Digital Sanskrit Buddhist Canon

55 mañjuśrīḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ५५ मञ्जुश्रीः
55 Mañjuśrīḥ|



atha khalu sudhanaḥ śreṣṭhidārako daśottaraṃ nagaraśatamaṭitvā sumanāmukhadikpratyuddeśaṃ gatvā atiṣṭhat mañjuśriyaṃ kumārabhūtaṃ cintayan anuvilokayan mañjuśriyaḥ kumārabhūtasya darśanamabhilaṣan prārthayamānaḥ samavadhānamākāṅkṣamāṇaḥ| atha khalu mañjuśrīḥ kumārabhūto daśottarādyojanaśatātpāṇiṃ prasārya sumanāmukhanagarasthitasyaiva sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpya evamāha-sādhu sādhu kulaputra na śakyaṃ śraddhendriyavirahitaiḥ khinnacittaiḥ līnacittairanabhyastaprayogaiḥ pratyudāvartyavīryairitvaraguṇasaṃtuṣṭairekakuśalamūlatanmayaiścaryāpraṇidhānābhinirhārākuśalaiḥ kalyāṇamitrāparigṛṣṭītairbuddhāsamanvāhṛtairiyaṃ dharmatā jñātum, eṣa nayaḥ eṣa gocaraḥ eṣa vihāro jñātuṃ vā avagāhayituṃ vā avatarituṃ vā adhimoktuṃ vā kalpayituṃ vā pratyavagantuṃ vā pratilabdhuṃ vā iti||



sa taṃ dharmakathayā saṃdarśayitvā samādāpya samuttejya saṃpraharṣayitvā asaṃkhyeyadharmamukhasamanvāgataṃ kṛtvā anantajñānamahāvabhāsaprāptaṃ kṛtvā aparyantabodhisattvadhāraṇīpratibhānasamādhyabhijñajñānaveśāviṣṭaṃ kṛtvā samantabhadracaryāmaṇḍale'vatārayitvā svadeśe ca pratiṣṭhāpya sudhanasya śreṣṭhidārakasyāntikāt prakrāntaḥ||53||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project