Digital Sanskrit Buddhist Canon

5. sarvākāra sarvasattva prabodhana bodhicaryāvatāraṇa prakaraṇa

Technical Details
5. sarvākāra sarvasattva prabodhana bodhicaryāvatāraṇa prakaraṇa



atha sarvanīvaraṇaviṣkambhī sugatātmajaḥ|

sāṃjalirbhagavantaṃ taṃ praṇatvā caivamabravīt||

bhagavansa mahāsattvo lokeśvara jagatprabhuḥ|

kadeha samupāgached draṣṭumicchāmi taṃ prabhum||

iti taduktamākarṇya bhagavān sa munīśvaraḥ|

viṣkambhinaṃ mahāsattvaṃ tamālokyaivamādiśat||

47

viṣkambhin sa mahāsattvo nāgacchediha sāṃpratam|

anyatra narake sattvānuddhartumabhigacchati||

sarvatrāpi svayaṃ gatvā saṃpaśyannarakāśritān|

sarvān sattvān samuddhṛtya preṣayati sukhāvatīm||

evaṃ sa sarvadā sattvān svayaṃ paśyan dine dine|



asaṃkhyeyān samuddhṛtya preṣayati sukhāvatīm||



evaṃ kurvan sa lokeśo bodhicaryāvrataṃ caran |

asaṃkhyapuṇyaratnādyaśrīsamṛddho virājate||

tasya puṇyamasaṃkhyeyamaprameyaṃ bahūttamam|

sarvairapi munīndraistatpramātuṃ naiva śakyate||

ityevaṃ sugataiḥ sarvaiḥ purākhyātaṃ mayā śrutam|

tadatrāhaṃ pravakṣyāmi śṛṇudhyaṃ yūyamādarāt||

tadyathābhūt purā śāstā śikhi nāma tathāgataḥ|

sarvajño'rhanmahābhijñoḥ dharmarājo munīśvaraḥ||

sarvavidyādhirājendraḥ saṃbuddhaḥ sugato jinaḥ|

mārajit sarvalokendrastraidhātukavināyakaḥ||

tadāsaṃ bodhisattvo'haṃ dānaśūro'bhidho gṛhī|

sadādānarato dhīraḥ sarvasattvahitārthabhṛt||

sadā sa śikhinastasya munīndrasya jagadguroḥ|

satkṛtya śraddhayā nityaṃ prābhajan samupasthitaḥ||

tadā tena munīndreṇa samākhyātaṃ mayā śrutam|

lokeśvarasya saddharmasādhanodbhavakauśalam||

iti tena munīndreṇa samāakhyātaṃ niśamya saḥ|

bodhisattvo mahāsattvo viṣkambhī caivamabravīt||

bhagavan kidṛśaṃ tasya lokeśasya mahātmanaḥ|

saddharmasādhanodbhūtaṃ kauśalaṃ bhavatā śrutam||

bhagavanstatsamākhyāya sarvānasmān prabodhaya|

sarvalokā ime śrutvā bhaveyustadguṇāratāḥ||

48

iti saṃprārthitaṃ tena śrutvāsau bhagavān jinaḥ|

sarvāṃllokān sabhāsīnān samālokyaivamādiśat||

yadā sa bhagavāṃcchāstā śikhī tathāgato jinaḥ|

sarvalokasabhāmadhye sasāṃghikaḥ samāśritaḥ||

ādimadhyāntakalyāṇaṃ saṃbodhiguṇasādhanam|

saddharmaṃ samupādeṣṭuṃ samārabhejjagaddhite||

tadā tasya mukhadvārānnānāvarṇāḥ suraśmayaḥ|

vinirgatā jagatsarvamavabhāsya pracerire||

kṛtvā sarvatra lokeṣu subhadrāṇi samantataḥ|

punarāgatya sā kāntistadāśrama upāgatāḥ||

śikhinaṃ taṃ mahābhijñaṃ dharmarājaṃ munīśvaram|

tridhā pradakṣiṇīkṛtya tanmukhājye samāviśat||

tatsatpuṇyaprabhāṃ dṛṭvā lokeśvaraḥ sa vismitaḥ|

amitābhaṃ jinaṃ natvā papracchaivaṃ samādarāt||

bhagavan kasya satpuṇyakāntiriyaṃ samāgatā|

tadbhavān samupādiśya saṃbodhayatu no guro||

iti taduktamākarṇya bhagavān so'mitaprabhaḥ|

lokeśvaraṃ mahāsattvaṃ tamālokyaivamādiśat||

kulaputra śikhī nāma saṃbuddho'rhanmunīśvaraḥ|

sarvajñastrigacchāstā dharmarājastathāgataḥ||

vihāre jetakodyāne samāśritaḥ sasāṃghikaḥ||

sarvalokasabhāmadhye samāsīnaḥ prabhāsayan|

saddharmaṃ samupādeṣṭuṃ prārambhaṃ kurute'dhunā||

tasyeyaṃ suprabhākāntirmukhadvārādvinirgatā|

sarvatra bhuvaneṣvevamavabhāsya pracaryate||

ihāpi samupāyātā bhāsayantī pracāritā|

parāvṛtya munestasya mukhe prāviśate'dhunā||

ityādiṣṭaṃ munīndreṇa lokeśvaraḥ prasāditaḥ|

amitābhaṃ munīndraṃ taṃ praṇatvaivamabhāṣata||

49

bhagavan dharmarājaṃ taṃ draṣṭumicchāmi sāṃpratam|

tattatrāhaṃ gatiṣyāmi tadājñāṃ dātumarhati||

iti saṃprārthitaṃ tena lokeśena niśamya saḥ|

amitābho munīndrastaṃ lokeśamevamabavrīt||

kulaputra munīndraṃstaṃ yadi draṣṭuṃ tvamicchasi|

gaccha madvacanenāpi kauśalyaṃ spraṣṭumarhasi||

padmaṃ samupasaṃsthāpya tasya paśyan sabhāmapi|

samupāśritya saddharmaṃ śrutvā gacchānumoditaḥ||

ityādiṣṭaṃ munīndreṇa śrutvā lokeśvaro mudā|

sāṃjalistaṃ jinaṃ natvā saṃbhāsayaṃstato'carat||

yadā tataḥ sukhāvatyāṃ saṃprasthitaḥ sa bhāsayan|

tadā sarvā mahī sābdhiḥ sāgādhā ca prakampitā||

pravarṣādviyato hemaratnamayaṃ mahotpalam|

nirutpātaṃ śubhotsāhaṃ prāvartata samantataḥ||

tadāśramamahodyāne kalpavṛkṣāḥ samutthitāḥ|

divyavastrasuvarṇādiratnālaṃkāralambitāḥ||

nānākusumavṛkṣāśca sugaṃdhipuṣpaśobhitāḥ|

anekafalavṛkṣāśca divyarasafalānatāḥ||

aṣṭāṃguṇasaṃpannajalapūrṇāḥ sarovarāḥ|

nānāpuṣpābhisaṃkīrṇāḥ prādurbhūtā manoramāḥ||

vividhapuṣpavarṇāṇi dravyāṇi vividhānyapi|

hemādidhāturatnāni vastrāṇi bhūṣaṇāni ca||

suvarṇasurasāsvādasaṃpannabhojanānyapi|

dhānyādivrīhijātāni pravarṣanta tadāśrame||

tatra ca saptaratnāni saṃjātāni jināśrame|

sarvā bhūmiśca sauvarṇā nirbhāsā saṃbabhau tadā||

tadā lokeśvara padmaṃ sahastrapatraṃ suvarṇikam|

saptaratnamayo jvālaṃ samādāya tataścaran||

50

evaṃ tatra subhadrāṇāṃ nimittaṃ saṃprakāśayan|

avabhāsya jagallokaṃ samālokya samantataḥ||

prāṇino duḥkhinaḥ sarvān samuddhṛtya prayatnataḥ|

bodhimārge pratiṣṭhāpya saṃpreṣayan sukhāvatīm||

sudhāraśmiṃ samutsṛjya saṃbhāsayan samantataḥ|

saṃbuddhaṃ śikhinaṃ tadvihāramupācarat||

tāni bhadranimittāni vilokya tatsabhāśritaḥ|

ratnapāṇirmahāsattva boddhisattvo'bhilokayan||

vismitaḥ sahasotthāya pustaḥ samupācarat|

udvahannuttarāsaṃgaṃ jānubhyāṃ bhuvi saṃsthitaḥ||

bhagavantaṃ munīndraṃ taṃ saṃbuddhaśikhinaṃ mudā|

kṛtāṃjalipuṭo natvā papracchaivaṃ samādarāt||

bhagavan kasya prabhākāntiriyamiha samāgatā|

mahadbhadranimittāni dṛśyante prodbhavāni ca||

bhagavanstatsamādiśya sarvānimān sabhāśritān|

vismayākulacittāntaḥ prabodhayitumarhati||

iti saṃprārthitaṃ tena śrutvā śikhī tathāgataḥ|

ratnapāṇiṃ mahāsattvaṃ taṃ paśyannevamādiśat||

ratnapāṇe mahāsattva dṛśyante yadihādhunā|

mahadbhadranimittāni saṃjātāni samantataḥ||

taddhetuṃ saṃpravakṣyāmi śṛṇudhvamidamādarāt|

yūyaṃ sarve prasīdantaḥ pratibudhyānumodata||

yaḥ śrīmāṃjagannātho bodhisattvo jinātmajaḥ|

sarvasaṃghādhipaḥ śāsta sarvalokādhipeśvaraḥ|

samantabhadrakārī sa āryāvalokiteśvaraḥ|

sattvān paśyan samuddhartuṃ sukhāvatyāṃ viniścaran||

puṇyaraśmiṃ samutsṛjya saṃbhāsayan samantataḥ|

śodhayaṃstrijagallokaṃ kṛtvā bhadraṃ samantataḥ|| 51

pāpino'pi durācārān sarvatra narakeṣvapi|

nimagnāṃstān samālokya samuddhṛtya samantata||

bodhayitvā prayatnena kṛtvā saddharmalālasān|

mameha darśanaṃ kartuṃ samupāgacchapi sāṃpratam|

tasyeyaṃ suprabhā kāntirbhāsayantī samāgatā||

īdṛgdranimittāni saṃjātāni samaṃtataḥ|

bhadraheturayaṃ tasya lokeśasyāgataḥ khalu||

ityādiṣṭaṃ munīndreṇa ratnapāṇirniśamya saḥ|

saṃbuddhaṃ taṃ sabhāṃ tāṃ ca samālokyaivamabravīt||

bhagavan sa mahāsattvo lokeśvaro jagatprabhuḥ|

nāgacchati kadāgatcched draṣṭumicchāmi taṃ prabhum||

iti tenoditaṃ śrutvā bhagavān sa śikhī jinaḥ|

ratnapāṇiṃ tamālokya sabhāṃ cāpyevamādiśat||

āgacchet sa mahāsattvo lokeśvaraḥ suduḥkhitaḥ|

sattvān sarvān samuddhṛtya preṣayitvā sukhāvatīm||

prathamamiha māṃ draṣṭumāgacchet sa kṛpānidhiḥ|

tadā taṃ trijagannāthaṃ paśca bhaja samādarāt||

ityādiṣṭaṃ munīndreṇa śrutvā sa ratnabhṛnmudā|

saha sarvasabhālokaistasthau taddarśanotsukaḥ||

tadāsau trijagannātho lokeśvaraḥ prabhāsayan|

dūrāttaṃ sugataṃ paśyan vihāre samupāviśat||

taṃ lokeśaṃ samāyātaṃ samīkṣya sugatātmajam|

sarve lokāḥ sabhāsīnāḥ samutthāya praṇemire||

ratnapāṇistamāyātaṃ saṃpaśyan sahasotthitaḥ|

sāṃjaliḥ samupāgamya vavande tatpadāmbuje||

evaṃ sa vandyamānastaiḥ sarvalokaiḥ prabhāsayan|

śikhinaṃ taṃ samālokya purataḥ samupācarat||

52

taṃ samāyātamālokya bhagavān sa śikhī mudā|

svāgataṃ te mahāsattva kauśalamityapṛcchata||

ityādiṣṭaṃ munīndreṇa śrutvā sa sugatātmajaḥ|

kauśalaṃ me sadā śāstariti vadannupācarat||

tatrāsau trijagannāthaḥ śikhinaṃ taṃ munīśvaram|

vanditvā taṃ mahāpadmamupasthāpyaivabravīt||

bhagavannamitābhena śāstremaṃ prahitaṃ kajam|

kuśalaṃ cāpi sarvatra pṛcchata te samantataḥ||

iti taduktamākarṇya bhagavān sa śikhī mudā|

gṛhītvā taṃ mahāpadmaṃ vāme sthāpyaivamabravīt||

sarvatra kauśalamatra kvacittasyāpi kauśalam|

iti pṛṣṭvā munīndraiśca tanevaṃ paryapṛcchata||

kulaputra tvayā sattvāḥ kiyanto narakāśritāḥ|

samuddhṛtya śubhe sthāpya preṣitāste sukhāvatīm||

iti pṛṣṭe munīndreṇa lokeśvaro vilokya saḥ|

saṃbuddhaṃ taṃ sabhāṃ cāpi samālokyaivamabravīt||

bhagavan bahavo'saṃkhyeyāḥ sattvā narakāśritāḥ|

te sarve'pi prayatnena mayālokya samuddhṛtāḥ||

tadyathā ye mahāduṣṭā avīcau karmabhoginaḥ|

raurave kālasūtre ca hāhavatapane'pi ca||

tāpane'gnidhaṭe ye ca śālmalike ca pāpinaḥ|

saṃghāate cāndhakāre ca śītodake'sipatrake||

evamanyaṣu sarveṣu narakeṣu samantataḥ|

svakṛtakarmabhuṃjānāṃ tiṣṭhanto duḥkhabhoginaḥ||

tīvraduḥkhāgnisantaptā mūḍhā viluptacetanāḥ|

te sarve'pi mayoddhṛtya saṃpreṣitāḥ sukhāvatīm||

bhūtāḥ pretāḥ piśācāśca kṣuptipāsāgnidāhitāaḥ|

sūcimukhādayo duṣṭā viṇmūtrāmedhyabhoginaḥ||

53

paśavo'pi ca ye duṣṭāḥ pakṣiṇo'pi durāratāḥ|

kṛmikīṭādayaścāpi svakarmafalabhoginaḥ||

te'pi sarve mayālokya mocayitvā svakarmataḥ|

samuddhṛtya prayatnene saṃpreṣitāḥ sukhāvatīm||

evamanye'pi sattvā ye martyā daityāḥsurā api|

adharmābhiratā duṣṭā bhraṣṭā narakagāminaḥ||

te'pi sarve mayāalokya bodhiyitvā prayatnataḥ|

sadharme saṃpratiṣṭhāpya saṃpreṣitā jinālaye||

evaṃ nityaṃ mayālokya prāṇino durito'rddhatāḥ|

sarve'pi narakāsīnāstīvraduḥkhāgnitāpitāḥ||

dine dine'pyasaṃkhyeyā samuddhṛtya prayatnataḥ|

bodhiyitvā śubhe sthāpya cārayitvā susaṃvare|

bodhimārge niyujyaivaṃ saṃpreṣitā jinālaye||

yathā mayā pratijñātaṃ tathā karttavyameva tat|

iti nityaṃ samālokya sattvā dharme'bhiyojitāḥ||

yāvantaḥ prāṇinaḥ sarve yāvanna bodhibhāginaḥ|

tāvadahaṃ na saṃbodhiṃ saṃprāpnuyāṃ jagaddhite||

iti dṛḍhā pratijñā me yāvanna paripūritā|

tāvat sattvān samālokya samuddhṛtya prayatnataḥ||

bodhayitvāpi kṛtvā ca caturbrahmavihāriṇaḥ|

bodhimārge pratiṣṭhāpya preṣayeyaṃ sukhāvatīm||

ityevaṃ bhagavaṃcchāste bodhicaryāṃ samācaran|

sarvasattvahitaṃ kṛtvā care tridhātukeṣvapi||

evaṃ nityaṃ jagallokia kṛtvā bhadrasukhotsavam|

pracaraṃ pracarāmyevaṃ cariṣyāmi sadā bhave||

ityuktvā sa mahāsattvo lokeśvaro jinātmajaḥ|

bhūyastaṃ śikhinaṃ natvā samanujñāmayācata||

bhagavan gantumicchāmi sattvānuddhartumanyataḥ|

tadanujñāṃ pradatvā me prasīdatu jagaddhite||

54

iti taduktamākarṇya sa śikhī bhagavān mudā|

lokeśvaraṃ mahābhijñaṃ tamālokyāivamabravīt||

sidhyatu te mahāsattva kāryaṃ saṃbodhisādhanam|

gaccha loke hitaṃ kurvan saṃcarasva sukhaṃ sadā||

ityādiṣṭaṃ munīndreṇa lokeśvaro jagatprabhuḥ|

śikhinaṃ dharmarājaṃ taṃ praṇatvā prācarattataḥ||

prakramittvā tataḥ so'gnipiṇḍa iva samujjvalan|

ākāśe'ntarhito'nyatra bhuvene bhāsayan yayau||

tamevaṃ khe gataṃ dṛṣṭvā ratnapāṇiḥ sa vismitaḥ|

śikhinaṃ bhagavantaṃ taṃ samālokyaivamabravīt||

bhagavaṃstrijagadbharturlokeaśsya mahānmanaḥ|

kiyatsukṛtasaṃbhāraṃ vidyate tatsamādiśa||

iti saṃprārthitaṃ tena śrutvā sa bhagavāṃchikhī|

ratnapāṇistamālokya samāmaṃtryaivamādiśat||

kulaputra śṛṇu cāsya lokeśasya jagatprabhoḥ|

puṇyaskandhaṃ pravakṣyāmi sattvānāṃ bhadrakāraṇe||

tadyathaike mahāsattvāḥ sarveṣāmapi dehinām|

sarvadā sarvasatkārairbhajanti samupasthitāḥ||

teṣāṃ puṇyāni yāvanti tāni sarvāṇi sadguroḥ|

lokeśsyaikavālāgre iti sarve jinā jaguḥ||

tadyathāpi caturdvīpe meghā varṣanti sarvadā|

tatsarvajalabindūnāṃ saṃkhyātuṃ śakyate mayā||

na tu lokeśvarasyāsya bodhisattvasya satprabhoḥ|

puṇyaskandhapramāṇāni kartuṃ kenāpi śakyate||

sarvaṣāmapi cābdhīṇāṃ sarveṣāmapi cāmbhasām|

ekaikabindhusaṃkhyāni kartuṃ śaknomyahaṃ dhruvam||

na tu lokeśvarasyāsya saṃbodhivratacāriṇaḥ|

puṇyasaṃbhārasaṃkhyāni kartuṃ śaknomyahaṃ khalu||

55

sarveṣāmapi jantūnāṃ caturdvīpanivāsinām|

ekaikaromasaṃkhyābhiḥ pramāṇaṃ śakyate kila||

na tu lokeśvarasyāsya saddharmasadguṇāmbudheḥ|

bodhisaṃbhārapuṇyānāṃ pramātuṃ śakyate mayā||

hemaratnamayān stūpān paramāṇurajopamān|

vidhāya sarvadābhyarcya prabhajet samupasthitaḥ||

saṃbuddhapratimāṃścaivaṃ paramāṇurajopamān|

hemaratnamayān sthāpya sarve lokā mahotsavaiḥ||

sadhāturatnapūjāṃgairbhajeyuḥ sarvadā mudā|

etatpuṇyapramāṇāni kartuṃ śaknomyahaṃ dhruvam||

naiva lokeśvarasyāsya caturbrahmavihāriṇaḥ|

puṇyasaṃkhyāpramāṇāni kartuṃ śaknomi sarvathā||

sarveṣāmapi vṛkṣāṇāṃ caturdvipamahīruhām|

patrasaṃkhyāpramāṇāni kartuṃ śaknomyahaṃ khalu||

naiva lokeśvarasyāsya sattvahitārthadāyinaḥ|

puṇyasaṃkhyāpramāṇāni kartuṃ śaknomi sarvadā||

sarve strīpuruṣā maryāścaturdvīpanivāsinaḥ|

śrotāpattifale sthāpya cārayeyuḥ susaṃvaram||

teṣāṃ puṇyapramāṇāni kartuṃ śaknomyahaṃ khalu|

na tu lokeśapuṇyānāṃ pramātuṃ śaknuyāmaham||

etān sarvānnarāṃścāpi bodhayitvā prayatnataḥ|

sakṛdāgāminaḥ kṛtvā cārayeyuḥ śubhe sadā||

eteṣāmapi puṇyānāṃ pramātuṃ śakyate khalu|

naiva lokeśapuṇyānāṃ pramātuṃ śakyate kvacit||

tathā ca mānavān sarvān bodhayitvānumodayan|

anāgāmīfale sthāpya cārayeyuḥ susaṃbare||

eteṣāmapi puṇyānāṃ pramātuṃ śakyate kila|

naiva lokeśvarasyāsya pramātuṃ śakyate kvacit||

56

tathaitān sakalān martyān bodhayitvā prayatnataḥ|

arhatve saṃpratisthāpya cārayeyuḥ sunirvṛtau||

eteṣāmapi puṇyānāṃ pramātuṃ śakyate mayā|

na tu lokaeśvarasyāsya śakyate sugatairapi||

tathā pratyekabodhau ca sarvān etān narānapi|

bodhayitvā niyujyeva cārayeyuḥ sunirvṛtau||

eteṣāmapi puṇyānāṃ pramātuṃ śakyate mayā|

na tu lokeśvarasyāsya sarvairapi munīśvaraiḥ||

eteṣāmapi sarveṣāṃ puṇyānāṃ pravaraṃ mahat|

puṇyaṃ lokeśvarasyāsya bahvameyamuttamam||

kiṃ mayaikena tatpuṇyaṃ pramātuṃ iha śakyate|

sarvairapi munīndrairhī śakyate na kadācana||

evamasau mahatpuṇyasaṃbhāraśrīsamṛddhimān|

lokaśvaro mahāsattvo bodhisattvo jinātmajaḥ||

nāstīdṛkpuṇyasaṃbhārasadguṇaśrīsamṛddhimān|

tadanyo hi mahāsatvaḥ kutastraidhātukeṣvapi||

ityevaṃ tanmahatpuṇyaṃ śrutvā yūyaṃ pramoditāḥ|

tamīśaṃ śaraṇaṃ gatvā bhajadhvaṃ sarvadā bhave||

ye tasya trijagadbharturlokeśasya jagatprabhoḥ|

dhyātvā nāma samuccārya smṛtvā bhajanti sarvadā||

te bhavakleśanirmuktāḥ pariśuddhatrimaṇḍalāḥ|

dharmaśrīguṇasaṃpannāḥ saṃprayāyuḥ sukhāvatīm||

tatrāmitābhanāthasya gatvā te śaraṇaṃ mudā|

saddharmāmṛtamāsvādya rameyurbodhisādhinaḥ||

bhūyaste bhagasaṃkleśairbādhiṣyante kadācana|

garbhavāsamahadadukhaṃ labheyurna punarbhave||

tasyāmeva sukhāvatyāṃ padme ratnameye vare|

saṃjātā satataṃ dhyātvā tiṣṭheyustaṃ muniśvaram||

57

tāvattatra sukhāvatyāṃ tiṣṭheyuste sukhānvitāḥ|

yāvannāsya jagacchāstuḥ pratijñā paripūritā||

krameṇa bodhisaṃbhāraṃ pūrayitvā jagaddhite|

trividhāṃ bodhimāsādya sambuddhapadamāpnuyuḥ||

ityevaṃ sugataiḥ sarveḥ samādiṣṭaṃ mayā śrutam|

tadasya lokanāthasya bhajantu bodhivāṃchinaḥ||

ityādiṣṭaṃ munīndreṇa ratnapāṇīrniśamya saḥ|

śikhinaṃ bhagavantaṃ taṃ samālokyaivamabravīt||

bhagavannasya pratijñā yā sudṛḍhātimahatyasau|

kiyatā khalu kālena saṃpūritā bhaviṣyate||

kathamekātmanā tena sarve traidhātukāśritāḥ|

bodhimārge pratiṣṭhāpya saṃpreṣitāḥ sukhāvatīm||

kathamasau mahāsattvaḥ sattvānnādhimuktikān|

ekaḥ prabodhayan sarvān bodhimārge'bhiyojayet||

sattvāḥ ṣaḍgatisaṃjātā nānākarmānucāriṇaḥ|

etān sarvān kathameko bodhayan paripācayet||

iti tenoditaṃ śrutvā bhagavān sa śikhī jinaḥ|

ratnapāṇiṃ mahāsattvaṃ tamālokyaivamabravīt||

eko'pyasau mahāsattvo mahābhijño jināṃśajaḥ|

nānārupeṇa sattvānāṃ saddharma samupādiśat||

bodhayan prāṇinaḥ sarvān dattvā dravyaṃ yathepsitam|

bodhimārge pratiṣṭhāpya preṣayati jinālayam||

boddhān subuddharupeṇa buddhadharme niyojayan|

bodhimārge pratiṣṭhāpya preṣayati sukhāvatīm||

pratyekabuddharupeṇa pratyekabodhivāṃchinaḥ|

bodhimārge pratiṣṭhāpya preṣayati sunirvṛtim||

arhaddharmānusaṃraktānarhadrūpeṇa bodhayan|

arhaddharme pratiṣṭhāpya preṣayati sukhāvatīm||

58

bodhicaryeṣiṇo bodhisattvarupeṇa bodhayan|

bodhicaryāvrate sthāpya cārayati jagatddhite||

tathopāsakarupeṇa prabodhayanūpāsakan||

bodhimārge pratiṣṭhāpya cārayati susaṃvaram||

tathā ca śivarupeṇa śaivān sarvān prabodhayan|

bodhimārge niyujyāsau cārayati jagaddhite||

evaṃ sa vaiṣṇavān sarvān viṣṇurupeṇa bodhyan|

bodhimārge niyujyāpi cārayati jagaddhite||

tathā ca brāhmaṇān sarvān brahmarupeṇa bodhayan|

bodhimārge pratiṣṭhāpya cārayanti jagaddhite||

tathaindrānindrarupeṇa sarvānapi prabodhayan|

bodhimārge pratiṣṭhāpya cārayati jagaddhite||

tathā sūryasya vaineyān sūryerupeṇa bodhayan|

bodhimārge pratiṣṭhāpya cārayati jagaddhite||

tathā ca candravaineyāṃścandrarupreṇa bodhayan|

bodhimārge pratiṣṭhāpya cārayati jagaddhite||

tathā ca vahnivaineyān vahnirupeṇa bodhayan|

bodhimārge pratiṣṭhāpya cārayati jagaddhite||

tathā ca yamavaineyān yamarupeṇa bodhayan|

evaṃ varuṇarupeṇa vaineyān varuṇasya ca||

tathā ca vāyuvaineyān vāyurupeṇa bodhayan|

vaineyān rākṣasasyāpi rakṣorupeṇa bodhayan||

yakṣarupeṇa yakṣasya vaineyān saṃprabodhayan|

nāgarupeṇa nāgasya vaineyān saṃprabodhayan||

tathā bhūteśarupeṇa vaineyān bhūtaparerapi|

tathā gaṇeśarupeṇa vaineyān gaṇapasya ca||

tathā gandharvarupeṇa gāndharvadharmacāriṇaḥ|

tathā kinnararupeṇa vaineyān kinnarasya ca||

59

vidyādharasya rupeṇa vaidyādharān prabodhayan|

tathā bhairavavaineyān rupeṇa bhairavasya ca||

tathā kumāravaineyān skandarupeṇa bodhayan||

mahākālasya rupeṇa vaineyāṃstasya bodhayan|

mahākālasya rupeṇa vaineyāṃstasya bodhayan||

mātṛkāṇāṃ ca rupeṇa vaineyān saṃprabodhayan|

bodhimārge pratiṣṭhāpya cārayati jagaddhite||

evaṃ yasya yasya vaineyān sattvān yantena bodhayan|

tasya tasyaiva rupeṇa yogayati jagaddhite||

evaṃ sa ṛṣivaineyānṛṣirupeṇa bodhayan|

yogirupeṇa vaineyān yoginaścāpi bodhayan||

tathā ca yativaineyān yatirupeṇa bodhayan|

tathā tapasvavaineyāṃstapasvirupeṇa bodhayan||

tathā tairthikarupeṇa tīrthikāṃścāpi bodhayan|

tathā ca rājavaineyān rājarupeṇa bodhayan||

vaiśyarupeṇa vaineyān vaiśyasyāpi prabodhayan|

śūdrarupeṇa śūdrasya vaineyāṃśca prabodhayan||

gṛhapateścāpi vaineyāṃstadrūpeṇa prabodhayan|

tathā ca maṃtrīvaineyān maṃtrīrupeṇa bodhayan||

tathā cāmātyarupeṇa tadvaineyān prabodhayan|

tathā ca yodhṛvaineyān yodhṛrupeṇa kāṃścana||

evaṃ ca bhṛtyarupeṇa dāsarupeṇa kāṃścana|

kāṃscicca sārthabhṛdrūpeṇa śinpirupeṇa kāṃścana||

tathā ca vaidyarupeṇa vaṇigrūpeṇa kāṃścana|

kāṃścicca pitṛrupeṇa mātṛrupeṇa kāṃścana||

tathā ca bhrātṛrupeṇa bhāryārupeṇa kāṃścana|

rupeṇāpi bhaginyāśca putrarupeṇa kāṃścana||

kaścidduhitṛrupeṇa pautrarupeṇa kāṃścana|

evaṃ pitāmahādīnāṃ jñātīnāṃ suhṛdāmapi|||

60

baṃdhumitrasahāyānāṃ rupeṇa paribodhayan|

kāṃścicca śatrurupeṇa saṃtrāsayan prayatnataḥ||

kāṃściccaṇḍālarupeṇa caurarupeṇa kāṃścana|

saddharme prerayitvaiva cararayati jagaddhite||

evaṃ siṃhādijantūnāṃ rupeṇa trāsayannapi|

paśūnāṃ pakṣiṇāṃ cāapi kṛmikīṭādiprāṇinām||

rupeṇa trāsayitvāpi bodhayitvā ca yatnataḥ|

bodhimārge pratiṣṭhāpya cārayati jagacchubhe||

evamasau mahāsattvo lokanātho jagatprabhuḥ|

nānārupeṇa sarveṣāṃ sattvānāṃ bodhayan manaḥ||

trāsayannapi saddharme prerayasi prayatnataḥ||

evaṃ sa trijagannātho bodhisattvo jinātmajaḥ|

sarvān sattvān samuddhṛtya preṣayati sukhāvatīm||

evaṃ kṛtvā sa lokeśaḥ sarvalokādhipeśvaraḥ|

ṣaḍgatibhavacārīṇāṃ duṣṭānāmapi mūḍhānām||

saddharmasadguṇaśrīmanmāhaiśvaryasamṛddhimān||

nāsti tena samaḥ kaścitpuṇyaśrīguṇavānapi|

dayālurbhadrasaṃcārī traidhātubhuvaneṣvapi||

evaṃ tasya mahatpuṇyaṃ matvā saṃbodhivāṃchinaḥ|

śraddhayā śaraṇaṃ gatvā smṛtvā dhyātvā bhajaṃti te||

ye tasya śaraṇaṃ gatvā smṛtvā dhyātvā bhajaṃti te|

sarve hi vimalātmāno bhadrāśayāḥ śubheṃdriyāḥ||

bodhisatvā mahāsatvāḥ pracaraṃtaḥ sadā śubhe|

trividhāṃ bodhimāsādhya nirvṛtiṃ padamāpnuyuḥ||

ityādiṣṭaṃ munīṃdreṇa ratnapāṇirniśamya saḥ|

atyadbhutasamakrāntahadayaścaivamabravīt||

paramādbhutaprāpto'haṃ bhagavan yadīdṛśaṃ kvacit|

dharmaśrīguṇamāhātmyaṃ dṛṣṭaṃ na śrūyate'pi na||

61

īdṛśaṃ puṇyasaṃbhāraṃ jinānāmapi na kvacit|

dṛśyate śrūyate nāpi kadācana mayā khalu||

evaṃ tenoditaṃ śrutvā bhagavān sa śikhī jinaḥ|

ratnapāṇiṃ mahāsattvaṃ tamālokyaivamādiśat||

sarvākārasubhadrāṃśo viśvarupo maṇiryathā|

cintāmaṇirmahāratna iva sarvahitārthabhṛt||

kāmadhenuryathākāmaṃ bhogyaṃ saṃpattisaṃbharaḥ|

kalpavṛkṣo yathā bhadraśrīsamṛddhipradāyakaḥ||

bhagraghaṭo yathā sarvasattvavāṃchitapūrakaḥ|

lokeśvaraḥ sa sarveṣāṃ vāṃchitārthābhipūrakaḥ||

bodhisattvo jagadbhartā viśvanātho jagatprabhuḥ|

sarvadharmādhipaśśāstā sarvalokādhipeśśvaraḥ||

kiṃ vakṣyate'sya māhātmyaṃ bodhiśrīguṇasaṃbhṛtaḥ|

śakyate na samākhyātuṃ sarvairapi munīśvaraiḥ||

tadyathāsau mahāsattvo durdāntānapi bodhayan|

bodhimārge pratiṣṭhāpya cārayati jagaddhite||

vajrakukṣiguhā khyātā jambūdvipe'tra vidyate|

tatrānekasahastrāni vasanti sma suradviṣām||

tatra gatvā surāṇāṃ sa śāstṛrupeṇa saṃsaran|

saddharmaṃ samupādeṣṭuṃ paśyaṃstān samupācarat||

taṃ dṛṣṭvā samupāyātamācāryaṃ te'surā mudā|

sarve te sahasopetya praṇatvaivaṃ babhāṣire||

svāgataṃ te samayāsi praṇatvaivaṃ babhāṣire||

svāgataṃ te samāyasi kaścit sarvatra kauśalam|

kṛpayā naḥ samālokya dharmamādeṣṭumarhasi||

bhavatā yadyathādiṣṭaṃ tattathā vayamādarāt|

śrutvā dhṛtvā cariṣyāmaḥ saṃsārasukhasādhane||

iti saṃprārthante sarve dānavāstaṃ guruṃ mudā|

sabhāsane pratiṣṭhāpya dharmaṃ śrotumupāśrayan||

62

tān sarvān samupāsīnān dṛṣṭvā sa sugatātmajaḥ|

daityānāṃ dharmamārabhya saddharmaṃ samupādiśat||

bhavantaḥ śrūyatvā dharmeṃ saṃsārasukhasādhanam|

vakṣyate'tra mayā yuṣmatsaṃsāraguḥkhamuktaye||

maitracitā bhavanto'tra śāntacitā jitendriyāḥ|

dayācittāśca sattveṣu bhavadhyaṃ samācāriṇaḥ||

tataḥ satyasamācārāḥ pariśuddhāśayā mudā|

triratnaśaraṇaṃ gatvā caradhvaṃ poṣadhaṃ vratam||

dhṛtvā tadavratarājākhyaṃ saṃsārabhadrakāriṇaḥ|

śṛṇudhvaṃ cāpi kāraṇḍavyūhasūtrasubhāṣite||

ye śrutvedaṃ mahāyānasūtrarājaṃ subhāṣitam|

triratnaśaraṇaṃ gatvā caranti poṣadhaṃ vratam||

teṣāṃ sarvāṇi pāpāni paṃcānantaryakānyapi|

niḥśeṣaṃ parinaṣṭāni bhaviṣyanti sadā bhave||

ye ca śrutvānudanti śraddadhāsyanti cādarāt|

gṛhiṣyanti likhiṣyanti svādhyāsyanti pramoditāḥ||

ye ca likhāpayiṣyanti vācayiṣyanti sarvadā|

sadānucintayiṣyanti bhāvayiṣyanti cādarāta||

parebhyo vistareṇārthamupadeṣyanti sādarāt|

satkāraiḥ śraddhayā nityaṃ pūjayiṣyanti sarvadā||

te eva sukhitā dhanyāḥ saṃsārasukhabhāginaḥ|

na te durgatiduḥkhāni bhojyante'pi kadācana||

sadāsadgatisaṃjātāḥ saṃsārasukhabhoginaḥ|

sadguṇaśrīmahatsapadṛddhimanto maharddhikāḥ||

bodhicaryāvrataṃ dhṛtvā svaparātmahitodyatāḥ |

kṛtvā sarvatra bhadrāṇi cariṣyanti sadā bhave||

prānte jātismarāste ca bodhipraṇihitāśayāḥ|

triratnaśaraṇaṃ gatvā sameṣyanti sunirvṛtim||

63

yadā kāle samāyāte teṣāṃ nirvṛtivāṃchinām|

dvādaśā sugatāḥ prekṣya samupāgamya sammukham||

upasthitāḥ samālokya spṛṣṭvā puṇyasudhākaraiḥ|

saṃpaśyantaḥ samāśvāsya mānayantyevamādarāt||

mā bhaiṣīḥ kulaputrātra tiṣṭhālaṃ vyasudhīratām|

yanmahāyānakāraṇyūhasūtraṃ tvayā śrutam||

tatte nāsti bhayaṃ kiṃcidadurgateśca kadācana|

gamanāya sukhāvatyāṃ mārgeste pariśodhitaḥ||

yuṣmadarthe sukhāvatyāṃ divyālaṃkārabhūṣaṇam|

divyāmṛtasubhogyaṃ ca saṃsthāpitamahattamam||

ityāśvāsya munīndrāstān tyaktadehān sukhāvatim|

nītvāmitābhanāthasya sthāpayeyuḥ sabhāsane||

tatrāmitābhanāthasya pītvā dharmāmṛtaṃ mudā|

bodhicaryāvrataṃ dhṛtvā pracareyuḥ sadāpi te||

krameṇa bodhisaṃbhāraṃ pūrayitvā jagaddhite|

trividhāṃ bodhimāsādya samāpsyanti sunirvṛtim||

iatyevaṃ sugataiḥ sarvaiḥ samākhyātaṃ mayā śrutam|

tathā samuditaṃ śrūtvā yūyaṃ sarve'numodata||

yadyevaṃ nirvṛtiṃ gantuṃ sarve yūyaṃ samicchatha|

triratnaśaraṇaṃ gatvā carata poṣadhavratam||

mahāyānasūtrarājaṃ kāraṇḍavyūhamuttamam|

śrutvā sadā samādhāya carate bodhisaṃvaram||

etatpuṇyānubhāvena sadāa bhuktvā mahāsukham|

niḥkleśā vimalātmānaḥ pariśuddhatrimaṇḍalāḥ||

bodhicaryāvrataṃ dhṛtvā saṃcaranto jagaddhite|

bodhisattvā mahāsatvāḥ sarvasaṃsārapālakāḥ||

tataḥ prānte sukhāvatyāṃ gatvā bhuktvā mahatsukham|

saddharmamitābhasya śrutvā śubhe cariṣyatha||

64

tatrāpi bodhisaṃbhāraṃ pūrayitvā yathākramam|

trividhāṃ bodhimāsādhya saṃprāpsyatha sunirvṛtim||

etanmayā samākhyātaṃ yadi nirvṛtimicchatha|

śrutvā yathā mayoddiṣṭaṃ tathā carata sarvadā||

iti tena samādiṣṭaṃ śrutvā sarve'pi te'surāḥ|

tathetyabhyanumoditvā tathā caritumīcchire||

tataste dānavāḥ sarve nirvṛtisukhavāṃchinaḥ|

tamācāryaṃ punarnatvā prārthayannevamādarāt||

śāstarbhavatsamādiṣṭaṃ śrutvā vayaṃ prabodhitāḥ|

tathā caritumicchāmastatsamādeṣṭumarhati||

iti taiḥ prārthitaṃ śrutvā sa lokeśo'surātmadhṛt|

sarvāṃstānasurān paśyan samāmantryaivamādiśat||

bho bhavanto'surāḥ sarve śṛṇuta tanmayoditam|

śruvānumodanāṃ kṛtvā carataitad vrataṃ sadā||

ādau sarve mahāyānasūtrarājaṃ varottamam|

kāraṇḍavyūhamākarṇya prānumodya prabodhitāḥ||

prātastīrthajale snātvā śuddhaśīlā jinendriyāḥ|

triratnaśaraṇaṃ gatvā dhyānatvā lokeśvaraṃ prabhum||

yathāvidhi samabhyarcya japastotrābhivandanaiḥ|

saṃtosya prārthanāṃ kuryuḥ saṃbodhivratasādhanām||

evaṃ vrataṃ samāpyaiva paṃcāmṛtairnirāmiṣaiḥ|

bhojanaistṛtīye yāme kuryustatpālanaṃ mudā||

evaṃ nitvaṃ yathāśakti māse māse'pi sarvadā|

aṣṭamyāṃ paṃcadaśyāṃ ca vrataṃ kuryuryathāvidhi||

carataitadavrataṃ nityaṃ māse māse'pi sarvadā|

athaikavāramapyevaṃ varṣe caratkārtike||

kārtike yaykṛtaṃ karma tatfalaṃ bahusattamam|

aprmeyamasaṃkhyeyaṃ na kṣaṇuyāta kadācana||

65

iti matvā samādhāya carataitadvrataṃ sadā|

evaṃ sa samupādiśya tadvidhiṃ samupādiśat||

tadācāryasamādiṣṭaṃ dhṛtvā sarve'pi te'surāḥ|

yathāvidhi samādhāya precirustadavrataṃ sadā||

tataste dānavāḥ sarve caturbrahmavihāriṇaḥ|

bodhisattvā mahāsattvā babhūvurbhadracāriṇaḥ||

evamasau mahābhijño durdāntānapi dānavān |

bodhayitvā prayatnena bodhimārge prayojayet||

evaṃ tasya jagacchāstuḥ puṇyaskandhaṃ mahadbahu|

aprameyamasaṃkhyeyaṃ ityākhyātaṃ munīśvaraiḥ||

evaṃ sa trijagannātho lokeśvaro jinātmajaḥ|

svayaṃ paśyan jagatsarvaṃ pālayati sadā bhave||

pāpiṣṭānapi durdāntānapi yatnaiḥ prabodhayan|

bodhimārge niyujyaivaṃ preṣayati sunirvṛtim||

tenāsau trijagacchāstā sarvalokādhipeśvaraḥ|

bhajanīyaḥ sadā bhaktyā saṃbodhijñānavāṃchibhiḥ||

tasya nāma samuccārya smṛtvā dhyātvā bhajanti ye|

te nūnaṃ bodhimāsādhya nirvṛtiṃ samavāpnuyuḥ||

ityādiṣṭaṃ munīndreṇa ratnapāṇirniśamya saḥ|

prabodhitaḥ prasannātmā prābhyanandat sa pārṣadaḥ||

ityevaṃ śikhinādiṣṭaṃ saṃbuddhena mayā śrutam|

lokeśvarasya māhātmyaṃ puṇyaskandhaṃ mahattaram||

iti tasya jagadbhartuḥ puṇyaskandhaṃ mahattaram|

smṛtvā nāma samuccārya dhyātvāpi bhajatāṃ sadā||

tasya nāma samucccārya smṛtvā dhyātvā bhajanti ye|

te sarve vimalātmānaḥ saṃyāsyanti sukhāvatīm||

tatrāmitābhanāthasya pītvā dharmāmṛtaṃ sadā|

bodhicaryāvrataṃ dhṛtvā saṃcaranto jagaddhite||

bodhisattvā mahābhijñāḥ pariśuddhatrimaṇḍalāḥ|

trividhāṃ bodhimāsādhya nirvṛtipadamāpnuyuḥ||

ityādiṣṭaṃ munīndreṇa śrīghanena sa pārṣadaḥ|

śrutvā sarvanīvaraṇaviṣkambhī prābhyanandata||



||iti śrīsarvākārasarvaprabodhanasaddharmasaṃcāraṇaṃ prakaraṇam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project