Digital Sanskrit Buddhist Canon

1. śrītriratna bhajanānuśaṃsāvadānam

Technical Details
guṇakāraṇḍavyūha sūtram



1. śrītriratna bhajanānuśaṃsāvadānam



om namaḥ śrīratnatrayāyaḥ namaḥ sarvabuddhabodhisattvebhyaḥ||



yaṃ śrīghano mahābuddhaḥ sarvalokādhipo jinaḥ|

taṃ nāthaṃ śaraṇaṃ gatvā vakṣye lokeśasatkathām||

yā śrī bhagavatī devī sarvadharmādhipeśvarī|

tasyā bhaktiprasādena vakṣyāmi bodhisādhanam||

yena saṃpālitaṃ sarvaṃ traidhātukamidaṃ jagat|

tasya lokeśvarasyāhaṃ vakṣye sarvārthasādhanam|

tadyathābhūnmahāsattvo jinaśrīrāja ātmavit|

triratnaśaraṇaṃ gatvā yatirarhan jinātmajaḥ||

ekasmin samaye so'rhad bodhimaṇḍe jināśrame|

bodhicaryāvratam dhṛtvā jagaddhitve samāśrayat||

tadā tatra mahābhijño jayaśrīryatirātmavit|

saddharmaṃ samupādeṣṭuṃ sabhāsane samāśrayat||

taṃ dṛṣṭvā śrāvakāḥ sarve bhikṣavo brahmacāriṇaḥ|

tatsaddharmāmṛtaṃ pātumupetya samupāśrayan||

tathānye bodhisattvāśca saṃbodhivratasādhinaḥ|

subhāṣitāmṛtaṃ pātuṃ tatsabhāṃ samupāśrayan||

bhikṣuṇyaścelakāścaivamupāsakā upāsikāḥ|

vratino'pi mahāsattvāḥ sambuddhabhakticārikāḥ||

2

brāhmaṇāḥ kṣatriyāścāpi rājāno mantriṇo janāḥ|

amātyāḥ śreṣṭhinaḥ paurāḥ sārthavāhā mahājanāḥ||

tathā jānapadā grāmyāḥ pārvatikāśca nairgamāḥ|

tathānye daiśikā lokāḥ saddharmaguṇavāṃchinaḥ||

sarve te samupāgatya tamarhantaṃ jayaśriyam|

yathākramaṃ samabhyarcya praṇatvā samupāśritāḥ||

tatsaddharmāmṛtaṃ pātuṃ kṛtāṃjalipuṭā mudā|

śāstāraṃ taṃ samālokya parivṛtya niṣedire||

tadā so'rhanmahāsattvo bodhisattvo jinātmajaḥ|

jinaśrīrājannālokya sarvāṃllokān sabhāśrītān||

triratnaguṇamāhātmyaṃ śrotuṃ samabhilāṣiṇaḥ|

samutthāyāsanāttasya jayaśriyaḥ puro'grataḥ||

udvahannuttarāsaṃgaṃ jānubhūmitalāśritaḥ|

pādābjaṃ sāṃjalirnatvā prārthayadevamādarāt||

bhadanta śrotumichāmi triratnotpattisatkathām|

tadbhagavān samupādiśya sambodhayatu māṃ guro||

iti saṃprārthite tena jinaśrīguṇasaṃbhṛtā|

jayaśrīḥ sumatiḥ śāstā sabhā vīkṣyaivamādiśat||

sādhu śṛṇu samādhāya jinaśrīrāja sanmate|

triratnasya samutpattisatkathāguṇavistaram||

yathā me guruṇādiṣṭaṃ jinakalpena yoginā|

upaguptena lokānāṃ hitārthe vakṣyate mayā||

tadyathābhūnmahārājaścakravartīṃ narādhipaḥ|

aśoko nāma rājendraḥ sarvalokahitārthabhṛt||

ekadā sa mahārājaḥ saddharmaguṇalālasaḥ|

triratnaguṇamāhātmyaṃ śrotumaicchajjagaddhite||

tataḥ sa bhūpatī rājā samantrijanapaurikaḥ|

pūjopahāramādāya sa saṃvādya mahotsavaiḥ||

3

vihāre kukkuṭārāme prayayau saṃpramoditaḥ|

tataḥ prāptaḥ sa rājendra praviśya saṃprasāditaḥ||

upaguptaṃ mahābhijñaṃ saṃdadarśa sasāṃghikam|

tamarhantaṃ samālokya natvā sa sāṃjalirmudā||

sahasā samupāgatya yathāvidhi samarcayet|

tataḥ pradakṣiṇīkṛtvā pravatvā caraṇāmbuje||

sāṃjalistasya saddharma śrotuṃ puraḥ samāśrayat|

tataḥ sarve'pi logakāśca yathākramamupāgatāḥ||

tamarhantaṃ yatiṃ natvā parivṛtya samāśrayan|

tadāśokaḥ sa rājendro dṛṣṭvā sabhāśritān janān||

utthāya svāsanācchāstuḥ purataḥ samupāśritaḥ|

udvahannuttarāsaṃgaṃ jānubhyāṃ bhuvi saṃsthitaḥ||

sāṃjalistaṃ yatiṃ natvā prārthayedevamādarāt|

bhadanta śrotumichāmi triratnotpattisatkathām||

kiṃ triratnamiti khyātam tatsamādeṣṭumarhasi|

iti saṃprārthite rājñā so'rhan jinātmajaḥ sudhīḥ||

upagupto narendraṃ taṃ samālokyaivamādiśat||

sādhu śṛṇu mahārāja samādhāya jagaddhite||

yathā me guruṇādiṣṭaṃ tathā te vakṣyate mayā|

tadyathādisamudbhūto dharmadhātusvarupakaḥ||

paṃcabuddhāṃśasaṃjāto jagadīśastathāgataḥ|

mahābuddho jagannātho jagacchāstā maheśvaraḥ||

dharmarājo munīndro'rhanvairocanasamādhidhṛk|

sarvajñaḥ sadguṇādhāraḥ sarvavidyādhipo jinaḥ||

samantabhadrarupāṃgaḥ sugataḥ śrīsukhākaraḥ|

ṣaḍabhijño mahāvīro vajrasattvavināyakaḥ||

māradarpatamohantā saṃbodhijñānabhāskaraḥ|

eṣa sa bhagavāṃlloke buddharatna iti smṛtaḥ||

4

ye caitaccharaṇaṃ gatvā boddhisattvā jagaddhite|

bodhicaryāvrataṃ dhṛtvā caranto bhadracārikān||

jitvā māragaṇān sarvānarhanto nirmalāśayāḥ|

samyaksaṃbodhimāsādya saṃbuddhapadamāgatāḥ||

te'pi sarve jagannāthāstathāgatā munīśvarāḥ|

bhagavanto mahābhijñā buddharatnā iti smṛtāḥ|

yā śrī bhagavatī devī prajñā sarvaguṇāśrayā|

jananī sarvabuddhānāṃ saṃbodhijñānabhāskarī||

māradarpatamohantrī saddharmaguṇadāyinī|

sarvavidyādharī lakṣmī sarvasattvaśubhaṃkarī ||

eṣaḥ saddharmasambhartā dharmaratna iti smṛtaḥ ||

ye cānye'pi mahāyānasūtrādayaḥ subhāṣitāḥ |

deśitāḥ sugataiste'pi dharmaratna iti smṛtaḥ |

yaśca saddharmasaṃbhirtā bodhisattvo jagatprabhuḥ |

mahāsattvo jagannāthaḥ sarvadharmādhipeśvaraḥ ||

duṣṭakleśatamohantā saṃbodhigiṇabhāskaraḥ |

viśvarupo mahābhijñaḥ sarvasattvahitārthabhṛt ||

sarvalokādhipaḥ śrīmān dharmarājo jinātmajaḥ |

eṣa lokeśvaraḥ śāstā saṃgharatna iti smṛtaḥ ||

ye cānye'pi mahāsattvā bodhisattvā jitendriyāḥ|

arhanto nirmalātmānaḥ saṃbodhijñānasādhinaḥ||

bhadracaryāsamācārāścaturbrahmavihāriṇaḥ|

saṃbuddhasāṃghikāste'pi saṃgharatnāḥ smṛtā jinaiḥ||

ye teṣāṃ śaraṇaṃ gatvā bhaktiśraddhāsamāhitāḥ|

bhajanti sarvadā nityaṃ smṛtvāpi ca divāniśam||

te bhavanti mahāsattvā bodhisattvā guṇākarāḥ|

sacchrīsaṃpatsamāpannāḥ sarvasattvahitotsavāḥ||

bodhicaryāvrataṃ dṛtvā kṛtvā loke śubhaṃ sadā|

sukhānyeva sadāa bhuktvāa prānte yāanti sukhāvatīm||

5

ityevaṃ saṃgharatnasya bhajanaṃ puṇyamuttamam|

matvā taccharaṇaṃ gatvā bhajantyetadguṇārthinaḥ||

etatpuṇyaviśuddhātmā kadāpyeti na durgatim|

sarvadā sadgatiṣveva jāto dharmādhipo bhavet||

ye cāpi dharmaratnasya pragatvā śaraṇaṃ sadā|

bhajanti śraddhayā bhaktyā śrutvāpyetatsubhāṣitam||

te'pi santo mahāsattvā bodhisattvā guṇāśrayāḥ|

saṃbodhiśrīsukhādhārāḥ sarvasattvaśubhāratāḥ||

saṃbodhicārikāṃ dhṛtvā kṛtvā sattvahitaṃ sadā|

satsukhānyeva bhuktvānte saṃyānti sugatālayam||

ityevaṃ dharmaratnasya bhajanārthaṃ varaṃ vṛṣam|

vijñāya śaraṇaṃ gatvā bhajantvetacchubhārthinaḥ||

etaddharmaviśuddhātmā durgatiṃ naiva yāti saḥ|

sadgatiṣveva saṃjāto prāonte yāti jinālayam||

iti vijñāya ye martyāḥ saddharmasukhavāṃchinaḥ|

triratnaśaraṇaṃ gatvā bhajantu te sadā bhave||

etatpuṇyānubhāvena pariśuddhāśayā narāḥ|

saṃbodhicittamāsādya caranti bodhisaṃvaram||

bodhicaryāṃ carantaste pūrya pāramitāḥ kramāt||

caturmārān vinirjitya niḥkleśā vimalāśayāḥ|

arhantaṃ prāpya saṃbodhiṃ saṃbuddhapadamāpnuyuḥ||

iti vijñāya yo martyaḥ saṃbuddhapadamicchati|

sa ādau śaraṇaṃ gatvā sadguroḥ samupāśrayet||

ārādhya sadguruṃ bhaktyā santoṣya saṃprasādayan|

tadupadeśamāsādya tīrtha snātvā vrataṃ caret||

vratānāṃ poṣadhaṃ śreṣṭhaṃ samākhyātaṃ munīśvaraiḥ|

etatpuṇyānubhāvena saṃprāpnoti bodhimuttamām||

atītā api saṃbuddhā etatpuṇyānubhāvataḥ|

jitvā mārān samāsādya saṃbodhimabhavan jināḥ|

6

ye caitarhi sthitāḥ sarve te'pyetatpuṇyabhāvataḥ|

arhantaṃ prāpya saṃbodhiṃ bhavanti sugatāḥ khalu||

ye cāpyanāgatāḥ sarve bodhisattvā vratopamāḥ|

te'pyetatpuṇyapākena bhaviṣyanti munīśvarāḥ||

evamanyetatpuṇyapākena bhaviṣyanti munīśvarāḥ||

evamanye'pi sattvāśca ye ye'pyetadvrataṃcarāḥ|

te te sarve mahāsattvā bhaveyurbodhibhāginaḥ||

śrīmantaḥ sadguṇādhārā niḥkleśā vijitendriyāḥ|

sarvasattvahitodyuktāścaturbrahmavihāriṇaḥ||

durgatiṃ te na gacchanti kadāpi hi bhavālaye||

sadāpi sadgatāveva saṃjātāḥ satsukhānvitāḥ|

bodhisattvāḥ sudhīmantaḥsaddharmaguṇasādhinaḥ||

krameṇa bodhisaṃbhāraṃ pūrayitvā samāhitāḥ|

trividhāṃ bodhimāsādha nirvṛtipadamāpnuyuḥ||

iti vijñāna ye martyā nirvṛtipadakāṃkṣiṇaḥ|

te etad vratamādhāya saṃcaranto yathāvithi|||

etatpuṇyaviśuddhā hi naiva gacchanti durgatim|

sadā sadgatisaṃjātāḥ prānte yayuḥ sunirvṛtim||

evaṃ me guruṇādiṣṭaṃ munīndraideśitaṃ yathā|

tathāhaṃ te mayā rājan gaditaṃ saṃpradhyatām||

tvamapyevaṃ sadā rājan durgatiṃ na yadīcchasi||

sadā sadgatisaṃjāto nirvṛtiṃ hi yadīcchasi||

carasvaitadvrataṃ rājan poṣadhākhyaṃ yathāvidhi|

etatpuṇyaviśuddhātmā nūnaṃ yāyāḥ sunirvṛtim||

iti tenārhatā śāyā samādiṣṭaṃ niśamya saḥ|

aśoko nṛpatī rājā tadvrataṃ dhartumaicchata||

tataḥ sa nṛpatī rājā kṛtāṃjalirupāśritaḥ|

upaguptaṃ tamarhantaṃ natvaivaṃ prārthayanmudā||

bhavante bhavatādiṣṭaṃ śrutvā me rocate manaḥ|

tathāhaṃ saṃcariṣyedaṃ poṣadhaṃ vratamuttamam||

7

tadvidhānaṃ samākhyāhi tatphalaṃ ca viśeṣataḥ|

triratnabhajanotpannaṃ puṇyafalaṃ ca vistaram||

iti saṃprārthite rājñā sa śāstārhanyatiḥ sudhiḥ|

aśokaṃ taṃ mahārājaṃ samālokyaivamādiśat||

sādhu śṛṇu mahārāja yadicchasi samāhitaḥ|

yathā me guruṇākhyātaṃ tathā te saṃpravakṣyate||

tadyāthāyaṃ prasannātmā vrataṃ caritumicchati|

sa ādau prātarutthāya tīrtha snātvā yathāvidhi||

śuddhakyāvṛtaḥ śuddhacitto brahmavihārikaḥ|

aṣṭāṃgavidhisaṃyuktaṃ poṣadhaṃ vratamādadhat||

śrīmadamopāśasya lokeśvarasya maṇḍalam|

sagaṇaṃ vartayedraṃgaiḥ paṃcabhiḥ pariśobhitam||

yathāvidhi pratiṣṭhāpya śuciśīlaḥ samāhitaḥ|

tathaiva madyamāṃsādyā rasunādyā vivarjayet||

ādau guruṃ samabhyarcya yathāvidhi praṇāmayet|

tatayiratnamabhyarcya praṇameccharaṇaṃ gataḥ||

tataścāmoghapāśākhyaṃ lokeśvaraṃ jagatprabhum||

nidhyāya manasāvāhya datvā pādyārghamādarāt||

saṃsthāpya maṇḍale tatra sagaṇaṃ saṃpramoditaḥ|

yathāvithi samārādhya śraddhābhaktisamanvitaḥ||

dhūpairgandhaiḥ supuṣpaiśca dīpaiḥ paṃcāmṛtāśanaiḥ|

sarvairdravyaiḥ saratnaiśca samabhyarcyābhitoṣayet||

japastotrādibhiḥ stutvā kṛtvā naikapradakṣiṇām|

aṣṭāṃgaiḥ sāṃjalirnatvā prārthayedbhadrasaṃvaram||

tataśca sāṃjaliḥ sthitvā kuryāt svapāpadeśanām|

puṇyānumodanāṃ cāpi suciraṃ cāpi saṃsthitim|

evaṃ sa suprasannātmā saṃprārthya bodhisaṃvaram|

tataḥ kṣamārthanāṃ kṛtvā tanmaṇḍalaṃ visarjayet||

8

tato'hneḥ tṛtīye yāme paṃcāmṛtādibhojanam|

nirāmiṣaṃ yathākāmaṃ bhuktvā caret samāhitaḥ||

evaṃ tadvratasaṃpūrṇaṃ kṛtvā saṃpālayan mudā|

sarvasattvahitaṃ kṛtvā caretsaṃbodhimānasaḥ||

eatatpuṇyaviśuddhātmā niḥkleśaḥ sa jitendriyaḥ|

bodhisattvo mahāsattvaḥ svaparātmahitārthabhṛt||

śrīmān sadguṇasaṃvāso bodhicaryāvrataṃ dadhat|

sadā sadgatisaṃjāto bhuktvā bhoyaṃ yathepsitam||

trividhāṃ bodhimāsādya prānte yāyāt sunirvṛtim||

evamevadvratodbhūtaṃ puṇyafalaṃ mahattaram|

pramātuṃ śakyate naiva sarvairapi munīśvaraiḥ||

tatpūjākṛtapuṇyānāṃ viśeṣaṃ phalamucyate|

tacchṛṇuṣva mahārāja samādhāya sucetasā||

ye puṇyakāmā manujāyiratnaṃ samīkṣya harṣāccharaṇaṃ prayānti|

te dharmaraktāḥ śubhalakṣmīmantaḥ sambodhicaryābhiratā bhavanti||

paṃcāmṛtaiḥ paṃcasugandhitoyairye snāpayanti pramudā triratnam|

mandākinīdivyasugandhitoye snātvā sukhaṃ te divi saṃramante||

ye ca triratneṣu sugandhidhūpaṃ pradhupayanti pratimodayantaḥ|

te śuddhacitāḥ śucigandhitāṃgā ratnopamāḥ śrīīguṇitā bhavanti||

ye paṃcagandhairanupayanti triratnadehe pariśuddhacittāḥ|

te ratnavantaḥ kṣitipādhirājā bhavanti sarvārthahitārthakāmāḥ||

ye dūṣyapaṭṭādivarāmbarāṇi triratnanathāya mudārpayanti|

kauśeyaratnābharaṇāvṛtāṃgā dharmādhipāste sudhiyo bhavanti||

ye ca triratnam sthalajaiḥ supuṣpairjalodbhavaiścāpi samarcayanti|

te divyalakṣmīsukhabhogyavantaḥ śrīsiddhimantaḥ subhagā bhavanti||

triratnabimbavare puṣpamālā ye dharmakāmā avalambayanti|

te devarājā varalakṣmīmantaḥ saṃbodhikāmāḥ subhagā bhavanti||

sarvāṇi puṣpāṇi sugandhimanti triratnabimbe prakiranti ye ca|

devādhipāḥ svargagatā bhavanti mahīgatāste kṣitipādhirājāḥ||

9

ye dīpamālāṃ racayanti ye ca ratnatrayāgre hatamohajālāḥ|

te kāntarupā guṇaratnavanto bhavanti bhūpārcitapādapadmāḥ||

prakurvate ye ca pradīpadānaṃ ratnatrayāgre ghṛtatailadīptam|

te śuddhanetrāḥ prabalā guṇāḍhyā devādhirājāḥ kṣitipādhipāśca||

bhojyaṃ praṇītaṃ surasaṃ suvarṇaṃ ratnatrayāya pratipādayanti|

ye bhaktiyuktā divi te bhavanti surādhipā bhūtapayaśca dhīrāḥ||

pānaṃ narā ye'mṛtasadguṇāḍhyaṃ ratnatrayāya pratipādayanti|

te bhūrājā nīrujo baliṣṭhā bhavanti svarge tridiśādhipāśca||

śākāni mūlāni falāni ye ca ratnatrayāya pratipādayanti|

yatheṣṭabhogyaṃ satataṃ prabhuktvā gacchanti tatte sugatālaye ca||

ye ca triratnāya samarpayanti supathyabhaiṣajyagaṇāni bhaktyā|

śrīīsamṛddhāḥ kṣitipādhināthā bhuktvā sukhaṃ yānti jinālayaṃ te||

tāmbūlapūgādirasāyanāni ye ca triratnāya samarpayanti|

divyāṃgasaundaryagunābhirāmā bhavanti te śrīguṇinaḥ surāśca||

vitānamuccairvitanoti yaśca ratnatraye sarvanṛpābhivandyaḥ|

viśālavaṃśo guṇavān sudhīro mahānubhāvaprathito bhavet saḥ||

dhvajān vicitrānavaropayanti ye ca triratnālaya utsavārtham|

te śrīsamṛddhāḥ suguṇābhirāmā bhavanti nāthā divi bhūtale ca||

śrīmatpatākā avalambayanti ratnatraye ye rasābhiyuktāḥ|

lakṣmīśvarāste jitaduṣṭasaṃghā bhavantyadhīśā divi bhūtale ca||

chatrāṇi sauvarṇamayāni ye ca kauśeyadūṣṭai racitāni vā ca|

suśuddharaṃgairmayanaiśca puṣpai ratnatraye ye'bhyavaropayanti||

te bhūparājā varasiddhimanto lakṣmīśvarāḥ sarvahitārthakāyāḥ|

saddharmakāmā guṇaratnapūrnā vandyā bhavanti pravararddhimantaḥ||

saṃgītivādyairmurujādibhiśca mukuṃdaḍhakkāprānavānakaiśca|

maḍ mṛdaṃgapaṭahādibhiśca manojñaghoṣaiḥ śroticittaramyaiḥ||

sa dundubhiḍiṇḍamajharjharaiśca praṇādibhirmardanavādanaiśca|

tathānyakairmaṃgalaśabdavādyai ratnatraye ye racayanti pūjām||

10

tathā ca vīṇādimanojñanādairvaśaiḥ surāvairapi kāharaiśca|

bherībhiruccaiḥ parivādinībhi ratnatrayaṃ yesurasā bhajanti||

tauryatrikairbhadrasughoṣaśaṃkhaiḥ śṛṃgādibhiścāpi manojñanādaiḥ|

nṛtyādibhiścāpi pramodayanto ratnatrayaṃ ye surasā bhajanti||

te divyaśrotrāḥ sumanojñaśabdāḥ sarvārthasampatyaparipūrṇakośāḥ|

saddharmmapuṇyānuguṇābhiraktāḥ sukhāni bhuktvā pracaranti svarge||

kṣipanti lājākṣatapuṣpakāṇi ratnatraye ye pariharṣamāṇāḥ|

na durgatiṃ te satataṃ vrajanti svarge prayātāḥ subhagā ramante||

sudhāturatnāni sadakṣiṇāni ratnatraye ye ca samarpayanti|

sulabdhakāmārthasukhābhirāmāḥ pūrṇendriyāste sudhiyo bhavanti||

pradakṣiṇāni pravidhāya bhaktyā bhajanti ye cāpi mudā triratnam|

te śuddhakāyāḥ pratilabdhasaukhyā bhavanti devā manujādhipāśca||

ye ca triratnam stutibhirbhajanti gadyatmikaiḥ padyamayaiśca śuddhaiḥ|

vāgīśvarāste susamṛddhakoṣā bhavanti nāthā divi bhūtale ca||

ye ca triratnaṃ śaraṇaṃ prayātā aṣṭābhiragaiḥ pranamanti bhktyā|

bhavanti te śrīguṇavarṇapūrṇāḥ saddharmakāmāḥ nṛpatīśvarāśca||

ye cāpi nityaṃ manasā vicitya bhajanti bhaktyā śaraṇaṃ prayātāḥ|

te pāpanirmuktaviśuddhakāyāḥ saddharmakāmāḥ durgatiṃ vrajanti||

ye ca triratnaṃ manasā vicintya tannāma nityaṃ samudīrayanti|

te śuddhacittā vimalātmakāśca saṃbuddhadharmābhiratā bhavanti||

ye ca triratnāni sudūrato'pi dṛṭvā prasannāḥ praṇamanti bhaktyā|

te cāpi saddharmaguṇābhilāṣāḥ śuddhatrikāyāḥ subhagā bhavanti||

ityetadādīni mahattarāṇi puṇyāani śrīsadguṇāsādhanāni|

triratnapūjābhajanodbhavāni matvā bhajantu triguṇātmakaṃ tam||

ākhyātametatsugataiśca sarveḥ triratnasevābhajanodbhavaṃ tat|

puṇyaṃ mahattasya samaṃ kvacinna sarvatra lokeṣvapi satyemeva||

evam mahatpuṇyamudāramagram baddhaprameyaṃ gaṇanānabhijñam|

matvā triratnaṃ śaraṇaṃ prayāto rājan yadi boddhimicchasi||

11

ye ye triratnaṃ śaraṇaṃ prayātā bhajanti satkṛtya sadā prasannāḥ|

te sarva evaṃ triguṇābhirāmā saddharmakāmāḥ sugatātmajāḥ syuḥ||

datvā sadārthibhya udāradānaṃ saṃbodhikāmāḥ suvṛṣe careyuḥ|

krameṇa sambodhivrataṃ caranto bodhiṃ samāsādya jinā bhaveyuḥ|

tataḥ sasaṃghāyijagaddhitārthaṃ vijñāya sudharmamupādiśantaḥ|

samāpya sarvaṃ triṣu bauddhakāryaṃ saṃyayurante parinirvṛtiṃ te||

evam hi vijñāya yadīcchasi tvaṃ nirvṛtisaukhyamadhigantumevam|

sadā triratnaṃ śaraṇaṃ prayātaḥ śraddhāprasannaḥ satataṃ bhajasva||

mā ninda rājannavamanyamoho traidhātunāthaṃ śubhadaṃ triratnam|

anindanīyaṃ hi jagatpradhānaṃ saddharmarājaṃ bhajanīyameva||

ye cāpyadhikṣipya madābhimānā duṣṭa kuleṣvepri vihatātmadhairyāḥ|

ālokya nindanti sadā prasannāḥ trilokabhadrārthapradaṃ triratnam||

te sarva eno'bhiratāḥ pramattāḥ saddharmanindābhiratāḥ praduṣṭāḥ|

naṣṭāḥ paradrohamadābhimānāḥ sattvavighātābhiratā bhaveyuḥ||

tataśca te taduritābhiṣaktā mahatsu pāpeṣvapi nirviśaṃkāḥ|

sarvāṇi dharmārthasubhāṣitāni śrutvā prasannāḥ paribhāṣayeyuḥ||

evaṃ sughorāṇi bahūni kṛtvā pāpāni nityaṃ samudācarantaḥ|

bhūyo'tipāpeṣvapi te caranto duḥkhāni bhuktvā niraye vrajeyuḥ||

gatvāpi te'pāyanimagnadehāḥ kṣudhāgnisandagdhavimohitāśca|

bhuktvāpyamedhyāni tṛṣābhitaptāḥ pītvāpi mūtrāṇi ca naiva tuṣṭāḥ||

jighatsitāste'tipipāsitāśca kleśāgnisaṃtaptavimohitāśca|

tīvrātiduḥkhārtāviluptadhairyā bhramanta eno'bhiratā vaseyuḥ||

naivāpi tasyāpi vimuktimārgaṃ labheyureno'bhinibandhyamānāḥ|

sadāpi tatraiva vaseyurevaṃ tīvravyathākrāntavimotāste||

ye cāpi lobhena balena cāpi dravyaṃ triratnasya dhanāśanādi|

hatvā muṣitvāpyapahatya vāpi prabhuṃjate kleśavilutadhairyāḥ||

te duṣṭasattvā duratābhiraktā kṛtvaiva ghorāṇyapi pātakāni|

prabhuṃjamānāḥ suciraṃ suduḥkhaṃ kṛcchreṇa mṛtvā narakaṃ vrajetuḥ||

12

tatrāpi te kleśaviluptadhairyāḥ kṣudhātitṛṣṇāgnipratāpitāṃgāḥ|

purīṣamūtrādiprabhuṃjamānā bhramanta evaṃ niraye vaseyuḥ||

kālāntare te pratilabdhadhairyāḥ svaduṣkṛtaṃ karma vibhāvayantaḥ|

smṛtvā triratnaṃ manasānutaptā dhyātvā prasannāḥ praṇatiṃ vidadhyuḥ||

tatastadenaḥparimuktadehāḥ samutthitānnarakāt kadācit|

mānuṣyajātiṃ samāpnuvanto dīnā daridrā kṛpaṇā bhaveyuḥ||

tatrāpi te duṣṭajānusaktāāḥ saddharmanindāduritānuraktāḥ|

bhūyo'pi pāpāni mahānti kṛtvā vrajeyurevaṃ narakeṣu bhūyaḥ||

bhramanta evaṃ bahudhā bhave te duḥkhāni bhuktvā saciraṃ rujārtāḥ|

kiṃcitsukhaṃ naiva labheyurenonibandhacitā narake vasante||

evaṃ triratneṣvapakārajātaṃ pāpaṃ sughoraṃ kathitaṃ munīndraiḥ|

matveti rājannapakāramatra ratnatraye mā vidadhātu kiṃcit||

bhaktvā prasannaḥ śaraṇaṃ prayātayiratnameva satataṃ bhajasva|

etadvipākena sadā śubhāni kṛtvā prayāyāḥ sugatālayaṃ te||

ityevaṃ tatsamādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ|

tamarhantaṃ guruṃ natvā sāṃjalirevamabravīt||

bhadanta bhavatādiṣṭaṃ śrutvā me rocate manaḥ|

tathā taccharaṇaṃ gatvā bhajāmi sarvadāpyaham||

sadāpyasya triratnasya vrataṃ cāpi samādarāt|

dhartumicchāmyahaṃ śāstastatsamādeṣṭumarhati||

kasmin māse caredetad vrataṃ kasminstithāvapi|

etat samyaktamādiśya prabodhayatu māṃ bhavān||

iti bijñāpitaṃ rājñā śrutvā so'rhanmahāmatiḥ|

upagupto narendraṃ taṃ samālokyaivamādiśat||

sādhu śṛṇu mahārāja yadyetad vratamicchasi|

tathāhaṃ te pravakṣyāmi yathā me guruṇoditam||

tadyathā sarvamāseṣu caret paṃcasu parvasu|

śuklāṣṭamyāṃ viśeṣena pūrṇamāsyāṃ jagurjināḥ||

13

māseṣu śrovaṇe śreṣṭhaṃ kārtike ca viśeṣataḥ|

kṛtakarmaivipākatvaṃ baddhasaṃkhyaṃ mahattaram||

iti matvā mahārāja yāvajjīvaṃ samāhitaḥ|

triratnaṃ śaraṇaṃ gatvā vratametatsadā cara||

etatpuṇyamahodāraṃ saṃbodhijñānadāyakam|

akṣayaṃ hyanupamaṃ ceti sarvabuddhairnigadyate||

iti tenārhatādiṣṭaṃ śrutvā rājā sa moditaḥ|

tadupadeśamāsādhya tad vrataṃ kartumaicchata||

tataṃ sa nṛpati rājā sabharyātmajabāndhavaḥ|

yathāvidhi samādhāya cacāraitad vrataṃ sadā||

tannṛpādeśamādhāya sarve mantrijanā api|

bhṛtyāḥ sainyagaṇāścāpi paurā grāmyā dvijādayaḥ||

sarvalokāstathā bhaktyā triratnaśaraṇaṃ gatāḥ|

satkāraiḥ śraddhayābhyarcya prābhajan sarvadā mudā||

tadā tatra sadābhadraḥ mahotsāhaṃ samantataḥ|

prāvartata nirupātametaddharmānabhāvataḥ||

evaṃ me guruṇākhyātaṃ śrutaṃ mayā tathocyate|

anumodya bhavanto'pi carataitad vrataṃ sadā||

etatpuṇyaviśuddhā hi pariśuddhatrimaṇḍalāḥ|

arhanto nirmalātmānaḥ saṃbodhiṃ samavāpnuyuḥ||

iti teena samākhyātaṃ jayaśriyā sudhīmatā|

śrutvā te śrāvakāḥ sarve prābhyanandan prabodhitāḥ||

tadārabhya prasannātmā jinaśrīrāja unmanāḥ|

triratnaśaraṇaṃ gatvā cacāraitad vrataṃ sadā||

tatsaṃghā yatayaścāpi caturbrahmavihāriṇaḥ|

triratnabhajanaṃ kṛtvā vratametat sadācaran||

tataste vratinaḥ sarve pariśuddhatrimaṇḍalāḥ|

arhanto nirmalātmāno babhūvurbodhibhāginaḥ||

ye cāpīdaṃ triratnaṃ prathitaguṇagaṇaṃ śrāvayantīha lokān|

śraddhābhaktiprasannāḥ pramuditamanasā ye ca śṛṇvanti martyāḥ||

te sarve bodhisattvā sakalaguṇabhṛtaḥ śrīsamṛddhāḥ sudhirāḥ|

bhaktvā saukhyaṃ sadānte daśabalabhuvane saṃprayātā rameyuḥ||

bhuktvā saukhyaṃ sadānte daśabalabhuvane saṃprayātā rameyuḥ||



||iti śrītriratnabhajanānuśaṃsāvadānaṃ prathamo'dyāyaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project