Digital Sanskrit Buddhist Canon

3. sūcīmukhodara parvata pretoddhāraṇa prakaraṇa

Technical Details
3. sūcīmukhodara parvata pretoddhāraṇa prakaraṇa



atha sarvanīvaraṇaviṣkambhī sugatātmajaḥ|

bodhisattvo munīndraṃ taṃ saṃpaśyaṃcaivamabravīt||

kadāsau bhagavaṃchāstar lokeśvaro jinātmajaḥ|

bodhisattva ihāgacchettatsamādeṣṭumarhati||

iti taduktamākarṇya bhagavān sa munīśvaraḥ|

bodhisattvaṃ tamālokya punarevaṃ samādiśat||

asau śrīmān mahāsattvaḥ kulaputra tataścaran|

pretalokān samuddhartuṃ pretālaye'bhigacchati||

tatra pretālaye gatvā pretān paśyan sa dūrataḥ|

śītaraśmi samutsṛjya praviveśa prabhāsayan||

tadraśmīḥ saṃprabhāsantīḥ samavabhāsya sarvataḥ|

tatpretabhuvanaṃ sarvaṃ karoti śītatānvitam||

tadā te pretikāḥ sarve śītaraśmisamanvitāḥ|

kimetaditi saṃcintya tiṣṭhanti vismayānvitāḥ||

yadā tatra praviṣṭo'sau lokeśvaraḥ prabhāsayan|

tadā vajrāśanirbhūmi upaśāntā samantataḥ||

28

tadadbhutaṃ samāalokya dvārapālaḥ sa vismitaḥ|

kimatetaditi saṃcintya lohitākṣo vilokayan||

utthāya sahasādāya kālakūṭamahāviṣam|

bhiṇḍipālaṃ dhanurbāṇaṃ dhṛtvā saṃtrasate ruṣā||

tatra taṃ ratnapadmasthaṃ śītaraśmiprabhāsvaram|

vilokyāsau mahāraudracitto'pi vismayānvitaḥ||

tadraśmisaṃparispṛṣṭaḥ kāruṇyacittamāptavān|

svapāpasādhanaṃ karma saṃbhāvyaivaṃ vicintate||

dhigmāṃ yadīdṛśe pāpasādhane duṣṭakarmaṇi|

saṃrakto dvārapālo'tra bhūtvā karomi pāpakān||

naiva me īdṛśaṃ karma pālayataḥ śubhaṃ bhavet|

nūnametanmahatpāpafalaṃ tuhyāṃ bhave sadā||

kimīdṛgkarma sādhavyaṃ kevaladuḥkhasādhanam|

tadahaṃ nātra tiṣṭheyaṃ hyuktvā gehaṃ vrajānyapi||

iti vicintya sa dvārapālo'tikaruṇānvitaḥ|

puratastaṃ mahāsattvaṃ praṇatvā carate tataḥ||

tatra taṃ samupāyātaṃ sudhāṃśusaṃprabhāsitam|

samīkṣya pretikāḥ sarve dhāvanti purato drutam||

tasya te pura āgatya kṣutpipāsāgnitāpitāḥ|

pānīyamabhiyācantastiṣṭhanti parivṛtya vai||

tān dṛṣṭvā sa mahāsattvaḥ sūcīmukhānagodarān|

dagdhasthūṇāśrayānasthiyantravadatimūrcchitān||

svakeśaromasaṃcchannāḥ kṛśāṃgān vikṛtānanān|

kṣuptipāsāgnisandagdhān viṇmūtraśleṣmabhojinaḥ||

īdṛśān pāpino duṣṭān pretān sarvān vilokayan|

tebhyo'tikaruṇārtātmā dādatyabjādbhavaṃ jalam||

tadambu te nipīyāpi pretāssarve na tṛptitāḥ|

bhūyo'pi pātumicchanta upatiṣṭhinta tatpuraḥ||

29

tānatṛptān samālokya lokeśo'tidayākulaḥ|

daśabhyaḥ svāṃgulībhyo'pi niścārayati nimnagāḥ||

tacchravantīḥ samālokya sarve te pretikā mudā|

yathecchā saṃpibanto'pi naiva tṛptisamāgatāḥ||

bhūyo'pi pātumicchantaḥ sarve te samupāśritāḥ|

tamevaṃ samupālokya vibhramante tṛṣāturāḥ||

bhramatastān vilokyāsau lokeśo'tidayānvitaḥ|

daśapādāṃgulībhyo'pi niśyārayati cāparāḥ||

tāśca mahānadīrdṛṣṭvā pretāssarve'pi te mudā|

samupetya pibanto'pi naiva tṛptiṃ samāgatāḥ||

tānatṛtān vilokyāsau lokeśo'tikṛpānvitaḥ|

sarvebhyo romakūpebhyo niścārayati cāpagāḥ||

tāṃścāpi te samālokya sarvāpretāḥ tṛiṣārditāḥ|

sahasā samupāśrītya prapibante yathepsitam||

yadā tea pretikāḥ sarve tadudakaṃ sudhānibham|

aṣṭāṃgaguṇasaṃpannaṃ pibantyāsvādhyamoditāḥ||

tadā sarve'pi te pūrṇagātrā vipulakaṇṭhakāḥ|

paripuṣṭendriyāstṛptā bhavanti saṃpramoditāḥ||

tataścāsau mahāsattvo dṛṣṭvā tān jalatoṣitān|

bhūyo'pi karuṇātmā taistoṣayituṃ samīhate||

tatra sa karuṇāsindhurmeghānutthāpya sarvataḥ|

praṇītasurasāhārā saṃpravarṣayate'niśam||

tān divyasurasāhārān pravarṣitān samantataḥ|

dṛṣṭvā te pretikāḥ sarve savismayapramoditāḥ||

samīkṣya svechayādāya yathākāmaṃ prabhuṃjate|

tataḥ sarve'pi te sattvā tadāhārābhitoṣitāḥ||

tataste sarve āhāraiḥ pānaiścāpyamṛtopamaiḥ|

santarpitā mahānandasukhotsāhasamanvitāḥ||

30

tadā te sukhitāḥ santaḥ saddharmaguṇabhāṣiṇaḥ|

pariśuddhāśayāḥ sarve saṃcintyaivaṃ vadantyapi||

aho te sukhino lokā ye jāmbudvīpikā narāḥ|

āśritya śītalāṃ chāyāṃ dhyātvā tiṣṭhanti sadguroḥ||

sukhitāste manuṣyā ye mātāpitroryathāsukham|

paricaryāṃ sadā kṛtvā bhajanti samupasthitāḥ||

sukhitāste manuṣyā ye sanmitraṃ samupasthitāḥ|

subhāṣitaṃ sadā śrutvā caranti sarvadā śubhe||

sukhinaste mahāsattvā ye saṃbodhivratacāriṇaḥ|

sarvasattvahitaṃ kṛtvā saṃcaranti sadā śubhe||

sukhitāste mahābhāgā ye suśīlāḥ śubhārthinaḥ|

svaparātmahitārthena caranti poṣadhaṃ vratam||

satpuruṣāḥ mahābhāgāste ye saṃghasamupasthikāḥ|

dharmagaṇḍīṃ yathākālamākoṭayanti sarvadā||

ye vihāraṃ pratiṣṭhāpya triratnaśaraṇaṃ gatāḥ|

upāsakavrataṃ dhṛtvā caranti te'pi bhāginaḥ||

sukhitāste mahāsattvā ye vihāraṃ viśīrṇitam|

saṃskṛtya saṃpratiṣṭhāpya kurvanti saṃpraśobhitam|

ye pūrvastūpabimbāni viśirṇasphuṭitāni ca|

saṃskṛtya pratisaṃsthāpya bhajanti te subhāginaḥ||

saddharmabhāṇakān ye ca saṃmānya samupasthitāḥ|

subhāṣitāni śṛṇvanti te subhāgyāḥ sukhānvitāḥ||

buddhānāṃ prātihāryāṇi paśyanti vividhāni ye|

caṃkramāṇi ca paśyanti ye te sarve'pi bhāginaḥ||

ye ca pratyekabuddhānāṃ vividharddhivikurvitam|

caṃkramāṇi ca paśyanti te'pi sarve subhāginaḥ||

ye'rhatāṃ prātihāryāṇi paśyanti caṃkramāṇi ca|

te'pi dhanyā sukhāpannāḥ saṃsāradharmacāriṇaḥ||

31

ye cāpi bodhisattvānāṃ paśyanti caṃkramāṇyapi|

prātihāryāṇi ye cāpi te'pi dhanyāḥ subhāginaḥ||

ye buddhaśaraṇaṃ gatvā smṛtvā bhajanti sarvadā|

te eva subhagā dhanyāḥ saddharmmaguṇalābhinaḥ||

ye ca śṛṇvanti saddharmaṃ bhajanti śrāvayantyapi|

te'pi sarve mahābhāgāḥ saṃbodhidharmabhāginaḥ||

ye saṃghān ca śaraṇaṃ gatvā bhajanti samupasthitāḥ|

te sarve subhagā dhanyāḥ saṃbodhipratilābhinaḥ||

ye ca datvā pradānāni pālayantaḥ parigrahān|

kṛtvā satvahitarthāni carante te subhāginaḥ||

pāpato viratā ye ca pariśuddhatrimaṇḍalāḥ|

caranti vratamaṣṭāṃgaṃ bhadrikāste subhāvinaḥ||

ye ca kṣāntivrataṃ dhṛtvāa suprasannāśayāḥ sadā|

sarvasattvahitārtheṣu caranti te subhāvinaḥ||

ye ca saddharmaratnāni sādhayanto jagaddhite|

sadā lokahitārthāni kurvaṃte te mahājanāḥ||

ye ca tata mahāsattvā sarvavidyāntapāragāḥ|

kṛtvā sattvaśubhārthāni carante te subhāginaḥ||

ye cāpi śāsane bauddhe śraddhayā śaraṇaṃ gatāḥ|

pravajyāsaṃvaraṃ dhṛtvā carante te sunirmalāḥ||

ye ca bauddhāśrame nityaṃ śodhayanti samāhitāḥ|

te suśrīīmatsubhadrāṃgāḥ saddharmasukhasaṃyutāḥ||

ye cāpi satataṃ snigdhā hitaṃ kṛtvā parasparam|

sādhayanti yaśodharmaṃ te sabhāgyā subhāvinaḥ||

ye caranti sadā bhadre viramya daśapāpataḥ|

te dhanyā vimalātmānaḥ sadguṇasukhalābhinaḥ||

ye caranti tapo'raṇye tyaktvā sarvān parigrahān|

te subhadrāḥ śubhātmānaḥ sadā sadgaticāriṇaḥ||

32

bodhicaryāvrataṃ dhṛtvā ye caranti jagaddhite|

te pumāṃso mahāsattvāḥ saṃbuddhapadalābhinaḥ||

ityevaṃ te samābhāṣya sarvasaṃparinanditāḥ|

mahāsattvaṃ tamānamya prārthayantyemādarāt||

sādho bhavān hi no nāthayātā svāmī suhṛtprabhuḥ|

naivānyo vidyate kaścidevaṃ rakṣyahitārthabhṛt||

yad bhavān svayamālokya pāpino'smān suduḥkhitān|

samāgatyāmṛtairbhogyaistoṣayannabhirakṣati||

tadvayaṃ bhavatāmeva sarvadā śaraṇaṃ gatāḥ|

satkāraissamupasthānaṃ kartucchāmahe'dhunā||

tad bhavānno hitādhāne saṃyojayitumarhati|

bhavatā yatsamādiṣṭaṃ tatkariṣyāmahe dhruvan||

iti tai prārthitaṃ sarvai lokeśvaro niśamya saḥ|

kṛpādṛṣṭyā samālokya samādiśati tān punaḥ||

śṛṇudhvaṃ tanmayākhyātaṃ yuṣmākaṃ hitasādhanam|

saṃcaradhvaṃ tathā nityaṃ sadā bhadraṃ yadīcchatha||

tadyathādau triratnānāṃ prayāta śaraṇaṃ mudā|

sarvadā manasā smṛtvā bhajadhvaṃ ca samādarāt||

namo buddhāya dharmāya saṃghāya ca namo namaḥ|

iti tribhyo namaskāraṃ kṛtvā carata sarvataḥ||

etatpuṇyānubhāvena sarvatrāpi śubhaṃ bhavet|

nirutpātaṃ mahotsāhaṃ sarvadā ca bhave dhrivam||

tato yūyaṃ krameṇāpi pariśuddhatrimaṇḍalāḥ|

bodhicittaṃ samāsādhya vrataṃ caritumaikṣyatha||

tadetatpuṇyabhāvena sarve yūyamitaścyutāḥ|

triratnasmṛtimādhāya sukhāvatīṃ prayāsyatha||

tatrāmitābhanāthasya śaraṇe samupasthitāḥ|

sarvadā bhajanaṃ kṛtvā cariṣyatha mahāsukham||

33

tadā yūyaṃ samadāya poṣadhaṃ vratamuttamam|

vidhivatsaṃcaritvaitpuṇyairlapsyatha sanmatim||

tato'pi vimalātmānaḥ sarvasattvahitotsukāḥ|

bodhicaryāvrataṃ dhṛtvā cariṣyatha jagaddhite||

tataḥ pāramitāḥ sarvāḥ pūrayitvā yathākramam|

duṣṭān māragaṇān sarvān jitvārhanto bhaviṣyatha||

tataḥ saṃsārasaṃcāranispṛhā vijitendriyāḥ|

trividhāṃ bodhimāsādhya nirvṛtipadamāpsyatha||

evaṃ sattvās triratnānāṃ gacchantaḥ śaraṇaṃ sadā|

smṛtvā nām samucccārya natvā bhajadhvaṃ nābhavam||

iti lokeśvareṇaivaṃ samādiṣṭaṃ niśamya te|

sarve tatheti vijñāpya pratimodanti nanditāḥ||

tato lokeśvaro matvā teṣāṃ mano'bhiśuddhitam|

niścārayati kāraṇḍavyūhasūtrasūbhāṣitam||

tatsubhāṣitamākarṇya sarve te saṃpramoditāḥ|

triratnabhajanotsāhasaukhyaṃ vāṃchanti sādhitum||

tataste muditāḥ sarve triratnaśaraṇaṃ gatāḥ|

namo buddhāya dharmāya saṃghāyeti vadanti te||

tataḥ sarve'pi te satvāyiratnasmṛtisaṃratāḥ|

saṃsāraviratotsāhā bhavanti dharmalālasāḥ||

tato jñānāsinā bhittvā satkāyadṛṣṭiparvatam|

tyaktvā dehaṃ tataḥ sarve te'bhiyānti sukhāvatīm||

tatrāmitābhanāthasya śaraṇe samupasthitāḥ|

nirdeśaṃ śirasā dhṛtvā pracaranti śubhe mudā||

tataḥ sarve bhaveyuste caturbrahmavihāriṇaḥ|

bodhisattvā mahāsattvā ākāṃkṣitamukhābhidhāḥ||

ityevaṃ sa mahāsattvo lokeśvaro jinātmajaḥ|

sarvān pretān samuddhṛtya preṣayati sukhāvatīm||

34

evaṃ trailokyanātho'sau mahākāruṇikaḥ kṛtī|

kṛpayā svayamālokya saṃrakṣyābhyavate jagat||

ye ye sattvāḥ sadā tasya lokeśasya mahātmanaḥ|

smṛtvā nāma samuccārya bhajante śaraṇaṃ gatāḥ||

te te sarve'pi niṣpāpāḥ śrīmantaḥ sadguṇākarāḥ|

sarvasattvahitaṃ kṛtvā pracarantaḥ śubhe sadā||

bodhicaryāvrataṃ dhṛtvā bhuktvā dharmayaśaḥsukham|

triratnabhajanotsāhaṃ dhṛtvā yāyuḥ sukhāvatīm||

na te sarve'pi gacchanti durgatiṃ ca kadācana|

sadā sadgatisaṃjātā bhadraśrīsadguṇāśrayāḥ||

pariśuddhendriyā dhīrā bodhicaryāvrataṃdharāḥ|

svaparātmahitaṃ kṛtvā yāyurante jinālaye||

ityevaṃ sa mahāsattvaḥ sarvasattvahitārthabhṛt|

kṛpākāruṇyasaddharmaguṇamāhātmyasāgaraḥ||

asaṃkhyaṃ puṇyamāhātmyaṃ tasya lokeśvarasya hi|

sarvairapi munīndraistatpramātuṃ naiva śakyate||

ityādiṣṭaṃ munīndreṇa śrutvā sa sugatātmajaḥ|

sudhīḥ sarvanīvaraṇaviṣkambhī caivamabravīt||

bhagavan sa mahāsattvo nāgacchati kadā vrajat|

tasyāhaṃ darśanaṃ kartumicchāmi trijagatprabhoḥ||

iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ|

vikambhinaṃ tamālokya punarevaṃ samādiśat||

evaṃ tān kulaputrāsau lokeśvaraḥ prabodhayan|

preṣayitvā sukhāvatyāṃ tato niṣkramya gacchati||

anyatrāpi samuddhartuṃ pāpino narakāśritān|

karuṇāsudṛśā paśyaṃścaraṃste saṃprabhāsayan||

dine dine sa āgatya sarveṣu narakeṣvapi|

nimagnān pāpino duṣṭān samālokya prabhāsayan||

svayamuddhṛtya sarvānstān sukhīkṛtvā prabodhayan|

bodhimārge pratiṣṭhāpya saṃpreṣayet sukhāvatīm||



||iti śrīguṇakāraṇḍavyūhe sūcīmukhodaraparvatapretoddhāranaprakaraṇam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project