaiḥ|

ko vā tvaṃ praṇipatya sāndrakaruṇāṃ prahlāditādhyāśayaṃ

tīvrāpāyavatīṃ viṣādanakarīṃ tīrṇāṃ na duḥkhāpagām||

svābhiprāyamato bravīmi sakalaṃ saṃsāramapyutsahe

vastuṃ bhīmabhayānake lokeśvarālaṃkṛte|

na tvevaikapi kṣaṇaṃ surapure saṃbuddhaśūnye jagatyu-

dvṛttakṣatavṛttarākṣasagaṇavyāluptapuṇyotsave||

tadyāvanna patati sarva eva loko durdṛṣṭivratavivṛte pramādakūpe

sarvajñapravacanabhāskare gate'staṃ tattāvadvacanarasāyanairniṣevyam|

114

pāpābhyāsakalaṃkitānyapi yataḥ kalyāṇamitrāśrayāt

toyānīva ghanātyaye vimalatāṃ cetāṃsi gacchantyataḥ|

samyak mitrasamāgamotsavasukhānyāśritya tasmātsadā

sevyāḥ satpuruṣā niratyayaguṇaśrīsampadaṃ vāṃchatā|

evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ

vaidyopadeśāccalataḥ kuto'sti bhaiṣajyasādhyasya nirāmayatvam||

iti tenāsurendreṇa samākhyātaṃ niśamya saḥ|

lokeśvaraḥ samālokya taṃ baliṃ caivamabravīt||

sādhu sādhu mahārāja yadyevaṃ vratamicchasi|

tāvaccittaṃ samādhāya śikṣāṃ rakṣa prayatnataḥ||

śikṣāṃ rakṣitukāmena citta rakṣayaṃ prayatnataḥ|

na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā||

adāntā mattamātaṃgā na kurvantīha tāṃ vyathām|

karoti yāmavīcyādau muktaścittamataṃgajaḥ||

baddhaśceccittamātaṃgaḥ smṛtirajjvā samantataḥ|

bhayamastaṃ gataṃ sarvaṃ sarvaṃ kalyāṇamāgatam||

vyāghrāḥ sihāṃ gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ|

sarve narakapālāśca ḍākinyo rākṣasāstathā||

sarve baddhā bhavantyete cittasyaikasya bandhanāt|

cittasyaikasya damanāt sarve dāntā bhavantyapi||

yasmādbhayāni sarvāṇi duḥkhāni vividhānyapi|

cittādeva bhavantīti proktaṃ sarvamunīśvaraiḥ||

tasmāccittaṃ samādhāya smṛtvā rakṣan prayatnataḥ|

cittādeva hi sarvatra bhayaṃ bhadraṃ ca jāyate||

śastrāṇi narake kena ghaṭṭitāni prayatnataḥ|

taptāyaḥkuṭṭimaṃ kena kuto jātāśca tā striyaḥ||

pāpacittasamudbhūtaṃ taṃ tu sarvaṃ jagurjināḥ|

tasmātkaścinna trailokye cittādanyo bhayānakaḥ||

115

adraridraṃ jagatkṛtā dānapāramitā yadi|

jagaddaridramadyāpi sā kathaṃ pūrvatāyinām||

phalena saha sarvasvatyāgacitte jane'khile|

dānapāramitā proktā tasmāt sā cittameva hi||

matsyādayaḥ kva nīyantāṃ mārayeyuryato natān|

labdhe viraticitte tu śīlapāramitā matā||

kiyato mārayiṣyāmi durjanān gaganopamān|

mārite krodhacitte tu māritāḥ sarvaśatravaḥ||

bhūmiṃ chādayituṃ sarvāṃ kutaḥ carma bhaviṣyati|

upānaccarmamātreṇa channā bhavati medinī||

bāhyā bhāvāstathā sarvā na śakyā vārayituṃ kvacit|

svacittameva nivārya kimevānyairnivāritaiḥ||

sahāpi vā ccharīlābhyāṃ mandavṛttena tatfalam|

yatpaṭorekakasyāpi cittasya brahmatādikam||

japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi|

anyacittena mandena vṛthaivetyāha sarvavit||

duḥkhaṃ hantuṃ sukhaṃ prāptuṃ bhramanti te mudhāmbare|

yaiścaitaddharmasarvasvaṃ cittaguhyaṃ na bhāvitam||

tasmātsvādhiṣṭhitaṃ cittaṃ sadā kāryaṃ surakṣitam|

cittarakṣāvrataṃ muktvā kimanyairbahubhirvrataiḥ||

yathā capalamadhyastho rakṣati vraṇamādarāt|

evaṃ durjanamadhyastho rakṣeścittavraṇaṃ sadā||

lābhā naśyantu te kāmaṃ satkāraḥ kāyajīvitam|

naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana||

asaṃprajanyacittasya śrutacintatabhāvitam|

sachidrakumbhajalavanna smṛtāvavatiṣṭhate||

aneke śrutavanto'pi śraddhāyatnaparā api|

asaṃprajanyadoṣena bhavantyāpattikaśmalāḥ||

116

asaṃprajanyacaureṇa smṛtimoṣānusāriṇaḥ|

upacityāpi puṇyāni muṣitā yānti durgatim||

kleśataskarasaṃgho'yamavatāragaveṣakaḥ|

prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam||

tasmāt smṛtirmanodvārānnāpaneyā kadācana|

gatāpi pratyupasthāpyā saṃsmṛtvā pāpikīṃ vyathām||

buddhāśca bodhisattvāśca sarvatrāvyāhatakṣaṇāḥ|

sarvamevāgratasteṣāmahaṃ cāpi puraḥsthitaḥ||

iti dhyātvā tathā tiṣṭhan trapādarabhyānvitaḥ|

buddhānusmṛtirapyeva bhavettava muhurmuhuḥ||

saṃprajanyaṃ tadāyāti naiva yātyāgataṃ punaḥ|

smṛtiryadā manodvāre rakṣārthamavatiṣṭhate||

ityevaṃ tvaṃ mahārāja bodhicaryāvrataṃ cara|

triratnaṃ śaraṇaṃ kṛtvā bhaja nityamanusmaran||

etatpuṇyavipākena pariśuddhatrimaṇḍalaḥ|

bodhisattvo mahāsattvo mahābhijño bhaved dhruvam||

tataḥ pāramittāḥ sarvāḥ pūrayitvā yathākramam|

duṣṭamārān vinirjitya saddharmaguṇarāḍ bhaveh||

saddharmaśrīguṇādhāraḥ sarvasattvahitārthabhṛt|

ṣaḍakṣarīmahāvidyāṃ prāpya bhaveḥ samṛddhimān||

tato māragaṇān sarvān jitvārhadvijitendriyaḥ|

prājñaḥ sambodhimāsādya sambuddhapadamāpnutyāḥ||

tadā tvamasurendraśrīnārma tathāgato jinaḥ|

dharmarājo jagannāthaḥ sarvajñorhanmunīśvaraḥ||

sarvavidyādhipaḥ śāstā mahābhijño vināyakaḥ|

samantabhadrakṛcchrīmān guṇākaro bhaviṣyasi||

ime sarve surāstatra śrāvakāste jitendriyāḥ|

niḥkleśā vimalātmāno bhaviṣyanti śubhaṃkarāḥ||

117

tadā tava munīndrasya buddhakṣatre samantataḥ|

kleśānāṃ samudācārā bhaviṣyanti kadāpi na||

ityevaṃ tvaṃ parijñāya samādhāyāsurādhipa|

bodhicaryāvrataṃ dhṛtvā saṃcarasva jagaddhite||

bodhicaryāsamudbhūtaṃ puṇyaṃ naiva kṣiṇotyapi|

sadāpi satfalaṃ dadyādyāvatsaṃbodhinirvṛtim||

boddhicaryādbhavaṃ puṇyaṃ sarvairapi munīśvaraiḥ|

pramātuṃ śakyate naiva mayaikena kathaṃ khalu||

tasmāt sarvaprayatnena viramya kleśasaṃgateḥ|

triratnabhajanaṃ kṛtvā bodhicaryāvrataṃ cara||

yadyevaṃ carase rājan kvāpi na durgatiṃ vrajeḥ|

sadā sadgatisaṃjāto bodhisattvaḥ samṛddhimān||

svaparātmahitaṃ kṛtvā bhuktvā saukhyaṃ sadā bhaveḥ|

saddharmaśrīguṇāpannasatsaukyābhinanditaḥ||

ante gatvā sukhāvatyāmamitābhaṃ jineśvaram|

saṃpaśyaṃśccharaṇaṃ gatvā bhajiṣyasi sadādarāt||

tatsaddharmāmṛtaṃ pītvā saṃbuddhaśrīguṇālayaḥ|

saṃbuddhapadamāsādya sunirvṛtimavāpsyati||

ityādiṣṭaṃ jagacchāstrā lokeśvareṇa saddhiyā|

śrutvā so'surendro'pi mumoda bodhisādhane||

atha baliḥ sa daityendrastaṃ lokādhipatīśvaram|

mahārājarddhisatkāraiḥ samārcayat pramoditaḥ||

tataḥ pādāmbuje natvā sāṃjaliḥ saṃprasāditaḥ|

saṃbodhipraṇidhiṃ dhṛtvā punarevamabhāṣata||

aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam|

yatrādya ropitaṃ bījamadya saṃpadyate falam||

yāvatra prāṇinaḥ sarve bodhisattvā bhavantyapi|

tāvatsattvahitārthāya care'haṃ bodhisaṃvaram||

118

utpādayāmi saṃbodhau cittaṃ nātha jagaddhite|

nimantraye jagatsarvaṃ dāridrayānmocayāmi tat|

vyāpādākhilacittaṃ tadīrṣyāmātsaryadurmatim|

nādyāgreṇa dhariṣyāmi yāvannāpsyāmi nirvṛtim||

brahmacaryaṃ cariṣyāmi kāyānstyakṣyāmi pāpakān|

buddhānāmanuśikṣye'haṃ śīlasaṃyamasaṃvaram||

no'haṃ tvaritarupeṇa bodhiṃ prāptuṃ samutsahe|

bhavāntakoṭimicchāmi sthātuṃ sattvasya kāraṇām||

kṣetrān viśodhayiṣyāmi cāprameyān samantataḥ|

nāmadheyaṃ kariṣyāmi daśasu dikṣu viśrutam||

kāyavācomanaskarma śodhayiṣyāmi sarvathā|

bodhimārge pratiṣṭhāpya cārayiṣye jagacchubhe||

triratnabhajanaṃ kṛtvā yāvatra nirvṛtiṃ gataḥ|

bodhicaryāvrataṃ dhṛtvā kariṣyāmi jagaddhitam||

iti me niścayaṃ śāstastadbhavān saṃprasīdatu|

bhavatprasādamāsādya bodhisattvo'smi sāmpratam||

iti taduktamākarṇya lokeśvaraḥ prasāditaḥ|

taṃ baliṃ bodhitaṃ paśyan punarevamupādiśat||

yadyevaṃ te mano bodhicaryāvrate suniścitam|

hitārthaṃ te pravakṣyāmi tacchṛṇuṣva samāhitaḥ||

yasya puṇye'bhilāṣo'sti tena pūjyā jināssadā|

tena saṃlabhyate puṇyaṃ saṃbodhiguṇasādhanam||

yasya jñāne rucistena śrotavyaṃ yogamuttamam|

tataḥ saṃprāpyate jñānaṃ saṃbodhipadasādhanam||

yasya bhogye rucistena kartavyaṃ dānamīpsitam|

tato'bhivāṃchitaṃ bhogyaṃ prāpyate śrīguṇānvitam||

yasya svarge'bhilāṣo'sti suśīlaṃ tena dhāryatām|

tato divyamahatsaukhyaṃ labhyate śrīguṇāspadam||

119

pratibhāṇārthikenāpi kartavyaṃ gurugauravam|

tena saṃprāpyate nūnaṃ pratibhāṇaṃ mahattaram||

saṃdhāraṇārthikenāpi bhāvanīyā nirātmatā|

tenābhilabhyate muktirbhavacāraṇabandhanāt||

sukhārthikena tyaktavyā pātakābhiratirmatiḥ|

tena saṃlabhyate saukhyaṃ subhadraṃ nirupadravam||

sattvahitārthikenāpi dhartavyaṃ bodhimānasam|

tena sattvahitaṃ kṛtvā prāpyate bodhiruttamā||

maṃjusvarārthikenāpi vaktavyaṃ satyameva hi|

tena maṃjusvaro satyavādī bhavati sanmatiḥ||

śuddhaguṇārthikenāpi sevitavyaḥ susadguruḥ|

tena sadguṇasaṃpattiśrīsamṛddho bhavatyapi||

śamathe rucyate tena kāryā satsaṃgacāraṇā|

vipaśyanārthikenāpi pratyavekṣyātmaśūnyatā||

tathā hi sarvadoṣāṇāaṃ vyuopaśantirbhaved bhave||

brahmalokārthikenāpi dhāryā brahmavihāritā|

tayā brahma samāsādya parā gatiravāpyate||

nṛdevaśryarthikenāpi dhartavyaṃ daśakauśalam|

tena surendrasampattitvamchrīḥ saṃprāpyate dhruvam||

sunirvāṇārthikenāpi kāryaṃ jñānabhiyojanam|

teneva sakalān mārān jitvā saṃbodhimāpnuyāt||

bodhiguṇārthikenāpi sevitavyaṃ triratnakam|

tena bodhimatiṃ prāpya nirvṛtipadamāpnuyāt||

evaṃ vijñāya daityendra saddharmasukhasādhanam|

mayā te hitamākhyātaṃ budhvā dhartuṃ yadīcchasi||

viramya tīrthikāsaṃgāt triratnaśaraṇaṃ gataḥ|

bodhicaryāvrataṃ dhṛtvā saṃcarasva jagaddhite||

evaṃ kṛtvāsurendra tvaṃ bodhisattvo jinātmajaḥ|

mahāsattvo mahābhijño sarvalokādhipo bhaveḥ||

120

evaṃ yo carate nātra kleśavyākulitāśayaḥ|

māracaryāguṇasakto'satpathe saṃcariṣyate||

tato'tikleśitātmā sa daśākuśalasaṃrataḥ|

bhūyo'tipātake ghore nirviśaṃkaścariṣyati||

tato'tiduritātmā sa dāruṇaduḥkhatāpitaḥ|

duḥsahakleśarāgāgnidagdhāṃgaḥ paritapyate||

tadā tasya suhatatrātā kaścideko'pi naiva hi|

tathāticirarogārttaḥ kṛcchreṇa sa mariṣyata||

tataḥ sa yamadūtena badhvā saṃtarjya neṣyate|

tatra paśyan sa sarvatra sarvān duṣṭān bhayaṃkarān||

paśyed vṛkṣān pradīptāgnijvālāmālātibhīṣaṇān|

pūyaśoṇitasaṃpūrṇāṃ bhīmāṃ vaitaraṇīṃ nadim||

tān dṛṣṭvā sa paritrasto vikalo dīnamānasaḥ|

vimohito viṣaṇṇātmā tiṣṭhet trāsaviṣārditaḥ||

tataste yamadūtāstaṃ kālapāśairnibadhya ca|

kṣuradhārocite mārge krāmayeyurbalād drutam||

tatpādaśīrṇamāṃsāni kākagṛdhrolūkādayaḥ|

pakṣiṇaḥ śvaśṛgālāśca bhakṣeyu rudhirāṇyapi||

punerevaṃ samudbhūto bhaviṣyato viśīrṇito|

evaṃ sa mahatīṃ pratyanubhavennarake vyathām||

tato'vatārya bhūyastaṃ badhvā te yamakiṃkarāḥ|

tīkṣṇakaṇṭācitte mārge krāmayeyuritastataḥ||

ekaikāṃghritale tasya paṃcapaṃcaśatānyapi|

kaṇṭakānyatitīkṣṇāni pravekṣyanti samantataḥ||

tatra sa caṃkramāśaktātattīvravedanārditaḥ|

kiṃ mayā prakṛtaṃ pāpamityuktvābhirudanakramet||

tacchrutvā yamadūtāste raktākṣā bhīiṣaṇananāḥ|

tato'vatārya taṃ duṣṭaṃ vadeyurevemagrataḥ||

121

are pāpina kimatraivamidānīmanuśocase|

avaśyaṃ yatkṛtaṃ karma bhogyameva hi tatfalam||

yattvayā prakṛtaṃ pāpaṃ tatfalaṃ bhuktamatra hi|

yadi na prakṛtaṃ pāpaṃ bhuṃjyānaivātra tatfalam||

dharmaste vidyate naiva tattrātā nātra kaścana|

dharma eva suhattrātā sarveṣāṃ bhavacāriṇām||

yattvaya kāmaraktena vilaṃghya sadgurorvacaḥ|

asanmitrānurāgeṇa prakṛtaṃ pātakaṃ bahu||

hatvāpi prāṇino'nekā bhuktāstvayā pramodinā|

adattamapi cāhṛtya bhuktam dravyaṃ tvayā balāt||

adharmaratirogeṇa bhuktāścāpi parayiyaḥ|

yaśojīvitadravyārthe prabhāṣitaṃ mṛṣā vacaḥ||

paiśunyavacasā bhedaṃ suhṛdāṃ ca kṛtaṃ tvayā|

loke bhinnapralāpena prakṛtaṃ vairavigraham||

pāruṣyavacasākruṣya santo'pi paribhāṣitāḥ|

parasvaviṣaye lobhāttṛṣṇākliṣṭaṃ manastava||

sādhūnāmarhatāṃ cāpi vyāpādamapi cintitam|

mithyādṛṣṭipramādena svaparātmāhitaṃ kṛtam||

evam nānāvidhānena kleśābhimāninā tvayā|

prabhuktvaiva yathākāmaṃ saṃcaritvā yathecchayā|

sādhitaṃ pāpamevaivaṃ dharmaṃ kiṃcinna sādhitam||

bhuktvaiva kevalaṃ bhogyaṃ yathākāmaṃ pramodinā|

krīḍītvā paśunevaivaṃ dukha hetu tvayārjitam||

saddharmasādhanaṃ cittamutsāhitaṃ na te kvacit|

tenātraivaṃ mahaddukhaṃ tvayā durātmanā||

nāpi kiṃcit tvayā dattamarthibhyaḥ dravyamīpsitam|

dṛṣṭvāpi paradehāni manaste roṣadūṣitam||

122

śīlaṃ te vidyate naiva kiṃcidapi ca saṃyame|

kṣāntirna bhāvitā naiva sattveṣu duḥkhiteṣvapi||

na kṛtaṃ śāsane bouddhe satkārabhajanotsavam|

triratnasmaraṇaṃ kṛtvā dhyānaṃ nāpi jagaddhitam||

prajñāpi sādhitā naiva saddharmaguṇasādhanī|

triratnastūpabimbānāṃ dṛṣṭvāpi nānumoditam|

satkāraṃ bhajanaṃ naiva kiṃcidapi kṛtaṃ tvayā||

pradakṣiṇāni kṛtvāpi vandipvāpi kadācana|

smṛtvā nāma gṛhītvāpi na hi saṃsādhitaṃ śubham||

saddharmabhāṣitaṃ kvāpi śrutaṃ tvayā kadāpi na|

sāṃghikānāṃ ca satkāraṃ kṛtaṃ nāpi kadācana||

dharmagaṇḍīninādaṃ ca śrutaṃ tvayā kadāpi na|

kiṃcidapi na te dharme mano'bhilaṣate kvacit||

tenātra dāruṇaṃ duḥkhaṃ tvayāptaṃ sāmprataṃ dhruvam|

yenaiva yatkṛtaṃ karma tenaiva bhujyate falam||

iti tairgaditaṃ śrutvā sa pāpī paritāpitaḥ|

teṣāṃ puro rudannaivaṃ brūyācca niḥśvasan śanaiḥ||

aśrāddho'haṃ tadā dharme triratnaguṇaniḥspṛhaḥ|

asanmitropadeśena prāramandurite sadā||

tadbhavadbhiḥ kṛpābuddhayā kṣantavyā me'parādhatā|

rakṣitavyāhamātrāpi yuṣmābhirapi sarvathā||

iti tatprārthitaṃ śrutvā sarve te yamakiṃkarāḥ|

taṃ badhvā yamarājasya purataḥ sahasā nayet||

taṃ dṛṣṭvā yamarājo'pi samupānītamagrataḥ|

tān sarvān kinnarān paśyan sahasaivamupādiśet||

kimatra me upānītaḥ pāpiṣṭho'yaṃ hi durmatiḥ|

yadasya pāpino draṣṭumapi necchāmyahaṃ mukham||

gacchataivaṃ nibadhvāpi darśayata svakarmatām|

yatra karmafalaṃ bhogyaṃ tatrainaṃ nayata drutam||

123

iti rājñā samādiṣṭaṃ śrutvā te yamakinnarāḥ|

taṃ badhvā sahasā nītvā kālasūtre'tidāruṇe|

kṣiptvā śaktiśataiḥ kāye prahareyuranekadhā||

tathā sa vidhyamāno'pi śaktiśatairanekadhā|

duḥsahavedanāṃ bhuktvā jīvannaiva tyajedasūn||

tathāpi taṃ mahāduṣṭaṃ jīvantaṃ taṃ samīkṣya te|

badhvā cāgnikhadāmadhye kṣiptvā kuryurvidāhitam||

tathāpi jīvito naiva tyajet prāṇaṃ sa kilviṣī|

sarvāṃgadagdhitaścāpi tiṣṭhet praśvasya mohitaḥ||

tathāpi tamamuktāsuṃ dṛṣṭvā te yamakiṃkarāḥ|

kṣiptvā tasya mukhe taptaṃ bhakṣayeyurayoguḍam||

tena tasya mukhamoṣṭhau jihvā dantā ca kaṇṭhakam|

hadayamantraguṇā dagdhā sarvāṃgo'pyabhidhakṣyate||

tato nidagdhakāyo'sau pāpī tyaktvā tadāśrayam|

anyatra narake janma labdhvaivaṃ duḥkhamāpsyate||

evameva mahārāja daśākuśalacāriṇaḥ|

sarve te pāpino duṣṭā bhuṃjante narake vyathām||

kaścittrātā tadā teṣāṃ nāstyeva tatra nārake|

yāvanna kṣīyate karma tāvadduḥkhaṃ samantataḥ||

puṇyameva suhṛttrātā sarvabhavacāriṇaḥ|

pāpino narakāsīnāḥ svargāsīnā hi puṇyinaḥ||

tasmādrājanviditvaivaṃ saṃsārabhadravāṃchibhiḥ|

duḥkhaṃ hantuṃ sukhaṃ prāptuṃ kartavyaṃ puṇyameva hi||

puṇyena jāyate kvāpi durgatau na kadācana|

sadā sadgatisaṃjātā bhavanti śrīguṇālayāḥ||

puṇyavāṃllakṣmīmāṃchrīmān guṇavān buddhimān kṛtī|

sarvavidyākalābhijñaḥ sarvasattvārthabhṛdbhavet||

suśīlo saṃyamī dhīraḥ kṣāntimān vīryavān balī|

samādhiguṇavān prājñaḥ sarvadharmādhipo bhavet||

124

bodhicittamapi prāpya sarvasāttvahitārthabhṛt|

bodhisattvo mahāsattvaḥ saṃbuddhaguṇasādhakaḥ||

bodhicaryāvrataṃ dhṛtvā saṃcareta jagaddhite||

tato'bhisuhṛt kṛpātmā sa pariśuddhatrimaṇḍalaḥ|

niḥkleśo'rhat tridhāṃ bodhiṃ prāpya nirvṛtimāpnuyāt||

iti vijñāya rājendra yadi saṃbodhimicchasi|

viramya tīrthikāsaṃgād bodhicaryāvrataṃ caran||

sarvasattvahitaṃ kṛtvā caturbrahmavihāradhṛk|

triratnabhajanaṃ kṛtvā sādhaya puṇyasanmaṇim||

yadyevaṃ sādhyate puṇyaṃ bhaverevaṃ maharddhimān|

saddharmaratnamāsādya trilokādhipatirbhavet||

ityevaṃ samupādiṣṭaṃ lokeśena niśamya saḥ|

balistatheti vijñapya prābhyanandanprabodhitaḥ||

tataḥ sa daityarājendrastaṃ trailokādhipaṃ gurum|

mahadrājarddhisatkāraiḥ samabhyarcya pramoditaḥ||

divyaratnamayojjvālaṃ maulikuṇḍalabhūṣaṇam|

muktikāhāratnādin dakṣiṇān samaḍhaukayet||

tataḥ pradakṣiṇānkṛtvā sāṃjaliḥ saṃpramoditaḥ|

tatpādāmburuhe natvā samālokyaivamabravīt||

bhagavaṃllokarājendra bhavatkṛpāprasādataḥ|

pavitrībhūtamātmānaṃ bhavati me'dhunā dhruvam||

sarvadāhaṃ jagannātha bhavatāṃ śaraṇāśritaḥ|

triratnabhajanaṃ kṛtvā saṃcare bodhisaṃvare||

tanme'nugrahamādhāya sadaivaṃ draṣṭumarhati|

kṣamitvā cāparādhatvaṃ putravat pālayasva mām||

bhavānatraivamāśritya saddharmaṃ samupādiśat|

asmadanugrahaṃ kṛtvā vijayituṃ sadārhati||

ityevaṃ prārthine tena balinā sa jagatprabhuḥ|

lokeśvaro mahāsattvastaṃ vilokyaivamādiśat||

125

nāhaṃ sadātra tiṣṭheyaṃ bahu kāryaṃ mamāsti hi|

tato'haṃ jetakodyāne vihāre sugatāśrame|

sadevāsuralokānāṃ sannipātā bhavatyapi||

tatra taṃ trijagannāthaṃ viśvabhuvaṃ munīśvaram|

saṃbuddhaṃ draṣṭumicchāmi tadgamiṣyāmi sāmpratam||

tattvaṃ yathā parijñātaṃ tathā kṛtvā samāhitaḥ|

bodhicaryāvrataṃ dhṛtvā sukhaṃ cara sadā śubhe||

iti śāstā samādiṣṭaṃ śrutvā sa balirādarāt|

tatheti prativanditvā prābhyanandattamīśvaram||

evaṃ sa trijagannātho lokeśvaro jinātmajaḥ|

taṃ baliṃ samanuśāsya pratasthau bhāsayanstataḥ||

saṃcarantaṃ tamālokya sajanaḥ so'surādhipaḥ|

dūrataḥ sāṃjalīrnatvā saṃpaśyan svālayaṃ yayau||

tadārabhyāsurendro'sau bodhicaryāvrataṃ dadhat|

triratnabhajanaṃ kṛtvā sadārajjagaddhite||

sarve tasya janāścāpi triratnabhajane ratāḥ|

tathā bodhivrataṃ dhṛtvā prācaranta sadā śubhe||

ityādiṣṭaṃ munīndreṇa śrutvā sarve sabhāśritāḥ|

lokāḥ saddharmaṃ vāṃchantaḥ prābhyanandan prabodhitāḥ||



||iti balisaṃbodhanabodhimārgāvatāraṇaprakaraṇam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project