Digital Sanskrit Buddhist Canon

7. adhomukha sattvoddhāraṇa prakaraṇam

Technical Details
7. adhomukha sattvoddhāraṇa prakaraṇam



athāsau bhagavāṃcchāstā śrīghanastrijagadguruḥ|

viṣkambhinaṃ mahāsattvaṃ saṃpaśyaṃścaivamabravīt||

bhūyo'pi kulaputrāsya lokeśasya mahadguṇam|

śrutaṃ mayā tathā vakṣye tacchṛṇuta samādarāt||

tadyathābhut purā śāstā tathāgato munīśvaraḥ|

sarvajño'rhanmahābhijño dharmarājo vināyakaḥ||

sarvadharmādhipo nāthaḥ sarvavidyādhipeśvaraḥ|

viśvabhūrnām saṃbuddho bhagavān sugato jinaḥ||

tadāhaṃ kulaputrāsaṃ kṣāntivādīti viśrutaḥ|

maharṣistāpaso dhīmān saṃyamī vijitendriyaḥ||

giriguhāṃ samāśritya saṃbodhidharmasādhakaḥ|

vyaharan sattvahitaṃ kṛtvā caturbrahmavihārikaḥ||

tadāpyasya jagacchāsturlokeśasya mahattaram|

guṇaprabhāvamākhyātaṃ viśvabhuvā śrutaṃ mayā||

74

tadyathāsau jagacchāstā viśvarbhūbhagavān jinaḥ|

tadvanopāśrame ramye vijahāra sasāṃghikaḥ||

tadā sa bhagavāṃstatra sarvalokasabhāśritaḥ|

saddharmaṃ samupādiśya sattvān bodhau vyanodayan||

yadaikasamaye tatra bhagavān sa munīśvaraḥ|

āryadharmamupādeṣṭuṃ sabhāsane samāśrayat||

tadā tatra mahān raśmiravabhāsya samantataḥ|

sarvatra maṃgalaṃ kṛtvāhlādayantī samāsarat||

tadraśmisaṃparispṛṣṭāḥ sarvasattvāḥ sukhānvitāḥ|

tadadbhutaṃ samālokya vismayaṃ samupāyayuḥ||

tadā gaganagaṃjākhyo bodhisattvo mahāmatiḥ|

sarvāṃstān vismayāpannān lokān paśyan samutthitaḥ||

udvahannuttarāsaṃgaṃ sāṃjaliḥ purato'grataḥ|

viśvabhuvaṃ munīndraṃ taṃ natvaivaṃ paryapṛcchata||

bhagavan puṇyaprabhākāntiḥ kasya heyaṃ samāgatā|

yayā spṛṣṭā ime lokā mahatsukhasamanvitāḥ||

vismitāstatsamālokya bhagavantaṃ munīśvaram|

taddhetuṃ śrotumicchantaḥ sarve tasthuḥ samāhitāḥ||

tedaṣāṃ hadayāntaḥsthaṃ mahadadbhutakautukam|

vinoditumimaṃ hetuṃ kasyeti tadupādiśa||

iti tenoditaṃ śrutvā viśvabhūḥ sa munīśvaraḥ|

vilokya taṃ mahāsattvaṃ gaganagaṃjamabravīt||

śṛṇu tvaṃ kulaputrātra yadidaṃ kāntirāgatā|

tadahaṃ saṃpravakṣyāmi śrutvedamanumodata||

yā kāṃcanamayīḥ bhūmirjambudvipe'tra vidyate|

tasyāmadhomukhāḥ satvā nivasantyapramoyikāḥ||

tān sarvān pāpino duṣṭān paśyan sa sugatātmajaḥ|

lokeśvaraḥ samaddharttuṃ sukhāvatyā ihāgataḥ||

75

teṣāṃ pāpaviśodhārthaṃ puṇyaraśmiṃ samutsṛjan|

bhāsayan sa jagallokāṃstatra yāti kṛpānidhiḥ||

tatprabhāparisaṃspṛṣṭāḥ sarve te satsukhānvitāḥ|

kimetaditi saṃvikṣya tiṣṭhanti vismitāśayāḥ||

tadā tatra sa lokeśa ṛṣirupeṇa bhāsayan|

sarvānadhomukhān sattvānupaiti tān vilokayan|

tamṛṣiṃ saṃprabhāsantaṃ samāyātaṃ vilokya te||

sarve'pyadhomukhāḥ sattvāḥ samupāyānti saṃmukham|

tatra sarve'pi te sattvāḥ praṇatvā taṃ muniṃ mudā||

śraddhāsane pratiṣṭhāpya prārthayantyevamādarāt|

maharṣe yadihāyāsi tadasmadbhāgyayogataḥ||

tadbhavān kṛpayāsmākaṃ daivamākhyātumarhati|

kiṃ karma pātakaṃ ghoramasmābhiḥ prakṛtaṃ purā||

yenāsmo'dhomukhā sarve vayaṃ jātā ihedṛśāḥ||

iti taiḥ prārthitaṃ śrutvā sa maharṣirvilokya tān|

sarvānadhomukhān sattvān samādiśati bodhayan||

śṛṇuśvaṃ yatpurā karma yuṣmābhiḥ prakṛtaṃ yathā|

tatsamupadiśāmyatra śrutvā tatparibudhyatām||

yattrirantaṃ pratikṣipya maderṣyāmānagarvitāḥ|

adṛśyamiti bhāṣanto carannadhomukhāḥ purā||

tenaitaddaivayogena yūyaṃ sarve'pyadhomukhāḥ|

duḥkhāni vividhānyatra bhuktvā vasatha sāmpratam||

tadatra śraddhayā yūyaṃ triratnaśaraṇaṃ gatāḥ|

dhyātvā smṛtvā samuccārya nāmāpi bhajatādarāt||

poṣadhaṃ ca vrataṃ dhṛtvā caturbrahmavihāriṇaḥ|

svaparātmahitaṃ kṛtvā saṃcaradhvaṃ sadā śubhe||

tataḥ saṃbodhicittena dhṛtvā bodhivrataṃ sadā|

triratnabhajanotsāhaiḥ saṃcaradhvaṃ jagaddhite||

76

tato yūyaṃ vikalmaṣāḥ pariśuddhatrimaṇḍalāḥ|

niḥkleśā bodhimāsādya nirvṛtisukhamāpsyatha||

iti tena samādiṣṭaṃ śrutvā sarve'pi te mudā|

tasya pādau punarnatvā puraḥsthitvaivamabruvan||

nātho'si tvaṃ jagalloke saddharmasukhasaṃbharaḥ|

āśvāsaya tadasmākamandhānāṃ pāpacāriṇām||

tamo'bhibhūtadṛṣṭīnāṃ praṇaṣṭapathacāriṇam|

anāthānāmamitrāṇāṃ dīnānāṃ mūḍhacetasām||

trāṇaśaraṇyaśūnyānāṃ mandānāṃ duḥkhabhāginām|

dharmadīpaṃ samujjvālya darśaya nirvṛteḥ pathaḥ||

datvā satsukhasampattirnnātho bhava śubhārthabhṛt|

datvā puṇyārjanopāyaṃ sanmitro bhava sanmatiḥ||

durgatitaraṇopāyaṃ pradatvā bhavasadgatiḥ|

sadgatigamanopāyaṃ datvā śāstvā gururbhava||

nirvārya pāpasaṃgebhyastrātā kleśāpaho bhava|

durvṛttikleśasaṃtāpaṃ hatvā bhavaśaraṇyakaḥ||

saddharmasādhanotsāhaṃ datvā bhava vināyakaḥ|

sadguṇasukhasaṃpattīrdatvā bhava suhatprabhuḥ||

saddharmaṃ samupādiśya cārayāsmān susaṃvare|

vimuktisādhanopāyaṃ datvā preṣaya nirvṛtim||

dhanyāste sukhitā yete satataṃ śaraṇe sthitvā|

smṛtvā nāma samuccārya dhyātvā bhajanti sarvadā||

īdṛgduḥkhaṃ na te kvāpi yāsyanti bhavacāraṇe|

yādṛgvayamidaṃ duḥkhamanubhāvāmahe sadā||

te sadbhāgyā mahāsattvā ye sadā te upasthitāḥ|

ādimadhyāntakalyāṇaṃ dharmaṃ śrutvā caranti vai||

vayamapi tathā sarve sadā te śaraṇe sthitāḥ|

dharmaṃ śrutvā sukalyāṇamicchāmaścarituṃ vratam||

77

tatprasīda maharṣe tvamasmākaṃ sadgururbhava|

saddharmaṃ samupādiśya cārayāsmān susaṃvare||

iti taiḥ prārthitaṃ śrutvā sa maharṣiḥ prasāditān|

tān sarvāna samupāmantrya samālokyaivamādiśat||

śṛṇudhvaṃ sādaraṃ yūyaṃ sadā bhagraṃ yadīcchatha|

hitārthaṃ vaḥ pravakṣyāmi saddharmabodhisādhanam||

ityādiśya sa kāraṇḍavyūhasūtraṃ subhāṣitam|

uccārya śrāvayan bodhicaryāyāṃ yojayatyapi||

tataste pureṣāḥ sarve saddharmasādhanodyatāḥ|

triratnabhajanaṃ kṛtvā saṃcarante susaṃvare||

tataste vimalātmānaḥ pariśuddhatrimaṇḍalāḥ|

bodhicaryāvrataṃ dhṝtvā saṃcarante jagaddhite||

sarve'pi te mahāsattvā bodhisattvā maharddhikāḥ|

paramasukhābhartāro bhavantyapyanivartinaḥ||

evaṃ sa trijagannātha ṛṣirupeṇa bodhayan|

sarvānstāna bodhicaryāyāṃ niyujya cārayatyapi||

evaṃ tān bodhimārge'sau maharṣiḥ sarvānniyujya ca|

tato'ntarhita ākāśe yāti vahnirivojjvalan||

tamākāśagataṃ dṛṣṭvā sarve te'pyativismitāḥ|

praṇatvā cānuśaṃsataḥ saṃcarante samādarāt||

tasya lokeśvarasyeyaṃ puṇyakāntiḥ śubhā prabhoḥ|

avabhāsya jagallokamihāpi saṃprasāritā||

evaṃ sa trijagannātho lokeśvaro jinātmajaḥ|

sarvasattvahitaṃ kṛtvā pracaranti samantataḥ||

tena tasya mahatpuṇyaskandhaṃ bahusamuttamam|

aprameyamasaṃkhyeyaṃ ityādiṣṭaṃ munīśvaraiḥ||

evaṃ vijñāya sarve'sya lokeśasya sadādarāt|

smṝtvā dhyātvā samuccārya nāmāpi bhaktumarhatha||

78

ye tasya śaraṇaṃ gatvā smṛtvā dhyātvāpi sarvadā|

nāmāpi ca samuccārya bhajanti śraddhayā mudā||

durgatiṃ te na gacchanti saṃjātāssadgatau sadā|

dharmaśrīguṇasaṃpattirbhuktvā yānti sukhāvatīm||

ityādiṣṭaṃ munīndreṇa viśvabhuvā niśamya te|

sarve sabhāśritā lokāḥ prābhyanandan prabodhitāḥ||

ityevaṃ lokanāthasya puṇyaprabhāvamuttamam|

viśvabhuvā munīndreṇa samādiṣṭaṃ mayā śrutam||

evaṃ sukṛtamāhātmyaṃ lokeśvarasya sadguroḥ|

vijñāya śaraṇaṃ gatvā bhajantu bodhivāṃchina||

ye tasya śaraṇaṃ gatvā bhajanti śraddhayā sadā|

saddharmaguṇasaukhyaṃ bhuktvā yāyuḥ sukhāvatīm||

tatra gatvāmitābhasya saddharmāmṛtamuttamam||

pītvā saṃbodhimāsādya prānte yāyuḥ sunirvṛtim||

ityādiṣṭaṃ munīndreṇa śrīghanena niśamya te|

sarve sabhāśritā lokāḥ prābhyanandan prabodhitāḥ||



|| ityadhomukhasattvoddharaprakaraṇam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project